TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 21
Paragraph: 21
Verse: 1
yām
eva
dvitīyāṃ
rātriṃ
kanyāṃ
vivāhayiṣyan
syāt
tasyāṃ
rātryām
atīte
niśākāle
navāṃ
stʰālīm
āhr̥tya
payasi
stʰālīpākaṃ
śrapayitvā
sarvagandʰaiḥ
pʰalottaraiḥ
saśiraskāṃ
snāpayitvāhatena
vāsasā
praccʰādya
stʰālīpākasya
juhoty
agnaye
somāya
mitrāya
varuṇāyendrāyodakāya
bʰagāyāryamṇe
pūṣṇe
tvaṣṭre
rājñe
prajāpataya
iti
\1\
=
LGS
_21,1
Verse: 2
etā
eva
devatāḥ
puṃsaḥ
kumbʰaṃ
vaiśravaṇam
īśānaṃ
ca
yajeta
\2\\
=
LGS
_21,2
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.