TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 8
Paragraph: 8
Verse: 1
atʰātra
vratopāyanam
\1\
=
LGS
_8,1
Verse: 2
vasavo
vratapatayo
rudrā
vratapataya
ādityā
vratapatayo
marudaṅgiraso
vratapataya
iti
vratam
ālabʰya
vasūn
adbʰis
tarpayet
pratʰamasmiṃs
trirātre
rudrān
dvitīya
ādityāṃs
tr̥tīye
marudaṅgirasaś
caturtʰe
\2\
LGS
_8,2
tarpayeta
pratʰame
'smim̐s
für
tarpayet
pratʰamasmiṃs
Verse: 3
ā
me
gr̥hā
iti
dvābʰyāṃ
vasūnāṃ
stʰālīpākasya
juhoti
\3\
=
LGS
_8,3
<ā
me
gr̥hāḥ>
KS
_V
,3,3_[158,19]
(auch
49,1)
Verse: 4
asaṅkʰyāte
ti
daśabʰī
rudrāṇām
\4\
=
LGS
_8,4
<asaṃkʰyātā>
KS
_17,16_[259,7]
Verse: 5
kadā
cana
starīr
asī
ti
pañcabʰir
ādityānām
\5\
=
LGS
_8,5
kadācana
für
kadā
cana
<kadā
cana
starīr
asī>
wohl
KS
_4,10_[35,8]
(vgl
.
auch
73,5)
Verse: 6
sāntapanā
iti
ṣaḍbʰir
marudgaṇānāṃ
tvām
agne
aṅgiraso
vāyur
agregā
iti
ca
\6\
LGS
_8,6
om
.
iti
ca
am
Ende
<sāntapanāḥ>
KS
_21,13_[54,6]
<tvām
agne
aṅgirasaḥ>
KS
_39,14_[132,1]
<vāyur
agregāḥ>
KS
_10,12_[140,1]
(auch
49,1)
Verse: 7
havyavāham
iti
sviṣṭakr̥tam
\7\\
=
LGS
_8,7
<havyavāham>
KS
_2,15_[21,1]
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.