TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 45
Previous part

Sthanaka: 5  
Anuvaka: 1  
Line : 10  Pada: a     sitāya svāhā \

Pada: b     
asitāya svāhā \

Pada: c     
abʰihitāya svāhā \

Pada: d     
anabʰihitāya svāhā

Line : 11  Pada: e     
yuktāya svāhā \

Pada: f     
ayuktāya svāhā \

Pada: g     
suyuktāya * svāhā \
      
FN emended. Ed.: svāhāyuktāya. cf. TS.7.4.22.1

Pada: h     
udyuktāya svāhā

Pada: i     
vimuktāya svāhā

Line : 12  Pada: j     
pramuktāya svāhā

Pada: k     
vañcate svāhā

Pada: l     
parivañcate svāhā

Pada: m     
saṃvañcate svāhā \

Line : 13  Pada: n     
anuvañcate svāhā \

Pada: o     
udvañcate svāhā

Pada: p     
yate svāhā

Pada: q     
dʰāvate svāhā

Line : 14  Pada: r     
tiṣṭʰate svāhā \

Pada: s     
uparatāya svāhā

Pada: t     
sarvasmai svāhā //


Anuvaka: 2  
Line : 15  Pada: a     
pr̥tʰivyai svāhā \

Pada: b     
antarikṣāya svāhā

Pada: c     
dive svāhā

Pada: d     
saṃploṣyate svāhā

Line : 16  Pada: e     
saṃplavamānāya svāhā

Pada: f     
saṃplutāya svāhā

Pada: g     
megʰāyiṣyate svāhā

Pada: h     
megʰāyate svāhā

Line : 17  Pada: i     
megʰāyitāya svāhā

Pada: j     
megʰitāya svāhā

Pada: k     
megʰāya svāhā

Pada: l     
nīhārāya svāhā

Line : 18  Pada: m     
nihākāyai svāhā

Pada: n     
prāsacāya svāhā

Pada: o     
pracalākāyai svāhā

Pada: p     
vidyotiṣyate svāhā

Page: 167  
Line : 1  Pada: q     
vidyotamānāya svāhā

Pada: r     
saṃvidyotamānāya svāhā

Line : 2  Pada: s     
stanayiṣyate svāhā

Pada: t     
stanayate svāhā \

Pada: u     
ugram̐ stanayate svāhā

Pada: v     
varṣiṣyate svāhā

Line : 3  Pada: w     
varṣate svāhā \

Pada: x     
abʰivarṣate svāhā

Pada: y     
parivarṣate svāhā

Pada: z     
saṃvarṣate svāhā \

Pada: aa     
anuvarṣate svāhā

Line : 4  Pada: ab     
proṣiṣyate svāhā

Pada: ac     
pruṣṇate svāhā

Pada: ad     
paripruṣṇate svāhā

Pada: ae     
śīkāyiṣyate svāhā

Line : 5  Pada: af     
śīkāyate svāhā

Pada: ag     
śīkitāya * svāhā \
      
FN emended. Ed.: śītikāya. Mittwede, Textkritische Bemerkungen, p. 154

Pada: ah     
udgrahīṣyate svāhā \

Line : 6  Pada: ai     
udgr̥hṇate svāhā \

Pada: aj     
udgr̥hītāya svāhā

Pada: ak     
viploṣyate svāhā

Pada: al     
viplavamānāya svāhā

Line : 7  Pada: am     
viplutāya svāhā \

Pada: an     
ātapsyate svāhā \

Pada: ao     
ātapate svāhā \

Pada: ap     
ugram ātapate svāhā \

Line : 8  Pada: aq     
r̥gbʰyas svāhā

Pada: ar     
yajurbʰyas svāhā

Pada: as     
sāmabʰyas svāhā \

Pada: at     
aṅgirobʰyas svāhā

Pada: au     
vedebʰyas svāhā

Line : 9  Pada: av     
gātʰābʰyas svāhā

Pada: aw     
nārāśam̐sībʰyas svāhā

Pada: ax     
raibʰībʰyas svāhā

Pada: ay     
sarvasmai svāhā //


Anuvaka: 3  
Line : 11  Pada: a     
datvate svāhā \

Pada: b     
adantakāya svāhā

Pada: c     
prāṇine svāhā \

Pada: d     
aprāṇakāya svāhā

Line : 12  Pada: e     
nāsikāvate svāhā \

Pada: f     
anāsikāya svāhā

Pada: g     
mukʰavate svāhā \

Pada: h     
amukʰakāya svāhā \

Line : 13  Pada: i     
akṣaṇvate svāhā \

Pada: j     
anakṣakāya svāhā

Pada: k     
karṇavate svāhā \

Pada: l     
akarṇakāya svāhā

Line : 14  Pada: m     
śīrṣaṇvate svāhā \

Pada: n     
aśīrṣakāya svāhā

Pada: o     
pādavate svāhā \

Pada: p     
apādakāya svāhā

Line : 15  Pada: q     
prāṇate svāhā \

Pada: r     
aprāṇate svāhā

Pada: s     
vadate svāhā \

Pada: t     
avadate svāhā

Pada: u     
paśyate svāhā \

Line : 16  Pada: v     
apaśyate svāhā

Pada: w     
śr̥ṇvate svāhā \

Pada: x     
aśr̥ṇvate svāhā

Pada: y     
manasvine svāhā \

Pada: z     
amanaskāya svāhā

Line : 17  Pada: aa     
retasvine svāhā \

Pada: ab     
aretaskāya svāhā

Pada: ac     
prajābʰyas svāhā \

Pada: ad     
aprajananāya svāhā

Line : 18  Pada: ae     
lomavate svāhā \

Pada: af     
alomakāya svāhā

Pada: ag     
tvace svāhā \

Pada: ah     
atvakkāya svāhā

Line : 19  Pada: ai     
carmavate svāhā \

Pada: aj     
acarmakāya svāhā

Pada: ak     
lohitavate svāhā \

Pada: al     
alohitāya svāhā

Line : 20  Pada: am     
mām̐sanvate svāhā \

Pada: an     
amām̐sakāya svāhā

Pada: ao     
snāvabʰyas svāhā \

Pada: ap     
asnāvakāya svāhā \

Line : 21  Pada: aq     
astʰanvate svāhā \

Pada: ar     
anastʰakāya svāhā

Pada: as     
majjanvate svāhā \

Pada: at     
amajjakāya svāhā \

Line : 22  Pada: au     
aṅgavate svāhā \

Pada: av     
anaṅgakāya svāhā \

Pada: aw     
ātmanvate svāhā \

Pada: ax     
anātmakāya svāhā

Line : 23  Pada: ay     
sarvasmai svāhā //


Anuvaka: 4  
Page: 168  
Line : 1  Pada: a     
agniḥ paśur āsīt

Pada: b     
tenāyajata

Pada: c     
sa etaṃ lokam ajayad yasminn agnis

Pada: d     
sa te lokas

Line : 2  Pada: e     
taṃ jeṣyasi \

Pada: f     
atʰāvajigʰra


Pada: g     
vāyuḥ paśur āsīt

Pada: h     
tenāyajata

Pada: i     
sa etaṃ lokam ajayad yasmin vāyus

Line : 3  Pada: j     
sa te lokas

Pada: k     
taṃ jeṣyasi \

Pada: l     
atʰāvajigʰra \


Pada: m     
ādityaḥ paśur āsīt

Pada: n     
tenāyajata

Line : 4  Pada: o     
sa etaṃ lokam ajayad yasminn ādityas

Pada: p     
sa te lokas taṃ jeṣyasi \

Pada: q     
atʰāvajigʰra //


Anuvaka: 5  
Line : 6  Pada: a     
dyaus te pr̥ṣṭʰam \

Pada: b     
pr̥tʰivī sadʰastʰam

Pada: c     
ātmāntarikṣam \

Pada: d     
samudro yonis

Pada: e     
sūryas te cakṣur

Line : 7  Pada: f     
vātaḥ prāṇas \

Pada: g     
candramāś śrotram \

Pada: h     
diśaḥ pādās \

Pada: i     
avāntaradiśāḥ paśavas \

Pada: j     
nakṣatrāṇi rūpam \

Line : 8  Pada: k     
māsāś cārdʰamāsāś ca parūm̐ṣi \

Pada: l     
r̥tavo 'ṅgāni

Pada: m     
saṃvatsaro mahimā //


Anuvaka: 6  
Line : 10  Pada: a     
āyāsāya svāhā \

Pada: b     
avayāsāya svāhā

Pada: c     
viyāsāya svāhā

Pada: d     
prayāsāya svāhā

Line : 11  Pada: e     
saṃyāsāya svāhā \

Pada: f     
udyāsāya svāhā

Pada: g     
śokāya svāhā

Pada: h     
śuce svāhā

Line : 12  Pada: i     
śucaye svāhā

Pada: j     
tapase svāhā

Pada: k     
tapyatyai * svāhā
      
FN Mittwede, Textkritische Bemerkungen, p. 155: tapyatvai

Pada: l     
kṣudʰe svāhā

Pada: m     
bʰrūṇahatyāyai svāhā

Line : 13  Pada: n     
sarvasmai svāhā //


Anuvaka: 7  
Line : 14  Pada: a     
jumbakāya svāhā \

Pada: b     
avabʰr̥tʰāya svāhā

Pada: c     
sarvasmai svāhā //


Anuvaka: 8  
Line : 15  Pada: a     
mr̥tyave svāhā \

Pada: b     
avabʰr̥tʰāya svāhā

Pada: c     
sarvasmai svāhā //


Anuvaka: 9  
Line : 16  Pada: a     
kas tvā yunakti sa tvā yunaktu

Pada: b     
viṣṇus tvā yunaktv asya yajñasyarddʰyai mahyam̐ saṃnatyā amuṣmai kāmāya \

Line : 17  Pada: c     
āyuṣe tvā

Pada: d     
prāṇāya tvā

Pada: e     
vyānāya tvā \

Pada: f     
apānāya tvā

Line : 18  Pada: g     
vyuṣṭyai tvā

Pada: h     
rayyai tvā

Pada: i     
rādʰase tvā

Pada: j     
poṣāya tvā

Pada: k     
gʰoṣāya tvā \

Pada: l     
ārādgʰoṣāya tvā

Line : 19  Pada: m     
pracyutyai tvā

Pada: n     
kas tvā vimuñcati sa tvā vimuñcatu

Pada: o     
viṣṇus tvā vimuñcatv asya yajñasyarddʰyai mahyam̐ saṃnatyā amuṣmai kāmāya \

Line : 20  Pada: p     
āyuṣe tvā

Pada: q     
prāṇāya tvā

Page: 169  
Line : 1  Pada: r     
vyānāya tvā \

Pada: s     
apānāya tvā

Pada: t     
vyuṣṭyai tvā

Pada: u     
rayyai tvā

Pada: v     
rādʰase tvā

Pada: w     
poṣāya tvā

Line : 2  Pada: x     
gʰoṣāya tvā \

Pada: y     
ārādgʰoṣāya tvā

Pada: z     
pratiṣṭʰityai tvā //


Anuvaka: 10  
Line : 3  Pada: a     
agnaye gāyatrāya trivr̥te rātʰantarāya vāsantāyāṣṭākapālas \

Pada: b     
indrāya traiṣṭubʰāya pañcadaśāya bārhatāya graiṣmāyaikādaśakapālas \

Line : 4  Pada: c     
viśvebʰyo devebʰyo jāgatebʰyas saptadaśebʰyo vairūpebʰyo vārṣikebʰyo dvādaśakapālas \

Line : 5  Pada: d     
mitrāvaruṇābʰyām ānuṣṭubʰābʰyām ekavim̐śābʰyāṃ vairājābʰyām̐ śāradābʰyāṃ payasyā

Line : 7  Pada: e     
br̥haspataye pāṅktāya triṇavāya śākvarāya haimantikāya carus

Pada: f     
savitra āticcʰandasāya trayastrim̐śāya raivatāya śaiśirāya dvādaśakapālas \

Line : 8  Pada: g     
adityai viṣṇupatnyai carur

Line : 9  Pada: h     
agnaye vaiśvānarāya dvādaśakapālas \

Pada: i     
anumatyai caruḥ

Pada: j     
kāya ekakapālaḥ //


Anuvaka: 11  
Line : 11  Pada: a     
hiraṇyagarbʰas samavartatāgre bʰūtasya jātaḥ patir eka āsīt /

Line : 12  Pada: b     
sa dādʰāra pr̥tʰivīṃ dyām utemāṃ kasmai devāya haviṣā vidʰema //

Line : 13  Pada: c     
upayāmagr̥hīto 'si

Pada: d     
prajāpataye tvā juṣṭaṃ gr̥hṇāmi

Pada: e     
tasya te dyaur mahimā nakṣatrāṇi rūpam ādityas te tejas

Line : 14  Pada: f     
tasmai tvā mahimne prajāpataye svāhā //


Anuvaka: 12  
Line : 16  Pada: a     
ayā viṣṭʰā janayan karvarāṇi sa hi gʰr̥ṇir urur varāya gātuḥ /

Line : 17  Pada: b     
sa pratyudaid dʰaruṇaṃ madʰvo agram̐ svā yat tanū tanvam airayata //

Line : 18  Pada: c     
upayāmagr̥hīto 'si

Pada: d     
prajāpataye tvā juṣṭaṃ gr̥hṇāmi

Pada: e     
tasya te 'ntarikṣaṃ mahimāpo vayām̐si rūpaṃ vāyuṣ ṭe tejas

Line : 19  Pada: f     
tasmai tvā mahimne prajāpataye svāhā //


Anuvaka: 13  
Line : 21  Pada: a     
yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babʰūva /

Line : 22  Pada: b     
īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidʰema //

Page: 170  
Line : 1  Pada: c     
upayāmagr̥hīto 'si

Pada: d     
prajāpataye tvā juṣṭaṃ gr̥hṇāmi

Pada: e     
tasya te pr̥tʰivī mahimauṣadʰayo vanaspatayo rūpam agnis te tejas

Line : 2  Pada: f     
tasmai tvā mahimne prajāpataye svāhā //


Anuvaka: 14  
Line : 4  Pada: a     
ā́ bráhman brāhmaṇó brahmavarcasī́ jāyatām

Pada: b     
ā́smín rāṣṭré rājanyà iṣavyàś śū́ro mahāratʰó jāyatām \

Line : 5  Pada: c     
dógdʰrī dʰenúr

Pada: d     
vóḍʰānaḍvā́n

Pada: e     
āśús sáptir

Pada: f     
jiṣṇū́ ratʰeṣṭʰā́ḥ

Line : 6  Pada: g     
púraṃdʰir yóṣā

Pada: h     
sabʰéyo yúvā \

Pada: i     
ā́syá yájamānasya vīró jāyatām \

Pada: j     
nikāménikāme naḥ parjányo varṣatu

Line : 7  Pada: k     
pʰálavatīr na óṣadʰayaḥ pacyantām \

Pada: l     
yogakṣemó naḥ kalpatām //


Anuvaka: 15  
Line : 9  Pada: a     
ākrān vājī pr̥tʰivīm

Pada: b     
agniṃ yujam akr̥ta vājy arvā \

Pada: c     
ākrān vājy antarikṣam \

Line : 10  Pada: d     
vāyuṃ yujam akr̥ta vājy arvā

Pada: e     
dyāṃ vājy ākram̐sta

Pada: f     
sūryaṃ yujam akr̥ta vājy arvā \

Pada: g     
āyuṣ ṭe vājin yuṅ \

Line : 11  Pada: h     
anu tvārabʰe

Pada: i     
svasti saṃpāraya

Pada: j     
vāyuṣ ṭe vājin yuṅ \

Pada: k     
anu tvārabʰe

Line : 12  Pada: l     
svasti saṃpāraya \

Pada: m     
ādityas te vājin yuṅ \

Pada: n     
anu tvārabʰe

Pada: o     
svasti saṃpāraya

Line : 13  Pada: p     
prāṇadʰr̥g asi

Pada: q     
prāṇaṃ me dr̥m̐ha

Pada: r     
vyānadʰr̥g asi

Pada: s     
vyānaṃ me dr̥m̐ha \

Pada: t     
apānadʰr̥g asi \

Pada: u     
apānaṃ me dr̥m̐ha

Line : 14  Pada: v     
cakṣur asi

Pada: w     
cakṣur me dʰehi

Pada: x     
śrotram asi

Pada: y     
śrotraṃ mayi * dʰehi \
      
FN Mittwede, Textkritische Bemerkungen, p. 155: me

Pada: z     
āyur asi \

Pada: aa     
āyur me dʰehi

Line : 15  Pada: ab     
sarvam āyur geṣam //


Anuvaka: 16  
Line : 16  Pada: a     
kramair abʰyakramīd vājī viśvair devair yajñiyais saṃvidānas

Pada: b     
sa no naya sukr̥tasya lokaṃ tasya te vayam̐ svadʰayā madema //


Anuvaka: 17  
Line : 18  Pada: a     
jajñi bījam \

Pada: b     
varṣṭā parjanyaḥ

Pada: c     
paktā * sasyam \
      
FN emended. Ed.: pantʰā. Mittwede, Textkritische Bemerkungen, p. 155

Pada: d     
supippalā oṣadʰayas

Pada: e     
svadʰicaraṇeyam \

Line : 19  Pada: f     
sūpasadano 'gnis

Pada: g     
svadʰyakṣam antarikṣam \

Pada: h     
sūpavāḥ * pavamānas
      
FN Mittwede, Textkritische Bemerkungen, p. 155: supāvaḥ

Pada: i     
sūpastʰānā dyaus \

Page: 171  
Line : 1  Pada: j     
śivam asau tapan

Pada: k     
yatʰāpūrvam ahorātre

Pada: l     
pañcadaśino 'rdʰamāsās

Line : 2  Pada: m     
trim̐śino māsāḥ

Pada: n     
kl̥ptā r̥tavas \

Pada: o     
śāntas saṃvatsaraḥ //


Anuvaka: 18  
Line : 3  Pada: a     
āgneyo 'ṣṭākapālas

Pada: b     
saumyaś carus

Pada: c     
sāvitro 'ṣṭākapālas

Pada: d     
sārasvataś caruḥ

Line : 4  Pada: e     
pauṣṇaś carus \

Pada: f     
raudro gāvīdʰukaś carur

Pada: g     
agnaye vaiśvānarāya dvādaśakapālas \

Pada: h     
mr̥gākʰare yadi nāgaccʰet \

Line : 5  Pada: i     
agnaye 'm̐homuce 'ṣṭākapālas

Pada: j     
sauryaṃ payas \

Pada: k     
vāyavya ājyabʰāgaḥ //


Anuvaka: 19  
Line : 7  Pada: a     
agnaye 'm̐homuce 'ṣṭākapālas \

Pada: b     
indrāyām̐homuca ekādaśakapālas \

Pada: c     
vāyosāvitra āgomugbʰyāṃ carur

Line : 8  Pada: d     
mitrāvaruṇābʰyām āgomugbʰyāṃ payasyā \

Line : 9  Pada: e     
aśvibʰyām āgomugbʰyāṃ dʰānās \

Pada: f     
marudbʰya enomugbʰyas saptakapālas \

Pada: g     
viśvebʰyo devebʰya enomugbʰyo dvādaśakapālas \

Line : 10  Pada: h     
anumatyai carur

Pada: i     
agnaye vaiśvānarāya dvādaśakapālas \

Line : 11  Pada: j     
dyāvāpr̥tʰivībʰyām am̐homugbʰyāṃ dvikapālaḥ //


Anuvaka: 20  
Line : 12  Pada: a     
agnáye sámanamat pr̥tʰivyaí sámanamat \

Pada: b     
yátʰāgníḥ pr̥tʰivyā́ samánamad eváṃ máhyaṃ bʰadrā́s sáṃnatayas sáṃnamantu

Line : 13  Pada: c     
vāyáve sámanamad antárikṣāya sámanamat \

Pada: d     
yátʰā vāyúr antárikṣeṇa samánamad eváṃ máhyaṃ bʰadrā́s sáṃnatayas sáṃnamantu

Line : 14  Pada: e     
sū́ryāya sámanamad divé sámanamat \

Line : 15  Pada: f     
yátʰā sū́ryo divā́ samánamad eváṃ máhyaṃ bʰadrā́s sáṃnatayas sáṃnamantu

Line : 16  Pada: g     
váruṇāya sámanamad adbʰyás sámanamat \

Pada: h     
yátʰā váruṇo 'dbʰís samánamad eváṃ máhyaṃ bʰadrā́s sáṃnatayas sáṃnamantu

Line : 17  Pada: i     
sā́mne sámanamad r̥cé sámanamat \

Pada: j     
yátʰā sā́marcā́ samánamad eváṃ máhyaṃ bʰadrā́s sáṃnatayas sáṃnamantu

Line : 18  Pada: k     
bráhmaṇe sámanamat kṣatrā́ya sámanamat \

Line : 19  Pada: l     
yátʰā bráhma kṣatréṇa samánamad eváṃ máhyaṃ bʰadrā́s sáṃnatayas sáṃnamantu

Pada: m     
rā́jñe sámanamad viśé sámanamat \

Line : 20  Pada: n     
yátʰā rā́jā viśā́ samánamad eváṃ máhyaṃ bʰadrā́s sáṃnatayas sáṃnamantu

Page: 172  
Line : 1  Pada: o     
rátʰāya sámanamad áśvebʰyas sámanamat \

Pada: p     
yátʰā rátʰó 'śvais samánamad eváṃ máhyaṃ bʰadrā́s sáṃnatayas sáṃnamantu //


Anuvaka: 21  
Line : 3  Pada: a     
samid diśām \

Pada: b     
kayā naḥ //

Line : 4  Pada: c     
ko adya yuṅkte dʰuri r̥tasya śimīvato bʰāmino durhr̥ṇāyūn /

Line : 5  Pada: d     
āsanniṣūn hr̥tsvaso mayobʰūn ya eṣāṃ bʰr̥tyām r̥ṇadʰat sa jīvāt //


Line : 6  Pada: e     
iti mitānuvacanaṃ pañcamam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.