TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 151
Previous part

Patala: 4  
Khanda: 1  
Sutra: a     agnīd rauhiṇau puroḍāśāv āsādaya \\ iti saṃpreṣyaty agniṣṭubdʰayor āgnīdʰra upastīryābʰigʰārayati tau rauhiṇau puroḍāśāv āsādayati dakṣiṇaṃ paridʰisaṃdʰim anv ekam uttaram anv itaram atraiva śr̥taṃ dadʰy āsādayati //

Khanda: 2  
Page: 873 
Sutra: a     
devasya tvā \\ iti raśanām ādāya \\ adityai rāsnāsi \\ ity abʰimantrya pūrvayā dvāropaniṣkramyādʰvaryur gʰarmadugʰam āhvayati \\ iḍa ehi \\ adita ehi \ sarasvaty ehi \\ iti trir upām̐śu \\ asāv ehy asāv ehi \\ iti trir uccair yatʰānāmā bʰavati yatʰetaṃ pratyetyābʰidʰānīṃ nidāne dogdʰre cādāyādʰvaryur āgnīdʰraḥ pratiprastʰātā ca dakṣiṇayā dvāropanirhr̥tya //

Khanda: 3  
Sutra: a     
adityā uṣṇīṣam asi \\ ity adʰvaryur gʰarmadugʰam abʰidadʰāti vāyur asy aiḍas \\ iti vatsaṃ pūṣā tvopāvasr̥jatu \\ iti vatsam upasr̥jati yas te stanaḥ śaśayas \\ ity adʰvaryur gʰarmadugʰam abʰimantrayate \\ usra gʰarmam̐ śim̐ṣa \\ iti vatsaṃ nidāya br̥haspatis tvopasīdatu \\ ity upasīdati dānavaḥ stʰa peravas \\ iti stanānt saṃmr̥śaty aśvibʰyāṃ pinvasva \ sarasvatyai pinvasva \\ ity etair varṣīyasi * dogdʰre dogdʰi tūṣṇīṃ pratiprastʰātā hrasīyasy ajām //
      
FN emended. Ed.: vaṣāyasi. cf. ĀpŚS.15.9.8, BʰārŚS.11.9.11.

Khanda: 4  
Page: 874 
Sutra: a     
agnīdʰe payasī pradāya yatʰetaṃ pratyetya śapʰāv adʰvaryur ādatte gāyatro 'si \\ iti pratʰamaṃ traiṣṭubʰo 'si \\ iti dvitīyaṃ jāgatam asi \\ ity upayamanaṃ pratiprastʰātā \\ upadrava payasā godʰuk \\ ity ucyamāna āgnīdʰraḥ pūrvaḥ pratipadyate sahorjo bʰāgenopa mehi \\ iti payasī pratīkṣata āhriyamāṇe pratīkṣate \\ indrāśvinā madʰunaḥ sāragʰasya \\ iti //

Khanda: 5  
Page: 875 
Sutra: a     
mahāvīre gopaya ānayati svāhā tvā sūryasya raśmaye \\ ity udyantam ūṣmāṇam anumantrayate madʰu havir asi \\ ity ajāpayaḥ pratiprastʰātājāpaya eke pūrvam̐ samāmananti //

Khanda: 6  
Page: 876 
Sutra: a     
dyāvāpr̥tʰivībʰyāṃ tvā parigr̥hṇāmi \\ iti śapʰābʰyāṃ mahāvīraṃ parigr̥hṇāti vedena pramr̥jya \\ antarikṣeṇa tvopayaccʰāmi \\ ity upayamanena pratiprastʰātopayaccʰati devānāṃ tvā pitr̥̄ṇām anumato bʰartum̐ śakeyam ity ādāyopottiṣṭʰati //

Khanda: 7  
Sutra: a     
tejo 'si \ tejo 'nuprehi \\ iti harati samudrāya tvā vātāya svāhā \\ iti gaccʰanevānavānaṃ pañca vātanāmāni vyācaṣṭe 'pānya \\ agnaye tvā vasumate svāhā \\ iti pañcottarāṇy avaśiṣṭā vikalpārtʰāḥ //

Khanda: 8  
Sutra: a     
etasmin kāle pratiprastʰātā dakṣiṇaṃ rauhiṇaṃ juhoti \\ ahar jyotir iti prātar \\ rātrir jyotir iti sāyam apareṇāhavanīyaṃ dakṣiṇātikramya viśvā āśā dakṣiṇasat \\ iti brahmāṇam īkṣate viśvān devān ayāḍ iha \\ iti hotāraṃ svāhākr̥tasya gʰarmasya \\ iti gʰarmam āśrāvya pratyāśrāvite * gʰarmasya yaja \\ iti saṃpreṣyati //
      
FN emended. Ed.: pratyāśrāvita. cf. ĀpŚS.15.10.11, BʰārŚS.11.10.9.

Khanda: 9  
Page: 877 
Sutra: a     
uttamayā vācā pracarati svāhāgnaye yajñiyāya \\ iti vaṣaṭkr̥te juhoti svāhendrā vaṣaṭ \\ ity anuvaṣaṭkr̥te gʰarmam apātam aśvinā \\ iti hutaṃ gʰarmam upatiṣṭʰate //

Khanda: 10  
Sutra: a     
namo dive \ namaḥ pr̥tʰivyai \\ ity anuvākaśeṣeṇa yajamāna upary agnau dʰāryamāṇaṃ pratiprastʰātā śr̥tadadʰnābʰipūrayati \\ iṣe pīpihi \\ iti vikṣarantam anumantrayate diśo 'ntaḥparidʰy anuprahāvayati //

Khanda: 11  
Page: 878 
Sutra: a     
tviṣyai tvā \\ iti purastāt \\ dyumnāya tvā \\ iti dakṣiṇatas \\ indriyāya tvā \\ iti paścāt \\ bʰūtyai tvā \\ ity uttarataḥ pratyākramyopayamane śeṣam ānīya pūrvasmin kʰare rājatam̐ rukmaṃ nidʰāya dʰarmāsi \\ iti tasmin mahāvīraṃ sādayati net tvā vātaḥ skandayāt \\ ity abʰicarataḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.