TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 22
Paragraph: 22
Verse: 1
catasro
'ṣṭau
vāvidʰavāḥ
śākapiṇḍībʰiḥ
striyo
'nnena
ca
brāhmaṇān
bʰojayitvā
vīṇāgāyibʰiḥ
saha
saṃgāyeyur
api
vā
caturo
nartanaṃ
kuryāt
\
krīḍaṃ
vaḥ
śardʰo
mārutam
anarvāṇaṃ
ratʰeśubʰaṃ
kaṇvā
abʰipragāyate
-
ti
\\1\\
LGS
_22,1
apivā
für
api
vā
;
om
.
Daṇḍa
nach
kuryāt
;
add
.
Daṇḍa
nach
ratʰeśubʰaṃ
(
ratʰeśubʰam
);
abʰipragāyata
\\
iti
für
abʰipragāyate
ti
Verse: 2
akṣatasaktūnām
agniṃ
puṣṭipatiṃ
prajāpatiṃ
ca
yajeta
\
agninā
rayim
aśnavat
poṣam
eva
dive
dive
yaśasaṃ
vīravattamam
\\
prajāpate
na
hi
tvad
anya
iti
ca
\2\
LGS
_22,2
om
.
Daṇḍa
nach
yajeta
;
add
.
Daṇḍa
nach
dive
dive
(
divedive
);
nahi
für
na
hi
;
om
.
anya
(
tvat
iti
)
<prajāpate
nahi
tvad
anyaḥ>
KS
_15,8_[215,20]
(auch
34,4; 36,1)
Verse: 3
sarvatrodvāhakarmasv
anādiṣṭadevateṣv
agniṃ
puṣṭipatiṃ
prajāpatiṃ
ca
yajeta
\3\\
LGS
_22,3
anādiṣṭadaivateṣv
für
anādiṣṭadevateṣv
**********
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.