TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 15
Previous part

Sthanaka: 15  
Anuvaka: 1  
Line : 14  Pada: a     anumatyā aṣṭākapālas \

Pada: b     
dʰenur dakṣiṇā

Pada: c     
ye pratyañcaś śamyām atiśīyante sa nairr̥ta ekakapālo bʰavati

Line : 15  Pada: d     
ubʰau saha śr̥tau kurvanti

Pada: e     
tayor nairr̥tena pūrveṇa pracaranti

Line : 16  Pada: f     
dakṣiṇā paretya svakr̥ta iriṇa ekolmukaṃ nidʰāya visram̐sikāyāḥ kāṇḍābʰyāṃ juhoti

Page: 210  
Line : 1  Pada: g     
juṣāṇā nirr̥tir vetu svāheti *
      
FN emended. Ed.: svāhā

Line : 2  Pada: h     
vāso bʰinnāntaṃ dakṣiṇā


Pada: i     
ya udañco 'vaśīyante tān udaṅ * paretya valmīkavapām uddʰatya juhoti \
      
FN emended. Ed.: udak. Mittwede, Textkritische Bemerkungen, p. 89


Line : 3  Pada: j     
idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje svāhā \

Line : 4  Pada: k     
idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadʰāmīti \

Pada: l     
apidadʰāti \


Pada: m     
ādityebʰyo bʰuvadvadbʰyo gʰr̥te carus \

Line : 5  Pada: n     
varo dakṣiṇā \


Pada: o     
agnāvaiṣṇava ekādaśakapālas \

Pada: p     
anaḍvān vāmano dakṣiṇā \


Line : 6  Pada: q     
agnīṣomīya ekādaśakapālas \

Pada: r     
hiraṇyaṃ dakṣiṇā \


Pada: s     
aindrāgna ekādaśakapālas \

Line : 7  Pada: t     
r̥ṣabʰo 'naḍvān dakṣiṇā \


Pada: u     
āgneyo 'ṣṭākapālas \

Pada: v     
mahendrīyaṃ dadʰi vāsaḥ kṣaumaṃ dakṣiṇā


Line : 8  Pada: w     
saumyaś śyāmākaś carus \

Pada: x     
babʰruḥ piṅgalo dakṣiṇā \


Pada: y     
aindrāgno dvādaśakapālo vaiśvadevaś carur dyāvāpr̥tʰivya ekakapālas \

Line : 9  Pada: z     
vatsaḥ pratʰamajo dakṣiṇā //


Anuvaka: 2  
Line : 11  Pada: a     
āgneyo 'ṣṭākapālas saumyaś carus sāvitro 'ṣṭākapālas sārasvataś caruḥ pauṣṇaś carur vāyave niyutvate payo yavāgūr vendrāya śunāsīrāya dvādaśakapālas saurya ekakapālas \

Line : 13  Pada: b     
uṣṭārau dakṣiṇā sīraṃ dvādaśāyogam


Pada: c     
āgneyo 'ṣṭākapālo vāruṇo yavamayo daśakapālo raudro gāvīdʰukaś carur aindram̐ sānnāyyam \

Line : 15  Pada: d     
dʰenur adaḍvāhī dakṣiṇā \


Pada: e     
apāṃ nyayanād apāmārgān āharanti

Pada: f     
tān saktūn kurvanti

Line : 16  Pada: g     
tān parṇamayena sruveṇa juhoti dakṣiṇā paretya svakr̥ta iriṇe

Line : 17  Pada: h     
devasya savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām indrasyaujasā rakṣohāsi svāhā


Line : 18  Pada: i     
hataṃ rakṣas \

Pada: j     
avadʰiṣma rakṣas \


Pada: k     
varo dakṣiṇā //


Line : 19  Pada: l     
devā́ḥ purassádo 'gnínetrā rakṣoháṇas naḥ pāntu no 'vantu

Pada: m     
tébʰyas svā́hā

Line : 20  Pada: n     
devā́ dakṣiṇātsádo yamánetrā rakṣoháṇas naḥ pāntu no 'vantu

Line : 21  Pada: o     
tébʰyas svā́hā

Pada: p     
devā́ḥ paścātsádo marúnnetrā rakṣoháṇas naḥ pāntu no 'vantu

Line : 22  Pada: q     
tébʰyas svā́hā

Pada: r     
devā́ uttarātsádo mitrā́váruṇanetrā rakṣoháṇas naḥ pāntu no 'vantu

Line : 23  Pada: s     
tébʰyas svā́hā

Pada: t     
devā́ upariṣádas sómanetrā ávasvadvanto rakṣoháṇas naḥ pāntu no 'vantu

Page: 211  
Line : 1  Pada: u     
tébʰyas svā́hā //


Line : 2  Pada: v     
idám aháṃ rákṣo 'bʰisámūhāmi \

Pada: w     
ágne sáṃdaha rákṣas

Pada: x     
sáṃdagdʰaṃ rákṣas \

Pada: y     
agnáye purassáde rakṣogʰné svā́hā

Line : 3  Pada: z     
yamā́ya dakṣiṇātsáde rakṣogʰné svā́hā

Pada: aa     
marúdbʰyaḥ paścātsádbʰyo rakṣohábʰyas svā́hā

Line : 4  Pada: ab     
mitrā́váruṇābʰyām uttarātsádbʰyāṃ rakṣohábʰyām̐ svā́hā

Line : 5  Pada: ac     
sómāyopariṣádé 'vasvadvate rakṣogʰné svā́hā


Pada: ad     
rátʰaḥ pañcavāhī́ dákṣiṇā //


Anuvaka: 3  
Line : 7  Pada: a     
anumatyai carū rākāyai carus sinīvālyai caruḥ kuhvai carur dʰātre dvādaśakapālaḥ

Line : 8  Pada: b     
paṣṭʰauhy apravītā dakṣiṇā


Pada: c     
pr̥tʰivyai svāhā \

Pada: d     
antarikṣāya svāhā

Line : 9  Pada: e     
dive svāhā

Pada: f     
sūryāya svāhā

Pada: g     
candramase svāhā

Pada: h     
nakṣatrebʰyas svāhā \

Pada: i     
adbʰyas svāhā \

Line : 10  Pada: j     
oṣadʰībʰyas svāhā

Pada: k     
vanaspatibʰyas svāhā

Pada: l     
patayadbʰyas svāhā

Pada: m     
pariplavebʰyas svāhā

Line : 11  Pada: n     
carācarebʰyas svāhā

Pada: o     
sarīsr̥pebʰyas svāhā \


Pada: p     
āgnāvaiṣṇava ekādaśakapāla aindrāvaiṣṇavaś carur vaiṣṇavas trikapālas \

Line : 12  Pada: q     
vāmano dakṣiṇā


Pada: r     
saumāpauṣṇaś carur aindrāpauṣṇaś caruḥ pauṣṇaś carus \

Line : 13  Pada: s     
śyāmo dakṣiṇā \


Pada: t     
agnaye vaiśvānarāya dvādaśakapālas \

Line : 14  Pada: u     
hiraṇyaṃ dakṣiṇā


Pada: v     
vāruno yavamayaś carus \

Pada: w     
aśvo babʰrur dakṣiṇā //


Anuvaka: 4  
Line : 15  Pada: a     
bārhaspatyaś caruḥ purohitasya gr̥he śitipr̥ṣṭʰo dakṣiṇā \

Pada: b     
aindra ekādaśakapālo rājño gr̥ha r̥ṣabʰo dakṣiṇā \

Line : 16  Pada: c     
adityai carur mahiṣyā gr̥he dʰenur dakṣiṇā

Line : 17  Pada: d     
nairr̥taś caruḥ kr̥ṣṇānāṃ vrīhīṇāṃ nakʰanirbʰinnānāṃ parivr̥ktyā gr̥he śyenī kūṭā vaṇḍāpaspʰurā dakṣiṇā \

Line : 18  Pada: e     
āgneyo 'ṣṭākapālas senānyo gr̥he hiraṇyaṃ dakṣiṇā \

Line : 19  Pada: f     
āśvino dvikapālas saṃgrahītur gr̥he savātyau dakṣiṇā

Pada: g     
sāvitro 'ṣṭākapālaḥ kṣattur gr̥he śyeto dakṣiṇā

Line : 20  Pada: h     
vāruṇo yavamayo daśakapālas sūtasya gr̥he babʰrur mahāniraṣṭo dakṣiṇā

Line : 21  Pada: i     
mārutas saptakapālo vaiśyasya grāmaṇyo gr̥he pr̥śniḥ paṣṭʰauhī * dakṣiṇā
      
FN emended. Ed.: paṣṭauhī.

Page: 212  
Line : 1  Pada: j     
pauṣṇaś carur bʰāgadugʰasya gr̥he śyāmo dakṣiṇā

Line : 2  Pada: k     
raudro gāvīdʰukaś carur akṣāvapasya ca govyaccʰasya ca gr̥he 'sir vālāvr̥to * vavrir * vālapratigratʰitā barāsī dāmatūṣā * vatsataro śabalo dakṣiṇā \
      
FN Mittwede, Textkritische Bemerkungen, p. 89
      
FN Mittwede, Textkritische Bemerkungen, p. 89: vārdʰrī
      
FN emended. Ed.: dāmabʰūṣā. Mittwede, Textkritische Bemerkungen, p. 89

Line : 4  Pada: l     
indrāya sutrāmṇa ekādaśakapāla indrāyām̐homuca ekādaśakapālo rājño gr̥ha r̥ṣabʰo dakṣiṇā //


Anuvaka: 5  
Line : 6  Pada: a     
svayamavapannāyā aśvattʰaśākʰāyāḥ pātraṃ bʰavati

Pada: b     
śvetām̐ śvetavatsāṃ duhanti

Line : 7  Pada: c     
tat svayaṃ mūrcʰati svayaṃ matʰyate svayaṃ vilīyate \

Pada: d     
atʰa maitrābārhaspatyam̐ havir nirvapati

Line : 8  Pada: e     
tān dvedʰā taṇḍulān vibʰajati

Pada: f     
ye kṣodīyām̐sas taṃ bārhaspatyaṃ carum̐ śr̥taṃ kurvanti

Line : 9  Pada: g     
sa yadā śr̥to * bʰavaty atʰa tat pātram āśvattʰam apidʰāya pavitravatyājyam ānayati
      
FN Mittwede, Textkritische Bemerkungen, p. 89

Line : 10  Pada: h     
tat stʰavīyasa āvapati

Pada: i     
sa maitraś carus svayam̐śr̥to bʰavati \

Line : 11  Pada: j     
ardʰaṃ vedyāḥ kurvanti \

Pada: k     
ardʰam̐ svayaṃkr̥tam ardʰaṃ barhiṣo dānti \

Pada: l     
ardʰam̐ svayaṃdinam ardʰam idʰmasya kurvanti \

Line : 12  Pada: m     
ardʰam̐ svayaṃkr̥tam \

Pada: n     
śitipr̥ṣṭʰo bārhaspatyasya dakṣiṇā \

Line : 13  Pada: o     
aśvo maitrasya

Pada: p     
* śvetā śvetavatsā \
      
FN emended. Ed.: vai. Mittwede, Textkritische Bemerkungen, p. 89

Pada: q     
agnaye gr̥hapataya āśūnām aṣṭākapālas

Line : 14  Pada: r     
savitre prasavitre satīnānām aṣṭākapālas

Pada: s     
somāya vanaspataye śyāmākaś carus \

Line : 15  Pada: t     
br̥haspataye vācaspataye naivāraś carus \

Pada: u     
indrāya jyeṣṭʰāya hāyanānām ekādaśakapālas \

Line : 16  Pada: v     
mitrāya satyasya pataya āmbānāṃ carus \

Pada: w     
varuṇaṣya dʰarmaṇaspataye yavamayo daśakapālas \

Line : 17  Pada: x     
rudrāya paśupataye gāvīdʰukaś carus


Pada: y     
savitā tvā prasavānām̐ suvatām

Line : 18  Pada: z     
agnir gārhapatyānām \

Pada: aa     
somo vanaspatīnām \

Pada: ab     
br̥haspatir vācām

Line : 19  Pada: ac     
indro jyaiṣṭʰyānām \

Pada: ad     
mitras satyānām \

Pada: ae     
varuṇo dʰarmaṇām \

Pada: af     
rudraḥ paśūnām \

Line : 20  Pada: ag     
te devā asapatnam imam̐ suvadʰvaṃ mahate kṣatrāya mahate jyaiṣṭʰyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bʰuvanasyādʰipatyāya //


Anuvaka: 6  
Page: 213  
Line : 1  Pada: a     
devīr āpo apāṃ napāt \

Pada: b     
rāṣṭradās stʰa

Pada: c     
rāṣṭraṃ datta svāhā

Pada: d     
vr̥ṣormir asi

Pada: e     
rāṣṭradās stʰa

Line : 2  Pada: f     
rāṣṭraṃ datta svāhā

Pada: g     
vr̥ṣaseno 'si

Pada: h     
rāṣṭradās stʰa

Pada: i     
rāṣṭraṃ datta svāhā \

Pada: j     
apāṃ patir asi

Line : 3  Pada: k     
rāṣṭradās stʰa

Pada: l     
rāṣṭraṃ datta svāhā \

Pada: m     
aprahāvarīs * stʰa
      
FN Mittwede, Textkritische Bemerkungen, p. 90

Pada: n     
parivāhiṇīs stʰa \

Pada: o     
ojasvinīs stʰa

Line : 4  Pada: p     
vrajakṣitas stʰa

Pada: q     
sūryavarcasas stʰa

Pada: r     
sūryatvacasas stʰa

Pada: s     
māndās stʰa

Line : 5  Pada: t     
vaśās stʰa

Pada: u     
śakvarīs stʰa

Pada: v     
marutām ojas stʰa

Pada: w     
janabʰr̥tas stʰa

Pada: x     
viśvabʰr̥tas stʰa \

Pada: y     
anādʰr̥ṣṭās stʰāpām oṣadʰīnāṃ rasas \

Line : 6  Pada: z     
śraviṣṭʰās stʰa

Pada: aa     
rāṣṭradās stʰa

Pada: ab     
rāṣṭraṃ datta svāhā //

Line : 7  Pada: ac     
apo devīr madʰumatīr agr̥bʰṇām ūrjasvatī rājasūyāś citānāḥ /

Line : 8  Pada: ad     
yābʰir mitrāvaruṇā abʰyaṣiñcan yābʰir indram anayann atyarātīḥ //

Line : 9  Pada: ae     
devīr āpo madʰumatīs sam̐sr̥jyadʰvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ /

Line : 10  Pada: af     
anādʰr̥ṣṭās sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadatīḥ //

Line : 11  Pada: ag     
anibʰr̥ṣṭam asi vāco bandʰus tapojās

Pada: ah     
somasya dātram \

Pada: ai     
śukrā vaś śukreṇa punāmi

Line : 12  Pada: aj     
candrā vaś candreṇa punāmi

Pada: ak     
devo vas savitā punātv accʰidreṇa pavitreṇa sūryasya raśmibʰis

Line : 13  Pada: al     
svāhā rājasūyāḥ //

Line : 14  Pada: am     
sadʰamādo dyumnyā * ūrja ekā anādʰr̥ṣṭā apasyo * vasānaḥ /
      
FN MS saṃdʰi? Mittwede, Textkritische Bemerkungen, p. 90: dyumnya
      
FN Mittwede, Textkritische Bemerkungen, p. 90: apasyuvo

Line : 15  Pada: an     
pastyāsu cakre varuṇas sadʰastʰam apām̐ śiśur mātr̥tamāsv antaḥ //

Line : 16  Pada: ao     
rudra yat te krivi paraṃ nāma tasmai hutam asi

Pada: ap     
yameṣṭam asi svāhā

Pada: aq     
soma indro varuṇo mitro agnis te devā dʰarmadʰr̥to dʰarmaṃ dʰārayantāṃ te 'smai vācam̐ suvantām //


Anuvaka: 7  
Line : 19  Pada: a     
kṣatrasya yonir asi

Pada: b     
kṣatrasyolbam asi

Pada: c     
kṣatrasya nābʰir asi \

Pada: d     
āvida āvedayata * \
      
FN Mittwede, Textkritische Bemerkungen, p. 90

Line : 20  Pada: e     
āvitto agnir gr̥hapatis \

Pada: f     
āvitta indro vr̥ddʰaśravās \

Pada: g     
āvittau mitrāvaruṇau dʰr̥tavratau \

Line : 21  Pada: h     
āvitte dyāvāpr̥tʰivī r̥tāvr̥dʰau \

Pada: i     
āvittā devy aditis \

Line : 22  Pada: j     
āvittaḥ pūṣā viśvavedās \

Pada: k     
āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi \

Page: 214  
Line : 1  Pada: l     
eṣa te janate rājā

Pada: m     
somo asmākaṃ brāhmaṇānāṃ rājā \

Line : 2  Pada: n     
indrasya vajro 'si vārtragʰnas

Pada: o     
tvayāyaṃ vr̥traṃ vadʰyāt \

Pada: p     
śatrubādʰanās stʰa

Pada: q     
pāta prācaḥ

Line : 3  Pada: r     
pāta pratīcaḥ

Pada: s     
pātānūcaḥ

Pada: t     
pāta tiraścas \

Pada: u     
mitro 'si

Pada: v     
varuṇo 'si //

Line : 4  Pada: w     
hiraṇyavarṇam uṣaso vyuṣṭā ayasstʰūṇam uditau sūryasya /

Line : 5  Pada: x     
ārohatʰo varuṇa mitra gartaṃ tatra cakrātʰe aditiṃ ditiṃ ca //

Line : 6  Pada: y     
samidʰam ātiṣṭʰa

Pada: z     
gāyatrī tvā cʰandasāvatu

Pada: aa     
trivr̥t stomas \

Pada: ab     
ratʰantaram̐ sāma \

Line : 7  Pada: ac     
agnir devatā

Pada: ad     
brahma draviṇam

Pada: ae     
ugrām ātiṣṭʰa

Pada: af     
triṣṭup tvā cʰandasāvatu

Pada: ag     
pañcadaśas stomas \

Line : 8  Pada: ah     
br̥hat sāma \

Pada: ai     
indro devatā

Pada: aj     
kṣatraṃ draviṇam \

Pada: ak     
prācīm ātiṣṭʰa

Pada: al     
jagatī tvā cʰandasāvatu

Line : 9  Pada: am     
saptadaśas stomas \

Pada: an     
vairūpam̐ sāma

Pada: ao     
maruto devatā

Pada: ap     
viḍ draviṇam

Pada: aq     
udīcīm ātiṣṭʰa \

Line : 10  Pada: ar     
anuṣṭup tvā cʰandasāvatu \

Pada: as     
ekavim̐śas stomas \

Pada: at     
vairājam̐ sāma

Pada: au     
mitrāvaruṇau devatā

Line : 11  Pada: av     
puṣṭaṃ draviṇam

Pada: aw     
ūrdʰvām ātiṣṭʰa

Pada: ax     
paṅktis tvā cʰandasāvatu //

Pada: ay     
triṇavatrayastrim̐śau stomau

Line : 12  Pada: az     
śākvararaivate sāmanī

Pada: ba     
br̥haspatir devatā

Pada: bb     
varco draviṇam \

Line : 13  Pada: bc     
somasya tviṣir asi

Pada: bd     
tviṣimām̐ asi

Pada: be     
taveva me tviṣir bʰūyāt

Pada: bf     
pratyastaṃ namuceś śiras \

Line : 14  Pada: bg     
aveṣṭā dandaśūkās \

Pada: bh     
mr̥tyoḥ pāhi

Pada: bi     
didyot pāhi \

Pada: bj     
agnaye svāhā

Pada: bk     
somāya svāhā

Line : 15  Pada: bl     
savitre svāhā

Pada: bm     
sarasvatyai svāhā

Pada: bn     
pūṣṇe svāhā

Pada: bo     
br̥haspataye svāhā \

Line : 16  Pada: bp     
indrāya svāhā

Pada: bq     
gʰoṣāya svāhā

Pada: br     
ślokāya svāhā \

Pada: bs     
am̐śāya svāhā

Pada: bt     
bʰagāya svāhā

Line : 17  Pada: bu     
kṣetrasya pataye svāhā

Pada: bv     
somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābʰiṣiñcāmi \

Line : 18  Pada: bw     
ati divas pāhi \

Line : 19  Pada: bx     
indrasya yonir asi

Pada: by     
janaya //

Line : 20  Pada: bz     
samāvavr̥trann adʰarāg udak ahiṃ budʰnyam anvīyamānāḥ /

Line : 21  Pada: ca     
tāḥ parvatasya vr̥ṣabʰasya pr̥ṣṭʰe nāvo viyanti suṣico na vāṇīḥ //


Anuvaka: 8  
Line : 22  Pada: a     
índrasya vájro 'si vājasā́s

Pada: b     
tváyāyáṃ vā́jam̐ set \

Pada: c     
mitrā́váruṇayos tvā praśāstróḥ praśíṣā yunajmi

Page: 215  
Line : 1  Pada: d     
víṣṇoḥ krámo 'si

Pada: e     
marútāṃ prasavé jaya \

Pada: f     
āptáṃ mánas

Line : 2  Pada: g     
sám indriyéṇa \

Pada: h     
eṣá vájro vājasā́tamas téna nau putró vā́jam̐ set \

Pada: i     
íyad asi \

Line : 3  Pada: j     
ā́yur asi \

Pada: k     
ā́yur me dʰehi \

Pada: l     
ū́rg asi \

Pada: m     
ū́rjaṃ me dʰehi

Pada: n     
yúṅṅ asi

Pada: o     
várco 'si

Pada: p     
várco me dʰehi

Line : 4  Pada: q     
mitrò 'si

Pada: r     
váruṇo 'si

Pada: s     
sáṃ víśvair devaís \

Pada: t     
námo mātré pr̥tʰivyaí //

Line : 5  Pada: u     
práti tyán nā́ma rājyám adʰāyi svā́ṃ tanvàṃ váruṇo 'suṣot /

Line : 6  Pada: v     
śucer mitrásya vrátyā abʰūmā́manmahi mahád r̥tásya nā́ma //

Line : 7  Pada: w     
sárve vrā́tā váruṇasyābʰūvan mitrayúr aratī́n atārīt /

Line : 8  Pada: x     
áśūśubʰanta yajñíyā r̥téna tritó no jarimā́ṇam ānaṭ //

Line : 9  Pada: y     
syonā́si suṣádāsi

Pada: z     
syonā́m ā́sīda

Pada: aa     
suṣádām ā́sīda //

Line : 10  Pada: ab     
níṣasāda dʰr̥távrato váruṇaḥ pastyā̀sv ā́ /

Line : 11  Pada: ac     
sā́mrājyāya sukrátuḥ //

Line : 12  Pada: ad     
agnáye gr̥hápataye svā́hā

Pada: ae     
sómāya vánaspátaye svā́hā \

Pada: af     
índrasya bálāya svā́hā

Line : 13  Pada: ag     
marútām ójase svā́hā //

Line : 14  Pada: ah     
ham̐sáś śuciṣád vásur antarikṣasád dʰótā vediṣád átitʰir duroṇasát /

Line : 15  Pada: ai     
nr̥ṣád varasád r̥tasád vyomasád abjā́ gojā́ r̥tajā́ adrijā́ r̥tám //

Line : 16  Pada: aj     
bráhmā́3m̐s *
      
< bráhmā́3n

Pada: ak     
tváṃ brahmā́si

Pada: al     
savitā́si satyásavas \

Pada: am     
bráhmā́3m̐s *
      
< bráhmā́3n

Pada: an     
tváṃ brahmā́si

Line : 17  Pada: ao     
mitrò 'si suśévas \

Pada: ap     
bráhmā́3m̐s *
      
< bráhmā́3n

Pada: aq     
tváṃ brahmā́si \

Pada: ar     
índro 'si satyaújās \

Pada: as     
bráhmā́3m̐s *
      
< bráhmā́3n

Line : 18  Pada: at     
tváṃ brahmā́si

Pada: au     
váruṇo 'si viśvaújās \

Pada: av     
eṣá vájras téna me radʰya

Pada: aw     
díśo abʰyàbʰūd ayám //

Line : 20  Pada: ax     
prájāpate nahí tvád anyá etā́ víśvā jātā́ni pári tā́ babʰū́va /

Line : 21  Pada: ay     
yátkāmās te juhumás tán no astu //

Page: 216  
Line : 1  Pada: az     
asā́ amúṣya putrò 'múṣyāsaú putráḥ / *
      
FN Mittwede, Textkritische Bemerkungen, p. 90: //

Line : 2  Pada: ba     
vayám̐ syāma pátayo rayīṇā́m //

Line : 3  Pada: bb     
apā́ṃ náptre svā́hā \

Pada: bc     
ūrjó náptre svā́hā \

Pada: bd     
agnáye gr̥hápataye svā́hā //


Anuvaka: 9  
Line : 4  Pada: a     
sāvitro 'ṣṭākapālaś śyeto dakṣiṇā

Pada: b     
sārasvataś caruḥ paṣṭauhy apravītā dakṣiṇā

Line : 5  Pada: c     
pauṣṇaś caruś śyāmo dakṣiṇā

Pada: d     
bārhaspatyaś caruś śitipr̥ṣṭʰo dakṣiṇā \

Line : 6  Pada: e     
aindra ekādaśakapāla r̥ṣabʰo dakṣiṇā

Pada: f     
vāruṇo yavamayo daśakapālo babʰrur mahāniraṣṭo dakṣiṇā

Line : 7  Pada: g     
tvāṣṭro 'ṣṭākapālaś śuṇṭʰo dakṣiṇā \

Pada: h     
āgneyo 'ṣṭākapālas saumyaś carur vaiṣṇavas trikapāla āgneyo 'ṣṭākapālo hiraṇyaṃ dakṣiṇā \

Line : 9  Pada: i     
aindra ekādaśakapāla r̥ṣabʰo dakṣiṇā //

Pada: j     
vaiśvadevaś carur dʰenuḥ piśaṅgī dakṣiṇā

Line : 10  Pada: k     
maitrāvaruṇy āmikṣā vaśā dakṣiṇā

Pada: l     
bārhaspatyaś caruś śitipr̥ṣṭʰo dakṣiṇā \

Line : 11  Pada: m     
āgneyo 'ṣṭākapālas saumyaś carus sāvitro 'ṣṭākapālo bārhaspatyaś carur agnaye vaiśvānarāya dvādaśakapālas tvāṣṭro 'ṣṭākapālo dakṣiṇo ratʰavāhanavāho dakṣiṇā

Line : 13  Pada: n     
sārasvataś caruḥ pauṣṇaś carur maitraś carur vāruṇaś carur adityai caruḥ kṣetrasya pataye carur itaro ratʰavāhanavāho dakṣiṇā

Line : 14  Pada: o     
savitre dvādaśakapālo 'śvibʰyāṃ pūṣṇa ekādaśakapālas sarasvatyai satyavāce carus tisr̥dʰanvam̐ śuṣkadr̥tir daṇḍa upānahau tad * dakṣiṇāśvo śoṇakarṇaḥ //
      
FN Mittwede, Textkritische Bemerkungen, p. 90:


Anuvaka: 10  
Line : 17  Pada: a     
trivr̥d bahiṣpavamānaṃ pañcadaśāny ājyāni

Pada: b     
pañcadaśo mādʰyaṃdinaḥ pavamānas saptadaśāni pr̥ṣṭʰāni

Line : 18  Pada: c     
saptadaśa ārbʰavaḥ pavamāna ekavim̐śo 'gniṣṭomas \

Line : 19  Pada: d     
catustrim̐śāḥ pavamānā abʰiśecanīyasya pañcadaśāny ājyāni

Pada: e     
saptadaśāni pr̥ṣṭʰāny ekavim̐śo 'gniṣṭomaś coktʰāni ca saptadaśo daśapeyas sarvas \

Line : 21  Pada: f     
ekavim̐śaṃ bahiṣpavamānaṃ keśavapanīyasya saptadaśāny ājyāni

Pada: g     
saptadaśo mādʰyaṃdinaḥ pavamānaḥ pañcadaśāni pr̥ṣṭʰāni

Line : 22  Pada: h     
pañcadaśa ārbʰavaḥ pavamānas trivr̥d agniṣṭomaś coktʰāni caikavim̐śaṣ ṣoḍaśī pañcadaśī rātrī trivr̥t sandʰis \

Page: 217  
Line : 2  Pada: i     
atʰaiṣa dvirātro vyuṣṭis tasya yāvanti saṃvatsarasyāhorātrāṇi tāvatīs stotrīyāḥ //


Anuvaka: 11  
Line : 4  Pada: a     
yuñjānaḥ pratʰamaṃ manas tatvāya savitā dʰiyaḥ /

Line : 5  Pada: b     
agniṃ jyotir nicāyya pr̥tʰivyā adʰyābʰarat //

Line : 6  Pada: c     
yuktena manasā vayaṃ devasya savitus save /

Line : 7  Pada: d     
svargyāya * śaktyā //
      
FN emended. Ed.: svargyayā. Mittwede, Textkritische Bemerkungen, p. 90

Line : 8  Pada: e     
yuktvāya savitā devān svar yato dʰiyā divam /

Line : 9  Pada: f     
br̥haj jyotiḥ kariṣyatas savitā prasuvāti tān //

Line : 10  Pada: g     
yuñjate mana uta yuñjate dʰiyo viprā viprasya br̥hato vipaścitaḥ /

Line : 11  Pada: h     
vi hotrā dadʰe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //

Line : 12  Pada: i     
yuje vāṃ brahma pūrvyaṃ namobʰir vi śloka etu patʰeva sūraḥ /

Line : 13  Pada: j     
śr̥ṇvantu viśve amr̥tasya putrā ā ye dʰāmāni divyāni tastʰuḥ //

Line : 14  Pada: k     
yasya prayāṇam anv anya id yayur devā devasya mahimānam arcataḥ /

Line : 15  Pada: l     
yaḥ pārtʰivāni vimame sa etaśo rajām̐si devas savitā mahitvanā //

Line : 16  Pada: m     
deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bʰagāya //

Pada: n     
divyo gandʰarvaḥ ketapūḥ * ketaṃ punātu
      
FN emended. Ed.: ketapaḥ. Mittwede, Textkritische Bemerkungen, p. 90

Line : 17  Pada: o     
vācaspatir vācaṃ nas svadatu //

Line : 18  Pada: p     
imaṃ me deva savitar yajñaṃ praṇaya devāvyam /

Line : 19  Pada: q     
sakʰividam̐ satrājitaṃ dʰanajitam̐ svarvidam //

Line : 20  Pada: r     
r̥cā stomam̐ samardʰaya gāyatreṇa ratʰantaram /

Line : 21  Pada: s     
br̥had gāyatravartani //


Anuvaka: 12  
Line : 22  Pada: a     
pra devaṃ devyā dʰiyā bʰaratā jātavedasam /

Line : 23  Pada: b     
havyā no vakṣad ānuṣak //

Page: 218  
Line : 1  Pada: c     
ayam u ṣya pra devayur hotā yajñāya nīyate /

Line : 2  Pada: d     
ratʰo na yor abʰīvr̥to gʰr̥ṇīvāñ cetati tmanā //

Line : 3  Pada: e     
ayam agnir uruṣyaty amr̥tād iva janmanaḥ /

Line : 4  Pada: f     
sahasaś cit sahīyān devo jīvātave kr̥taḥ //

Line : 5  Pada: g     
iḍāyās tvā pade vayaṃ nābʰā pr̥tʰivyā adʰi /

Line : 6  Pada: h     
jātavedo nidʰīmahy agne havyāya voḍʰave //

Line : 7  Pada: i     
agne viśvebʰis svanīka devair ūrṇāvantaṃ pratʰamas sīda yonim /

Line : 8  Pada: j     
kulāyinaṃ gʰr̥tavantam̐ savitre yajñaṃ naya yajamānāya sādʰu //

Line : 9  Pada: k     
sīda hotar

Pada: l     
ni hotā //

Line : 10  Pada: m     
tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vr̥ṣabʰa praṇetā /

Line : 11  Pada: n     
agne tokasya nas tane tanūnām aprayuccʰan dīdyad bodʰi gopāḥ //

Line : 12  Pada: o     
añjanti tvām adʰvare devayanto vanaspate madʰunā daivyena /

Line : 13  Pada: p     
yad ūrdʰvas tiṣṭʰād * draviṇeha dʰattād yad kṣayo mātur asyā upastʰe //
      
FN Mittwede, Textkritische Bemerkungen, p. 91: tiṣṭʰā

Line : 14  Pada: q     
uccʰrayasva vanaspate varṣman pr̥tʰivyā adʰi /

Line : 15  Pada: r     
sumitī mīyamāno varco dʰā yajñavāhase //

Line : 16  Pada: s     
samiddʰasya śrayamāṇaḥ purastād brahma vanvāno ajaram̐ suvīram /

Line : 17  Pada: t     
āre asmad amatiṃ bādʰamāna uccʰrayasva mahate saubʰagāya //

Line : 18  Pada: u     
ūrdʰva ū ṣu ṇa ūtaye tiṣṭʰā devo na savitā /

Line : 19  Pada: v     
ūrdʰvo vājasya sanitā yad añjibʰir vāgʰadbʰir vihvayāmahe //

Line : 20  Pada: w     
ūrdʰvo naḥ pāhy am̐haso ni ketunā viśvam̐ sam atriṇaṃ daha /

Line : 21  Pada: x     
kr̥dʰī na ūrdʰvāñ caratʰāya jīvase vidā deveṣu no duvaḥ //

Line : 22  Pada: y     
yuvā suvāsāḥ parivīta āgāt sa u śreyān bʰavati jāyamānaḥ /

Line : 23  Pada: z     
taṃ dʰīrāsaḥ kavaya unnayanti svādʰyo manasā devayantaḥ //

Page: 219  
Line : 1  Pada: aa     
abʰi tvā deva savitar īśānaṃ vāryāṇām /

Line : 2  Pada: ab     
sadāvan bʰāgam īmahe //

Line : 3  Pada: ac     
mahī dyauḥ pr̥tʰivī ca nas

Pada: ad     
tvām agne puṣkarād adʰi

Pada: ae     
tam u tvā dadʰyaṅṅ r̥ṣis

Line : 4  Pada: af     
tam u tvā pātʰyo vr̥ṣā \

Pada: ag     
agnī rakṣām̐si sedʰati \

Pada: ah     
uta bruvantu jantavaḥ //

Line : 5  Pada: ai     
ā yam̐ haste na kʰādinam̐ śiśuṃ jātaṃ na bibʰrati /

Line : 6  Pada: aj     
viśām agnim̐ svadʰvaram //

Line : 7  Pada: ak     
pra devaṃ devavītaye bʰaratā vasuvittamam /

Line : 8  Pada: al     
ā sve yonau niṣīdata //

Line : 9  Pada: am     
ā jātaṃ jātavedasi priyam̐ śiśītātitʰim /

Line : 10  Pada: an     
syona ā gr̥hapatim //

Line : 11  Pada: ao     
agnināgnis samidʰyate kavir gr̥hapatir yuvā /

Line : 12  Pada: ap     
havyavāḍ juhvāsyaḥ //

Line : 13  Pada: aq     
tyam̐ * hy agne agninā vipro vipreṇa san satā /
      
FN Mittwede, Textkritische Bemerkungen, p. 91: tvam̐

Line : 14  Pada: ar     
sakʰā sakʰyā samidʰyase //

Line : 15  Pada: as     
taṃ marjayanta sukratuṃ puroyāvānam ājiṣu /

Line : 16  Pada: at     
sveṣu kṣayeṣu vājinam //

Line : 17  Pada: au     
yajñena yajñam ayajanta devās tāni dʰarmāṇi pratʰamāny āsan /

Line : 18  Pada: av     
te ha nākaṃ mahimānas sacanta yatra pūrve sādʰyās santi devāḥ //


Anuvaka: 13  
Line : 19  Pada: a     
hotā yakṣad agnim̐ samidʰā suṣamidʰā samiddʰaṃ * nābʰā pr̥tʰivyās saṃgatʰe vāmasya varṣman diva iḍas pade
      
FN emended. Ed.: samidʰaṃ. Mittwede, Textkritische Bemerkungen, p. 91

Line : 20  Pada: b     
vetv ājyasya

Pada: c     
hotar yaja

Pada: d     
hotā yakṣat tanūnapātam aditer garbʰaṃ bʰuvanasya gopām \

Line : 21  Pada: e     
madʰvādya devo devebʰyo devayānān patʰo anaktu

Line : 22  Pada: f     
vetv ājyasya

Pada: g     
hotar yaja

Pada: h     
hotā yakṣad agnim iḍa īḍito devo devām̐ ā vakṣat \

Line : 23  Pada: i     
dūto havyavāḍ amūra upemaṃ yajñam upemāṃ devo devahūtim * \
      
FN Mittwede, Textkritische Bemerkungen, p. 91: devahūtim avatu

Pada: j     
vetv ājyasya

Pada: k     
hotar yaja

Line : 24  Pada: l     
hotā yakṣad barhis suṣṭarīmorṇamradās \

Pada: m     
asmin yajñe vi ca pra ca pratʰatām̐ svāsastʰaṃ devebʰyas \

Page: 220  
Line : 1  Pada: n     
em enad adya vasavo rudrā ādityās sadantu

Pada: o     
priyam indrasyāstu

Line : 2  Pada: p     
vetv ājyasya

Pada: q     
hotar yaja

Pada: r     
hotā yakṣad dura r̥ṣvāḥ kavaṣyo 'koṣadʰāvanīs * \
      
FN emended. Ed.: koṣadʰāvanīr. Mittwede, Textkritische Bemerkungen, p. 91

Pada: s     
ud ātābʰir jihatāṃ vi pakṣobʰiś śrayantām \

Line : 3  Pada: t     
suprāyaṇā asmin yajñe viśrayantām r̥tāvr̥dʰas \

Line : 4  Pada: u     
vyantv ājyasya

Pada: v     
hotar yaja

Pada: w     
hotā yakṣad uṣāsānaktā br̥hatī supeśasā nr̥̄m̐ḥ patibʰyo yoniṃ kr̥ṇvāne

Line : 5  Pada: x     
sam̐smayamāne indreṇa devair edaṃ barhis sīdatām \

Line : 6  Pada: y     
vītām ājyasya

Pada: z     
hotar yaja

Pada: aa     
hotā yakṣad daivyā hotārā mandrā potārā kavī pracetasā

Line : 7  Pada: ab     
sviṣṭam adyānyaḥ karat svabʰigūrtam anyas

Pada: ac     
svatavasemaṃ yajñaṃ divi deveṣu dʰattām \

Line : 8  Pada: ad     
vītām ājyasya

Pada: ae     
hotar yaja

Pada: af     
hotā yakṣat tisro devīr apasām apastamās \

Line : 9  Pada: ag     
accʰidram adyedam apas tanvatām \

Pada: ah     
devebʰyo devīr devam apas \

Pada: ai     
vyantv ājyasya

Line : 10  Pada: aj     
hotar yaja

Pada: ak     
hotā yakṣat tvaṣṭāram aciṣṭum apākaṃ retodʰāṃ viśravasaṃ yaśodʰāṃ pururūpam akāmakarśanam \

Line : 11  Pada: al     
supoṣaḥ poṣais syāt suvīro vīrais \

Pada: am     
vetv ājyasya

Pada: an     
hotar yaja

Line : 12  Pada: ao     
hotā yakṣad vanaspatim

Pada: ap     
upāvasrakṣad dʰiyo joṣṭāram \

Pada: aq     
śaśaman naras

Pada: ar     
svadāt svadʰitis \

Line : 13  Pada: as     
r̥tutʰādya devo devebʰyo havyavāṭ \

Pada: at     
vetv ājyasya

Pada: au     
hotar yaja

Pada: av     
hotā yakṣad agnim̐ svāhājyasya svāhā medasas svāhā stokānām̐ svāhā svāhākr̥tīnām̐ svāhā havyasūktīnām̐ svāhā

Line : 15  Pada: aw     
devā ājyapā juṣāṇā agna ājyasya vyantu

Line : 16  Pada: ax     
hotar yaja //


Line : 17  Pada: ay     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyām iṭʰimikāyāṃ śrīrājasūryaṃ nāma pañcadaśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.