TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 12
Paragraph: 12
Verse: 1
amīvahā
vāstoṣpata
iti
catasr̥bʰir
vāstoṣpatīyasya
stʰālīpākasyeṣṭvātʰa
vāstv
āviśet
\
amīvahā
vāstoṣpate
viśvā
rūpāṇy
āviśan
\
sakʰā
suśeva
edʰi
naḥ
\\
vāstoṣpate
pratijānīhy
asmān
svāveśo
anamīvo
bʰavā
naḥ
\
yat
tvemahi
prati
tan
no
juṣasva
śaṃ
no
bʰava
dvipade
śaṃ
catuṣpade\\
vāstoṣpate
prataraṇo
na
edʰi
gayaspʰāno
gobʰir
aśvebʰir
indo
\
ajarāsas
te
sakʰye
syāma
piteva
putrān
prati
no
juṣasva
\\
vāstoṣpate
śagmayā
saṃsadā
te
sakṣīmahi
raṇvayā
gātumatyā
\
pāhi
kṣema
uta
yoge
varaṃ
no
yūyaṃ
pāta
svastibʰiḥ
sadā
na
iti
\1\
LGS
_12,1
amī
vahā
für
amīvahā
am
Anfang
;
das
Sūtra
endet
mit
āviśet
Verse: 2
vaṃśodvīkṣaṇikaṃ
brāhmaṇān
bʰojayet
\2\\
LGS
_12,2
vaṃśodvīkṣaṇikān
für
vaṃśodvīkṣaṇikaṃ
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.