TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 46
Previous part

Sthanaka: 6  
Anuvaka: 1  
Line : 7  Pada: a     jīmūtasyeva bʰavati pratīkaṃ yad varmī yāti samadām upastʰe /

Line : 8  Pada: b     
anāviddʰayā tanvā jaya tvam̐ sa tvā varmaṇo mahimā pipartu //

Line : 9  Pada: c     
dʰanvanā dʰanvanājiṃ jayema dʰanvanā tīvrās samado jayema /

Line : 10  Pada: d     
dʰanuś śatror apakāmaṃ kr̥ṇoti dʰanvanā sarvāḥ pradiśo jayema //

Line : 11  Pada: e     
vakṣyantīved āganīganti karṇaṃ priyam̐ sakʰāyaṃ pariṣasvajānā /

Line : 12  Pada: f     
yoṣeva śiṅkte vitatādʰi dʰanvañ jyā iyam̐ samane pārayantī //

Line : 13  Pada: g     
te ācarantī samaneva yoṣā māteva putraṃ bibʰr̥tām upastʰe /

Line : 14  Pada: h     
apa śatrūn vidʰyatām̐ saṃvidāne ārtnī ime vispʰurantī amitrān //

Line : 15  Pada: i     
bahvīnāṃ pitā bahur asya putraś ciścā kr̥ṇoti samanāvagatya /

Line : 16  Pada: j     
iṣudʰis saṅkāḥ pr̥tanāś ca sarvāḥ pr̥ṣṭʰe ninaddʰo jayati prasūtaḥ //

Page: 173  
Line : 1  Pada: k     
ratʰe tiṣṭʰan nayati vājinaḥ puro yatrayatra kāmayate suṣāratʰiḥ /

Line : 2  Pada: l     
abʰīśūnāṃ mahimānaṃ panāyata manaḥ paścād anuyaccʰanti raśmayaḥ //

Line : 3  Pada: m     
tīvrān gʰoṣān kr̥ṇvate vr̥ṣapāṇayo 'śvā ratʰebʰis saha vājayantaḥ /

Line : 4  Pada: n     
avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūm̐r anapavyayantaḥ //

Line : 5  Pada: o     
ratʰavāhanam̐ havir asya nāma yatrāyudʰaṃ nihitam asya varma /

Line : 6  Pada: p     
tatrā ratʰam upa śagmam̐ sadema viśvāhā vayam̐ sumanasyamānāḥ //

Line : 7  Pada: q     
svāduṣam̐sadaḥ pitaro vayodʰāḥ kr̥cʰreśritaś śaktīvanto gabʰīrāḥ /

Line : 8  Pada: r     
citrasenā iṣubalā amr̥dʰrās satovīrā uravo vrātasāhāḥ //

Line : 9  Pada: s     
brāhmaṇāsaḥ pitaras somyāsaś śive no dyāvāpr̥tʰivī anehasā /

Line : 10  Pada: t     
pūṣā naḥ pātu duritād r̥tāvr̥dʰo rakṣā mākir no agʰaśam̐sa īśata //

Line : 11  Pada: u     
suparṇaṃ * vaste mr̥go asyā danto gobʰis saṃnaddʰā patati prasūtā /
      
FN emended. Ed.: saparṇaṃ

Line : 12  Pada: v     
yatrā naras saṃ ca vi ca dravanti tatrāsmabʰyam iṣavaś śarma yam̐san //

Line : 13  Pada: w     
vr̥jīte parivr̥ṅdʰi no 'śmā bʰavatu nas tanūḥ /

Line : 14  Pada: x     
somo adʰibravītu no 'ditiś śarma yaccʰatu //

Line : 15  Pada: y     
ahir iva bʰogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādʰamānaḥ /

Line : 16  Pada: z     
hastagʰno viśvā vayunāni vidvān pumān pumām̐saṃ paripātu viśvataḥ //

Line : 17  Pada: aa     
ājaṅgʰanti sānv eṣāṃ jagʰanām̐ upajigʰnate /

Line : 18  Pada: ab     
aśvājani pracetaso 'śvān samatsu codaya //

Line : 19  Pada: ac     
vanaspate vīḍvaṅgo hi bʰūyā asmatsakʰā prataraṇas suvīraḥ /

Line : 20  Pada: ad     
gobʰis saṃnaddʰo asi vīḍayasvāstʰātā te jayatu jetvāni //

Page: 174  
Line : 1  Pada: ae     
divaḥ pr̥tʰivyāḥ pary oja udbʰr̥taṃ vanaspatibʰyaḥ pary ābʰr̥tam̐ sahaḥ /

Line : 2  Pada: af     
apām ojmānaṃ pari gobʰir āvr̥tam indrasya vajram̐ haviṣā ratʰaṃ yaja //

Line : 3  Pada: ag     
indrasya vajro marutām anīkaṃ mitrasya garbʰo varuṇasya nābʰiḥ /

Line : 4  Pada: ah     
semāṃ no havyadātiṃ juṣāṇo deva ratʰa prati havyā gr̥bʰāya //

Line : 5  Pada: ai     
upaśvāsaya pr̥tʰivīm uta dyāṃ purutrā te manutāṃ viṣṭʰitaṃ jagat /

Line : 6  Pada: aj     
sa dundubʰe sajūr indreṇa devair dūrād davīyo apasedʰa śatrūn //

Line : 7  Pada: ak     
ākrandaya balam ojo na ādʰā niṣṭanihi duritā bādʰamānaḥ /

Line : 8  Pada: al     
apaprotʰa dundubʰe duccʰunā ita indrasya muṣṭir asi vīḍayasva //

Line : 9  Pada: am     
āmūr aja pratyāvartayemāḥ ketumad dundubʰir vāvadīti /

Line : 10  Pada: an     
sam aśvaparṇāś caranti no naro 'smākam indra ratʰino jayantu //


Anuvaka: 2  
Line : 11  Pada: a     
samiddʰo añjan kr̥daraṃ matīnāṃ gʰr̥tam agne madʰumat pinvamānaḥ /

Line : 12  Pada: b     
vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadʰastʰam //

Line : 13  Pada: c     
gʰr̥tenāñjan saṃ patʰo devayānān prajānan vājy apy etu devān /

Line : 14  Pada: d     
anu tvā sapte pradiśas sacantām̐ svadʰām asmai yajamānāya dʰehi //

Line : 15  Pada: e     
īḍyaś cāsi vandyaś ca vājinn āśuś cāsi medʰyaś ca sapte /

Line : 16  Pada: f     
agniṣ ṭvā devair vasubʰis sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //

Line : 17  Pada: g     
stīrṇaṃ barhis suṣṭarīmā juṣāṇoru pr̥tʰu pratʰamānaṃ pr̥tʰivyām /

Line : 18  Pada: h     
devebʰir aktam aditis sajoṣās syonaṃ kr̥ṇvānā suvite dadʰātu //

Line : 19  Pada: i     
etā u vas subʰagā viśvavārā vi pakṣobʰiś śrayamāṇā ud ātaiḥ /

Page: 175  
Line : 1  Pada: j     
r̥ṣvās satīḥ kavayaś śumbʰamānā dvāro devīs suprayāṇā bʰavantu //

Line : 2  Pada: k     
antarā mitrāvaruṇā carantī mukʰaṃ yajñānām abʰi saṃvidāne /

Line : 3  Pada: l     
uṣāsā vām̐ suhiraṇye suśilpe r̥tasya yonā iha sādayāmi //

Line : 4  Pada: m     
pratʰamā vām̐ saratʰinā suvarṇā devau paśyantau bʰuvanāni viśvā /

Line : 5  Pada: n     
apiprayaṃ codanā vāṃ mimānā hotārā jyotiḥ pradiśā diśantā //

Line : 6  Pada: o     
ādityair no bʰāratī vaṣṭu yajñam̐ sarasvatī saha rudrair na āvīt /

Line : 7  Pada: p     
iḍopahūtā vasubʰis sajoṣā yajñaṃ no devīr amr̥teṣu dʰatta //

Line : 8  Pada: q     
tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ /

Line : 9  Pada: r     
tvaṣṭedaṃ viśvaṃ bʰuvanaṃ jajāna bahoḥ kartāram iha yakṣi hotaḥ //

Line : 10  Pada: s     
aśvo gʰr̥tena tmanyā samakta upa devām̐ r̥tuśaḥ pātʰa etu /

Line : 11  Pada: t     
vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //

Line : 12  Pada: u     
prajāpates tapasā vāvr̥dʰānas sadyo jāto mamiṣe * yajñam agne /
      
FN Mittwede, Textkritische Bemerkungen, p. 155

Line : 13  Pada: v     
svāhākr̥tena haviṣā purogā yāhi sakʰyā havir adantu devāḥ //


Anuvaka: 3  
Line : 14  Pada: a     
yad akrandaḥ //

Line : 15  Pada: b     
ātmānaṃ te manasārād ajānām avo divā patayantaṃ pataṅgam /

Line : 16  Pada: c     
śiro apaśyaṃ patʰibʰis sugebʰir areṇubʰir jehamānaṃ patatri //

Line : 17  Pada: d     
atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ /

Line : 18  Pada: e     
yadā te marto anu bʰogam ānaḍ ād id grasiṣṭʰa oṣadʰīr ajīgaḥ //

Page: 176  
Line : 1  Pada: f     
anu tvā ratʰo anu maryo arvann anu gāvo 'nu bʰagaḥ kanīnām /

Line : 2  Pada: g     
anu vrātāsas tava sakʰyam īyur anu devā mamire vīryaṃ te //

Line : 3  Pada: h     
hiraṇyaśr̥ṅgo 'yo asya pādā manojavā avara indra āsīt /

Line : 4  Pada: i     
devā id asya haviradyam āyan yo arvantaṃ pratʰamo adʰyatiṣṭʰat //

Line : 5  Pada: j     
īrmāntāsas silikamadʰyamāsas sam̐ śūraṇāso divyāso atyāḥ /

Line : 6  Pada: k     
ham̐sā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ //

Line : 7  Pada: l     
tava śarīraṃ patayiṣṇv arvan tava cittaṃ vāta iva dʰrajīmān /

Line : 8  Pada: m     
tava śr̥ṅgāni viṣṭʰitā purutrāraṇyeṣu jarbʰurāṇā caranti //

Line : 9  Pada: n     
upa prāgāc cʰasanaṃ vājy arvā devadrīcā manasā dīdʰyānaḥ /

Line : 10  Pada: o     
ajaḥ puro nīyate nābʰir asyānu paścāt kavayo yanti rebʰāḥ //

Line : 11  Pada: p     
upa prāgāt paramaṃ yat sadʰastʰam arvām̐ accʰā pitaraṃ mātaraṃ ca /

Line : 12  Pada: q     
adyā devāñ juṣṭatamo hi gamyā atʰāśāste dāśuṣe vāryāṇi //


Anuvaka: 4  
Line : 13  Pada: a     
no mitro varuṇo aryamāyur indra r̥bʰukṣā marutaḥ parikʰyan /

Line : 14  Pada: b     
yad vājino devajātasya sapteḥ pravakṣyāmo vidatʰe vīryāṇi //

Line : 15  Pada: c     
yan nirṇijā rekṇasā prāvr̥tasya rātiṃ gr̥bʰītāṃ mukʰato nayanti /

Line : 16  Pada: d     
suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apyetu pātʰaḥ //

Line : 17  Pada: e     
eṣa ccʰāgaḥ puro aśvena vājinā pūṣṇo bʰāgo nīyate viśvadevaḥ /

Line : 18  Pada: f     
abʰipriyaṃ yat puroḍāśam arvatā tvaṣṭed enam̐ sauśravasāya jinvati //

Page: 177  
Line : 1  Pada: g     
yad dʰaviṣyam r̥tuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /

Line : 2  Pada: h     
tatrā pūṣṇaḥ pratʰamo bʰāga eti yajñaṃ devebʰyaḥ parivedayann ajaḥ //

Line : 3  Pada: i     
hotādʰvaryur āvayā agnimindʰo grāvagrābʰa uta śam̐stā suvipraḥ /

Line : 4  Pada: j     
tena yajñena svaraṃkr̥tena sviṣṭena vakṣaṇā āpr̥ṇadʰvam //

Line : 5  Pada: k     
yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /

Line : 6  Pada: l     
ye cārvate pacanam̐ saṃbʰaranty uto teṣām abʰigūrtir na invatu //

Line : 7  Pada: m     
upa prāgāt suman me 'dʰāyi manma devānām āśā upa vītapr̥ṣṭʰaḥ /

Line : 8  Pada: n     
anv enaṃ viprā r̥ṣayo madantu devānāṃ puṣṭe cakr̥mā subandʰum //

Line : 9  Pada: o     
yad vājino dāma saṃdānam arvato śīrṣaṇyā raśanā rajjur asya /

Line : 10  Pada: p     
yad gʰāsya prabʰr̥tam āsye tr̥ṇam̐ sarvā te api deveṣv astu //

Line : 11  Pada: q     
yad aśvasya kraviṣo makṣikāśa yad svarau svadʰitau riptam asti /

Line : 12  Pada: r     
yad dʰastayoś śamitur yan nakʰeṣu sarvā te api deveṣv astu //

Line : 13  Pada: s     
yad ūvadʰyam udarasyāpavāti ya āmasya kraviṣo gandʰo asti /

Line : 14  Pada: t     
sukr̥tā tac cʰamitāraḥ kr̥ṇvantūta medʰam̐ śr̥tapākaṃ pacantu //

Line : 15  Pada: u     
yan nīkṣaṇaṃ mām̐spacanyā ukʰāyā pātrāṇi yūṣṇa āsecanāni /

Line : 16  Pada: v     
ūṣmaṇyāpidʰānā carūṇām aṅkās sūnāḥ paribʰūṣanty aśvam //



Anuvaka: 5  
Line : 17  Pada: a     
yat te gātrād agninā pacyamānād abʰi śūlaṃ nihatasyāvadʰāvati /

Line : 18  Pada: b     
tad bʰūmyām ā śriṣan tr̥ṇeṣu devebʰyas tad uśadbʰyo rātam astu //

Page: 178  
Line : 1  Pada: c     
ye vājinaṃ paripaśyanti pakvaṃ ya īm āhūs surabʰir nirhareti /

Line : 2  Pada: d     
ye cārvato mām̐sabʰikṣām upāsata uto teṣām abʰigūrtir na invatu //

Line : 3  Pada: e     
tvāgnir dʰvanayed * dʰūmagandʰir mokʰā bʰrājanty abʰivikta jagʰriḥ /
      
FN Mittwede, Textkritische Bemerkungen, p. 155: dʰvanayīd

Line : 4  Pada: f     
iṣṭaṃ vītam abʰigūrtaṃ vaṣaṭkr̥taṃ taṃ devāsaḥ pratigr̥bʰṇanty aśvam //

Line : 5  Pada: g     
nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍbīśam arvataḥ /

Line : 6  Pada: h     
yac ca papau yac ca gʰāsiṃ jagʰāsa sarvā te api deveṣv astu //

Line : 7  Pada: i     
yat te sāde mahasā śūkr̥tasya pārṣṇyā kaśayā tutoda /

Line : 8  Pada: j     
sruceva haviṣo adʰvareṣu sarvā te brahmaṇā sūdayāmi //

Line : 9  Pada: k     
yad aśvāya vāsa upastr̥ṇanty adʰīvāsaṃ hiraṇyāny asmai /

Line : 10  Pada: l     
saṃdānam arvantaṃ paḍbīśaṃ priyā deveṣv āyāmayanti //

Line : 11  Pada: m     
catustrim̐śad vājino devabandʰor vaṅkrīr aśvasya svadʰitis sameti /

Line : 12  Pada: n     
accʰidrā gātrā vayunā kr̥ṇota paruṣparur anugʰuṣyā viśasta //

Line : 13  Pada: o     
ekas tvaṣṭur aśvasya viśastā dvā yantārā bʰavatas tatʰartuḥ /

Line : 14  Pada: p     
te gātrāṇām r̥tutʰā kr̥ṇomi tātā piṇḍānāṃ prajuhomy agnau //

Line : 15  Pada: q     
tvā tapat priya ātmāpiyantaṃ svadʰitis tanva ātiṣṭʰipat te /

Line : 16  Pada: r     
te gr̥dʰnur aviśastātihāya ccʰidrā gātrāṇy asinā mitʰū kaḥ //

Line : 17  Pada: s     
na u etan mriyase na riṣyasi devām̐ id eṣi patʰibʰis sugebʰiḥ /

Page: 179  
Line : 1  Pada: t     
harī te yuñjā pr̥ṣatī abʰūtām upāstʰād vājī dʰuri rāsabʰasya //

Line : 2  Pada: u     
sugavyaṃ no vājī svaśvyaṃ pum̐saḥ putrām̐ uta viśvapuṣaṃ rayim /

Line : 3  Pada: v     
anāgāstvaṃ no aditiḥ kr̥ṇotu kṣatraṃ no aśvo vanate haviṣmān //


Line : 5  Pada: w     
iti jīmūtānuvacanaṃ ṣaṣṭʰam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.