TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 17
Previous part

Paragraph: 17 
Verse: 1    gaudānikair mantraiḥ kanyām alaṃkr̥tya catuṣpāde bʰadrapīṭʰe prāṅ āsīnāyāś catasro 'vidʰavā mātā pitā ca guruḥ saptamas tāṃ sahasraccʰidreṇa pavitreṇa snāpayitvāhatena vāsasā praccʰādya stʰālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bʰagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandʰarvarājāya svāheti \1\
   
LGS_17,1 prāg für prāṅ; fehlt überall svāhā (indrāyendrāṇyai) außer nach gandʰarvarājāya am Ende

Verse: 2    
nāḍīṃ tūṇavaṃ mr̥daṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandʰodakena samupalipya kanyā pravādayate śunaṃ vada dundubʰe suprajāstvāya gomukʰa prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kr̥tamaṅgalā iti \2\
   
LGS_17,2 svanaṃ für śunaṃ; suprajastvāya für suprajāstvāya; add. Daṇḍa nach gomukʰa; kr̥tamaṃgalāḥ \\ iti für kr̥tamaṅgalā iti

Verse: 3    
pratisakʰi prakrīḍayaty ekam ahar dve vāhorātre \3\
   
LGS om. das Sūtra


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.