TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 152
Previous part

Patala: 5  
Khanda: 1  
Page: 879 
Sutra: a     śakalān upayamane samajya pūṣṇe śarase svāhā \\ ity etaiḥ pratimantram āhavanīye 'bʰyādadʰāti ṣaṣṭʰam̐ sarveṣu lepeṣv aṅktvā rudrāya rudrahotre svāhā \\ ity uttarayā dvārānanvīkṣamāṇo nirasyāpa upaspr̥śed etasmin kāle pratiprastʰātottaraṃ puroḍāśaṃ juhoti yatʰāpurastāt //

Khanda: 2  
Sutra: a     
adʰvaryuḥ kāṇṭakīm̐ samidʰam ādadʰāti \\ apīparo māhno rātriyai pāhi \\ iti sāyam apīparo rātriyā ahno pāhi \\ iti prātaḥ //

Khanda: 3  
Sutra: a     
śeṣād upayamanenāgnihotraṃ juhoti \\ agnir jyotir jyotir agniḥ svāhā \\ iti sāyam \\ sūryo jyotir jyotiḥ sūryaḥ svāhā \\ iti prātar vyāhr̥tyā vobʰayatra śeṣam̐ samupahūya sarve bʰakṣayanti \\ asāv upahvayasva \\ iti karmanāmadʰeyenāmantraṇe \\ upahūtas \\ iti prativacano hotā pratʰamo bʰakṣayati yajamāna uttamo 'pi yajamāna evāvagʰreṇetare hutam̐ havir madʰu havir iti bʰakṣayitvopayamanaṃ pratiprastʰātre prayaccʰati tad uccʰiṣṭakʰare prakṣālyāntarvedi nidadʰāti tasmin rukmāv avadʰāya madantīr ānīya \\ āpo hi ṣṭʰā mayobʰuvas \\ iti tisr̥bʰir mārjayante ninīyāpa upayamane sarvam̐ parigʰarmyam̐ samavadʰāya //

Khanda: 4  
Page: 881 
Sutra: a     
gʰarmāyotsādyamānāyānubrūhi \\ iti saṃpreṣyati \\ utsādyamānāyānubrūhi \\ iti \\ ā yasmint sapta vāsavās \\ ity ucyamāne 'greṇāhavanīyaṃ paryāhr̥tya samrāḍāsandyāṃ nidadʰāti //

Khanda: 5  
Page: 882 
Sutra: a     
yatʰā dʰavitrāṇi \\ addʰi tr̥ṇam agʰnye viśvadānīm ity ucyamāne gām utsr̥jaty etasmin kāla uttamenānuvākena śāntiṃ kurvanti * //
      
FN emended. Ed.: karvanti.

Khanda: 6  
Sutra: a     
evaṃ trirātram̐ sāyaṃprātaḥ pravargyeṇa pracaranti ṣaṭkr̥tvas tryupasatke dvādaśakr̥tvaḥ ṣaḍupasatke caturvim̐śatikr̥tvo dvādaśopasatke //

Khanda: 7  
Page: 883 
Sutra: a     
teneṣṭvā saṃvatsaraṃ na mām̐sam aśnīyān na rāmām upeyān na mr̥nmayena piben nāsya rāma uccʰiṣṭaṃ pibet //

Khanda: 8  
Sutra: a     
agniṣṭome pravr̥ṇakti noktʰye pravr̥ñjyād viśvajiti sarvapr̥ṣṭʰe pravr̥ṇakti na pratʰamayajñe pravr̥ñjyāt pravr̥ñjyād durbrāhmaṇasya pravr̥ñjyād brahmavarcasakāmasya yo 'nūcānaḥ śrotriyas tasya kāmaṃ pravr̥ñjyāt //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.