TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 18
Previous part

Paragraph: 18 
Verse: 1    yajñiyasya vr̥kṣasya prāgāyatāṃ śākʰāṃ sakr̥dāccʰinnāṃ sūtratantunā praccʰādya sāvitreṇa kanyāyai prayaccʰati \1\
   
= LGS_18,1a

Verse: 2    
te 'lakṣmīr mātr̥mayī pitr̥mayī saṃkrāmaṇī sahajā vāpi kācit \ tāṃ tiṣyeṇa saha devatayā nirbʰajāmi nirṇudāmi dviṣantaṃ gaccʰatu tiṣyabr̥haspatibʰyāṃ namo nama iti \2\
   
LGS_18,1b om. Daṇḍa nach kācit

Verse: 3    
tasyā utsargaḥ stʰāvarodake śucau devatāyatane \3\\
   
= LGS_18,2


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.