TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 154
Patala: 7
Khanda: 1
Sutra: a
yadi
gʰarmaḥ
skanded
askān
dyauḥ
pr̥tʰivīm
ity
āhutī
juhuyāt
//
Khanda: 2
Sutra: a
yadi
gʰarmeṇa
caratsu
purastād
vidyud
āpatet
\\
yā
purastād
vidyud
āpatat
\\
ity
āhutiṃ
juhoty
evam
itarāsu
dikṣu
yatʰā
liṅgam
//
Khanda: 3
Page: 895
Sutra: a
prāṇāya
svāhā
\
pūṣṇe
svāhā
\\
ity
anuvākābʰyām
anājñātaprāyaścitte
gʰarme
caturdaśāhutīr
juhoty
aṣṭʰādaśety
ekeṣām
//
Khanda: 4
Sutra: a
ud
asya
śuṣmāt
\\
iti
gʰarmeṣṭakām
upadadʰāti
yās
te
agna
ārdrā
yonayas
\\
iti
kulāyinīm
agnir
asi
vaiśvānaro
'si
\\
ity
aiḍakī
citiḥ
//
Khanda: 5
Sutra: a
yadi
gʰarmeṇa
caratsu
mahāvīraḥ
padyeta
bʰūr
bʰuvaḥ
suvar
ity
enam
abʰimantrya
\\
ūrdʰva
ū
ṣu
ṇa
ūtaye
\\
iti
dvābʰyām
uttʰāpayed
yadi
bʰidyeta
vidʰuṃ
dadrāṇam
iti
saṃdadʰyāt
\\
yad
r̥te
cid
abʰiśriṣas
\\
ity
āśleṣayed
yad
anyan
mām̐sān
māṣebʰyaś
ca
//
Khanda: 6
Page: 896
Sutra: a
yadi
gʰarmam
atiparīyur
na
vā
pratiparīyuḥ
punar
ūrjā
\
saha
rayyā
\\
iti
dvābʰyāṃ
pratiparīyuḥ
//
Khanda: 7
Sutra: a
mā
no
gʰarma
vyatʰito
vivyatʰo
nas
\\
iti
gʰarme
vyatʰite
'ṣṭāv
āhutīr
juhoti
//
Khanda: 8
Sutra: a
api
vā
gʰarmam
eva
vyatʰitam
etāsāṃ
catasr̥bʰir
upatiṣṭʰate
//
Khanda: 9
Page: 897
Sutra: a
yadi
gʰarmeṇa
caratsv
ādityo
'stam
iyāt
\\
ud
vayaṃ
tamasas
pari
\\
ity
aparasyāṃ
dvāri
darbʰeṇa
hiraṇyaṃ
prabadʰya
\\
ud
u
tyaṃ
citram
iti
dvābʰyām
upastʰāya
pracarec
cʰvo
bʰūte
vayaḥ
suparṇās
\\
ity
udyantam
ādityam
upatiṣṭʰate
//
Khanda: 10
Sutra: a
yadi
gʰarmadʰug
dohakāle
nāgaccʰed
anyāṃ
duhīta
//
Khanda: 11
Sutra: a
yadi
na
duhīta
dr̥tim̐
stanaṃ
kr̥tvā
pinvayet
//
Khanda: 12
Sutra: a
yadi
dadʰi
syād
bārhaspatyam̐
śam̐set
//
Khanda: 13
Sutra: a
yadi
paya
āśvinaṃ
sodarkam
//
Khanda: 14
Page: 898
Sutra: a
yady
etāṃ
vayo
'bʰiniṣīded
aindriyarcā
juhuyāt
//
Khanda: 15
Sutra: a
yadi
saṃvatsaraṃ
vāyavyarcā
juhuyāt
//
Khanda: 16
Sutra: a
yady
upaviśed
vāruṇyarcā
//
Khanda: 17
Sutra: a
yadi
naśyed
dʰātur
r̥gbʰyām
//
Khanda: 18
Sutra: a
āgnivāruṇyarcety
ekeṣām
//
Khanda: 19
Sutra: a
yady
ud
vā
patet
saṃ
vā
vijeta
śārdūlo
vā
hanyād
arkakṣīrasyājākṣīra
āścotya
pracaret
//
Khanda: 20
Page: 899
Sutra: a
atʰātaḥ
sutyāyāṃ
pravr̥ñjanasyaiva
mīmāṃsā
//
Khanda: 21
Sutra: a
yadā
purastād
āruṇyam̐
syād
atʰa
pravr̥jya
upakāśam
upavyuṣaṃ
purodayam
udite
saṃgave
stute
vā
mādʰyaṃdine
pavamāna
āgnīdʰrāgāre
pravr̥jyaḥ
sakr̥d
eva
pravr̥jyas
\\
ekam̐
hi
śiras
iti
vijñāyate
tad
etad
aupasadaiḥ
pravr̥ñjanair
vikalperan
bʰūr
bʰuvaḥ
suvar
ity
anuvākena
//
adʰigʰarmaṃ
bʰakṣayanti
//
Khanda: 22
Page: 900
Sutra: a
yās
te
agne
gʰorās
tanuvas
\\
iti
gʰorās
tanvo
yaṃ
dviṣyāt
tam
etābʰir
anvīkṣeta
dʰuniś
ca
dʰvāntaś
ca
\\
ity
araṇye
'nuvākyo
gaṇas
\\
ahorātre
tvodīrayatām
ity
anudrutya
kʰaṭ
pʰaṭ
jahi
Khanda: 23
Sutra: a
yadi
gʰarmeṇa
carann
ekasr̥ko
vāśyeta
vi
gā
indra
vicaran
spāśayasva
\\
ity
enam
abʰimantryātʰāsmā
ubʰayata
ādīptam
ulmukaṃ
tāṃ
diśaṃ
prati
nirasyati
\\
agne
agninā
saṃvadasva
\\
ity
apa
upaspr̥śyātʰainam
upatiṣṭʰate
sakr̥t
te
agne
namas
\\
ity
anuvākaśeṣeṇa
//
Khanda: 24
Page: 901
Sutra: a
evaṃ
gr̥dʰraḥ
sālāvr̥kī
bʰayaiḍaka
ulūko
dīrgʰamukʰī
bʰūtopasr̥ṣṭaḥ
śakunir
asr̥ṅmukʰas
\\
yad
etat
\\
yadīṣitas
\\
ittʰād
ulūka
āpaptat
\\
dīrgʰamukʰi
\
yad
etad
bʰūtāni
\
prasārya
saktʰyau
\\
ity
etair
yatʰārūpaṃ
vyākʰyātam
ulmukanirasanam
upastʰānaṃ
ca
//
Khanda: 25
Sutra: a
api
vā
sārvatrikāṇy
evaitāni
syuḥ
//
Khanda: 26
Sutra: a
yadi
gʰarmadʰuk
krimiṇā
syāt
\\
atriṇā
tvā
krime
hanmi
\\
ity
etenānuvākenāsyāḥ
krimīn
hanyād
api
vā
sārvatrikam
evaitat
syāt
//
Khanda: 27
Page: 902
Sutra: a
yady
abʰicaret
\\
āhara
\\
avadya
\\
ity
etenānuvākena
lohitaṃ
juhuyāt
//
Khanda: 28
Sutra: a
yady
enam
abʰijihīrṣed
dvādaśarātram
upoṣito
gatvainam
abʰivyāharet
\\
brahmaṇā
tvā
śapāmi
\\
ity
etenānuvākena
\\
uttuda
śimijāvari
\\
ity
etenānuvākena
yaṃ
dviṣyāt
tasya
goṣṭʰaṃ
gatvā
svajā
nāmauṣadʰis
tāṃ
nidadʰyād
api
vā
goṣṭʰasya
dakṣiṇāṃ
dvārastʰūṇāṃ
vicālayed
ayajñasaṃyuktaḥ
kalpaḥ
//
Khanda: 29
Sutra: a
yady
udgātā
puruṣaḥ
sāma
na
gāyed
adʰvaryur
eva
gāyet
\\
bʰūr
bʰuvaḥ
suvar
ity
anuvākena
//
Khanda: 30
Sutra: a
atʰa
brahmatvaṃ
gamanasaṃyukteṣu
dakṣiṇā
gaccʰati
stʰānasaṃyukteṣv
āste
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.