TITUS
Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra
Part No. 155
Previous part

Patala: 8  
Khanda: 1  
Page: 903 
Sutra: a     avāntaradīkṣāṃ vyākʰyāsyāmaḥ //

Khanda: 2  
Sutra: a     
udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrūṇi vāpayitvā prācīm udīcīṃ diśam upaniṣkramya kʰile 'ccʰadirdarśe 'gnim upasamādʰāya saṃparistīrya catasra audumbarīḥ samidʰa ārdrā apraccʰinnāgrāḥ prādeśamātrīr gʰr̥tānvaktā abʰyādʰāpayati pr̥tʰivī samit \\ ity etaiḥ pratimantram /

Khanda: 3  
Sutra: a     
agne vratapate vrataṃ cariṣyāmi \\ ity etair yatʰārūpaṃ devatā upatiṣṭʰate //

Khanda: 4  
Sutra: a     
atʰainam̐ sarveṣām anuvākānāṃ prabʰr̥tīr abʰivyāhārayati / pratʰamottamayor //

Khanda: 5  
Sutra: a     
uttamenānuvākena śāntiṃ kr̥tvā tataḥ saṃmīlya vācaṃ yaccʰati //

Khanda: 6  
Sutra: a     
atʰāsyāhatena vāsasā pradakṣiṇam̐ saṃmukʰam̐ śiro veṣṭayitvāstamite grāmaṃ prapādayati //

Khanda: 7  
Page: 904 
Sutra: a     
vāgayata etām̐ rātriṃ tiṣṭʰaty āste //

Khanda: 8  
Sutra: a     
śvo būte prācīm udīcīṃ diśam upaniṣkramya kʰile 'ccʰadirdarśe 'gnim upasamādʰāya saṃparistrīrya vayaḥ suparṇās \\ iti mukʰaṃ viveṣṭya ya udagāt \ tac cakṣur ity ādityam upatiṣṭʰate 'tʰainam̐ ṣaṭtayam abʰividarśayati / saptatayam ity eke / agnim ādityam udakumbʰam aśmānam̐ hiraṇyaṃ vatsaṃ mahānagnām̐ saptamīm //

Khanda: 9  
Sutra: a     
trīṇy ādito 'bʰividarśyottarāṇy abʰividarśayati //

Khanda: 10  
Sutra: a     
atʰaitad vāso gurave dattvā vayaḥ suparṇās \\ ity ādityam upatiṣṭʰate //

Khanda: 11  
Sutra: a     
atʰāsya brahmacaryam adʰi //

Khanda: 12  
Sutra: a     
nitye //

Khanda: 13  
Sutra: a     
na naktaṃ bʰuñjīta //

Khanda: 14  
Sutra: a     
yadi bʰuñjītavājvalitam //

Khanda: 15  
Sutra: a     
na mr̥nmayaṃ prati dʰayīta //

Khanda: 16  
Sutra: a     
na striyā na śūdreṇa saṃbʰāṣeta //

Khanda: 17  
Page: 905 
Sutra: a     
na ccʰatraṃ nopānahau dʰārayet //

Khanda: 18  
Sutra: a     
na cakrīvad ārohet //

Khanda: 19  
Sutra: a     
na gatāsum īkṣeta / na snāyāt //

Khanda: 20  
Sutra: a     
na samājam īkṣeta //

Khanda: 21  
Sutra: a     
nāpapātram //

Khanda: 22  
Sutra: a     
na harmyāṇi //

Khanda: 23  
Sutra: a     
na śavānnaṃ bʰuñjīta //

Khanda: 24  
Sutra: a     
nāñjīta nābʰyañjīta //

Khanda: 25  
Sutra: a     
aṣṭamīṃ parvaṇi copavased vāgyataḥ //

Khanda: 26  
Sutra: a     
naiva saṃviśet //

Khanda: 27  
Sutra: a     
saṃvatsaram etad vrataṃ caret //

Khanda: 28  
Sutra: a     
etasminn eva saṃvatsare 'dʰīyīta //

Khanda: 29  
Sutra: a     
punar yāvad adʰyayanam etad vrataṃ caret //

Khanda: 30  
Sutra: a     
saṃvatsare paryavete prācīm udīcīṃ diśam upaniṣkramya kʰile 'ccʰadirdarśe 'gnim upasamādʰāya saṃparistīrya ( pūrvavad visr̥jya madantīr upaspr̥śya pratʰamenānuvākena śāntiṃ kr̥tvā ) dyauḥ samit \\ ity āvr̥ttair mantraiḥ samidʰo 'bʰyādʰāya \\ āditya vratapate \\ ity āvr̥ttair devatā upatiṣṭʰate //

Khanda: 31  
Page: 906 
Sutra: a     
( uttamenānuvākena śāntiṃ kr̥tvā ) gurave varaṃ dattvā keśaśmaśrūṇi vāpayate //

Khanda: 32  
Sutra: a     
atʰāsya svādʰyāyam adʰi nitye //

Khanda: 33  
Sutra: a     
nānutsr̥ṣṭādʰyāyo 'dʰīyīta //

Khanda: 34  
Sutra: a     
na naktam //

Khanda: 35  
Sutra: a     
nābʰidoṣam abrahmacaryam āpadya na dataḥ prakṣālya na mām̐saṃ bʰakṣayitvā na keśān pravidʰya na keśaśmaśrulomanakʰāni vāpayitvā na sragvī //

Khanda: 36  
Sutra: a     
nākto nābʰyakto nārdro 'nārdre nānapavr̥ṣṭe nābʰre na ccʰāyāyāṃ na paryāvr̥tta āditye na haritayavān prekṣamāṇo na grāmyasya paśor ante nāraṇyasya nāpām ante //

Khanda: 37  
Page: 907 
Sutra: a     
nāśr̥tam utpatitaṃ na lohitaṃ dr̥ṣṭvā / na harmyāṇi na śarīrāṇi na śavaṃ nāpapātram //

Khanda: 38  
Sutra: a     
( adʰyeṣyamāṇaḥ ) prācīm udīcīṃ diśam upaniṣkramya kʰile 'ccʰadirdarśe * 'gnim upasamādʰāya saṃparistīrya madantīr upaspr̥śya pratʰamenānuvākena śāntiṃ kr̥tvāpareṇāgniṃ darbʰeṣv āsīno darbʰān dʰārayamāṇaḥ parācīnam adʰīyīta //
      
FN emended. Ed.: 'ccʰadirdarde.

Khanda: 39  
Sutra: a     
varaṃ dattvaupāsane //

Khanda: 40  
Sutra: a     
adʰyeṣyamāṇo nānyā vāco vadet //

Khanda: 41  
Sutra: a     
adʰyeṣyamāṇo madantīr upaspr̥śya pratʰamenānuvākena śāntiṃ kr̥tvādʰīyīta / adʰītya cottamenaivaṃ karmasu yatra kvaca śāntikr̥taṃ paśyet punar eva śāntiṃ kr̥tvādʰīyīta //

Khanda: 42  
Sutra: a     
na pravargyāyopaniṣkramyāpraviśyānyad adʰīyītānyad adʰīyīta //



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.