TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 21
Previous part

Paragraph: 21 
Verse: 1    yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ stʰālīm āhr̥tya payasi stʰālīpākaṃ śrapayitvā sarvagandʰaiḥ pʰalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā praccʰādya stʰālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bʰagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti \1\
   
= LGS_21,1

Verse: 2    
etā eva devatāḥ puṃsaḥ kumbʰaṃ vaiśravaṇam īśānaṃ ca yajeta \2\\
   
= LGS_21,2


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.