TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 12
Previous part

Paragraph: 12 
Verse: 1    amīvahā vāstoṣpata iti catasr̥bʰir vāstoṣpatīyasya stʰālīpākasyeṣṭvātʰa vāstv āviśet \


   
amīvahā vāstoṣpate viśvā rūpāṇy āviśan \
   
sakʰā suśeva edʰi naḥ \\
   
vāstoṣpate pratijānīhy asmān svāveśo anamīvo bʰavā naḥ \
   
yat tvemahi prati tan no juṣasva śaṃ no bʰava dvipade śaṃ catuṣpade\\
   
vāstoṣpate prataraṇo na edʰi gayaspʰāno gobʰir aśvebʰir indo \
   
ajarāsas te sakʰye syāma piteva putrān prati no juṣasva \\
   
vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā \
   
pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibʰiḥ sadā na


   
iti \1\
   
LGS_12,1 amī vahā für amīvahā am Anfang; das Sūtra endet mit āviśet

Verse: 2    
vaṃśodvīkṣaṇikaṃ brāhmaṇān bʰojayet \2\\
   
LGS_12,2 vaṃśodvīkṣaṇikān für vaṃśodvīkṣaṇikaṃ


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.