TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 43
Previous part

Sthanaka: 3  
Anuvaka: 1  
Line : 15  Pada: a     arvāṅ yajñas saṃkrāmatv amuṣmād adʰi mām abʰi /

Line : 16  Pada: b     
r̥ṣīṇāṃ yaḥ purohitaḥ //

Line : 17  Pada: c     
nirdevaṃ nirvīryaṃ kr̥tvā viṣkandʰaṃ tasmin hīyatāṃ yo 'smān dveṣṭi /

Line : 18  Pada: d     
śarīraṃ yajñaśamalaṃ kusīdaṃ tasmin sīdatu yo 'smān dveṣṭi //

Page: 158  
Line : 1  Pada: e     
yajña yajñasya yat tejas tena saṃkrāma mām abʰi /

Line : 2  Pada: f     
brāhmaṇān r̥tvijo devān yajñasya tapasā te 'sā aham āhuve //

Line : 3  Pada: g     
iṣṭena pakvam upa te huve 'sā aham /

Line : 4  Pada: h     
saṃ te vr̥ñje sukr̥tam̐ saṃ prajāṃ paśūn //

Line : 5  Pada: i     
praiṣān sāmidʰenīr āgʰārā ājyabʰāgā āśrutaṃ pratyāśrutam āśr̥ṇāmi * te /
      
FN Mittwede, Textkritische Bemerkungen, p. 154: āśrīṇāmi

Line : 6  Pada: j     
prayājānuyājān sviṣṭakr̥tam iḍām āśiṣa āvr̥ñje svaḥ //

Line : 7  Pada: k     
agninendreṇa somena sarasvatyā viṣṇunā devatābʰiḥ /

Line : 8  Pada: l     
yājyānuvākyābʰyām upa te huve 'sā ahaṃ yajñam ādade te vaṣaṭkr̥tam //

Line : 9  Pada: m     
stutam̐ śastraṃ pratigaraṃ graham iḍām āśiṣa āvr̥ñje svaḥ /

Line : 10  Pada: n     
patnīsaṃyājān upa te huve 'sā aham̐ samiṣṭayajur ādade tava //

Line : 11  Pada: o     
paśūn sutaṃ puroḍāśān savanāny ota yajñam /

Line : 12  Pada: p     
devān sendrān upa te huve 'sā aham agnimukʰān somavato * ye ca viśve //
      
FN Mittwede, Textkritische Bemerkungen, p. 154: somāvato


Anuvaka: 2  
Line : 14  Pada: a     
bʰūtáṃ bʰávyaṃ bʰaviṣyád váṣaṭ svā́hā námas \

Pada: b     
ŕ̥k sā́ma yájur váṣaṭ svā́hā námas \

Line : 15  Pada: c     
gāyatrī́ triṣṭúb jágatī váṣaṭ svā́hā námaḥ

Pada: d     
pr̥tʰivy àntárikṣaṃ dyaúr váṣaṭ svā́hā námas \

Line : 16  Pada: e     
ánnaṃ kr̥ṣír vr̥ṣṭír váṣaṭ svā́hā námaḥ

Pada: f     
pitā́ putráḥ paútro váṣaṭ svā́hā námaḥ

Line : 17  Pada: g     
prāṇó vyānò 'pānó váṣaṭ svā́hā námas \

Line : 18  Pada: h     
bʰū́r bʰúvas svàr váṣaṭ svā́hā námaḥ //


Anuvaka: 3  
Line : 19  Pada: a     
ā me gr̥hā bʰavantv ā prajā ma ā yajño viśatu vīryāvān /

Line : 20  Pada: b     
āpo devīr yajñiyā māviśantu sahasrasya bʰūmā prahāsīt //

Page: 159  
Line : 1  Pada: c     
ā me grahā bʰavantv ā puroruk stutaśastre * māviśatām̐ samīcī /
      
FN Mittwede, Textkritische Bemerkungen, p. 154

Line : 2  Pada: d     
ādityā rudrā vasavo me sadasyās sahasrasya bʰūmā prahāsīt //

Line : 3  Pada: e     
ā māgniṣṭomo viśatūktʰyaś cātirātro viśatv āpiśarvaraḥ /

Line : 4  Pada: f     
tiroahnyā suhutā āviśantu sahasrasya bʰūmā prahāsīt //


Anuvaka: 4  
Line : 6  Pada: a     
agninā tapo 'nvābʰavat \

Pada: b     
vācā brahma

Pada: c     
maṇinā rūpāṇi

Pada: d     
hiraṇyena varcas \

Line : 7  Pada: e     
adbʰiḥ pr̥tʰivīm \

Pada: f     
vāyunāntarikṣam \

Pada: g     
sūryeṇa divam \

Pada: h     
candramasā nakṣatrāṇi

Line : 8  Pada: i     
yamena pitr̥̄n

Pada: j     
rājñā manuṣyān

Pada: k     
pʰalena nādyān

Pada: l     
ajagareṇa sarpān

Pada: m     
vyāgʰreṇāraṇyān paśūn \

Line : 9  Pada: n     
śyenena patatriṇas \

Pada: o     
vrīhiṇānnāni *
      
FN emended. Ed.: vrīhinānnāni

Pada: p     
yavenauṣadʰīs \

Pada: q     
udumbareṇorjam \

Pada: r     
nyagrodʰena vanaspatīn

Line : 10  Pada: s     
vr̥ṣṇāśvān

Pada: t     
vr̥ṣabʰeṇa gās \

Pada: u     
vr̥ṣṇināvīs \

Pada: v     
bastenājās \

Pada: w     
gāyatryā cʰandām̐si

Line : 11  Pada: x     
trivr̥tā stomān

Pada: y     
ratʰantareṇa sāmāni

Pada: z     
brāhmaṇena vācam //



Anuvaka: 5  
Line : 12  Pada: a     
svāhādʰim ādʰītāya svāhā

Pada: b     
svāhādʰītaṃ manase svāhā

Pada: c     
svāhā manaḥ prajāpataye svāhā

Line : 13  Pada: d     
kāya svāhā

Pada: e     
kasmai svāhā

Pada: f     
katamasmai svāhā \

Pada: g     
adityai svāhā \

Line : 14  Pada: h     
adityai mahyai svāhā \

Pada: i     
adityai sumr̥ḍīkāyai svāhā

Pada: j     
sarasvatyai svāhā

Pada: k     
sarasvatyai pāvakāyai svāhā

Line : 15  Pada: l     
sarasvatyai br̥hatyai svāhā

Pada: m     
pūṣṇe svāhā

Pada: n     
pūṣṇe prapatʰyāya svāhā

Line : 16  Pada: o     
pūṣṇe naraṃdʰiṣāya svāhā

Pada: p     
tvaṣṭre svāhā

Pada: q     
tvaṣṭre turīpāya svāhā

Line : 17  Pada: r     
tvaṣṭre pururūpāya svāhā

Pada: s     
viṣṇave svāhā

Pada: t     
viṣṇave nikʰuryapāya svāhā

Line : 18  Pada: u     
viṣṇave nibʰūyapāya svāhā

Pada: v     
viśvodevasya netuḥ //


Anuvaka: 6  
Line : 19  Pada: a     
dadbʰyas svāhā

Pada: b     
hanubʰyām̐ svāhā \

Pada: c     
oṣṭʰābʰyām̐ svāhā

Pada: d     
nāsikābʰyām̐ svāhā

Line : 20  Pada: e     
mukʰāya svāhā

Pada: f     
cakṣurbʰyām̐ svāhā

Pada: g     
śrotrābʰyām̐ svāhā

Pada: h     
pāra ikṣavo 'vārīyebʰyaḥ pakṣmabʰyas svāhā \

Page: 160  
Line : 1  Pada: i     
avāra ikṣavaḥ pārīyebʰyaḥ pakṣmabʰyas svāhā

Pada: j     
śīrṣṇe svāhā

Line : 2  Pada: k     
bʰrūbʰyām̐ svāhā

Pada: l     
lalāṭāya svāhā

Pada: m     
mūrdʰne svāhā

Pada: n     
mastiṣkāya svāhā

Line : 3  Pada: o     
keśebʰyas svāhā

Pada: p     
vahāya svāhā

Pada: q     
grīvābʰyas svāhā

Pada: r     
skandʰebʰyas svāhā

Line : 4  Pada: s     
kīkasābʰyas svāhā

Pada: t     
pr̥ṣṭibʰyas svāhā

Pada: u     
pājasyāya svāhā

Pada: v     
pārśvābʰyām̐ svāhā \

Line : 5  Pada: w     
am̐sābʰyām̐ svāhā

Pada: x     
doṣabʰyām̐ svāhā

Pada: y     
bāhubʰyām̐ svāhā

Pada: z     
jaṅgʰābʰyām̐ svāhā

Line : 6  Pada: aa     
śroṇibʰyām̐ svāhā \

Pada: ab     
ūrubʰyām̐ svāhā \

Pada: ac     
aṣṭʰīvadbʰyām̐ svāhā

Pada: ad     
jaṅgʰābʰyām̐ svāhā

Line : 7  Pada: ae     
bʰasade svāhā

Pada: af     
śikʰaṇḍebʰyas svāhā

Pada: ag     
vāladʰānāya svāhā \

Pada: ah     
āṇḍābʰyām̐ svāhā

Line : 8  Pada: ai     
śepāya svāhā

Pada: aj     
retase svāhā

Pada: ak     
prajābʰyas svāhā

Pada: al     
prajananāya svāhā

Pada: am     
padbʰyas svāhā

Line : 9  Pada: an     
śapʰebʰyas svāhā

Pada: ao     
lomabʰyas svāhā

Pada: ap     
tvace svāhā

Pada: aq     
lohitāya svāhā

Line : 10  Pada: ar     
mām̐sāya svāhā

Pada: as     
snāvabʰyas svāhā \

Pada: at     
astʰibʰyas svāhā

Pada: au     
majjabʰyas svāhā \

Pada: av     
aṅgebʰyas svāhā \

Line : 11  Pada: aw     
ātmane svāhā

Pada: ax     
sarvasmai svāhā //


Anuvaka: 7  
Line : 12  Pada: a     
añjyetāya svāhā \

Pada: b     
añjiṣaktʰāya svāhā

Pada: c     
śitipade svāhā

Pada: d     
śitikakude svāhā

Line : 13  Pada: e     
śitirandʰrāya svāhā

Pada: f     
śitipr̥ṣṭʰāya svāhā

Pada: g     
śityam̐sāya svāhā

Line : 14  Pada: h     
puṣpakarṇāya svāhā

Pada: i     
śityoṣṭʰāya svāhā

Pada: j     
śitibʰrave svāhā

Pada: k     
śitibʰasade svāhā

Line : 15  Pada: l     
śvetānūkāśāya svāhā \

Pada: m     
añjaye svāhā

Pada: n     
lalāmāya svāhā \

Line : 16  Pada: o     
asitajñave svāhā

Pada: p     
kr̥ṣṇaitāya svāhā

Pada: q     
rohitaitāya svāhā \

Pada: r     
aruṇaitāya svāhā * \
      
FN emended. Ed.: svādedr̥śāya. Mittwede, Textkritische Bemerkungen, p. 154

Line : 17  Pada: s     
īdr̥śāya svāhā

Pada: t     
kīdr̥śāya svāhā

Pada: u     
tādr̥śāya svāhā

Pada: v     
sadr̥śāya svāhā

Line : 18  Pada: w     
visadr̥śāya svāhā

Pada: x     
susadr̥śāya svāhā

Pada: y     
rūpāya svāhā

Pada: z     
sarvasmai svāhā //



Anuvaka: 8  
Line : 20  Pada: a     
kr̥ṣṇāya svāhā

Pada: b     
śvetāya svāhā

Pada: c     
piśaṅgāya svāhā

Pada: d     
sāraṅgāya svāhā \

Line : 21  Pada: e     
aruṇāya svāhā

Pada: f     
gaurāya svāhā

Pada: g     
babʰrave svāhā

Pada: h     
nakulāya svāhā

Pada: i     
śoṇāya svāhā

Page: 161  
Line : 1  Pada: j     
rohitāya svāhā

Pada: k     
śyāvāya svāhā

Pada: l     
śyāmāya svāhā

Pada: m     
pālavāya * svāhā
      
FN Mittwede, Textkritische Bemerkungen, p. 154

Line : 2  Pada: n     
surūpāya svāhā

Pada: o     
sarūpāya svāhā

Pada: p     
virūpāya svāhā \

Pada: q     
anurūpāya svāhā

Line : 3  Pada: r     
pratirūpāya svāhā

Pada: s     
śabalāya svāhā

Pada: t     
kamalāya svāhā

Line : 4  Pada: u     
pr̥śnaye svāhā

Pada: v     
pr̥śnisaktʰāya svāhā

Pada: w     
sarvasmai svāhā //


Anuvaka: 9  
Line : 5  Pada: a     
oṣadʰībʰyas svāhā

Pada: b     
mūlebʰyas svāhā

Pada: c     
tūlebʰyas svāhā

Pada: d     
parvabʰyas svāhā

Line : 6  Pada: e     
valśebʰyas svāhā

Pada: f     
puṣpebʰyas svāhā

Pada: g     
pʰalebʰyas svāhā

Pada: h     
gr̥hītebʰyas svāhā \

Pada: i     
agr̥hītebʰyas svāhā \

Line : 7  Pada: j     
avapannebʰyas svāhā

Pada: k     
śayānebʰyas svāhā

Pada: l     
sarvasmai svāhā //



Anuvaka: 10  
Line : 8  Pada: a     
vanaspatibʰyas svāhā

Pada: b     
mūlebʰyas svāhā

Pada: c     
tūlebʰyas svāhā

Pada: d     
skandʰebʰyas svāhā

Line : 9  Pada: e     
śākʰābʰyas svāhā

Pada: f     
parṇebʰyas svāhā

Pada: g     
puṣpebʰyas svāhā

Pada: h     
pʰalebʰyas svāhā

Line : 10  Pada: i     
gr̥hītebʰyas svāhā \

Pada: j     
agr̥hītebʰyas svāhā \

Pada: k     
avapannebʰyas svāhā

Pada: l     
śayānebʰyas svāhā

Line : 11  Pada: m     
śiṣṭāya svāhā

Pada: n     
pariśiṣṭāya svāhā \

Pada: o     
atiśiṣṭāya svāhā

Pada: p     
sam̐śiṣṭāya svāhā \

Line : 12  Pada: q     
uccʰiṣṭāya svāhā

Pada: r     
riktāya svāhā \

Pada: s     
ariktāya svāhā

Pada: t     
prariktāya svāhā

Line : 13  Pada: u     
saṃriktāya svāhā \

Pada: v     
udriktāya svāhā

Pada: w     
sarvasmai svāhā //


Line : 14  Pada: x     
ity anuvacanaṃ tr̥tīyam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.