TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 15
Paragraph: 15
Verse: 1
atʰa
brahmadeyāyāḥ
pradānavidʰiṃ
vakṣyāmaḥ
\1\
LGS
_15,1
brāhmadeyāyāḥ
für
brahmadeyāyāḥ
Verse: 2
śuddʰapakṣasya
puṇyāhe
parvaṇi
vodagagrān
darbʰān
āstīrya
teṣūpaviśataḥ
prāṅmukʰaḥ
pratigrahītā
sāmātyaḥ
pratyaṅmukʰaḥ
pradātā
2\
LGS
_15,2
śuklapakṣasya
für
śuddʰapakṣasya
Verse: 3
madʰye
prāgagrodagagrān
darbʰān
āstīrya
teṣūdakaṃ
saṃnidʰāya
vrīhiyavān
opya
dakṣiṇata
udaṅṅ
āsīna
r̥tvig
upayamanaṃ
kārayet
\3\
LGS
_15,3
prāgagrodagagrān
darbʰān
:
śuddʰ
.
für
prāgagrodagrān
dabʰān
;
upya
für
opya
Verse: 4
sameteṣv
āha
dadānī
ti
pratigr̥hṇāmī
ti
trir
āvedayate
\4\
=
LGS
_15,4
Verse: 5
etad
vaḥ
satyam
ity
uktvā
samānā
vaḥ
saṃ
vo
manāṃsī
ty
r̥tvig
ubʰau
samīkṣamāṇo
japati
\5\\
=
LGS
_15,5
<samānā
vaḥ>
KS
_10,12_[141,5]
(auch
66,7)
<saṃ
vo
manāṃsi>
KS
_10,12_[141,7]
(auch
66,7)
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.