TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 11
Previous part

Paragraph: 11 
Verse: 1    navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr tasmin prāgdvāraṃ dakṣiṇadvāraṃ śaraṇaṃ kārayet \1\
   
LGS_11,1 om. samūlaṃ; add. nach yasmāt (yasmād)

Verse: 2    
madʰyamāyāḥ karte prāgagrodagagrān darbʰān āstīrya teṣu stʰūṇām avadadʰāti


   
dʰruvāṃ sinomy amr̥tasya patnīṃ kṣeme tiṣṭʰa gʰr̥tam ukṣamāṇā \
   
tāṃ tvā stʰūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema \\
   
ihaiva stʰūṇe amr̥tena rohāśvavato gomaty amr̥tavatī sūnr̥tāvatī \
   
ūrjasvatī payasvatī cāsmān stʰūṇe payasābʰyavavr̥tsva \\
   
ā tvā kumāras taruṇa ā vatso jagatā saha \
   
ā tvā parisrutaḥ kumbʰa ā dadʰnaḥ kalaśair ayam


   
iti \2\
   
LGS_11,2 add. Doppel-Daṇḍa nach avadadʰāti; patnī für patnīṃ; rohāśvāvatī für rohāśvavato; amr̥tāvatī für amr̥tavatī; payasābʰyāvavr̥tsva für payasābʰyavavr̥tsva

Verse: 3    
prāñcaṃ vaṃśaṃ samāropayaty


   
r̥tena stʰūṇām adʰiroha vaṃśogro virājann upasedʰa śatrūn \
   
atʰā rayiṃ sarvavīrā vayaṃ ta


   
iti \3\
   
= LGS_11,3

Verse: 4    
uttarapūrvaṃ samādʰānam \4\\
   
= LGS_11,4


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.