TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 151
Patala: 4
Khanda: 1
Sutra: a
agnīd
rauhiṇau
puroḍāśāv
āsādaya
\\
iti
saṃpreṣyaty
agniṣṭubdʰayor
āgnīdʰra
upastīryābʰigʰārayati
tau
rauhiṇau
puroḍāśāv
āsādayati
dakṣiṇaṃ
paridʰisaṃdʰim
anv
ekam
uttaram
anv
itaram
atraiva
śr̥taṃ
dadʰy
āsādayati
//
Khanda: 2
Page: 873
Sutra: a
devasya
tvā
\\
iti
raśanām
ādāya
\\
adityai
rāsnāsi
\\
ity
abʰimantrya
pūrvayā
dvāropaniṣkramyādʰvaryur
gʰarmadugʰam
āhvayati
\\
iḍa
ehi
\\
adita
ehi
\
sarasvaty
ehi
\\
iti
trir
upām̐śu
\\
asāv
ehy
asāv
ehi
\\
iti
trir
uccair
yatʰānāmā
bʰavati
yatʰetaṃ
pratyetyābʰidʰānīṃ
nidāne
dogdʰre
cādāyādʰvaryur
āgnīdʰraḥ
pratiprastʰātā
ca
dakṣiṇayā
dvāropanirhr̥tya
//
Khanda: 3
Sutra: a
adityā
uṣṇīṣam
asi
\\
ity
adʰvaryur
gʰarmadugʰam
abʰidadʰāti
vāyur
asy
aiḍas
\\
iti
vatsaṃ
pūṣā
tvopāvasr̥jatu
\\
iti
vatsam
upasr̥jati
yas
te
stanaḥ
śaśayas
\\
ity
adʰvaryur
gʰarmadugʰam
abʰimantrayate
\\
usra
gʰarmam̐
śim̐ṣa
\\
iti
vatsaṃ
nidāya
br̥haspatis
tvopasīdatu
\\
ity
upasīdati
dānavaḥ
stʰa
peravas
\\
iti
stanānt
saṃmr̥śaty
aśvibʰyāṃ
pinvasva
\
sarasvatyai
pinvasva
\\
ity
etair
varṣīyasi
*
dogdʰre
dogdʰi
tūṣṇīṃ
pratiprastʰātā
hrasīyasy
ajām
//
FN
emended
.
Ed
.:
vaṣāyasi
.
cf
.
ĀpŚS.15.
9.8,
BʰārŚS.11.9
.11.
Khanda: 4
Page: 874
Sutra: a
agnīdʰe
payasī
pradāya
yatʰetaṃ
pratyetya
śapʰāv
adʰvaryur
ādatte
gāyatro
'si
\\
iti
pratʰamaṃ
traiṣṭubʰo
'si
\\
iti
dvitīyaṃ
jāgatam
asi
\\
ity
upayamanaṃ
pratiprastʰātā
\\
upadrava
payasā
godʰuk
\\
ity
ucyamāna
āgnīdʰraḥ
pūrvaḥ
pratipadyate
sahorjo
bʰāgenopa
mehi
\\
iti
payasī
pratīkṣata
āhriyamāṇe
pratīkṣate
\\
indrāśvinā
madʰunaḥ
sāragʰasya
\\
iti
//
Khanda: 5
Page: 875
Sutra: a
mahāvīre
gopaya
ānayati
svāhā
tvā
sūryasya
raśmaye
\\
ity
udyantam
ūṣmāṇam
anumantrayate
madʰu
havir
asi
\\
ity
ajāpayaḥ
pratiprastʰātājāpaya
eke
pūrvam̐
samāmananti
//
Khanda: 6
Page: 876
Sutra: a
dyāvāpr̥tʰivībʰyāṃ
tvā
parigr̥hṇāmi
\\
iti
śapʰābʰyāṃ
mahāvīraṃ
parigr̥hṇāti
vedena
pramr̥jya
\\
antarikṣeṇa
tvopayaccʰāmi
\\
ity
upayamanena
pratiprastʰātopayaccʰati
devānāṃ
tvā
pitr̥̄ṇām
anumato
bʰartum̐
śakeyam
ity
ādāyopottiṣṭʰati
//
Khanda: 7
Sutra: a
tejo
'si
\
tejo
'nuprehi
\\
iti
harati
samudrāya
tvā
vātāya
svāhā
\\
iti
gaccʰanevānavānaṃ
pañca
vātanāmāni
vyācaṣṭe
'pānya
\\
agnaye
tvā
vasumate
svāhā
\\
iti
pañcottarāṇy
avaśiṣṭā
vikalpārtʰāḥ
//
Khanda: 8
Sutra: a
etasmin
kāle
pratiprastʰātā
dakṣiṇaṃ
rauhiṇaṃ
juhoti
\\
ahar
jyotir
iti
prātar
\\
rātrir
jyotir
iti
sāyam
apareṇāhavanīyaṃ
dakṣiṇātikramya
viśvā
āśā
dakṣiṇasat
\\
iti
brahmāṇam
īkṣate
viśvān
devān
ayāḍ
iha
\\
iti
hotāraṃ
svāhākr̥tasya
gʰarmasya
\\
iti
gʰarmam
āśrāvya
pratyāśrāvite
*
gʰarmasya
yaja
\\
iti
saṃpreṣyati
//
FN
emended
.
Ed
.:
pratyāśrāvita
.
cf
.
ĀpŚS.15.10
.11,
BʰārŚS.11.1
0.9.
Khanda: 9
Page: 877
Sutra: a
uttamayā
vācā
pracarati
svāhāgnaye
yajñiyāya
\\
iti
vaṣaṭkr̥te
juhoti
svāhendrā
vaṣaṭ
\\
ity
anuvaṣaṭkr̥te
gʰarmam
apātam
aśvinā
\\
iti
hutaṃ
gʰarmam
upatiṣṭʰate
//
Khanda: 10
Sutra: a
namo
dive
\
namaḥ
pr̥tʰivyai
\\
ity
anuvākaśeṣeṇa
yajamāna
upary
agnau
dʰāryamāṇaṃ
pratiprastʰātā
śr̥tadadʰnābʰipūrayati
\\
iṣe
pīpihi
\\
iti
vikṣarantam
anumantrayate
diśo
'ntaḥparidʰy
anuprahāvayati
//
Khanda: 11
Page: 878
Sutra: a
tviṣyai
tvā
\\
iti
purastāt
\\
dyumnāya
tvā
\\
iti
dakṣiṇatas
\\
indriyāya
tvā
\\
iti
paścāt
\\
bʰūtyai
tvā
\\
ity
uttarataḥ
pratyākramyopayamane
śeṣam
ānīya
pūrvasmin
kʰare
rājatam̐
rukmaṃ
nidʰāya
dʰarmāsi
\\
iti
tasmin
mahāvīraṃ
sādayati
net
tvā
vātaḥ
skandayāt
\\
ity
abʰicarataḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.