TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 9
Paragraph: 9
Verse: 1
varṣāsu
śravaṇenādʰyāyān
upākaroti
\1\
=
LGS
_9,1
Verse: 2
sa
juhoty
apvā
nāmāsi
tasyās
te
juṣṭīyaṃ
gameyam
aham
id
dʰi
pituṣ
pari
medʰām
r̥tasya
jagr̥bʰa
ahaṃ
sūrya
ivājani
svāhā
\
rantir
nāmāsi
yuktir
nāmāsi
yogo
nāmāsī
ty
uttarās
tisraḥ
\
tasyās
ta
iti
sarvatrānuṣajati
\2\
LGS
_9,2
apavā
für
apvā
;
joṣṭrīyaṃ
für
juṣṭīyaṃ
;
iddʰam
edʰas
für
id
dʰi
pituṣ
;
jagr̥hur
für
jagr̥bʰa
;
om
.
Daṇḍa
nach
svāhā
Verse: 3
yuje
svāhodyuje
svāhā
yuktyai
svāhā
yogāya
svāhe
ty
antevāsināṃ
yogam
iccʰan
\3\
=
LGS
_9,3
Verse: 4
dadʰikrāvṇa
iti
trir
dadʰi
bʰakṣayitvā
darbʰapāṇiḥ
sāvitrīṃ
trir
anvāhāditaś
ca
trīn
anuvākān
kas
tvā
yunaktī
ti
ca
\4\
LGS
_9,4
dadʰi
krāvṇa
für
dadʰikrāvṇa
<dadʰikrāvṇaḥ>
KS
_6,9_[59,7]
(auch
28,5; 41,10; 58,5)
<kas
tvā
yunakti>
KS
_V
,5,9_[168,16]
Verse: 5
tasyānadʰyāyaḥ
\5\
=
LGS
_9,5
Verse: 6
na
vidyotamāne
na
stanayati
\6\
=
LGS
_9,6
Verse: 7
ākālikaṃ
devatumulaṃ
vidyud
dʰanvolkā
\7\
=
LGS
_9,7
Verse: 8
ācāreṇānye
\8\
=
LGS
_9,8
Verse: 9
atyakṣarāḥ
śabdāḥ
saṃtatavalīkaprasrāvaḥ
\9\
LGS
_9,9
saṃtatavalīkaprasrāvāḥ
für
saṃtatavalīkaprasrāvaḥ
Verse: 10
ardʰapañcamān
māsān
adʰītya
pañcārdʰaṣaṣṭʰān
votsr̥jata
utsr̥jāmahe
'dʰyāyān
prativiśvasantu
cʰandāṃsi
kas
tvā
vimuñcatī
ti
ca
\10\
=
LGS
_9,10
<kas
tvā
vimuñcati>
KS
_V
,5,9_[168,19]
Verse: 11
tasyānadʰyāyo
'māvasyāṃ
pakṣiṇīṃ
nādʰīte
\11\
=
LGS
_9,11
Verse: 12
nāta
ūrdʰvam
abʰreṣu
\12\\
=
LGS
_9,12
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.