TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 154
Previous part

Patala: 7  
Khanda: 1  
Sutra: a     yadi gʰarmaḥ skanded askān dyauḥ pr̥tʰivīm ity āhutī juhuyāt //

Khanda: 2  
Sutra: a     
yadi gʰarmeṇa caratsu purastād vidyud āpatet \\ purastād vidyud āpatat \\ ity āhutiṃ juhoty evam itarāsu dikṣu yatʰā liṅgam //

Khanda: 3  
Page: 895 
Sutra: a     
prāṇāya svāhā \ pūṣṇe svāhā \\ ity anuvākābʰyām anājñātaprāyaścitte gʰarme caturdaśāhutīr juhoty aṣṭʰādaśety ekeṣām //

Khanda: 4  
Sutra: a     
ud asya śuṣmāt \\ iti gʰarmeṣṭakām upadadʰāti yās te agna ārdrā yonayas \\ iti kulāyinīm agnir asi vaiśvānaro 'si \\ ity aiḍakī citiḥ //

Khanda: 5  
Sutra: a     
yadi gʰarmeṇa caratsu mahāvīraḥ padyeta bʰūr bʰuvaḥ suvar ity enam abʰimantrya \\ ūrdʰva ū ṣu ṇa ūtaye \\ iti dvābʰyām uttʰāpayed yadi bʰidyeta vidʰuṃ dadrāṇam iti saṃdadʰyāt \\ yad r̥te cid abʰiśriṣas \\ ity āśleṣayed yad anyan mām̐sān māṣebʰyaś ca //

Khanda: 6  
Page: 896 
Sutra: a     
yadi gʰarmam atiparīyur na pratiparīyuḥ punar ūrjā \ saha rayyā \\ iti dvābʰyāṃ pratiparīyuḥ //

Khanda: 7  
Sutra: a     
no gʰarma vyatʰito vivyatʰo nas \\ iti gʰarme vyatʰite 'ṣṭāv āhutīr juhoti //

Khanda: 8  
Sutra: a     
api gʰarmam eva vyatʰitam etāsāṃ catasr̥bʰir upatiṣṭʰate //

Khanda: 9  
Page: 897 
Sutra: a     
yadi gʰarmeṇa caratsv ādityo 'stam iyāt \\ ud vayaṃ tamasas pari \\ ity aparasyāṃ dvāri darbʰeṇa hiraṇyaṃ prabadʰya \\ ud u tyaṃ citram iti dvābʰyām upastʰāya pracarec cʰvo bʰūte vayaḥ suparṇās \\ ity udyantam ādityam upatiṣṭʰate //

Khanda: 10  
Sutra: a     
yadi gʰarmadʰug dohakāle nāgaccʰed anyāṃ duhīta //

Khanda: 11  
Sutra: a     
yadi na duhīta dr̥tim̐ stanaṃ kr̥tvā pinvayet //

Khanda: 12  
Sutra: a     
yadi dadʰi syād bārhaspatyam̐ śam̐set //

Khanda: 13  
Sutra: a     
yadi paya āśvinaṃ sodarkam //

Khanda: 14  
Page: 898 
Sutra: a     
yady etāṃ vayo 'bʰiniṣīded aindriyarcā juhuyāt //

Khanda: 15  
Sutra: a     
yadi saṃvatsaraṃ vāyavyarcā juhuyāt //

Khanda: 16  
Sutra: a     
yady upaviśed vāruṇyarcā //

Khanda: 17  
Sutra: a     
yadi naśyed dʰātur r̥gbʰyām //

Khanda: 18  
Sutra: a     
āgnivāruṇyarcety ekeṣām //

Khanda: 19  
Sutra: a     
yady ud patet saṃ vijeta śārdūlo hanyād arkakṣīrasyājākṣīra āścotya pracaret //

Khanda: 20  
Page: 899 
Sutra: a     
atʰātaḥ sutyāyāṃ pravr̥ñjanasyaiva mīmāṃsā //

Khanda: 21  
Sutra: a     
yadā purastād āruṇyam̐ syād atʰa pravr̥jya upakāśam upavyuṣaṃ purodayam udite saṃgave stute mādʰyaṃdine pavamāna āgnīdʰrāgāre pravr̥jyaḥ sakr̥d eva pravr̥jyas \\ ekam̐ hi śiras iti vijñāyate tad etad aupasadaiḥ pravr̥ñjanair vikalperan bʰūr bʰuvaḥ suvar ity anuvākena // adʰigʰarmaṃ bʰakṣayanti //

Khanda: 22  
Page: 900 
Sutra: a     
yās te agne gʰorās tanuvas \\ iti gʰorās tanvo yaṃ dviṣyāt tam etābʰir anvīkṣeta dʰuniś ca dʰvāntaś ca \\ ity araṇye 'nuvākyo gaṇas \\ ahorātre tvodīrayatām ity anudrutya kʰaṭ pʰaṭ jahi

Khanda: 23  
Sutra: a     
yadi gʰarmeṇa carann ekasr̥ko vāśyeta vi indra vicaran spāśayasva \\ ity enam abʰimantryātʰāsmā ubʰayata ādīptam ulmukaṃ tāṃ diśaṃ prati nirasyati \\ agne agninā saṃvadasva \\ ity apa upaspr̥śyātʰainam upatiṣṭʰate sakr̥t te agne namas \\ ity anuvākaśeṣeṇa //

Khanda: 24  
Page: 901 
Sutra: a     
evaṃ gr̥dʰraḥ sālāvr̥kī bʰayaiḍaka ulūko dīrgʰamukʰī bʰūtopasr̥ṣṭaḥ śakunir asr̥ṅmukʰas \\ yad etat \\ yadīṣitas \\ ittʰād ulūka āpaptat \\ dīrgʰamukʰi \ yad etad bʰūtāni \ prasārya saktʰyau \\ ity etair yatʰārūpaṃ vyākʰyātam ulmukanirasanam upastʰānaṃ ca //

Khanda: 25  
Sutra: a     
api sārvatrikāṇy evaitāni syuḥ //

Khanda: 26  
Sutra: a     
yadi gʰarmadʰuk krimiṇā syāt \\ atriṇā tvā krime hanmi \\ ity etenānuvākenāsyāḥ krimīn hanyād api sārvatrikam evaitat syāt //

Khanda: 27  
Page: 902 
Sutra: a     
yady abʰicaret \\ āhara \\ avadya \\ ity etenānuvākena lohitaṃ juhuyāt //

Khanda: 28  
Sutra: a     
yady enam abʰijihīrṣed dvādaśarātram upoṣito gatvainam abʰivyāharet \\ brahmaṇā tvā śapāmi \\ ity etenānuvākena \\ uttuda śimijāvari \\ ity etenānuvākena yaṃ dviṣyāt tasya goṣṭʰaṃ gatvā svajā nāmauṣadʰis tāṃ nidadʰyād api goṣṭʰasya dakṣiṇāṃ dvārastʰūṇāṃ vicālayed ayajñasaṃyuktaḥ kalpaḥ //

Khanda: 29  
Sutra: a     
yady udgātā puruṣaḥ sāma na gāyed adʰvaryur eva gāyet \\ bʰūr bʰuvaḥ suvar ity anuvākena //

Khanda: 30  
Sutra: a     
atʰa brahmatvaṃ gamanasaṃyukteṣu dakṣiṇā gaccʰati stʰānasaṃyukteṣv āste //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.