TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 153
Previous part

Patala: 6  
Khanda: 1  
Page: 886 
Sutra: a     pravargyam udvāsayiṣyann ajām agnīdʰe dadāti paṣṭʰauhīṃ brahmaṇe dʰenum̐ hotre rukmāv adʰvaryave //

Khanda: 2  
Page: 887 
Sutra: a     
samopyāparaṃ kʰaraṃ pūrvasminn upavyūhati metʰīṃ mayūkʰān viśākʰadāmāni cādāyāpareṇāhavanīyaṃ paryāhr̥tya samrāḍāsandyāṃ nidadʰāti samrāḍāsandīm agreṇāhavanīyaṃ nidʰāyaudumbaryām̐ sruci caturgr̥hītaṃ gr̥hītvā gʰarma te divi śuk \\ ity āsyadagʰne juhoti gʰarma te 'ntarikṣe śuk \\ iti nābʰidagʰne gʰarma te pr̥tʰivyām̐ śuk \\ iti jānudagʰne //

Khanda: 3  
Page: 888 
Sutra: a     
etasmin kāle pratiprastʰātāhatena vāsasā pariśrite patnīm udānayati \\ anu no 'dyānumatis \\ anv id anumate \\ ity upaniṣkrāmanty anuharanti kʰarau dakṣiṇata uccʰiṣṭakʰaram agreṇa prāgvam̐śam̐ samrāḍāsandīṃ pratiṣṭʰāpya prastotaḥ sāma gāya \\ iti saṃpreṣyati saha patnyā triḥ sarvasāmno nidʰanam upayanti madʰyadeśe dvitīyaṃ prāpya tr̥tīyam̐ sarvatra saṃpreṣyati //

Khanda: 4  
Page: 889 
Sutra: a     
apareṇottaravediṃ nidʰāya prastotar vārṣāhāram̐ sāma gāya \\ iṣṭāhotrīyam̐ sāma gāya \\ iti saṃpreṣyatīṣṭāhotrīyasya sarve sāmno nidʰanam upayanti na vārṣāhārasya //

Khanda: 5  
Sutra: a     
yady upariṣṭāt pariṣiñced atra vārṣāhāraṃ codayet //

Khanda: 6  
Sutra: a     
udakumbʰam ādāya valgur asi śaṃyudʰāyās \\ iti triḥ pradakṣiṇam uttaravediṃ pariṣiñcan paryeti //

Khanda: 7  
Sutra: a     
catuḥsraktir nābʰir r̥tasya \\ ity uttaravedyāṃ kʰarāv upanivapati \\ apa dveṣo apa hvaras \\ iti mārjālīyadeśa uccʰiṣṭakʰaraṃ pāṇī prakṣālyottaravedyām̐ hiraṇyaṃ nidʰāya deva puraścara sagʰyāsaṃ tvā \\ iti tasmin pracaraṇīyaṃ mahāvīram upāvaharaty evam itarau dakṣiṇottarau tūṣṇīm itarāṇy ādityasyaiva rūpaṃ karoti //

Khanda: 8  
Page: 890 
Sutra: a     
mahīnāṃ payo 'si \\ iti pracaraṇīya ājyam ānayati vanaspatīnām oṣadʰīnām̐ rasas \\ iti madʰu vājinaṃ tvā vājino 'vanayāmas \\ iti dadʰy evam itarayoḥ //

Khanda: 9  
Sutra: a     
api vājyena pratʰame madʰu dvitīye dadʰi tr̥tīye //

Khanda: 10  
Page: 891 
Sutra: a     
gʰarmaitat te 'nnam etat purīṣam iti dadʰnā madʰumiśreṇa yāni pātrāṇy āsecanavanti tāni saṃpūrayaty abʰyukṣatītarāṇy ariktatāyā iti vijñāyate //

Khanda: 11  
Sutra: a     
atʰa yadi puruṣākr̥tiṃ cikīrṣet samānam eteṣām upāvaharaṇaṃ tac cʰiro bʰavati tasminn enam apraccʰinnāgraṃ prāñcaṃ nidadʰāti śikʰāyai rūpam //

Khanda: 12  
Sutra: a     
abʰito dogdʰre karṇayoḥ prokṣaṇīdʰānīṃ mukʰasya nāsikayoḥ srucāv akṣṇor hiraṇyaśakalāv ājyasruvāv ājyastʰālīṃ grīvāṇāṃ dʰr̥ṣṭī jatrūṇām abʰitaḥ śapʰāv am̐sayor abʰito rauhiṇahavaṇyau bāhvor metʰīṃ pr̥ṣṭʰīnām abʰito dʰavitre pārśvayor madʰye tr̥tīyam uraso 'bʰrim̐ śroṇyor abʰito mayūkʰau saktʰyor madʰye tr̥tīyaṃ meḍʰrasya rauhiṇakapāle pāṣṇyor madʰya upayamanam udarasya tasmin sarvam̐ rajjumayam avadadʰāty āntrāṇām̐ rauhiṇapiṣṭalepena pradʰvam̐sayati majjāṃ vedaṃ visrasyānuprakirati snāyūnām avakābʰir dʰūpatr̥ṇair iti praccʰādayati mām̐sasya dadʰnā madʰumiśreṇāvokṣati lohitasya kr̥ṣṇājinena prācīnagrīveṇottaralomnā prorṇoti tvaco lomnā samrāḍāsandīṃ visrasyopariṣṭān nidadʰāti samrājyarūpaṃ karoti //

Khanda: 13  
Page: 892 
Sutra: a     
uttaravedyām udvāsayet tejaskāmasyottaravedyām udvāsayed annakāmasyeti puro paścād vodvāsayed apāṃ madʰya udvāsayed iti nadīdvīpaṃ bruvate yadi nadīdvīpa udvāsayen na pariṣiñcen nātra vārṣāhāraṃ codayet //

Khanda: 14  
Page: 893 
Sutra: a     
yady abʰicaret \\ idam aham amuṣyāmuṣyāyaṇasya śucā prāṇam api dahāmi \\ iti yaṃ dviṣyād yatra sa syāt tasyāṃ diśy udumbaraśākʰāyām udvāsayet //

Khanda: 15  
Sutra: a     
yatra darbʰā upadīkasaṃtatāḥ syus tad udvāsayed vr̥ṣṭikāmasyottaravedyāṃ nityakalpaṃ bruvate nainam udvāsitaṃ vayām̐si paryāsīran nāgnipraṇayanāt //

Khanda: 16  
Page: 894 
Sutra: a     
atʰainam upatiṣṭʰante rantir nāmāsi divyo gandʰarvas \\ iti \\ acikradad vr̥ṣā harir iti yajamānaḥ sumitrā nas \\ iti mārjayitvā \\ ud vayaṃ tamasas pari \\ ity ādityam upastʰāyānavekṣamāṇāḥ pratyetya \\ ud u tyaṃ citram iti dvābʰyāṃ gārhapatya āhutīr hutvā \\ imam ū ṣu tyam asmabʰyam ity āhavanīyam upatiṣṭʰate gārhapatyaṃ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.