TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 19
Paragraph: 19
Verse: 1
atʰāto
haviṣyakalpaṃ
vyākʰyāsyāmaḥ
\1\
=
LGS
_19,1
Verse: 2
daśavārṣikaṃ
brahmacaryaṃ
kumārīṇāṃ
dvādaśavārṣikaṃ
vā
\2\
=
LGS
_19,2
Verse: 3
brahmacaryānte
gandʰarve
devakule
vā
dvāv
agnī
prajvālya
dvau
paśū
upākaroty
aryamṇe
dakṣiṇaṃ
prājāpatyam
uttaram
\3\
=
LGS
_19,3
Verse: 4
asaṃbʰave
tv
ekapaśuḥ
\4\
=
LGS
_19,4
Verse: 5
taṇḍulair
vā
kuryāt
\5\
=
LGS
_19,5
Verse: 6
yatʰāstʰānaṃ
paśur
yatʰāstʰānam
avadānāni
tatʰā
haviḥ
\6\
=
LGS
_19,6
Verse: 7
agniṃ
somaṃ
varuṇaṃ
mitram
indraṃ
br̥haspatiṃ
skandaṃ
rudraṃ
vātsīputraṃ
bʰagaṃ
bʰaganakṣatrāṇi
kālīṃ
ṣaṣṭʰīṃ
bʰadrakālīṃ
pūṣaṇaṃ
tvaṣṭāraṃ
mahiṣikāṃ
ca
gandʰāhutiṃbʰir
(sic)
yajeta
\7\\
LGS
_19,7
gandʰāhutibʰir
für
gandʰāhutiṃbʰir
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.