TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 11
Paragraph: 11
Verse: 1
navaṃ
navāvasānaṃ
samaṃ
samūlaṃ
samavasrāvaṃ
samavasrutya
vā
yasmāt
prāgudīcīr
āpo
nirdraveyuḥ
pratyagudīcīr
vā
tasmin
prāgdvāraṃ
dakṣiṇadvāraṃ
vā
śaraṇaṃ
kārayet
\1\
LGS
_11,1
om
.
samūlaṃ
;
add
.
vā
nach
yasmāt
(
yasmād
)
Verse: 2
madʰyamāyāḥ
karte
prāgagrodagagrān
darbʰān
āstīrya
teṣu
stʰūṇām
avadadʰāti
dʰruvāṃ
sinomy
amr̥tasya
patnīṃ
kṣeme
tiṣṭʰa
gʰr̥tam
ukṣamāṇā
\
tāṃ
tvā
stʰūṇe
sarvavīrāḥ
suvīrā
ariṣṭavīrā
iha
saṃviśema
\\
ihaiva
stʰūṇe
amr̥tena
rohāśvavato
gomaty
amr̥tavatī
sūnr̥tāvatī
\
ūrjasvatī
payasvatī
cāsmān
stʰūṇe
payasābʰyavavr̥tsva
\\
ā
tvā
kumāras
taruṇa
ā
vatso
jagatā
saha
\
ā
tvā
parisrutaḥ
kumbʰa
ā
dadʰnaḥ
kalaśair
ayam
iti
\2\
LGS
_11,2
add
.
Doppel-Daṇḍa
nach
avadadʰāti
;
patnī
für
patnīṃ
;
rohāśvāvatī
für
rohāśvavato
;
amr̥tāvatī
für
amr̥tavatī
;
payasābʰyāvavr̥tsva
für
payasābʰyavavr̥tsva
Verse: 3
prāñcaṃ
vaṃśaṃ
samāropayaty
r̥tena
stʰūṇām
adʰiroha
vaṃśogro
virājann
upasedʰa
śatrūn
\
atʰā
rayiṃ
sarvavīrā
vayaṃ
ta
iti
\3\
=
LGS
_11,3
Verse: 4
uttarapūrvaṃ
samādʰānam
\4\\
=
LGS
_11,4
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.