TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 14
Paragraph: 14
Verse: 1
udagayane
bʰāryāṃ
vindeta
\1\
=
LGS
_14,1
Verse: 2
kr̥ttikāsvātipūrvair
iti
varayet
\2\
LGS
_14,2
om
.
iti
Verse: 3
lakṣaṇinā
lakṣaṇāni
parīkṣayet
\3\
=
LGS
_14,3
Verse: 4
bʰāgadʰeyam
api
vā
piṇḍaiḥ
parīkṣayet
\4\
=
LGS
_14,4
Verse: 5
vedyāḥ
sītāyā
hradād
goṣṭʰād
ādevanād
ādahanāc
catuṣpatʰād
iriṇāt
saṃbʰāryaṃ
navamam
\5\
=
LGS
_14
,5a
(Daṇḍa
nach
navamam
)
Verse: 6
r̥tam
eva
parameṣṭʰy
r̥taṃ
nātyeti
kiñcana
\
r̥ta
iyaṃ
pr̥tʰivī
śritā
sarvam
idam
iyam
asau
bʰūyād
iti
kanyāyā
nāma
gr̥hītvā
sarvataḥ
kr̥talakṣaṇān
piḍān
(sic)
pāṇāv
ādāya
kumāryā
upanāmayet
\6\
LGS
_14
,5b-1
4
,6a
iti
\\5\\
kanyāyā
;
piṇḍān
für
piḍān
Verse: 7
eteṣām
ekaṃ
gr̥hāṇe
ti
brūyāt
\7\
=
LGS
_14
,6b
Verse: 8
pūrveṣāṃ
caturṇām
ekaṃ
gr̥hṇatīm
upayaccʰet
\8\
=
LGS
_14
,6c
Verse: 9
saṃbʰāryam
apīty
eke
\9\
=
LGS
_14,7
Verse: 10
rohiṇīmr̥gaśiraḥ
śraviṣṭʰā
uttarāṇīty
upayame
\10\
LGS
_14,8
rohiṇī
mr̥gaśiraḥ
śraviṣṭʰottarā
ity
für
rohiṇīmr̥gaśiraḥ
śraviṣṭʰā
uttarāṇīty
Verse: 11
yad
vā
puṇyoktam
\11\\
=
LGS
_14,9
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.