TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 15
Previous part

Paragraph: 15 
Verse: 1    atʰa brahmadeyāyāḥ pradānavidʰiṃ vakṣyāmaḥ \1\
   
LGS_15,1 brāhmadeyāyāḥ für brahmadeyāyāḥ

Verse: 2    
śuddʰapakṣasya puṇyāhe parvaṇi vodagagrān darbʰān āstīrya teṣūpaviśataḥ prāṅmukʰaḥ pratigrahītā sāmātyaḥ pratyaṅmukʰaḥ pradātā 2\
   
LGS_15,2 śuklapakṣasya für śuddʰapakṣasya

Verse: 3    
madʰye prāgagrodagagrān darbʰān āstīrya teṣūdakaṃ saṃnidʰāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna r̥tvig upayamanaṃ kārayet \3\
   
LGS_15,3 prāgagrodagagrān darbʰān: śuddʰ. für prāgagrodagrān dabʰān; upya für opya

Verse: 4    
sameteṣv āha dadānīti pratigr̥hṇāmīti trir āvedayate \4\
   
= LGS_15,4

Verse: 5    
etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty r̥tvig ubʰau samīkṣamāṇo japati \5\\
   
= LGS_15,5
   
<samānā vaḥ> KS_10,12_[141,5] (auch 66,7)
   
<saṃ vo manāṃsi> KS_10,12_[141,7] (auch 66,7)


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.