TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 46
Sthanaka: 6
Anuvaka: 1
Line : 7
Pada: a
jīmūtasyeva
bʰavati
pratīkaṃ
yad
varmī
yāti
samadām
upastʰe
/
Line : 8
Pada: b
anāviddʰayā
tanvā
jaya
tvam̐
sa
tvā
varmaṇo
mahimā
pipartu
//
Line : 9
Pada: c
dʰanvanā
gā
dʰanvanājiṃ
jayema
dʰanvanā
tīvrās
samado
jayema
/
Line : 10
Pada: d
dʰanuś
śatror
apakāmaṃ
kr̥ṇoti
dʰanvanā
sarvāḥ
pradiśo
jayema
//
Line : 11
Pada: e
vakṣyantīved
āganīganti
karṇaṃ
priyam̐
sakʰāyaṃ
pariṣasvajānā
/
Line : 12
Pada: f
yoṣeva
śiṅkte
vitatādʰi
dʰanvañ
jyā
iyam̐
samane
pārayantī
//
Line : 13
Pada: g
te
ācarantī
samaneva
yoṣā
māteva
putraṃ
bibʰr̥tām
upastʰe
/
Line : 14
Pada: h
apa
śatrūn
vidʰyatām̐
saṃvidāne
ārtnī
ime
vispʰurantī
amitrān
//
Line : 15
Pada: i
bahvīnāṃ
pitā
bahur
asya
putraś
ciścā
kr̥ṇoti
samanāvagatya
/
Line : 16
Pada: j
iṣudʰis
saṅkāḥ
pr̥tanāś
ca
sarvāḥ
pr̥ṣṭʰe
ninaddʰo
jayati
prasūtaḥ
//
Page: 173
Line : 1
Pada: k
ratʰe
tiṣṭʰan
nayati
vājinaḥ
puro
yatrayatra
kāmayate
suṣāratʰiḥ
/
Line : 2
Pada: l
abʰīśūnāṃ
mahimānaṃ
panāyata
manaḥ
paścād
anuyaccʰanti
raśmayaḥ
//
Line : 3
Pada: m
tīvrān
gʰoṣān
kr̥ṇvate
vr̥ṣapāṇayo
'śvā
ratʰebʰis
saha
vājayantaḥ
/
Line : 4
Pada: n
avakrāmantaḥ
prapadair
amitrān
kṣiṇanti
śatrūm̐r
anapavyayantaḥ
//
Line : 5
Pada: o
ratʰavāhanam̐
havir
asya
nāma
yatrāyudʰaṃ
nihitam
asya
varma
/
Line : 6
Pada: p
tatrā
ratʰam
upa
śagmam̐
sadema
viśvāhā
vayam̐
sumanasyamānāḥ
//
Line : 7
Pada: q
svāduṣam̐sadaḥ
pitaro
vayodʰāḥ
kr̥cʰreśritaś
śaktīvanto
gabʰīrāḥ
/
Line : 8
Pada: r
citrasenā
iṣubalā
amr̥dʰrās
satovīrā
uravo
vrātasāhāḥ
//
Line : 9
Pada: s
brāhmaṇāsaḥ
pitaras
somyāsaś
śive
no
dyāvāpr̥tʰivī
anehasā
/
Line : 10
Pada: t
pūṣā
naḥ
pātu
duritād
r̥tāvr̥dʰo
rakṣā
mākir
no
agʰaśam̐sa
īśata
//
Line : 11
Pada: u
suparṇaṃ
*
vaste
mr̥go
asyā
danto
gobʰis
saṃnaddʰā
patati
prasūtā
/
FN
emended
.
Ed
.:
saparṇaṃ
Line : 12
Pada: v
yatrā
naras
saṃ
ca
vi
ca
dravanti
tatrāsmabʰyam
iṣavaś
śarma
yam̐san
//
Line : 13
Pada: w
vr̥jīte
parivr̥ṅdʰi
no
'śmā
bʰavatu
nas
tanūḥ
/
Line : 14
Pada: x
somo
adʰibravītu
no
'ditiś
śarma
yaccʰatu
//
Line : 15
Pada: y
ahir
iva
bʰogaiḥ
paryeti
bāhuṃ
jyāyā
hetiṃ
paribādʰamānaḥ
/
Line : 16
Pada: z
hastagʰno
viśvā
vayunāni
vidvān
pumān
pumām̐saṃ
paripātu
viśvataḥ
//
Line : 17
Pada: aa
ājaṅgʰanti
sānv
eṣāṃ
jagʰanām̐
upajigʰnate
/
Line : 18
Pada: ab
aśvājani
pracetaso
'śvān
samatsu
codaya
//
Line : 19
Pada: ac
vanaspate
vīḍvaṅgo
hi
bʰūyā
asmatsakʰā
prataraṇas
suvīraḥ
/
Line : 20
Pada: ad
gobʰis
saṃnaddʰo
asi
vīḍayasvāstʰātā
te
jayatu
jetvāni
//
Page: 174
Line : 1
Pada: ae
divaḥ
pr̥tʰivyāḥ
pary
oja
udbʰr̥taṃ
vanaspatibʰyaḥ
pary
ābʰr̥tam̐
sahaḥ
/
Line : 2
Pada: af
apām
ojmānaṃ
pari
gobʰir
āvr̥tam
indrasya
vajram̐
haviṣā
ratʰaṃ
yaja
//
Line : 3
Pada: ag
indrasya
vajro
marutām
anīkaṃ
mitrasya
garbʰo
varuṇasya
nābʰiḥ
/
Line : 4
Pada: ah
semāṃ
no
havyadātiṃ
juṣāṇo
deva
ratʰa
prati
havyā
gr̥bʰāya
//
Line : 5
Pada: ai
upaśvāsaya
pr̥tʰivīm
uta
dyāṃ
purutrā
te
manutāṃ
viṣṭʰitaṃ
jagat
/
Line : 6
Pada: aj
sa
dundubʰe
sajūr
indreṇa
devair
dūrād
davīyo
apasedʰa
śatrūn
//
Line : 7
Pada: ak
ākrandaya
balam
ojo
na
ādʰā
niṣṭanihi
duritā
bādʰamānaḥ
/
Line : 8
Pada: al
apaprotʰa
dundubʰe
duccʰunā
ita
indrasya
muṣṭir
asi
vīḍayasva
//
Line : 9
Pada: am
āmūr
aja
pratyāvartayemāḥ
ketumad
dundubʰir
vāvadīti
/
Line : 10
Pada: an
sam
aśvaparṇāś
caranti
no
naro
'smākam
indra
ratʰino
jayantu
//
Anuvaka: 2
Line : 11
Pada: a
samiddʰo
añjan
kr̥daraṃ
matīnāṃ
gʰr̥tam
agne
madʰumat
pinvamānaḥ
/
Line : 12
Pada: b
vājī
vahan
vājinaṃ
jātavedo
devānāṃ
vakṣi
priyam
ā
sadʰastʰam
//
Line : 13
Pada: c
gʰr̥tenāñjan
saṃ
patʰo
devayānān
prajānan
vājy
apy
etu
devān
/
Line : 14
Pada: d
anu
tvā
sapte
pradiśas
sacantām̐
svadʰām
asmai
yajamānāya
dʰehi
//
Line : 15
Pada: e
īḍyaś
cāsi
vandyaś
ca
vājinn
āśuś
cāsi
medʰyaś
ca
sapte
/
Line : 16
Pada: f
agniṣ
ṭvā
devair
vasubʰis
sajoṣāḥ
prītaṃ
vahniṃ
vahatu
jātavedāḥ
//
Line : 17
Pada: g
stīrṇaṃ
barhis
suṣṭarīmā
juṣāṇoru
pr̥tʰu
pratʰamānaṃ
pr̥tʰivyām
/
Line : 18
Pada: h
devebʰir
aktam
aditis
sajoṣās
syonaṃ
kr̥ṇvānā
suvite
dadʰātu
//
Line : 19
Pada: i
etā
u
vas
subʰagā
viśvavārā
vi
pakṣobʰiś
śrayamāṇā
ud
ātaiḥ
/
Page: 175
Line : 1
Pada: j
r̥ṣvās
satīḥ
kavayaś
śumbʰamānā
dvāro
devīs
suprayāṇā
bʰavantu
//
Line : 2
Pada: k
antarā
mitrāvaruṇā
carantī
mukʰaṃ
yajñānām
abʰi
saṃvidāne
/
Line : 3
Pada: l
uṣāsā
vām̐
suhiraṇye
suśilpe
r̥tasya
yonā
iha
sādayāmi
//
Line : 4
Pada: m
pratʰamā
vām̐
saratʰinā
suvarṇā
devau
paśyantau
bʰuvanāni
viśvā
/
Line : 5
Pada: n
apiprayaṃ
codanā
vāṃ
mimānā
hotārā
jyotiḥ
pradiśā
diśantā
//
Line : 6
Pada: o
ādityair
no
bʰāratī
vaṣṭu
yajñam̐
sarasvatī
saha
rudrair
na
āvīt
/
Line : 7
Pada: p
iḍopahūtā
vasubʰis
sajoṣā
yajñaṃ
no
devīr
amr̥teṣu
dʰatta
//
Line : 8
Pada: q
tvaṣṭā
vīraṃ
devakāmaṃ
jajāna
tvaṣṭur
arvā
jāyata
āśur
aśvaḥ
/
Line : 9
Pada: r
tvaṣṭedaṃ
viśvaṃ
bʰuvanaṃ
jajāna
bahoḥ
kartāram
iha
yakṣi
hotaḥ
//
Line : 10
Pada: s
aśvo
gʰr̥tena
tmanyā
samakta
upa
devām̐
r̥tuśaḥ
pātʰa
etu
/
Line : 11
Pada: t
vanaspatir
devalokaṃ
prajānann
agninā
havyā
svaditāni
vakṣat
//
Line : 12
Pada: u
prajāpates
tapasā
vāvr̥dʰānas
sadyo
jāto
mamiṣe
*
yajñam
agne
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 155
Line : 13
Pada: v
svāhākr̥tena
haviṣā
purogā
yāhi
sakʰyā
havir
adantu
devāḥ
//
Anuvaka: 3
Line : 14
Pada: a
yad
akrandaḥ
//
Line : 15
Pada: b
ātmānaṃ
te
manasārād
ajānām
avo
divā
patayantaṃ
pataṅgam
/
Line : 16
Pada: c
śiro
apaśyaṃ
patʰibʰis
sugebʰir
areṇubʰir
jehamānaṃ
patatri
//
Line : 17
Pada: d
atrā
te
rūpam
uttamam
apaśyaṃ
jigīṣamāṇam
iṣa
ā
pade
goḥ
/
Line : 18
Pada: e
yadā
te
marto
anu
bʰogam
ānaḍ
ād
id
grasiṣṭʰa
oṣadʰīr
ajīgaḥ
//
Page: 176
Line : 1
Pada: f
anu
tvā
ratʰo
anu
maryo
arvann
anu
gāvo
'nu
bʰagaḥ
kanīnām
/
Line : 2
Pada: g
anu
vrātāsas
tava
sakʰyam
īyur
anu
devā
mamire
vīryaṃ
te
//
Line : 3
Pada: h
hiraṇyaśr̥ṅgo
'yo
asya
pādā
manojavā
avara
indra
āsīt
/
Line : 4
Pada: i
devā
id
asya
haviradyam
āyan
yo
arvantaṃ
pratʰamo
adʰyatiṣṭʰat
//
Line : 5
Pada: j
īrmāntāsas
silikamadʰyamāsas
sam̐
śūraṇāso
divyāso
atyāḥ
/
Line : 6
Pada: k
ham̐sā
iva
śreṇiśo
yatante
yad
ākṣiṣur
divyam
ajmam
aśvāḥ
//
Line : 7
Pada: l
tava
śarīraṃ
patayiṣṇv
arvan
tava
cittaṃ
vāta
iva
dʰrajīmān
/
Line : 8
Pada: m
tava
śr̥ṅgāni
viṣṭʰitā
purutrāraṇyeṣu
jarbʰurāṇā
caranti
//
Line : 9
Pada: n
upa
prāgāc
cʰasanaṃ
vājy
arvā
devadrīcā
manasā
dīdʰyānaḥ
/
Line : 10
Pada: o
ajaḥ
puro
nīyate
nābʰir
asyānu
paścāt
kavayo
yanti
rebʰāḥ
//
Line : 11
Pada: p
upa
prāgāt
paramaṃ
yat
sadʰastʰam
arvām̐
accʰā
pitaraṃ
mātaraṃ
ca
/
Line : 12
Pada: q
adyā
devāñ
juṣṭatamo
hi
gamyā
atʰāśāste
dāśuṣe
vāryāṇi
//
Anuvaka: 4
Line : 13
Pada: a
mā
no
mitro
varuṇo
aryamāyur
indra
r̥bʰukṣā
marutaḥ
parikʰyan
/
Line : 14
Pada: b
yad
vājino
devajātasya
sapteḥ
pravakṣyāmo
vidatʰe
vīryāṇi
//
Line : 15
Pada: c
yan
nirṇijā
rekṇasā
prāvr̥tasya
rātiṃ
gr̥bʰītāṃ
mukʰato
nayanti
/
Line : 16
Pada: d
suprāṅ
ajo
memyad
viśvarūpa
indrāpūṣṇoḥ
priyam
apyetu
pātʰaḥ
//
Line : 17
Pada: e
eṣa
ccʰāgaḥ
puro
aśvena
vājinā
pūṣṇo
bʰāgo
nīyate
viśvadevaḥ
/
Line : 18
Pada: f
abʰipriyaṃ
yat
puroḍāśam
arvatā
tvaṣṭed
enam̐
sauśravasāya
jinvati
//
Page: 177
Line : 1
Pada: g
yad
dʰaviṣyam
r̥tuśo
devayānaṃ
trir
mānuṣāḥ
pary
aśvaṃ
nayanti
/
Line : 2
Pada: h
tatrā
pūṣṇaḥ
pratʰamo
bʰāga
eti
yajñaṃ
devebʰyaḥ
parivedayann
ajaḥ
//
Line : 3
Pada: i
hotādʰvaryur
āvayā
agnimindʰo
grāvagrābʰa
uta
śam̐stā
suvipraḥ
/
Line : 4
Pada: j
tena
yajñena
svaraṃkr̥tena
sviṣṭena
vakṣaṇā
āpr̥ṇadʰvam
//
Line : 5
Pada: k
yūpavraskā
uta
ye
yūpavāhāś
caṣālaṃ
ye
aśvayūpāya
takṣati
/
Line : 6
Pada: l
ye
cārvate
pacanam̐
saṃbʰaranty
uto
teṣām
abʰigūrtir
na
invatu
//
Line : 7
Pada: m
upa
prāgāt
suman
me
'dʰāyi
manma
devānām
āśā
upa
vītapr̥ṣṭʰaḥ
/
Line : 8
Pada: n
anv
enaṃ
viprā
r̥ṣayo
madantu
devānāṃ
puṣṭe
cakr̥mā
subandʰum
//
Line : 9
Pada: o
yad
vājino
dāma
saṃdānam
arvato
yā
śīrṣaṇyā
raśanā
rajjur
asya
/
Line : 10
Pada: p
yad
vā
gʰāsya
prabʰr̥tam
āsye
tr̥ṇam̐
sarvā
tā
te
api
deveṣv
astu
//
Line : 11
Pada: q
yad
aśvasya
kraviṣo
makṣikāśa
yad
vā
svarau
svadʰitau
riptam
asti
/
Line : 12
Pada: r
yad
dʰastayoś
śamitur
yan
nakʰeṣu
sarvā
tā
te
api
deveṣv
astu
//
Line : 13
Pada: s
yad
ūvadʰyam
udarasyāpavāti
ya
āmasya
kraviṣo
gandʰo
asti
/
Line : 14
Pada: t
sukr̥tā
tac
cʰamitāraḥ
kr̥ṇvantūta
medʰam̐
śr̥tapākaṃ
pacantu
//
Line : 15
Pada: u
yan
nīkṣaṇaṃ
mām̐spacanyā
ukʰāyā
yā
pātrāṇi
yūṣṇa
āsecanāni
/
Line : 16
Pada: v
ūṣmaṇyāpidʰānā
carūṇām
aṅkās
sūnāḥ
paribʰūṣanty
aśvam
//
Anuvaka: 5
Line : 17
Pada: a
yat
te
gātrād
agninā
pacyamānād
abʰi
śūlaṃ
nihatasyāvadʰāvati
/
Line : 18
Pada: b
mā
tad
bʰūmyām
ā
śriṣan
mā
tr̥ṇeṣu
devebʰyas
tad
uśadbʰyo
rātam
astu
//
Page: 178
Line : 1
Pada: c
ye
vājinaṃ
paripaśyanti
pakvaṃ
ya
īm
āhūs
surabʰir
nirhareti
/
Line : 2
Pada: d
ye
cārvato
mām̐sabʰikṣām
upāsata
uto
teṣām
abʰigūrtir
na
invatu
//
Line : 3
Pada: e
mā
tvāgnir
dʰvanayed
*
dʰūmagandʰir
mokʰā
bʰrājanty
abʰivikta
jagʰriḥ
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 155:
dʰvanayīd
Line : 4
Pada: f
iṣṭaṃ
vītam
abʰigūrtaṃ
vaṣaṭkr̥taṃ
taṃ
devāsaḥ
pratigr̥bʰṇanty
aśvam
//
Line : 5
Pada: g
nikramaṇaṃ
niṣadanaṃ
vivartanaṃ
yac
ca
paḍbīśam
arvataḥ
/
Line : 6
Pada: h
yac
ca
papau
yac
ca
gʰāsiṃ
jagʰāsa
sarvā
tā
te
api
deveṣv
astu
//
Line : 7
Pada: i
yat
te
sāde
mahasā
śūkr̥tasya
pārṣṇyā
vā
kaśayā
vā
tutoda
/
Line : 8
Pada: j
sruceva
tā
haviṣo
adʰvareṣu
sarvā
tā
te
brahmaṇā
sūdayāmi
//
Line : 9
Pada: k
yad
aśvāya
vāsa
upastr̥ṇanty
adʰīvāsaṃ
yā
hiraṇyāny
asmai
/
Line : 10
Pada: l
saṃdānam
arvantaṃ
paḍbīśaṃ
priyā
deveṣv
āyāmayanti
//
Line : 11
Pada: m
catustrim̐śad
vājino
devabandʰor
vaṅkrīr
aśvasya
svadʰitis
sameti
/
Line : 12
Pada: n
accʰidrā
gātrā
vayunā
kr̥ṇota
paruṣparur
anugʰuṣyā
viśasta
//
Line : 13
Pada: o
ekas
tvaṣṭur
aśvasya
viśastā
dvā
yantārā
bʰavatas
tatʰartuḥ
/
Line : 14
Pada: p
yā
te
gātrāṇām
r̥tutʰā
kr̥ṇomi
tātā
piṇḍānāṃ
prajuhomy
agnau
//
Line : 15
Pada: q
mā
tvā
tapat
priya
ātmāpiyantaṃ
mā
svadʰitis
tanva
ātiṣṭʰipat
te
/
Line : 16
Pada: r
mā
te
gr̥dʰnur
aviśastātihāya
ccʰidrā
gātrāṇy
asinā
mitʰū
kaḥ
//
Line : 17
Pada: s
na
vā
u
etan
mriyase
na
riṣyasi
devām̐
id
eṣi
patʰibʰis
sugebʰiḥ
/
Page: 179
Line : 1
Pada: t
harī
te
yuñjā
pr̥ṣatī
abʰūtām
upāstʰād
vājī
dʰuri
rāsabʰasya
//
Line : 2
Pada: u
sugavyaṃ
no
vājī
svaśvyaṃ
pum̐saḥ
putrām̐
uta
viśvapuṣaṃ
rayim
/
Line : 3
Pada: v
anāgāstvaṃ
no
aditiḥ
kr̥ṇotu
kṣatraṃ
no
aśvo
vanate
haviṣmān
//
Line : 5
Pada: w
iti
jīmūtānuvacanaṃ
ṣaṣṭʰam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.