TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 153
Patala: 6
Khanda: 1
Page: 886
Sutra: a
pravargyam
udvāsayiṣyann
ajām
agnīdʰe
dadāti
paṣṭʰauhīṃ
brahmaṇe
dʰenum̐
hotre
rukmāv
adʰvaryave
//
Khanda: 2
Page: 887
Sutra: a
samopyāparaṃ
kʰaraṃ
pūrvasminn
upavyūhati
metʰīṃ
mayūkʰān
viśākʰadāmāni
cādāyāpareṇāhavanīyaṃ
paryāhr̥tya
samrāḍāsandyāṃ
nidadʰāti
samrāḍāsandīm
agreṇāhavanīyaṃ
nidʰāyaudumbaryām̐
sruci
caturgr̥hītaṃ
gr̥hītvā
gʰarma
yā
te
divi
śuk
\\
ity
āsyadagʰne
juhoti
gʰarma
yā
te
'ntarikṣe
śuk
\\
iti
nābʰidagʰne
gʰarma
yā
te
pr̥tʰivyām̐
śuk
\\
iti
jānudagʰne
//
Khanda: 3
Page: 888
Sutra: a
etasmin
kāle
pratiprastʰātāhatena
vāsasā
pariśrite
patnīm
udānayati
\\
anu
no
'dyānumatis
\\
anv
id
anumate
\\
ity
upaniṣkrāmanty
anuharanti
kʰarau
dakṣiṇata
uccʰiṣṭakʰaram
agreṇa
prāgvam̐śam̐
samrāḍāsandīṃ
pratiṣṭʰāpya
prastotaḥ
sāma
gāya
\\
iti
saṃpreṣyati
saha
patnyā
triḥ
sarvasāmno
nidʰanam
upayanti
madʰyadeśe
dvitīyaṃ
prāpya
tr̥tīyam̐
sarvatra
saṃpreṣyati
//
Khanda: 4
Page: 889
Sutra: a
apareṇottaravediṃ
nidʰāya
prastotar
vārṣāhāram̐
sāma
gāya
\\
iṣṭāhotrīyam̐
sāma
gāya
\\
iti
saṃpreṣyatīṣṭāhotrīyasya
sarve
sāmno
nidʰanam
upayanti
na
vārṣāhārasya
//
Khanda: 5
Sutra: a
yady
upariṣṭāt
pariṣiñced
atra
vārṣāhāraṃ
codayet
//
Khanda: 6
Sutra: a
udakumbʰam
ādāya
valgur
asi
śaṃyudʰāyās
\\
iti
triḥ
pradakṣiṇam
uttaravediṃ
pariṣiñcan
paryeti
//
Khanda: 7
Sutra: a
catuḥsraktir
nābʰir
r̥tasya
\\
ity
uttaravedyāṃ
kʰarāv
upanivapati
\\
apa
dveṣo
apa
hvaras
\\
iti
mārjālīyadeśa
uccʰiṣṭakʰaraṃ
pāṇī
prakṣālyottaravedyām̐
hiraṇyaṃ
nidʰāya
deva
puraścara
sagʰyāsaṃ
tvā
\\
iti
tasmin
pracaraṇīyaṃ
mahāvīram
upāvaharaty
evam
itarau
dakṣiṇottarau
vā
tūṣṇīm
itarāṇy
ādityasyaiva
rūpaṃ
karoti
//
Khanda: 8
Page: 890
Sutra: a
mahīnāṃ
payo
'si
\\
iti
pracaraṇīya
ājyam
ānayati
vanaspatīnām
oṣadʰīnām̐
rasas
\\
iti
madʰu
vājinaṃ
tvā
vājino
'vanayāmas
\\
iti
dadʰy
evam
itarayoḥ
//
Khanda: 9
Sutra: a
api
vājyena
pratʰame
madʰu
dvitīye
dadʰi
tr̥tīye
//
Khanda: 10
Page: 891
Sutra: a
gʰarmaitat
te
'nnam
etat
purīṣam
iti
dadʰnā
madʰumiśreṇa
yāni
pātrāṇy
āsecanavanti
tāni
saṃpūrayaty
abʰyukṣatītarāṇy
ariktatāyā
iti
vijñāyate
//
Khanda: 11
Sutra: a
atʰa
yadi
puruṣākr̥tiṃ
cikīrṣet
samānam
eteṣām
upāvaharaṇaṃ
tac
cʰiro
bʰavati
tasminn
enam
apraccʰinnāgraṃ
prāñcaṃ
nidadʰāti
śikʰāyai
rūpam
//
Khanda: 12
Sutra: a
abʰito
dogdʰre
karṇayoḥ
prokṣaṇīdʰānīṃ
mukʰasya
nāsikayoḥ
srucāv
akṣṇor
hiraṇyaśakalāv
ājyasruvāv
ājyastʰālīṃ
grīvāṇāṃ
dʰr̥ṣṭī
jatrūṇām
abʰitaḥ
śapʰāv
am̐sayor
abʰito
rauhiṇahavaṇyau
bāhvor
metʰīṃ
pr̥ṣṭʰīnām
abʰito
dʰavitre
pārśvayor
madʰye
tr̥tīyam
uraso
'bʰrim̐
śroṇyor
abʰito
mayūkʰau
saktʰyor
madʰye
tr̥tīyaṃ
meḍʰrasya
rauhiṇakapāle
pāṣṇyor
madʰya
upayamanam
udarasya
tasmin
sarvam̐
rajjumayam
avadadʰāty
āntrāṇām̐
rauhiṇapiṣṭalepena
pradʰvam̐sayati
majjāṃ
vedaṃ
visrasyānuprakirati
snāyūnām
avakābʰir
dʰūpatr̥ṇair
iti
praccʰādayati
mām̐sasya
dadʰnā
madʰumiśreṇāvokṣati
lohitasya
kr̥ṣṇājinena
prācīnagrīveṇottaralomnā
prorṇoti
tvaco
lomnā
samrāḍāsandīṃ
visrasyopariṣṭān
nidadʰāti
samrājyarūpaṃ
karoti
//
Khanda: 13
Page: 892
Sutra: a
uttaravedyām
udvāsayet
tejaskāmasyottaravedyām
udvāsayed
annakāmasyeti
puro
vā
paścād
vodvāsayed
apāṃ
madʰya
udvāsayed
iti
nadīdvīpaṃ
bruvate
yadi
nadīdvīpa
udvāsayen
na
pariṣiñcen
nātra
vārṣāhāraṃ
codayet
//
Khanda: 14
Page: 893
Sutra: a
yady
abʰicaret
\\
idam
aham
amuṣyāmuṣyāyaṇasya
śucā
prāṇam
api
dahāmi
\\
iti
yaṃ
dviṣyād
yatra
sa
syāt
tasyāṃ
diśy
udumbaraśākʰāyām
udvāsayet
//
Khanda: 15
Sutra: a
yatra
darbʰā
upadīkasaṃtatāḥ
syus
tad
udvāsayed
vr̥ṣṭikāmasyottaravedyāṃ
nityakalpaṃ
bruvate
nainam
udvāsitaṃ
vayām̐si
paryāsīran
nāgnipraṇayanāt
//
Khanda: 16
Page: 894
Sutra: a
atʰainam
upatiṣṭʰante
rantir
nāmāsi
divyo
gandʰarvas
\\
iti
\\
acikradad
vr̥ṣā
harir
iti
yajamānaḥ
sumitrā
nas
\\
iti
mārjayitvā
\\
ud
vayaṃ
tamasas
pari
\\
ity
ādityam
upastʰāyānavekṣamāṇāḥ
pratyetya
\\
ud
u
tyaṃ
citram
iti
dvābʰyāṃ
gārhapatya
āhutīr
hutvā
\\
imam
ū
ṣu
tyam
asmabʰyam
ity
āhavanīyam
upatiṣṭʰate
gārhapatyaṃ
vā
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.