TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 42
Sthanaka: 2
Anuvaka: 1
Line : 8
Pada: a
ekasmai
svāhā
Pada: b
dvābʰyām̐
svāhā
Pada: c
tribʰyas
svāhā
Pada: d
caturbʰyas
svāhā
Pada: e
pañcabʰyas
svāhā
Line : 9
Pada: f
ṣaḍbʰyas
svāhā
Pada: g
saptabʰyas
svāhā
\
Pada: h
aṣṭābʰyas
svāhā
Pada: i
navabʰyas
svāhā
Line : 10
Pada: j
daśabʰyas
svāhā
\
Pada: k
ekānnavim̐śatyai
svāhā
Pada: l
vim̐śatyai
svāhā
Pada: m
navavim̐śatyai
svāhā
Line : 11
Pada: n
trim̐śate
svāhā
\
Pada: o
ekānnacatvārim̐śate
svāhā
Pada: p
catvārim̐śate
svāhā
Pada: q
navacatvārim̐śate
svāhā
Line : 12
Pada: r
pañcāśate
svāhā
\
Pada: s
ekānnaṣaṣṭyai
svāhā
Pada: t
navaṣaṣṭyai
svāhā
Line : 13
Pada: u
saptatyai
svāhā
\
Pada: v
ekānnāśītyai
svāhā
\
Pada: w
aśītyai
svāhā
Pada: x
navāśītyai
svāhā
Pada: y
navatyai
svāhā
\
Line : 14
Pada: z
ekānnaśatāya
svāhā
Pada: aa
śatāya
svāhā
Pada: ab
dvābʰyām̐
śatābʰyām̐
svāhā
Pada: ac
sarvasmai
svāhā
//
Anuvaka: 2
Line : 16
Pada: a
ekasmai
svāhā
Pada: b
tribʰyas
svāhā
Pada: c
pañcabʰyas
svāhā
Pada: d
saptabʰyas
svāhā
Pada: e
navabʰyas
svāhā
\
Line : 17
Pada: f
ekādaśabʰyas
svāhā
\
Pada: g
ekānnavim̐śatyai
svāhā
\
Pada: h
ekavim̐śatyai
svāhā
Pada: i
navavim̐śatyai
svāhā
\
Line : 18
Pada: j
ekatrim̐śate
svāhā
\
Pada: k
ekānnacatvārim̐śate
svāhā
\
Pada: l
ekacatvārim̐śate
svāhā
Page: 156
Line : 1
Pada: m
navacatvārim̐śate
svāhā
\
Pada: n
ekapañcāśate
svāhā
\
Pada: o
ekānnaṣaṣṭyai
svāhā
\
Pada: p
ekaṣaṣṭyai
svāhā
Line : 2
Pada: q
navaṣaṣṭyai
svāhā
\
Pada: r
ekasaptatyai
svāhā
\
Pada: s
ekānnāśītyai
svāhā
\
Pada: t
ekāśītyai
svāhā
Line : 3
Pada: u
navāśītyai
svāhā
\
Pada: v
ekanavatyai
svāhā
\
Pada: w
ekānnaśatāya
svāhā
Pada: x
śatāya
svāhā
Line : 4
Pada: y
sarvasmai
svāhā
//
Anuvaka: 3
Line : 5
Pada: a
dvābʰyām̐
svāhā
Pada: b
caturbʰyas
svāhā
Pada: c
ṣaḍbʰyas
svāhā
\
Pada: d
aṣṭābʰyas
svāhā
Pada: e
daśabʰyas
svāhā
\
Line : 6
Pada: f
aṣṭādaśabʰyas
svāhā
Pada: g
vim̐śatyai
svāhā
\
Pada: h
trim̐śate
svāhā
\
Pada: i
aṣṭātrim̐śate
svāhā
Line : 7
Pada: j
catvārim̐śate
svāhā
\
Pada: k
aṣṭācatvārim̐śate
svāhā
Pada: l
pañcāśate
svāhā
\
Pada: m
aṣṭāpañcāśate
svāhā
Line : 8
Pada: n
ṣaṣṭyai
svāhā
\
Pada: o
aṣṭāṣaṣṭyai
svāhā
Pada: p
saptatyai
svāhā
\
Pada: q
aṣṭāsaptatyai
svāhā
\
Line : 9
Pada: r
aśītyai
svāhā
\
Pada: s
aṣṭāśītyai
svāhā
Pada: t
navatyai
svāhā
\
Pada: u
aṣṭānavatyai
svāhā
Line : 10
Pada: v
śatāya
svāhā
Pada: w
sarvasmai
svāhā
//
Anuvaka: 4
Line : 11
Pada: a
tribʰyas
svāhā
Pada: b
pañcabʰyas
svāhā
Pada: c
yatʰā
dvitīya
evaṃ
caturtʰo
'nyat
prabʰr̥teḥ
//
Anuvaka: 5
Line : 13
Pada: a
caturbʰyas
svāhā
\
Pada: b
aṣṭābʰyas
svāhā
Pada: c
dvādaśabʰyas
svāhā
Pada: d
ṣoḍaśabʰyas
svāhā
Pada: e
vim̐śatyai
svāhā
Line : 14
Pada: f
caturvim̐śatyai
svāhā
\
Pada: g
aṣṭāvim̐śatyai
svāhā
Pada: h
dvātrim̐śate
svāhā
Line : 15
Pada: i
ṣaṭtrim̐śate
svāhā
Pada: j
catvārim̐śate
svāhā
\
Pada: k
aṣṭācatvārim̐śate
svāhā
Pada: l
dvāpañcāśate
svāhā
Line : 16
Pada: m
ṣaṭpañcāśate
svāhā
Pada: n
ṣaṣṭyai
svāhā
Pada: o
catuṣṣaṣṭyai
svāhā
\
Pada: p
aṣṭāṣaṣṭyai
svāhā
Line : 17
Pada: q
dvāsaptatyai
svāhā
Pada: r
ṣaṭsaptatyai
svāhā
\
Pada: s
aśītyai
svāhā
Pada: t
caturaśītyai
svāhā
\
Line : 18
Pada: u
aṣṭāśītyai
svāhā
Pada: v
dvānavatyai
svāhā
Pada: w
ṣaṇṇavatyai
svāhā
Pada: x
śatāya
svāhā
Line : 19
Pada: y
sarvasmai
svāhā
//
Anuvaka: 6
Line : 20
Pada: a
pañcabʰyas
svāhā
Pada: b
daśabʰyas
svāhā
Pada: c
pañcadaśabʰyas
svāhā
Pada: d
vim̐śatyai
svāhā
Line : 21
Pada: e
pañcavim̐śatyai
svāhā
Pada: f
trim̐śate
svāhā
Pada: g
pañcatrim̐śate
svāhā
Pada: h
catvārim̐śate
svāhā
Line : 22
Pada: i
pañcacatvārim̐śate
svāhā
Pada: j
pañcāśate
svāhā
Pada: k
pañcapañcāśate
svāhā
Line : 23
Pada: l
ṣaṣṭyai
svāhā
Pada: m
pañcaṣaṣṭyai
svāhā
Pada: n
saptatyai
svāhā
\
Pada: o
aśītyai
svāhā
Pada: p
pañcāśītyai
svāhā
Line : 24
Pada: q
navatyai
svāhā
Pada: r
pañcanavatyai
svāhā
Pada: s
śatāya
svāhā
Pada: t
sarvasmai
svāhā
//
Anuvaka: 7
Page: 157
Line : 1
Pada: a
daśabʰyas
svāhā
Pada: b
vim̐śatyai
svāhā
Pada: c
trim̐śate
svāhā
Pada: d
catvārim̐śate
svāhā
Line : 2
Pada: e
pañcāśate
svāhā
Pada: f
ṣaṣṭyai
svāhā
Pada: g
saptatyai
svāhā
\
Pada: h
aśītyai
svāhā
Pada: i
navatyai
svāhā
Line : 3
Pada: j
śatāya
svāhā
Pada: k
sarvasmai
svāhā
//
Anuvaka: 8
Line : 4
Pada: a
vim̐śatyai
svāhā
Pada: b
catvārim̐śate
svāhā
Pada: c
ṣaṣṭyai
svāhā
\
Pada: d
aśītyai
svāhā
Line : 5
Pada: e
śatāya
svāhā
Pada: f
sarvasmai
svāhā
//
Anuvaka: 9
Line : 6
Pada: a
pañcāśate
svāhā
Pada: b
śatāya
svāhā
Pada: c
dvābʰyām̐
śatābʰyām̐
svāhā
Pada: d
tribʰyaś
caturbʰyaḥ
pañcabʰyaṣ
ṣaḍbʰyas
saptabʰyo
'ṣṭābʰyo
navabʰyaś
śatebʰyas
svāhā
Line : 7
Pada: e
sahasrāya
svāhā
Line : 8
Pada: f
sarvasmai
svāhā
//
Anuvaka: 10
Line : 9
Pada: a
śatāya
svāhā
Pada: b
sahasrāya
svāhā
\
Pada: c
ayutāya
svāhā
Pada: d
prayutāya
svāhā
Pada: e
niyutāya
svāhā
\
Line : 10
Pada: f
arbudāya
svāhā
Pada: g
nyarbudāya
svāhā
Pada: h
badvāya
svāhā
Pada: i
samudrāya
svāhā
Line : 11
Pada: j
madʰyāya
svāhā
\
Pada: k
antāya
svāhā
Pada: l
parārdʰāya
svāhā
\
Pada: m
uṣase
*
svāhā
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154
Pada: n
vyuṣṭyai
svāhā
\
Line : 12
Pada: o
udeṣyate
svāhā
\
Pada: p
udyate
svāhā
\
Pada: q
uditāya
svāhā
Pada: r
svargāya
svāhā
Pada: s
lokāya
svāhā
Line : 13
Pada: t
sarvasmai
svāhā
//
Line : 14
Pada: u
iti
gaṇānuvacanaṃ
dvitīyam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.