TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 8
Previous part

Paragraph: 8 
Verse: 1    atʰātra vratopāyanam \1\
   
= LGS_8,1

Verse: 2    
vasavo vratapatayo rudrā vratapataya ādityā vratapatayo marudaṅgiraso vratapataya iti vratam ālabʰya vasūn adbʰis tarpayet pratʰamasmiṃs trirātre rudrān dvitīya ādityāṃs tr̥tīye marudaṅgirasaś caturtʰe \2\
   
LGS_8,2 tarpayeta pratʰame 'smim̐s für tarpayet pratʰamasmiṃs

Verse: 3    
ā me gr̥hā iti dvābʰyāṃ vasūnāṃ stʰālīpākasya juhoti \3\
   
= LGS_8,3
   
me gr̥hāḥ> KS_V,3,3_[158,19] (auch 49,1)

Verse: 4    
asaṅkʰyāteti daśabʰī rudrāṇām \4\
   
= LGS_8,4
   
<asaṃkʰyātā> KS_17,16_[259,7]

Verse: 5    
kadā cana starīr asīti pañcabʰir ādityānām \5\
   
= LGS_8,5 kadācana für kadā cana
   
<kadā cana starīr asī> wohl KS_4,10_[35,8] (vgl. auch 73,5)

Verse: 6    
sāntapanā iti ṣaḍbʰir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca \6\
   
LGS_8,6 om. iti ca am Ende
   
<sāntapanāḥ> KS_21,13_[54,6]
   
<tvām agne aṅgirasaḥ> KS_39,14_[132,1]
   
<vāyur agregāḥ> KS_10,12_[140,1] (auch 49,1)

Verse: 7    
havyavāham iti sviṣṭakr̥tam \7\\
   
= LGS_8,7
   
<havyavāham> KS_2,15_[21,1]


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.