TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 155
Patala: 8
Khanda: 1
Page: 903
Sutra: a
avāntaradīkṣāṃ
vyākʰyāsyāmaḥ
//
Khanda: 2
Sutra: a
udagayana
āpūryamāṇapakṣe
puṇye
nakṣatre
'parāhṇe
keśaśmaśrūṇi
vāpayitvā
prācīm
udīcīṃ
vā
diśam
upaniṣkramya
kʰile
'ccʰadirdarśe
'gnim
upasamādʰāya
saṃparistīrya
catasra
audumbarīḥ
samidʰa
ārdrā
apraccʰinnāgrāḥ
prādeśamātrīr
gʰr̥tānvaktā
abʰyādʰāpayati
pr̥tʰivī
samit
\\
ity
etaiḥ
pratimantram
/
Khanda: 3
Sutra: a
agne
vratapate
vrataṃ
cariṣyāmi
\\
ity
etair
yatʰārūpaṃ
devatā
upatiṣṭʰate
//
Khanda: 4
Sutra: a
atʰainam̐
sarveṣām
anuvākānāṃ
prabʰr̥tīr
abʰivyāhārayati
/
pratʰamottamayor
vā
//
Khanda: 5
Sutra: a
uttamenānuvākena
śāntiṃ
kr̥tvā
tataḥ
saṃmīlya
vācaṃ
yaccʰati
//
Khanda: 6
Sutra: a
atʰāsyāhatena
vāsasā
pradakṣiṇam̐
saṃmukʰam̐
śiro
veṣṭayitvāstamite
grāmaṃ
prapādayati
//
Khanda: 7
Page: 904
Sutra: a
vāgayata
etām̐
rātriṃ
tiṣṭʰaty
āste
vā
//
Khanda: 8
Sutra: a
śvo
būte
prācīm
udīcīṃ
vā
diśam
upaniṣkramya
kʰile
'ccʰadirdarśe
'gnim
upasamādʰāya
saṃparistrīrya
vayaḥ
suparṇās
\\
iti
mukʰaṃ
viveṣṭya
ya
udagāt
\
tac
cakṣur
ity
ādityam
upatiṣṭʰate
'tʰainam̐
ṣaṭtayam
abʰividarśayati
/
saptatayam
ity
eke
/
agnim
ādityam
udakumbʰam
aśmānam̐
hiraṇyaṃ
vatsaṃ
mahānagnām̐
saptamīm
//
Khanda: 9
Sutra: a
trīṇy
ādito
'bʰividarśyottarāṇy
abʰividarśayati
//
Khanda: 10
Sutra: a
atʰaitad
vāso
gurave
dattvā
vayaḥ
suparṇās
\\
ity
ādityam
upatiṣṭʰate
//
Khanda: 11
Sutra: a
atʰāsya
brahmacaryam
adʰi
//
Khanda: 12
Sutra: a
nitye
//
Khanda: 13
Sutra: a
na
naktaṃ
bʰuñjīta
//
Khanda: 14
Sutra: a
yadi
bʰuñjītavājvalitam
//
Khanda: 15
Sutra: a
na
mr̥nmayaṃ
prati
dʰayīta
//
Khanda: 16
Sutra: a
na
striyā
na
śūdreṇa
saṃbʰāṣeta
//
Khanda: 17
Page: 905
Sutra: a
na
ccʰatraṃ
nopānahau
dʰārayet
//
Khanda: 18
Sutra: a
na
cakrīvad
ārohet
//
Khanda: 19
Sutra: a
na
gatāsum
īkṣeta
/
na
snāyāt
//
Khanda: 20
Sutra: a
na
samājam
īkṣeta
//
Khanda: 21
Sutra: a
nāpapātram
//
Khanda: 22
Sutra: a
na
harmyāṇi
//
Khanda: 23
Sutra: a
na
śavānnaṃ
bʰuñjīta
//
Khanda: 24
Sutra: a
nāñjīta
nābʰyañjīta
//
Khanda: 25
Sutra: a
aṣṭamīṃ
parvaṇi
copavased
vāgyataḥ
//
Khanda: 26
Sutra: a
naiva
saṃviśet
//
Khanda: 27
Sutra: a
saṃvatsaram
etad
vrataṃ
caret
//
Khanda: 28
Sutra: a
etasminn
eva
saṃvatsare
'dʰīyīta
//
Khanda: 29
Sutra: a
punar
yāvad
adʰyayanam
etad
vrataṃ
caret
//
Khanda: 30
Sutra: a
saṃvatsare
paryavete
prācīm
udīcīṃ
vā
diśam
upaniṣkramya
kʰile
'ccʰadirdarśe
'gnim
upasamādʰāya
saṃparistīrya
(
pūrvavad
visr̥jya
madantīr
upaspr̥śya
pratʰamenānuvākena
śāntiṃ
kr̥tvā
)
dyauḥ
samit
\\
ity
āvr̥ttair
mantraiḥ
samidʰo
'bʰyādʰāya
\\
āditya
vratapate
\\
ity
āvr̥ttair
devatā
upatiṣṭʰate
//
Khanda: 31
Page: 906
Sutra: a
(
uttamenānuvākena
śāntiṃ
kr̥tvā
)
gurave
varaṃ
dattvā
keśaśmaśrūṇi
vāpayate
//
Khanda: 32
Sutra: a
atʰāsya
svādʰyāyam
adʰi
nitye
//
Khanda: 33
Sutra: a
nānutsr̥ṣṭādʰyāyo
'dʰīyīta
//
Khanda: 34
Sutra: a
na
naktam
//
Khanda: 35
Sutra: a
nābʰidoṣam
abrahmacaryam
āpadya
na
dataḥ
prakṣālya
na
mām̐saṃ
bʰakṣayitvā
na
keśān
pravidʰya
na
keśaśmaśrulomanakʰāni
vāpayitvā
na
sragvī
//
Khanda: 36
Sutra: a
nākto
nābʰyakto
nārdro
'nārdre
nānapavr̥ṣṭe
nābʰre
na
ccʰāyāyāṃ
na
paryāvr̥tta
āditye
na
haritayavān
prekṣamāṇo
na
grāmyasya
paśor
ante
nāraṇyasya
nāpām
ante
//
Khanda: 37
Page: 907
Sutra: a
nāśr̥tam
utpatitaṃ
na
lohitaṃ
dr̥ṣṭvā
/
na
harmyāṇi
na
śarīrāṇi
na
śavaṃ
nāpapātram
//
Khanda: 38
Sutra: a
(
adʰyeṣyamāṇaḥ
)
prācīm
udīcīṃ
vā
diśam
upaniṣkramya
kʰile
'ccʰadirdarśe
*
'gnim
upasamādʰāya
saṃparistīrya
madantīr
upaspr̥śya
pratʰamenānuvākena
śāntiṃ
kr̥tvāpareṇāgniṃ
darbʰeṣv
āsīno
darbʰān
dʰārayamāṇaḥ
parācīnam
adʰīyīta
//
FN
emended
.
Ed
.:
'ccʰadirdarde
.
Khanda: 39
Sutra: a
varaṃ
vā
dattvaupāsane
//
Khanda: 40
Sutra: a
adʰyeṣyamāṇo
nānyā
vāco
vadet
//
Khanda: 41
Sutra: a
adʰyeṣyamāṇo
madantīr
upaspr̥śya
pratʰamenānuvākena
śāntiṃ
kr̥tvādʰīyīta
/
adʰītya
cottamenaivaṃ
karmasu
yatra
kvaca
śāntikr̥taṃ
paśyet
punar
eva
śāntiṃ
kr̥tvādʰīyīta
//
Khanda: 42
Sutra: a
na
pravargyāyopaniṣkramyāpraviśyānyad
adʰīyītānyad
adʰīyīta
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.