TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 22
Previous part

Paragraph: 22 
Verse: 1    catasro 'ṣṭau vāvidʰavāḥ śākapiṇḍībʰiḥ striyo 'nnena ca brāhmaṇān bʰojayitvā vīṇāgāyibʰiḥ saha saṃgāyeyur api caturo nartanaṃ kuryāt \


   
krīḍaṃ vaḥ śardʰo mārutam anarvāṇaṃ ratʰeśubʰaṃ
   
kaṇvā abʰipragāyate-


   
ti \\1\\
   
LGS_22,1 apivā für api ; om. Daṇḍa nach kuryāt; add. Daṇḍa nach ratʰeśubʰaṃ (ratʰeśubʰam); abʰipragāyata \\ iti für abʰipragāyateti

Verse: 2    
akṣatasaktūnām agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta \


   
agninā rayim aśnavat poṣam eva dive dive
   
yaśasaṃ vīravattamam \\


   
prajāpate na hi tvad anya iti ca \2\
   
LGS_22,2 om. Daṇḍa nach yajeta; add. Daṇḍa nach dive dive (divedive); nahi für na hi; om. anya (tvat iti)
   
<prajāpate nahi tvad anyaḥ> KS_15,8_[215,20] (auch 34,4; 36,1)

Verse: 3    
sarvatrodvāhakarmasv anādiṣṭadevateṣv agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta \3\\
   
LGS_22,3 anādiṣṭadaivateṣv für anādiṣṭadevateṣv


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.