TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 152
Patala: 5
Khanda: 1
Page: 879
Sutra: a
śakalān
upayamane
samajya
pūṣṇe
śarase
svāhā
\\
ity
etaiḥ
pratimantram
āhavanīye
'bʰyādadʰāti
ṣaṣṭʰam̐
sarveṣu
lepeṣv
aṅktvā
rudrāya
rudrahotre
svāhā
\\
ity
uttarayā
dvārānanvīkṣamāṇo
nirasyāpa
upaspr̥śed
etasmin
kāle
pratiprastʰātottaraṃ
puroḍāśaṃ
juhoti
yatʰāpurastāt
//
Khanda: 2
Sutra: a
adʰvaryuḥ
kāṇṭakīm̐
samidʰam
ādadʰāti
\\
apīparo
māhno
rātriyai
mā
pāhi
\\
iti
sāyam
apīparo
mā
rātriyā
ahno
mā
pāhi
\\
iti
prātaḥ
//
Khanda: 3
Sutra: a
śeṣād
upayamanenāgnihotraṃ
juhoti
\\
agnir
jyotir
jyotir
agniḥ
svāhā
\\
iti
sāyam
\\
sūryo
jyotir
jyotiḥ
sūryaḥ
svāhā
\\
iti
prātar
vyāhr̥tyā
vobʰayatra
śeṣam̐
samupahūya
sarve
bʰakṣayanti
\\
asāv
upahvayasva
\\
iti
karmanāmadʰeyenāmantraṇe
\\
upahūtas
\\
iti
prativacano
hotā
pratʰamo
bʰakṣayati
yajamāna
uttamo
'pi
vā
yajamāna
evāvagʰreṇetare
hutam̐
havir
madʰu
havir
iti
bʰakṣayitvopayamanaṃ
pratiprastʰātre
prayaccʰati
tad
uccʰiṣṭakʰare
prakṣālyāntarvedi
nidadʰāti
tasmin
rukmāv
avadʰāya
madantīr
ānīya
\\
āpo
hi
ṣṭʰā
mayobʰuvas
\\
iti
tisr̥bʰir
mārjayante
ninīyāpa
upayamane
sarvam̐
parigʰarmyam̐
samavadʰāya
//
Khanda: 4
Page: 881
Sutra: a
gʰarmāyotsādyamānāyānubrūhi
\\
iti
saṃpreṣyati
\\
utsādyamānāyānubrūhi
\\
iti
vā
\\
ā
yasmint
sapta
vāsavās
\\
ity
ucyamāne
'greṇāhavanīyaṃ
paryāhr̥tya
samrāḍāsandyāṃ
nidadʰāti
//
Khanda: 5
Page: 882
Sutra: a
yatʰā
dʰavitrāṇi
\\
addʰi
tr̥ṇam
agʰnye
viśvadānīm
ity
ucyamāne
gām
utsr̥jaty
etasmin
kāla
uttamenānuvākena
śāntiṃ
kurvanti
* //
FN
emended
.
Ed
.:
karvanti
.
Khanda: 6
Sutra: a
evaṃ
trirātram̐
sāyaṃprātaḥ
pravargyeṇa
pracaranti
ṣaṭkr̥tvas
tryupasatke
dvādaśakr̥tvaḥ
ṣaḍupasatke
caturvim̐śatikr̥tvo
dvādaśopasatke
//
Khanda: 7
Page: 883
Sutra: a
teneṣṭvā
saṃvatsaraṃ
na
mām̐sam
aśnīyān
na
rāmām
upeyān
na
mr̥nmayena
piben
nāsya
rāma
uccʰiṣṭaṃ
pibet
//
Khanda: 8
Sutra: a
agniṣṭome
pravr̥ṇakti
noktʰye
pravr̥ñjyād
viśvajiti
sarvapr̥ṣṭʰe
pravr̥ṇakti
na
pratʰamayajñe
pravr̥ñjyāt
pravr̥ñjyād
vā
durbrāhmaṇasya
pravr̥ñjyād
brahmavarcasakāmasya
yo
'nūcānaḥ
śrotriyas
tasya
kāmaṃ
pravr̥ñjyāt
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.