TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 14
Previous part

Paragraph: 14 
Verse: 1    udagayane bʰāryāṃ vindeta \1\
   
= LGS_14,1

Verse: 2    
kr̥ttikāsvātipūrvair iti varayet \2\
   
LGS_14,2 om. iti

Verse: 3    
lakṣaṇinā lakṣaṇāni parīkṣayet \3\
   
= LGS_14,3

Verse: 4    
bʰāgadʰeyam api piṇḍaiḥ parīkṣayet \4\
   
= LGS_14,4

Verse: 5    
vedyāḥ sītāyā hradād goṣṭʰād ādevanād ādahanāc catuṣpatʰād iriṇāt saṃbʰāryaṃ navamam \5\
   
= LGS_14,5a (Daṇḍa nach navamam)



Verse: 6    
r̥tam eva parameṣṭʰy r̥taṃ nātyeti kiñcana \
   
r̥ta iyaṃ pr̥tʰivī śritā sarvam idam iyam asau bʰūyād


   
iti kanyāyā nāma gr̥hītvā sarvataḥ kr̥talakṣaṇān piḍān (sic) pāṇāv ādāya kumāryā upanāmayet \6\
   
LGS_14,5b-14,6a iti \\5\\ kanyāyā; piṇḍān für piḍān

Verse: 7    
eteṣām ekaṃ gr̥hāṇeti brūyāt \7\
   
= LGS_14,6b

Verse: 8    
pūrveṣāṃ caturṇām ekaṃ gr̥hṇatīm upayaccʰet \8\
   
= LGS_14,6c

Verse: 9    
saṃbʰāryam apīty eke \9\
   
= LGS_14,7

Verse: 10    
rohiṇīmr̥gaśiraḥ śraviṣṭʰā uttarāṇīty upayame \10\
   
LGS_14,8 rohiṇī mr̥gaśiraḥ śraviṣṭʰottarā ity für rohiṇīmr̥gaśiraḥ śraviṣṭʰā uttarāṇīty

Verse: 11    
yad puṇyoktam \11\\
   
= LGS_14,9


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.