TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 43
Sthanaka: 3
Anuvaka: 1
Line : 15
Pada: a
arvāṅ
yajñas
saṃkrāmatv
amuṣmād
adʰi
mām
abʰi
/
Line : 16
Pada: b
r̥ṣīṇāṃ
yaḥ
purohitaḥ
//
Line : 17
Pada: c
nirdevaṃ
nirvīryaṃ
kr̥tvā
viṣkandʰaṃ
tasmin
hīyatāṃ
yo
'smān
dveṣṭi
/
Line : 18
Pada: d
śarīraṃ
yajñaśamalaṃ
kusīdaṃ
tasmin
sīdatu
yo
'smān
dveṣṭi
//
Page: 158
Line : 1
Pada: e
yajña
yajñasya
yat
tejas
tena
saṃkrāma
mām
abʰi
/
Line : 2
Pada: f
brāhmaṇān
r̥tvijo
devān
yajñasya
tapasā
te
'sā
aham
āhuve
//
Line : 3
Pada: g
iṣṭena
pakvam
upa
te
huve
'sā
aham
/
Line : 4
Pada: h
saṃ
te
vr̥ñje
sukr̥tam̐
saṃ
prajāṃ
paśūn
//
Line : 5
Pada: i
praiṣān
sāmidʰenīr
āgʰārā
ājyabʰāgā
āśrutaṃ
pratyāśrutam
āśr̥ṇāmi
*
te
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154:
āśrīṇāmi
Line : 6
Pada: j
prayājānuyājān
sviṣṭakr̥tam
iḍām
āśiṣa
āvr̥ñje
svaḥ
//
Line : 7
Pada: k
agninendreṇa
somena
sarasvatyā
viṣṇunā
devatābʰiḥ
/
Line : 8
Pada: l
yājyānuvākyābʰyām
upa
te
huve
'sā
ahaṃ
yajñam
ādade
te
vaṣaṭkr̥tam
//
Line : 9
Pada: m
stutam̐
śastraṃ
pratigaraṃ
graham
iḍām
āśiṣa
āvr̥ñje
svaḥ
/
Line : 10
Pada: n
patnīsaṃyājān
upa
te
huve
'sā
aham̐
samiṣṭayajur
ādade
tava
//
Line : 11
Pada: o
paśūn
sutaṃ
puroḍāśān
savanāny
ota
yajñam
/
Line : 12
Pada: p
devān
sendrān
upa
te
huve
'sā
aham
agnimukʰān
somavato
*
ye
ca
viśve
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154:
somāvato
Anuvaka: 2
Line : 14
Pada: a
bʰūtáṃ
bʰávyaṃ
bʰaviṣyád
váṣaṭ
svā́hā
námas
\
Pada: b
ŕ̥k
sā́ma
yájur
váṣaṭ
svā́hā
námas
\
Line : 15
Pada: c
gāyatrī́
triṣṭúb
jágatī
váṣaṭ
svā́hā
námaḥ
Pada: d
pr̥tʰivy
àntárikṣaṃ
dyaúr
váṣaṭ
svā́hā
námas
\
Line : 16
Pada: e
ánnaṃ
kr̥ṣír
vr̥ṣṭír
váṣaṭ
svā́hā
námaḥ
Pada: f
pitā́
putráḥ
paútro
váṣaṭ
svā́hā
námaḥ
Line : 17
Pada: g
prāṇó
vyānò
'pānó
váṣaṭ
svā́hā
námas
\
Line : 18
Pada: h
bʰū́r
bʰúvas
svàr
váṣaṭ
svā́hā
námaḥ
//
Anuvaka: 3
Line : 19
Pada: a
ā
me
gr̥hā
bʰavantv
ā
prajā
ma
ā
mā
yajño
viśatu
vīryāvān
/
Line : 20
Pada: b
āpo
devīr
yajñiyā
māviśantu
sahasrasya
mā
bʰūmā
mā
prahāsīt
//
Page: 159
Line : 1
Pada: c
ā
me
grahā
bʰavantv
ā
puroruk
stutaśastre
*
māviśatām̐
samīcī
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154
Line : 2
Pada: d
ādityā
rudrā
vasavo
me
sadasyās
sahasrasya
mā
bʰūmā
mā
prahāsīt
//
Line : 3
Pada: e
ā
māgniṣṭomo
viśatūktʰyaś
cātirātro
mā
viśatv
āpiśarvaraḥ
/
Line : 4
Pada: f
tiroahnyā
mā
suhutā
āviśantu
sahasrasya
mā
bʰūmā
mā
prahāsīt
//
Anuvaka: 4
Line : 6
Pada: a
agninā
tapo
'nvābʰavat
\
Pada: b
vācā
brahma
Pada: c
maṇinā
rūpāṇi
Pada: d
hiraṇyena
varcas
\
Line : 7
Pada: e
adbʰiḥ
pr̥tʰivīm
\
Pada: f
vāyunāntarikṣam
\
Pada: g
sūryeṇa
divam
\
Pada: h
candramasā
nakṣatrāṇi
Line : 8
Pada: i
yamena
pitr̥̄n
Pada: j
rājñā
manuṣyān
Pada: k
pʰalena
nādyān
Pada: l
ajagareṇa
sarpān
Pada: m
vyāgʰreṇāraṇyān
paśūn
\
Line : 9
Pada: n
śyenena
patatriṇas
\
Pada: o
vrīhiṇānnāni
*
FN
emended
.
Ed
.:
vrīhinānnāni
Pada: p
yavenauṣadʰīs
\
Pada: q
udumbareṇorjam
\
Pada: r
nyagrodʰena
vanaspatīn
Line : 10
Pada: s
vr̥ṣṇāśvān
Pada: t
vr̥ṣabʰeṇa
gās
\
Pada: u
vr̥ṣṇināvīs
\
Pada: v
bastenājās
\
Pada: w
gāyatryā
cʰandām̐si
Line : 11
Pada: x
trivr̥tā
stomān
Pada: y
ratʰantareṇa
sāmāni
Pada: z
brāhmaṇena
vācam
//
Anuvaka: 5
Line : 12
Pada: a
svāhādʰim
ādʰītāya
svāhā
Pada: b
svāhādʰītaṃ
manase
svāhā
Pada: c
svāhā
manaḥ
prajāpataye
svāhā
Line : 13
Pada: d
kāya
svāhā
Pada: e
kasmai
svāhā
Pada: f
katamasmai
svāhā
\
Pada: g
adityai
svāhā
\
Line : 14
Pada: h
adityai
mahyai
svāhā
\
Pada: i
adityai
sumr̥ḍīkāyai
svāhā
Pada: j
sarasvatyai
svāhā
Pada: k
sarasvatyai
pāvakāyai
svāhā
Line : 15
Pada: l
sarasvatyai
br̥hatyai
svāhā
Pada: m
pūṣṇe
svāhā
Pada: n
pūṣṇe
prapatʰyāya
svāhā
Line : 16
Pada: o
pūṣṇe
naraṃdʰiṣāya
svāhā
Pada: p
tvaṣṭre
svāhā
Pada: q
tvaṣṭre
turīpāya
svāhā
Line : 17
Pada: r
tvaṣṭre
pururūpāya
svāhā
Pada: s
viṣṇave
svāhā
Pada: t
viṣṇave
nikʰuryapāya
svāhā
Line : 18
Pada: u
viṣṇave
nibʰūyapāya
svāhā
Pada: v
viśvodevasya
netuḥ
//
Anuvaka: 6
Line : 19
Pada: a
dadbʰyas
svāhā
Pada: b
hanubʰyām̐
svāhā
\
Pada: c
oṣṭʰābʰyām̐
svāhā
Pada: d
nāsikābʰyām̐
svāhā
Line : 20
Pada: e
mukʰāya
svāhā
Pada: f
cakṣurbʰyām̐
svāhā
Pada: g
śrotrābʰyām̐
svāhā
Pada: h
pāra
ikṣavo
'vārīyebʰyaḥ
pakṣmabʰyas
svāhā
\
Page: 160
Line : 1
Pada: i
avāra
ikṣavaḥ
pārīyebʰyaḥ
pakṣmabʰyas
svāhā
Pada: j
śīrṣṇe
svāhā
Line : 2
Pada: k
bʰrūbʰyām̐
svāhā
Pada: l
lalāṭāya
svāhā
Pada: m
mūrdʰne
svāhā
Pada: n
mastiṣkāya
svāhā
Line : 3
Pada: o
keśebʰyas
svāhā
Pada: p
vahāya
svāhā
Pada: q
grīvābʰyas
svāhā
Pada: r
skandʰebʰyas
svāhā
Line : 4
Pada: s
kīkasābʰyas
svāhā
Pada: t
pr̥ṣṭibʰyas
svāhā
Pada: u
pājasyāya
svāhā
Pada: v
pārśvābʰyām̐
svāhā
\
Line : 5
Pada: w
am̐sābʰyām̐
svāhā
Pada: x
doṣabʰyām̐
svāhā
Pada: y
bāhubʰyām̐
svāhā
Pada: z
jaṅgʰābʰyām̐
svāhā
Line : 6
Pada: aa
śroṇibʰyām̐
svāhā
\
Pada: ab
ūrubʰyām̐
svāhā
\
Pada: ac
aṣṭʰīvadbʰyām̐
svāhā
Pada: ad
jaṅgʰābʰyām̐
svāhā
Line : 7
Pada: ae
bʰasade
svāhā
Pada: af
śikʰaṇḍebʰyas
svāhā
Pada: ag
vāladʰānāya
svāhā
\
Pada: ah
āṇḍābʰyām̐
svāhā
Line : 8
Pada: ai
śepāya
svāhā
Pada: aj
retase
svāhā
Pada: ak
prajābʰyas
svāhā
Pada: al
prajananāya
svāhā
Pada: am
padbʰyas
svāhā
Line : 9
Pada: an
śapʰebʰyas
svāhā
Pada: ao
lomabʰyas
svāhā
Pada: ap
tvace
svāhā
Pada: aq
lohitāya
svāhā
Line : 10
Pada: ar
mām̐sāya
svāhā
Pada: as
snāvabʰyas
svāhā
\
Pada: at
astʰibʰyas
svāhā
Pada: au
majjabʰyas
svāhā
\
Pada: av
aṅgebʰyas
svāhā
\
Line : 11
Pada: aw
ātmane
svāhā
Pada: ax
sarvasmai
svāhā
//
Anuvaka: 7
Line : 12
Pada: a
añjyetāya
svāhā
\
Pada: b
añjiṣaktʰāya
svāhā
Pada: c
śitipade
svāhā
Pada: d
śitikakude
svāhā
Line : 13
Pada: e
śitirandʰrāya
svāhā
Pada: f
śitipr̥ṣṭʰāya
svāhā
Pada: g
śityam̐sāya
svāhā
Line : 14
Pada: h
puṣpakarṇāya
svāhā
Pada: i
śityoṣṭʰāya
svāhā
Pada: j
śitibʰrave
svāhā
Pada: k
śitibʰasade
svāhā
Line : 15
Pada: l
śvetānūkāśāya
svāhā
\
Pada: m
añjaye
svāhā
Pada: n
lalāmāya
svāhā
\
Line : 16
Pada: o
asitajñave
svāhā
Pada: p
kr̥ṣṇaitāya
svāhā
Pada: q
rohitaitāya
svāhā
\
Pada: r
aruṇaitāya
svāhā
* \
FN
emended
.
Ed
.:
svādedr̥śāya
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154
Line : 17
Pada: s
īdr̥śāya
svāhā
Pada: t
kīdr̥śāya
svāhā
Pada: u
tādr̥śāya
svāhā
Pada: v
sadr̥śāya
svāhā
Line : 18
Pada: w
visadr̥śāya
svāhā
Pada: x
susadr̥śāya
svāhā
Pada: y
rūpāya
svāhā
Pada: z
sarvasmai
svāhā
//
Anuvaka: 8
Line : 20
Pada: a
kr̥ṣṇāya
svāhā
Pada: b
śvetāya
svāhā
Pada: c
piśaṅgāya
svāhā
Pada: d
sāraṅgāya
svāhā
\
Line : 21
Pada: e
aruṇāya
svāhā
Pada: f
gaurāya
svāhā
Pada: g
babʰrave
svāhā
Pada: h
nakulāya
svāhā
Pada: i
śoṇāya
svāhā
Page: 161
Line : 1
Pada: j
rohitāya
svāhā
Pada: k
śyāvāya
svāhā
Pada: l
śyāmāya
svāhā
Pada: m
pālavāya
*
svāhā
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154
Line : 2
Pada: n
surūpāya
svāhā
Pada: o
sarūpāya
svāhā
Pada: p
virūpāya
svāhā
\
Pada: q
anurūpāya
svāhā
Line : 3
Pada: r
pratirūpāya
svāhā
Pada: s
śabalāya
svāhā
Pada: t
kamalāya
svāhā
Line : 4
Pada: u
pr̥śnaye
svāhā
Pada: v
pr̥śnisaktʰāya
svāhā
Pada: w
sarvasmai
svāhā
//
Anuvaka: 9
Line : 5
Pada: a
oṣadʰībʰyas
svāhā
Pada: b
mūlebʰyas
svāhā
Pada: c
tūlebʰyas
svāhā
Pada: d
parvabʰyas
svāhā
Line : 6
Pada: e
valśebʰyas
svāhā
Pada: f
puṣpebʰyas
svāhā
Pada: g
pʰalebʰyas
svāhā
Pada: h
gr̥hītebʰyas
svāhā
\
Pada: i
agr̥hītebʰyas
svāhā
\
Line : 7
Pada: j
avapannebʰyas
svāhā
Pada: k
śayānebʰyas
svāhā
Pada: l
sarvasmai
svāhā
//
Anuvaka: 10
Line : 8
Pada: a
vanaspatibʰyas
svāhā
Pada: b
mūlebʰyas
svāhā
Pada: c
tūlebʰyas
svāhā
Pada: d
skandʰebʰyas
svāhā
Line : 9
Pada: e
śākʰābʰyas
svāhā
Pada: f
parṇebʰyas
svāhā
Pada: g
puṣpebʰyas
svāhā
Pada: h
pʰalebʰyas
svāhā
Line : 10
Pada: i
gr̥hītebʰyas
svāhā
\
Pada: j
agr̥hītebʰyas
svāhā
\
Pada: k
avapannebʰyas
svāhā
Pada: l
śayānebʰyas
svāhā
Line : 11
Pada: m
śiṣṭāya
svāhā
Pada: n
pariśiṣṭāya
svāhā
\
Pada: o
atiśiṣṭāya
svāhā
Pada: p
sam̐śiṣṭāya
svāhā
\
Line : 12
Pada: q
uccʰiṣṭāya
svāhā
Pada: r
riktāya
svāhā
\
Pada: s
ariktāya
svāhā
Pada: t
prariktāya
svāhā
Line : 13
Pada: u
saṃriktāya
svāhā
\
Pada: v
udriktāya
svāhā
Pada: w
sarvasmai
svāhā
//
Line : 14
Pada: x
ity
anuvacanaṃ
tr̥tīyam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.