TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 18
Paragraph: 18
Verse: 1
yajñiyasya
vr̥kṣasya
prāgāyatāṃ
śākʰāṃ
sakr̥dāccʰinnāṃ
sūtratantunā
praccʰādya
sāvitreṇa
kanyāyai
prayaccʰati
\1\
=
LGS
_18
,1a
Verse: 2
yā
te
'lakṣmīr
mātr̥mayī
pitr̥mayī
saṃkrāmaṇī
sahajā
vāpi
kācit
\
tāṃ
tiṣyeṇa
saha
devatayā
nirbʰajāmi
nirṇudāmi
sā
dviṣantaṃ
gaccʰatu
tiṣyabr̥haspatibʰyāṃ
namo
nama
iti
\2\
LGS
_18
,1b
om
.
Daṇḍa
nach
kācit
Verse: 3
tasyā
utsargaḥ
stʰāvarodake
śucau
vā
devatāyatane
\3\\
=
LGS
_18,2
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.