TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 17
Paragraph: 17
Verse: 1
gaudānikair
mantraiḥ
kanyām
alaṃkr̥tya
catuṣpāde
bʰadrapīṭʰe
prāṅ
āsīnāyāś
catasro
'vidʰavā
mātā
pitā
ca
guruḥ
saptamas
tāṃ
sahasraccʰidreṇa
pavitreṇa
snāpayitvāhatena
vāsasā
praccʰādya
stʰālīpākasya
juhot
īndrāya
svāhendrāṇyai
svāhā
kāmāya
svāhā
bʰagāya
svāhā
hriyai
svāhā
śriyai
svāhā
lakṣmyai
svāhā
puṣṭyai
svāhā
viśvāvasave
gandʰarvarājāya
svāhe
ti
\1\
LGS
_17,1
prāg
für
prāṅ
;
fehlt
überall
svāhā
(
indrāyendrāṇyai
)
außer
nach
gandʰarvarājāya
am
Ende
Verse: 2
nāḍīṃ
tūṇavaṃ
mr̥daṅgaṃ
paṇavaṃ
sarvāṇi
ca
vāditrāṇi
gandʰodakena
samupalipya
kanyā
pravādayate
śunaṃ
vada
dundubʰe
suprajāstvāya
gomukʰa
prakrīḍayantu
kanyāḥ
sumanasyamānāḥ
sahendrāṇyā
kr̥tamaṅgalā
iti
\2\
LGS
_17,2
svanaṃ
für
śunaṃ
;
suprajastvāya
für
suprajāstvāya
;
add
.
Daṇḍa
nach
gomukʰa
;
kr̥tamaṃgalāḥ
\\
iti
für
kr̥tamaṅgalā
iti
Verse: 3
pratisakʰi
prakrīḍayaty
ekam
ahar
dve
vāhorātre
\3\
LGS
om
.
das
Sūtra
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.