TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 45
Sthanaka: 5
Anuvaka: 1
Line : 10
Pada: a
sitāya
svāhā
\
Pada: b
asitāya
svāhā
\
Pada: c
abʰihitāya
svāhā
\
Pada: d
anabʰihitāya
svāhā
Line : 11
Pada: e
yuktāya
svāhā
\
Pada: f
ayuktāya
svāhā
\
Pada: g
suyuktāya
*
svāhā
\
FN
emended
.
Ed
.:
svāhāyuktāya
.
cf
.
TS.7.4.
22.1
Pada: h
udyuktāya
svāhā
Pada: i
vimuktāya
svāhā
Line : 12
Pada: j
pramuktāya
svāhā
Pada: k
vañcate
svāhā
Pada: l
parivañcate
svāhā
Pada: m
saṃvañcate
svāhā
\
Line : 13
Pada: n
anuvañcate
svāhā
\
Pada: o
udvañcate
svāhā
Pada: p
yate
svāhā
Pada: q
dʰāvate
svāhā
Line : 14
Pada: r
tiṣṭʰate
svāhā
\
Pada: s
uparatāya
svāhā
Pada: t
sarvasmai
svāhā
//
Anuvaka: 2
Line : 15
Pada: a
pr̥tʰivyai
svāhā
\
Pada: b
antarikṣāya
svāhā
Pada: c
dive
svāhā
Pada: d
saṃploṣyate
svāhā
Line : 16
Pada: e
saṃplavamānāya
svāhā
Pada: f
saṃplutāya
svāhā
Pada: g
megʰāyiṣyate
svāhā
Pada: h
megʰāyate
svāhā
Line : 17
Pada: i
megʰāyitāya
svāhā
Pada: j
megʰitāya
svāhā
Pada: k
megʰāya
svāhā
Pada: l
nīhārāya
svāhā
Line : 18
Pada: m
nihākāyai
svāhā
Pada: n
prāsacāya
svāhā
Pada: o
pracalākāyai
svāhā
Pada: p
vidyotiṣyate
svāhā
Page: 167
Line : 1
Pada: q
vidyotamānāya
svāhā
Pada: r
saṃvidyotamānāya
svāhā
Line : 2
Pada: s
stanayiṣyate
svāhā
Pada: t
stanayate
svāhā
\
Pada: u
ugram̐
stanayate
svāhā
Pada: v
varṣiṣyate
svāhā
Line : 3
Pada: w
varṣate
svāhā
\
Pada: x
abʰivarṣate
svāhā
Pada: y
parivarṣate
svāhā
Pada: z
saṃvarṣate
svāhā
\
Pada: aa
anuvarṣate
svāhā
Line : 4
Pada: ab
proṣiṣyate
svāhā
Pada: ac
pruṣṇate
svāhā
Pada: ad
paripruṣṇate
svāhā
Pada: ae
śīkāyiṣyate
svāhā
Line : 5
Pada: af
śīkāyate
svāhā
Pada: ag
śīkitāya
*
svāhā
\
FN
emended
.
Ed
.:
śītikāya
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154
Pada: ah
udgrahīṣyate
svāhā
\
Line : 6
Pada: ai
udgr̥hṇate
svāhā
\
Pada: aj
udgr̥hītāya
svāhā
Pada: ak
viploṣyate
svāhā
Pada: al
viplavamānāya
svāhā
Line : 7
Pada: am
viplutāya
svāhā
\
Pada: an
ātapsyate
svāhā
\
Pada: ao
ātapate
svāhā
\
Pada: ap
ugram
ātapate
svāhā
\
Line : 8
Pada: aq
r̥gbʰyas
svāhā
Pada: ar
yajurbʰyas
svāhā
Pada: as
sāmabʰyas
svāhā
\
Pada: at
aṅgirobʰyas
svāhā
Pada: au
vedebʰyas
svāhā
Line : 9
Pada: av
gātʰābʰyas
svāhā
Pada: aw
nārāśam̐sībʰyas
svāhā
Pada: ax
raibʰībʰyas
svāhā
Pada: ay
sarvasmai
svāhā
//
Anuvaka: 3
Line : 11
Pada: a
datvate
svāhā
\
Pada: b
adantakāya
svāhā
Pada: c
prāṇine
svāhā
\
Pada: d
aprāṇakāya
svāhā
Line : 12
Pada: e
nāsikāvate
svāhā
\
Pada: f
anāsikāya
svāhā
Pada: g
mukʰavate
svāhā
\
Pada: h
amukʰakāya
svāhā
\
Line : 13
Pada: i
akṣaṇvate
svāhā
\
Pada: j
anakṣakāya
svāhā
Pada: k
karṇavate
svāhā
\
Pada: l
akarṇakāya
svāhā
Line : 14
Pada: m
śīrṣaṇvate
svāhā
\
Pada: n
aśīrṣakāya
svāhā
Pada: o
pādavate
svāhā
\
Pada: p
apādakāya
svāhā
Line : 15
Pada: q
prāṇate
svāhā
\
Pada: r
aprāṇate
svāhā
Pada: s
vadate
svāhā
\
Pada: t
avadate
svāhā
Pada: u
paśyate
svāhā
\
Line : 16
Pada: v
apaśyate
svāhā
Pada: w
śr̥ṇvate
svāhā
\
Pada: x
aśr̥ṇvate
svāhā
Pada: y
manasvine
svāhā
\
Pada: z
amanaskāya
svāhā
Line : 17
Pada: aa
retasvine
svāhā
\
Pada: ab
aretaskāya
svāhā
Pada: ac
prajābʰyas
svāhā
\
Pada: ad
aprajananāya
svāhā
Line : 18
Pada: ae
lomavate
svāhā
\
Pada: af
alomakāya
svāhā
Pada: ag
tvace
svāhā
\
Pada: ah
atvakkāya
svāhā
Line : 19
Pada: ai
carmavate
svāhā
\
Pada: aj
acarmakāya
svāhā
Pada: ak
lohitavate
svāhā
\
Pada: al
alohitāya
svāhā
Line : 20
Pada: am
mām̐sanvate
svāhā
\
Pada: an
amām̐sakāya
svāhā
Pada: ao
snāvabʰyas
svāhā
\
Pada: ap
asnāvakāya
svāhā
\
Line : 21
Pada: aq
astʰanvate
svāhā
\
Pada: ar
anastʰakāya
svāhā
Pada: as
majjanvate
svāhā
\
Pada: at
amajjakāya
svāhā
\
Line : 22
Pada: au
aṅgavate
svāhā
\
Pada: av
anaṅgakāya
svāhā
\
Pada: aw
ātmanvate
svāhā
\
Pada: ax
anātmakāya
svāhā
Line : 23
Pada: ay
sarvasmai
svāhā
//
Anuvaka: 4
Page: 168
Line : 1
Pada: a
agniḥ
paśur
āsīt
Pada: b
tenāyajata
Pada: c
sa
etaṃ
lokam
ajayad
yasminn
agnis
Pada: d
sa
te
lokas
Line : 2
Pada: e
taṃ
jeṣyasi
\
Pada: f
atʰāvajigʰra
Pada: g
vāyuḥ
paśur
āsīt
Pada: h
tenāyajata
Pada: i
sa
etaṃ
lokam
ajayad
yasmin
vāyus
Line : 3
Pada: j
sa
te
lokas
Pada: k
taṃ
jeṣyasi
\
Pada: l
atʰāvajigʰra
\
Pada: m
ādityaḥ
paśur
āsīt
Pada: n
tenāyajata
Line : 4
Pada: o
sa
etaṃ
lokam
ajayad
yasminn
ādityas
Pada: p
sa
te
lokas
taṃ
jeṣyasi
\
Pada: q
atʰāvajigʰra
//
Anuvaka: 5
Line : 6
Pada: a
dyaus
te
pr̥ṣṭʰam
\
Pada: b
pr̥tʰivī
sadʰastʰam
Pada: c
ātmāntarikṣam
\
Pada: d
samudro
yonis
Pada: e
sūryas
te
cakṣur
Line : 7
Pada: f
vātaḥ
prāṇas
\
Pada: g
candramāś
śrotram
\
Pada: h
diśaḥ
pādās
\
Pada: i
avāntaradiśāḥ
paśavas
\
Pada: j
nakṣatrāṇi
rūpam
\
Line : 8
Pada: k
māsāś
cārdʰamāsāś
ca
parūm̐ṣi
\
Pada: l
r̥tavo
'ṅgāni
Pada: m
saṃvatsaro
mahimā
//
Anuvaka: 6
Line : 10
Pada: a
āyāsāya
svāhā
\
Pada: b
avayāsāya
svāhā
Pada: c
viyāsāya
svāhā
Pada: d
prayāsāya
svāhā
Line : 11
Pada: e
saṃyāsāya
svāhā
\
Pada: f
udyāsāya
svāhā
Pada: g
śokāya
svāhā
Pada: h
śuce
svāhā
Line : 12
Pada: i
śucaye
svāhā
Pada: j
tapase
svāhā
Pada: k
tapyatyai
*
svāhā
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 155:
tapyatvai
Pada: l
kṣudʰe
svāhā
Pada: m
bʰrūṇahatyāyai
svāhā
Line : 13
Pada: n
sarvasmai
svāhā
//
Anuvaka: 7
Line : 14
Pada: a
jumbakāya
svāhā
\
Pada: b
avabʰr̥tʰāya
svāhā
Pada: c
sarvasmai
svāhā
//
Anuvaka: 8
Line : 15
Pada: a
mr̥tyave
svāhā
\
Pada: b
avabʰr̥tʰāya
svāhā
Pada: c
sarvasmai
svāhā
//
Anuvaka: 9
Line : 16
Pada: a
kas
tvā
yunakti
sa
tvā
yunaktu
Pada: b
viṣṇus
tvā
yunaktv
asya
yajñasyarddʰyai
mahyam̐
saṃnatyā
amuṣmai
kāmāya
\
Line : 17
Pada: c
āyuṣe
tvā
Pada: d
prāṇāya
tvā
Pada: e
vyānāya
tvā
\
Pada: f
apānāya
tvā
Line : 18
Pada: g
vyuṣṭyai
tvā
Pada: h
rayyai
tvā
Pada: i
rādʰase
tvā
Pada: j
poṣāya
tvā
Pada: k
gʰoṣāya
tvā
\
Pada: l
ārādgʰoṣāya
tvā
Line : 19
Pada: m
pracyutyai
tvā
Pada: n
kas
tvā
vimuñcati
sa
tvā
vimuñcatu
Pada: o
viṣṇus
tvā
vimuñcatv
asya
yajñasyarddʰyai
mahyam̐
saṃnatyā
amuṣmai
kāmāya
\
Line : 20
Pada: p
āyuṣe
tvā
Pada: q
prāṇāya
tvā
Page: 169
Line : 1
Pada: r
vyānāya
tvā
\
Pada: s
apānāya
tvā
Pada: t
vyuṣṭyai
tvā
Pada: u
rayyai
tvā
Pada: v
rādʰase
tvā
Pada: w
poṣāya
tvā
Line : 2
Pada: x
gʰoṣāya
tvā
\
Pada: y
ārādgʰoṣāya
tvā
Pada: z
pratiṣṭʰityai
tvā
//
Anuvaka: 10
Line : 3
Pada: a
agnaye
gāyatrāya
trivr̥te
rātʰantarāya
vāsantāyāṣṭākapālas
\
Pada: b
indrāya
traiṣṭubʰāya
pañcadaśāya
bārhatāya
graiṣmāyaikādaśakapālas
\
Line : 4
Pada: c
viśvebʰyo
devebʰyo
jāgatebʰyas
saptadaśebʰyo
vairūpebʰyo
vārṣikebʰyo
dvādaśakapālas
\
Line : 5
Pada: d
mitrāvaruṇābʰyām
ānuṣṭubʰābʰyām
ekavim̐śābʰyāṃ
vairājābʰyām̐
śāradābʰyāṃ
payasyā
Line : 7
Pada: e
br̥haspataye
pāṅktāya
triṇavāya
śākvarāya
haimantikāya
carus
Pada: f
savitra
āticcʰandasāya
trayastrim̐śāya
raivatāya
śaiśirāya
dvādaśakapālas
\
Line : 8
Pada: g
adityai
viṣṇupatnyai
carur
Line : 9
Pada: h
agnaye
vaiśvānarāya
dvādaśakapālas
\
Pada: i
anumatyai
caruḥ
Pada: j
kāya
ekakapālaḥ
//
Anuvaka: 11
Line : 11
Pada: a
hiraṇyagarbʰas
samavartatāgre
bʰūtasya
jātaḥ
patir
eka
āsīt
/
Line : 12
Pada: b
sa
dādʰāra
pr̥tʰivīṃ
dyām
utemāṃ
kasmai
devāya
haviṣā
vidʰema
//
Line : 13
Pada: c
upayāmagr̥hīto
'si
Pada: d
prajāpataye
tvā
juṣṭaṃ
gr̥hṇāmi
Pada: e
tasya
te
dyaur
mahimā
nakṣatrāṇi
rūpam
ādityas
te
tejas
Line : 14
Pada: f
tasmai
tvā
mahimne
prajāpataye
svāhā
//
Anuvaka: 12
Line : 16
Pada: a
ayā
viṣṭʰā
janayan
karvarāṇi
sa
hi
gʰr̥ṇir
urur
varāya
gātuḥ
/
Line : 17
Pada: b
sa
pratyudaid
dʰaruṇaṃ
madʰvo
agram̐
svā
yat
tanū
tanvam
airayata
//
Line : 18
Pada: c
upayāmagr̥hīto
'si
Pada: d
prajāpataye
tvā
juṣṭaṃ
gr̥hṇāmi
Pada: e
tasya
te
'ntarikṣaṃ
mahimāpo
vayām̐si
rūpaṃ
vāyuṣ
ṭe
tejas
Line : 19
Pada: f
tasmai
tvā
mahimne
prajāpataye
svāhā
//
Anuvaka: 13
Line : 21
Pada: a
yaḥ
prāṇato
nimiṣato
mahitvaika
id
rājā
jagato
babʰūva
/
Line : 22
Pada: b
īśe
yo
asya
dvipadaś
catuṣpadaḥ
kasmai
devāya
haviṣā
vidʰema
//
Page: 170
Line : 1
Pada: c
upayāmagr̥hīto
'si
Pada: d
prajāpataye
tvā
juṣṭaṃ
gr̥hṇāmi
Pada: e
tasya
te
pr̥tʰivī
mahimauṣadʰayo
vanaspatayo
rūpam
agnis
te
tejas
Line : 2
Pada: f
tasmai
tvā
mahimne
prajāpataye
svāhā
//
Anuvaka: 14
Line : 4
Pada: a
ā́
bráhman
brāhmaṇó
brahmavarcasī́
jāyatām
Pada: b
ā́smín
rāṣṭré
rājanyà
iṣavyàś
śū́ro
mahāratʰó
jāyatām
\
Line : 5
Pada: c
dógdʰrī
dʰenúr
Pada: d
vóḍʰānaḍvā́n
Pada: e
āśús
sáptir
Pada: f
jiṣṇū́
ratʰeṣṭʰā́ḥ
Line : 6
Pada: g
púraṃdʰir
yóṣā
Pada: h
sabʰéyo
yúvā
\
Pada: i
ā́syá
yájamānasya
vīró
jāyatām
\
Pada: j
nikāménikāme
naḥ
parjányo
varṣatu
Line : 7
Pada: k
pʰálavatīr
na
óṣadʰayaḥ
pacyantām
\
Pada: l
yogakṣemó
naḥ
kalpatām
//
Anuvaka: 15
Line : 9
Pada: a
ākrān
vājī
pr̥tʰivīm
Pada: b
agniṃ
yujam
akr̥ta
vājy
arvā
\
Pada: c
ākrān
vājy
antarikṣam
\
Line : 10
Pada: d
vāyuṃ
yujam
akr̥ta
vājy
arvā
Pada: e
dyāṃ
vājy
ākram̐sta
Pada: f
sūryaṃ
yujam
akr̥ta
vājy
arvā
\
Pada: g
āyuṣ
ṭe
vājin
yuṅ
\
Line : 11
Pada: h
anu
tvārabʰe
Pada: i
svasti
mā
saṃpāraya
Pada: j
vāyuṣ
ṭe
vājin
yuṅ
\
Pada: k
anu
tvārabʰe
Line : 12
Pada: l
svasti
mā
saṃpāraya
\
Pada: m
ādityas
te
vājin
yuṅ
\
Pada: n
anu
tvārabʰe
Pada: o
svasti
mā
saṃpāraya
Line : 13
Pada: p
prāṇadʰr̥g
asi
Pada: q
prāṇaṃ
me
dr̥m̐ha
Pada: r
vyānadʰr̥g
asi
Pada: s
vyānaṃ
me
dr̥m̐ha
\
Pada: t
apānadʰr̥g
asi
\
Pada: u
apānaṃ
me
dr̥m̐ha
Line : 14
Pada: v
cakṣur
asi
Pada: w
cakṣur
me
dʰehi
Pada: x
śrotram
asi
Pada: y
śrotraṃ
mayi
*
dʰehi
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 155:
me
Pada: z
āyur
asi
\
Pada: aa
āyur
me
dʰehi
Line : 15
Pada: ab
sarvam
āyur
geṣam
//
Anuvaka: 16
Line : 16
Pada: a
kramair
abʰyakramīd
vājī
viśvair
devair
yajñiyais
saṃvidānas
Pada: b
sa
no
naya
sukr̥tasya
lokaṃ
tasya
te
vayam̐
svadʰayā
madema
//
Anuvaka: 17
Line : 18
Pada: a
jajñi
bījam
\
Pada: b
varṣṭā
parjanyaḥ
Pada: c
paktā
*
sasyam
\
FN
emended
.
Ed
.:
pantʰā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 155
Pada: d
supippalā
oṣadʰayas
Pada: e
svadʰicaraṇeyam
\
Line : 19
Pada: f
sūpasadano
'gnis
Pada: g
svadʰyakṣam
antarikṣam
\
Pada: h
sūpavāḥ
*
pavamānas
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 155:
supāvaḥ
Pada: i
sūpastʰānā
dyaus
\
Page: 171
Line : 1
Pada: j
śivam
asau
tapan
Pada: k
yatʰāpūrvam
ahorātre
Pada: l
pañcadaśino
'rdʰamāsās
Line : 2
Pada: m
trim̐śino
māsāḥ
Pada: n
kl̥ptā
r̥tavas
\
Pada: o
śāntas
saṃvatsaraḥ
//
Anuvaka: 18
Line : 3
Pada: a
āgneyo
'ṣṭākapālas
Pada: b
saumyaś
carus
Pada: c
sāvitro
'ṣṭākapālas
Pada: d
sārasvataś
caruḥ
Line : 4
Pada: e
pauṣṇaś
carus
\
Pada: f
raudro
gāvīdʰukaś
carur
Pada: g
agnaye
vaiśvānarāya
dvādaśakapālas
\
Pada: h
mr̥gākʰare
yadi
nāgaccʰet
\
Line : 5
Pada: i
agnaye
'm̐homuce
'ṣṭākapālas
Pada: j
sauryaṃ
payas
\
Pada: k
vāyavya
ājyabʰāgaḥ
//
Anuvaka: 19
Line : 7
Pada: a
agnaye
'm̐homuce
'ṣṭākapālas
\
Pada: b
indrāyām̐homuca
ekādaśakapālas
\
Pada: c
vāyosāvitra
āgomugbʰyāṃ
carur
Line : 8
Pada: d
mitrāvaruṇābʰyām
āgomugbʰyāṃ
payasyā
\
Line : 9
Pada: e
aśvibʰyām
āgomugbʰyāṃ
dʰānās
\
Pada: f
marudbʰya
enomugbʰyas
saptakapālas
\
Pada: g
viśvebʰyo
devebʰya
enomugbʰyo
dvādaśakapālas
\
Line : 10
Pada: h
anumatyai
carur
Pada: i
agnaye
vaiśvānarāya
dvādaśakapālas
\
Line : 11
Pada: j
dyāvāpr̥tʰivībʰyām
am̐homugbʰyāṃ
dvikapālaḥ
//
Anuvaka: 20
Line : 12
Pada: a
agnáye
sámanamat
pr̥tʰivyaí
sámanamat
\
Pada: b
yátʰāgníḥ
pr̥tʰivyā́
samánamad
eváṃ
máhyaṃ
bʰadrā́s
sáṃnatayas
sáṃnamantu
Line : 13
Pada: c
vāyáve
sámanamad
antárikṣāya
sámanamat
\
Pada: d
yátʰā
vāyúr
antárikṣeṇa
samánamad
eváṃ
máhyaṃ
bʰadrā́s
sáṃnatayas
sáṃnamantu
Line : 14
Pada: e
sū́ryāya
sámanamad
divé
sámanamat
\
Line : 15
Pada: f
yátʰā
sū́ryo
divā́
samánamad
eváṃ
máhyaṃ
bʰadrā́s
sáṃnatayas
sáṃnamantu
Line : 16
Pada: g
váruṇāya
sámanamad
adbʰyás
sámanamat
\
Pada: h
yátʰā
váruṇo
'dbʰís
samánamad
eváṃ
máhyaṃ
bʰadrā́s
sáṃnatayas
sáṃnamantu
Line : 17
Pada: i
sā́mne
sámanamad
r̥cé
sámanamat
\
Pada: j
yátʰā
sā́marcā́
samánamad
eváṃ
máhyaṃ
bʰadrā́s
sáṃnatayas
sáṃnamantu
Line : 18
Pada: k
bráhmaṇe
sámanamat
kṣatrā́ya
sámanamat
\
Line : 19
Pada: l
yátʰā
bráhma
kṣatréṇa
samánamad
eváṃ
máhyaṃ
bʰadrā́s
sáṃnatayas
sáṃnamantu
Pada: m
rā́jñe
sámanamad
viśé
sámanamat
\
Line : 20
Pada: n
yátʰā
rā́jā
viśā́
samánamad
eváṃ
máhyaṃ
bʰadrā́s
sáṃnatayas
sáṃnamantu
Page: 172
Line : 1
Pada: o
rátʰāya
sámanamad
áśvebʰyas
sámanamat
\
Pada: p
yátʰā
rátʰó
'śvais
samánamad
eváṃ
máhyaṃ
bʰadrā́s
sáṃnatayas
sáṃnamantu
//
Anuvaka: 21
Line : 3
Pada: a
samid
diśām
\
Pada: b
kayā
naḥ
//
Line : 4
Pada: c
ko
adya
yuṅkte
dʰuri
gā
r̥tasya
śimīvato
bʰāmino
durhr̥ṇāyūn
/
Line : 5
Pada: d
āsanniṣūn
hr̥tsvaso
mayobʰūn
ya
eṣāṃ
bʰr̥tyām
r̥ṇadʰat
sa
jīvāt
//
Line : 6
Pada: e
iti
mitānuvacanaṃ
pañcamam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.