TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 44
Sthanaka: 4
Anuvaka: 1
Line : 15
Pada: a
meṣas
tvā
pacatair
avatu
Pada: b
lohitagrīvaś
cʰāgais
\
Pada: c
śalmalir
r̥ddʰyā
Pada: d
parṇo
brahmaṇā
Line : 16
Pada: e
plakṣo
medʰena
Pada: f
nyagrodʰaś
camasair
Pada: g
udumbara
ūrjā
Pada: h
gāyatrī
cʰandobʰis
Pada: i
trivr̥t
stomair
Page: 162
Line : 1
Pada: j
avantīs
stʰāvantīs
tvāvantu
Pada: k
priyaṃ
tvā
priyāṇām
\
Pada: l
varṣiṣṭʰam
āpyānām
\
Line : 2
Pada: m
gaṇānāṃ
tvā
gaṇapatim̐
havāmahe
vaso
mama
Pada: n
priyāṇāṃ
tvā
priyapatim̐
havāmahe
vaso
mama
Line : 3
Pada: o
nidʰīnāṃ
tvā
nidʰipatim̐
havāmahe
vaso
mama
//
Anuvaka: 2
Line : 5
Pada: a
kūpyābʰyas
svāhā
Pada: b
kulyābʰyas
svāhā
Pada: c
stʰālyābʰyas
svāhā
\
Pada: d
avaṭyābʰyas
svāhā
Line : 6
Pada: e
kʰalyābʰyas
svāhā
Pada: f
hradyābʰyas
svāhā
Pada: g
sūdyābʰyas
svāhā
Pada: h
palvalyābʰyas
svāhā
Line : 7
Pada: i
vaiśantībʰyas
svāhā
Pada: j
sarasyābʰyas
svāhā
Pada: k
varṣyābʰyas
svāhā
\
Pada: l
avarṣyābʰyas
svāhā
Line : 8
Pada: m
pruṣṭābʰyas
svāhā
Pada: n
hrādunibʰyas
svāhā
Pada: o
stʰāvarābʰyas
svāhā
Pada: p
syandamānābʰyas
svāhā
Line : 9
Pada: q
nādeyībʰyas
svāhā
Pada: r
saindʰavībʰyas
svāhā
Pada: s
samudriyābʰyas
svāhā
Line : 10
Pada: t
sarvābʰyas
svāhā
//
Anuvaka: 3
Line : 11
Pada: a
adbʰyas
svāhā
Pada: b
vahantībʰyas
svāhā
Pada: c
samudraṃ
vahantībʰyas
svāhā
Pada: d
samantaṃ
vahantībʰyas
svāhā
\
Line : 12
Pada: e
ugraṃ
vahantībʰyas
svāhā
Pada: f
bʰīmaṃ
vahantībʰyas
svāhā
Pada: g
śībʰaṃ
vahantībʰyas
svāhā
Line : 13
Pada: h
śīgʰraṃ
*
vahantībʰyas
svāhā
\
FN
emended
.
Ed
.:
śīdʰraṃ
Pada: i
ambʰobʰyas
svāhā
Pada: j
nabʰobʰyas
svāhā
Line : 14
Pada: k
mahobʰyas
svāhā
//
Anuvaka: 4
Line : 15
Pada: a
yo
arvantaṃ
jigʰām̐sati
tam
abʰyamīti
varuṇaḥ
/
Line : 16
Pada: b
paro
martaḥ
paraś
śvā
//
Line : 17
Pada: c
ahaṃ
ca
tvaṃ
ca
vr̥trahan
sam̐sanuyāva
varīṣv
ā
/
Line : 18
Pada: d
arātīvā
cid
adrivo
'nu
nau
śūra
mam̐sate
Pada: e
bʰadrā
indrasya
rātayaḥ
//
Page: 163
Line : 1
Pada: f
abʰi
kratvendra
bʰūr
atʰa
jman
na
te
vivyaṅ
mahimānaṃ
rajām̐si
/
Line : 2
Pada: g
svenā
hi
vr̥tram̐
śavasā
jagʰantʰa
*
na
śatrur
antaṃ
vividad
yudʰā
te
//
FN
emended
.
Ed
.:
jagantʰa
Anuvaka: 5
Line : 3
Pada: a
namo
rājñe
Pada: b
namo
varuṇāya
Pada: c
namo
'śvāya
Pada: d
namaḥ
prajāpataye
Pada: e
namo
'dʰipataye
\
Line : 4
Pada: f
adʰipatir
asy
adʰipatiṃ
mā
kurv
adʰipatir
ahaṃ
prajānāṃ
bʰūyāsam
\
Pada: g
māṃ
*
dʰehi
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154
Line : 5
Pada: h
mayi
dʰehi
\
Pada: i
upākr̥tāya
svāhā
\
Pada: j
ālabdʰāya
svāhā
Pada: k
hutāya
svāhā
//
Anuvaka: 6
Line : 6
Pada: a
mayobʰūr
vāto
abʰivāty
usrā
ūrjasvatīr
oṣadʰīr
āviśantām
/
Line : 7
Pada: b
pīvasvatīr
jīvadʰanyāḥ
pibanty
avasāya
padvate
rudra
no
mr̥ḍa
//
Line : 8
Pada: c
yās
sarūpā
virūpā
ekarūpā
yāsām
agnir
niṣṭyā
nāmāni
veda
/
Line : 9
Pada: d
yā
aṅgirasas
tapaseha
cakrus
tābʰyaḥ
parjanya
mahi
śarma
yaccʰa
//
Line : 10
Pada: e
yā
deveṣu
tanvam
airayanta
yāsām̐
somo
viśvā
rūpāṇi
veda
/
Line : 11
Pada: f
tā
asmabʰyaṃ
payasā
pinvamānāḥ
prajāvatīr
indra
goṣṭʰe
rirīhi
//
Line : 12
Pada: g
prajāpatir
mahyam
etā
rarāṇo
viśvair
devair
yajñiyais
saṃvidānaḥ
/
Line : 13
Pada: h
bahvīr
bʰavantīr
upa
no
goṣṭʰam
āśus
tāsāṃ
vayaṃ
prajayā
sam̐sadema
//
Line : 14
Pada: i
iha
dʰr̥tis
svāhā
\
Pada: j
iha
vidʰr̥tis
svāhā
\
Pada: k
iha
rantis
svāhā
\
Pada: l
iha
ramatis
svāhā
Pada: m
mahīm
ū
ṣu
Line : 15
Pada: n
sutrāmāṇam
//
Anuvaka: 7
Line : 16
Pada: a
kas
svid
ekākī
carati
ka
u
svij
jāyate
punaḥ
/
Line : 17
Pada: b
kim̐
svid
dʰimasya
bʰeṣajaṃ
kim̐
svid
āvapanaṃ
mahat
//
Line : 18
Pada: c
sūrya
ekākī
carati
candramā
jāyate
punaḥ
/
Line : 19
Pada: d
agnir
himasya
bʰeṣajaṃ
bʰūmir
āvapanaṃ
mahat
//
Page: 164
Line : 1
Pada: e
kā
svid
āsīt
pūrvacittiḥ
kim̐
svid
āsīd
br̥had
vayaḥ
* /
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154:
vayāḥ
Line : 2
Pada: f
kā
svid
āsīt
pilippilā
kā
svid
āsīt
piśaṅgilā
//
Line : 3
Pada: g
dyaur
āsīt
pūrvacittir
aśva
āsīd
br̥had
vayaḥ
/
Line : 4
Pada: h
avir
āsīt
pilippilā
rātrir
āsīt
piśaṅgilā
//
Line : 5
Pada: i
pr̥ccʰāmi
tvā
param
antaṃ
pr̥tʰivyāḥ
pr̥ccʰāmi
tvā
bʰuvanasya
nābʰim
/
Line : 6
Pada: j
pr̥ccʰāmi
tvā
vr̥ṣṇo
aśvasya
*
retaḥ
pr̥ccʰāmi
vācaḥ
paramaṃ
vyoma
//
FN
emended
.
Ed
.:
aścasya
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154
Line : 7
Pada: k
vedim
āhuḥ
param
antaṃ
pr̥tʰivyā
yajñam
āhur
bʰuvanasya
nābʰim
/
Line : 8
Pada: l
somam
āhur
vr̥ṣṇo
aśvasya
reto
brahmaiva
vācaḥ
paramaṃ
vyoma
//
Anuvaka: 8
Line : 9
Pada: a
ambe
ambāly
ambike
na
mā
nayati
kaścana
/
Line : 10
Pada: b
sasasty
aśvakas
subʰage
kāmpīlavāsini
//
Line : 11
Pada: c
svarge
loke
saṃprorṇuvātʰām
Pada: d
āham
ajāmi
garbʰadʰam
Pada: e
ā
tvam
ajāmi
garbʰadʰam
\
Line : 12
Pada: f
tau
saha
caturaḥ
padas
saṃ
pra
sārayāvahai
Pada: g
vr̥ṣā
vāṃ
retodʰā
reto
dadʰātu
\
Pada: h
ut
saktʰyor
gr̥daṃ
dʰehy
añjim
udañjim
anv
aja
//
Line : 14
Pada: i
yas
strīṇāṃ
jīvabʰojano
ya
āsāṃ
biladʰāvanaḥ
/
Line : 15
Pada: j
priyas
strīṇām
apīcyo
ya
āsāṃ
kr̥ṣṇe
lakṣmaṇi
Pada: k
sardigr̥diṃ
parāvadʰīt
//
Line : 17
Pada: l
ambe
ambāly
ambike
na
mā
nayati
kaścana
/
Line : 18
Pada: m
sasasty
aśvakaḥ
//
Line : 19
Pada: n
ūrdʰvām
enām
uccʰrayatād
veṇubʰāraṃ
girā
iva
/
Page: 165
Line : 1
Pada: o
adʰāsyā
madʰyam
edʰatām̐
śīte
vāte
punann
iva
//
Line : 2
Pada: p
amba
ity
uktam
//
Line : 3
Pada: q
yad
dʰariṇī
yavam
atti
na
puṣṭaṃ
paśu
manyate
/
Line : 4
Pada: r
śūdrā
yad
aryajārā
na
poṣāya
dʰanāyati
//
Line : 5
Pada: s
amba
ity
uktam
//
Line : 6
Pada: t
iyaṃ
yakā
śakuntikāhalam
iti
vañcati
/
Line : 7
Pada: u
āhataṃ
gabʰe
paso
nijalgalīti
dʰānikā
//
Line : 8
Pada: v
amba
ity
uktam
//
Line : 9
Pada: w
mātā
ca
te
pitā
ca
te
'graṃ
vr̥kṣasya
rohataḥ
/
Line : 10
Pada: x
prasulāmīti
te
pitā
gabʰe
muṣṭim
atam̐sayat
//
Line : 11
Pada: y
dadʰikrāvṇo
akāriṣam
Pada: z
āpo
hi
ṣṭʰeti
tisraḥ
//
Anuvaka: 9
Line : 12
Pada: a
bʰūr
bʰuvas
svar
Pada: b
vasavas
tvāñjantu
gāyatreṇa
ccʰandasā
Pada: c
rudrās
tvāñjantu
traiṣṭubʰena
ccʰandasā
\
Line : 13
Pada: d
ādityās
tvāñjantu
jāgatena
ccʰandasā
//
Line : 14
Pada: e
yad
vāto
apo
agamad
indrasya
tanvaṃ
priyām
/
Line : 15
Pada: f
etam̐
stotar
etena
patʰā
punar
aśvam
āvartayāsi
naḥ
//
Line : 16
Pada: g
lājī3ñ
cʰācī3n
yaśo
mamā3
Pada: h
yavyāyai
gavyāyā
etad
devā
annam
atta
\
Line : 17
Pada: i
etad
annam
addʰi
prajāpate
//
Line : 18
Pada: j
yuñjanti
bradʰnam
aruṣaṃ
carantaṃ
pari
tastʰuṣaḥ
/
Line : 19
Pada: k
rocante
rocanā
divi
//
Page: 166
Line : 1
Pada: l
yuñjanty
asya
kāmyā
harī
vipakṣasā
ratʰe
/
Line : 2
Pada: m
śoṇā
dʰr̥ṣṇū
nr̥vāhasā
//
Line : 3
Pada: n
ketuṃ
kr̥ṇvann
aketave
peśo
maryā
apeśase
/
Line : 4
Pada: o
sam
uṣadbʰir
ajāyatʰāḥ
//
Anuvaka: 10
Line : 5
Pada: a
prāṇāya
svāhā
Pada: b
vyānāya
svāhā
\
Pada: c
apānāya
svāhā
Pada: d
snāvabʰyas
svāhā
Line : 6
Pada: e
saṃtānebʰyas
svāhā
Pada: f
parisaṃtānebʰyas
svāhā
Pada: g
parvabʰyas
svāhā
Pada: h
saṃdʰānebʰyas
svāhā
Line : 7
Pada: i
śarīrebʰyas
svāhā
Pada: j
yajñāya
svāhā
Pada: k
dakṣiṇāyai
svāhā
Pada: l
svargāya
svāhā
Line : 8
Pada: m
lokāya
svāhā
Pada: n
sarvasmai
svāhā
//
Line : 9
Pada: o
iti
meṣānuvacanaṃ
caturtʰam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.