TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 9
Previous part

Paragraph: 9 
Verse: 1    varṣāsu śravaṇenādʰyāyān upākaroti \1\
   
= LGS_9,1

Verse: 2    
sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam


   
aham id dʰi pituṣ pari medʰām r̥tasya jagr̥bʰa
   
ahaṃ sūrya ivājani


   
svāhā \ rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ \ tasyās ta iti sarvatrānuṣajati \2\
   
LGS_9,2 apavā für apvā; joṣṭrīyaṃ für juṣṭīyaṃ; iddʰam edʰas für id dʰi pituṣ; jagr̥hur für jagr̥bʰa; om. Daṇḍa nach svāhā

Verse: 3    
yuje svāhodyuje svāhā yuktyai svāhā yogāya svāhety antevāsināṃ yogam iccʰan \3\
   
= LGS_9,3

Verse: 4    
dadʰikrāvṇa iti trir dadʰi bʰakṣayitvā darbʰapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca \4\
   
LGS_9,4 dadʰi krāvṇa für dadʰikrāvṇa
   
<dadʰikrāvṇaḥ> KS_6,9_[59,7] (auch 28,5; 41,10; 58,5)
   
<kas tvā yunakti> KS_V,5,9_[168,16]

Verse: 5    
tasyānadʰyāyaḥ \5\
   
= LGS_9,5

Verse: 6    
na vidyotamāne na stanayati \6\
   
= LGS_9,6

Verse: 7    
ākālikaṃ devatumulaṃ vidyud dʰanvolkā \7\
   
= LGS_9,7

Verse: 8    
ācāreṇānye \8\
   
= LGS_9,8

Verse: 9    
atyakṣarāḥ śabdāḥ saṃtatavalīkaprasrāvaḥ \9\
   
LGS_9,9 saṃtatavalīkaprasrāvāḥ für saṃtatavalīkaprasrāvaḥ

Verse: 10    
ardʰapañcamān māsān adʰītya pañcārdʰaṣaṣṭʰān votsr̥jata utsr̥jāmahe 'dʰyāyān prativiśvasantu cʰandāṃsi kas tvā vimuñcatīti ca \10\
   
= LGS_9,10
   
<kas tvā vimuñcati> KS_V,5,9_[168,19]

Verse: 11    
tasyānadʰyāyo 'māvasyāṃ pakṣiṇīṃ nādʰīte \11\
   
= LGS_9,11

Verse: 12    
nāta ūrdʰvam abʰreṣu \12\\
   
= LGS_9,12


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.