TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 19
Previous part

Paragraph: 19 
Verse: 1    atʰāto haviṣyakalpaṃ vyākʰyāsyāmaḥ \1\
   
= LGS_19,1

Verse: 2    
daśavārṣikaṃ brahmacaryaṃ kumārīṇāṃ dvādaśavārṣikaṃ \2\
   
= LGS_19,2

Verse: 3    
brahmacaryānte gandʰarve devakule dvāv agnī prajvālya dvau paśū upākaroty aryamṇe dakṣiṇaṃ prājāpatyam uttaram \3\
   
= LGS_19,3

Verse: 4    
asaṃbʰave tv ekapaśuḥ \4\
   
= LGS_19,4

Verse: 5    
taṇḍulair kuryāt \5\
   
= LGS_19,5

Verse: 6    
yatʰāstʰānaṃ paśur yatʰāstʰānam avadānāni tatʰā haviḥ \6\
   
= LGS_19,6

Verse: 7    
agniṃ somaṃ varuṇaṃ mitram indraṃ br̥haspatiṃ skandaṃ rudraṃ vātsīputraṃ bʰagaṃ bʰaganakṣatrāṇi kālīṃ ṣaṣṭʰīṃ bʰadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandʰāhutiṃbʰir (sic) yajeta \7\\
   
LGS_19,7 gandʰāhutibʰir für gandʰāhutiṃbʰir


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.