TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 42
Previous part

Sthanaka: 2  
Anuvaka: 1  
Line : 8  Pada: a     ekasmai svāhā

Pada: b     
dvābʰyām̐ svāhā

Pada: c     
tribʰyas svāhā

Pada: d     
caturbʰyas svāhā

Pada: e     
pañcabʰyas svāhā

Line : 9  Pada: f     
ṣaḍbʰyas svāhā

Pada: g     
saptabʰyas svāhā \

Pada: h     
aṣṭābʰyas svāhā

Pada: i     
navabʰyas svāhā

Line : 10  Pada: j     
daśabʰyas svāhā \

Pada: k     
ekānnavim̐śatyai svāhā

Pada: l     
vim̐śatyai svāhā

Pada: m     
navavim̐śatyai svāhā

Line : 11  Pada: n     
trim̐śate svāhā \

Pada: o     
ekānnacatvārim̐śate svāhā

Pada: p     
catvārim̐śate svāhā

Pada: q     
navacatvārim̐śate svāhā

Line : 12  Pada: r     
pañcāśate svāhā \

Pada: s     
ekānnaṣaṣṭyai svāhā

Pada: t     
navaṣaṣṭyai svāhā

Line : 13  Pada: u     
saptatyai svāhā \

Pada: v     
ekānnāśītyai svāhā \

Pada: w     
aśītyai svāhā

Pada: x     
navāśītyai svāhā

Pada: y     
navatyai svāhā \

Line : 14  Pada: z     
ekānnaśatāya svāhā

Pada: aa     
śatāya svāhā

Pada: ab     
dvābʰyām̐ śatābʰyām̐ svāhā

Pada: ac     
sarvasmai svāhā //


Anuvaka: 2  
Line : 16  Pada: a     
ekasmai svāhā

Pada: b     
tribʰyas svāhā

Pada: c     
pañcabʰyas svāhā

Pada: d     
saptabʰyas svāhā

Pada: e     
navabʰyas svāhā \

Line : 17  Pada: f     
ekādaśabʰyas svāhā \

Pada: g     
ekānnavim̐śatyai svāhā \

Pada: h     
ekavim̐śatyai svāhā

Pada: i     
navavim̐śatyai svāhā \

Line : 18  Pada: j     
ekatrim̐śate svāhā \

Pada: k     
ekānnacatvārim̐śate svāhā \

Pada: l     
ekacatvārim̐śate svāhā

Page: 156  
Line : 1  Pada: m     
navacatvārim̐śate svāhā \

Pada: n     
ekapañcāśate svāhā \

Pada: o     
ekānnaṣaṣṭyai svāhā \

Pada: p     
ekaṣaṣṭyai svāhā

Line : 2  Pada: q     
navaṣaṣṭyai svāhā \

Pada: r     
ekasaptatyai svāhā \

Pada: s     
ekānnāśītyai svāhā \

Pada: t     
ekāśītyai svāhā

Line : 3  Pada: u     
navāśītyai svāhā \

Pada: v     
ekanavatyai svāhā \

Pada: w     
ekānnaśatāya svāhā

Pada: x     
śatāya svāhā

Line : 4  Pada: y     
sarvasmai svāhā //


Anuvaka: 3  
Line : 5  Pada: a     
dvābʰyām̐ svāhā

Pada: b     
caturbʰyas svāhā

Pada: c     
ṣaḍbʰyas svāhā \

Pada: d     
aṣṭābʰyas svāhā

Pada: e     
daśabʰyas svāhā \

Line : 6  Pada: f     
aṣṭādaśabʰyas svāhā

Pada: g     
vim̐śatyai svāhā \

Pada: h     
trim̐śate svāhā \

Pada: i     
aṣṭātrim̐śate svāhā

Line : 7  Pada: j     
catvārim̐śate svāhā \

Pada: k     
aṣṭācatvārim̐śate svāhā

Pada: l     
pañcāśate svāhā \

Pada: m     
aṣṭāpañcāśate svāhā

Line : 8  Pada: n     
ṣaṣṭyai svāhā \

Pada: o     
aṣṭāṣaṣṭyai svāhā

Pada: p     
saptatyai svāhā \

Pada: q     
aṣṭāsaptatyai svāhā \

Line : 9  Pada: r     
aśītyai svāhā \

Pada: s     
aṣṭāśītyai svāhā

Pada: t     
navatyai svāhā \

Pada: u     
aṣṭānavatyai svāhā

Line : 10  Pada: v     
śatāya svāhā

Pada: w     
sarvasmai svāhā //



Anuvaka: 4  
Line : 11  Pada: a     
tribʰyas svāhā

Pada: b     
pañcabʰyas svāhā


Pada: c     
yatʰā dvitīya evaṃ caturtʰo 'nyat prabʰr̥teḥ //


Anuvaka: 5  
Line : 13  Pada: a     
caturbʰyas svāhā \

Pada: b     
aṣṭābʰyas svāhā

Pada: c     
dvādaśabʰyas svāhā

Pada: d     
ṣoḍaśabʰyas svāhā

Pada: e     
vim̐śatyai svāhā

Line : 14  Pada: f     
caturvim̐śatyai svāhā \

Pada: g     
aṣṭāvim̐śatyai svāhā

Pada: h     
dvātrim̐śate svāhā

Line : 15  Pada: i     
ṣaṭtrim̐śate svāhā

Pada: j     
catvārim̐śate svāhā \

Pada: k     
aṣṭācatvārim̐śate svāhā

Pada: l     
dvāpañcāśate svāhā

Line : 16  Pada: m     
ṣaṭpañcāśate svāhā

Pada: n     
ṣaṣṭyai svāhā

Pada: o     
catuṣṣaṣṭyai svāhā \

Pada: p     
aṣṭāṣaṣṭyai svāhā

Line : 17  Pada: q     
dvāsaptatyai svāhā

Pada: r     
ṣaṭsaptatyai svāhā \

Pada: s     
aśītyai svāhā

Pada: t     
caturaśītyai svāhā \

Line : 18  Pada: u     
aṣṭāśītyai svāhā

Pada: v     
dvānavatyai svāhā

Pada: w     
ṣaṇṇavatyai svāhā

Pada: x     
śatāya svāhā

Line : 19  Pada: y     
sarvasmai svāhā //


Anuvaka: 6  
Line : 20  Pada: a     
pañcabʰyas svāhā

Pada: b     
daśabʰyas svāhā

Pada: c     
pañcadaśabʰyas svāhā

Pada: d     
vim̐śatyai svāhā

Line : 21  Pada: e     
pañcavim̐śatyai svāhā

Pada: f     
trim̐śate svāhā

Pada: g     
pañcatrim̐śate svāhā

Pada: h     
catvārim̐śate svāhā

Line : 22  Pada: i     
pañcacatvārim̐śate svāhā

Pada: j     
pañcāśate svāhā

Pada: k     
pañcapañcāśate svāhā

Line : 23  Pada: l     
ṣaṣṭyai svāhā

Pada: m     
pañcaṣaṣṭyai svāhā

Pada: n     
saptatyai svāhā \

Pada: o     
aśītyai svāhā

Pada: p     
pañcāśītyai svāhā

Line : 24  Pada: q     
navatyai svāhā

Pada: r     
pañcanavatyai svāhā

Pada: s     
śatāya svāhā

Pada: t     
sarvasmai svāhā //


Anuvaka: 7  
Page: 157  
Line : 1  Pada: a     
daśabʰyas svāhā

Pada: b     
vim̐śatyai svāhā

Pada: c     
trim̐śate svāhā

Pada: d     
catvārim̐śate svāhā

Line : 2  Pada: e     
pañcāśate svāhā

Pada: f     
ṣaṣṭyai svāhā

Pada: g     
saptatyai svāhā \

Pada: h     
aśītyai svāhā

Pada: i     
navatyai svāhā

Line : 3  Pada: j     
śatāya svāhā

Pada: k     
sarvasmai svāhā //


Anuvaka: 8  
Line : 4  Pada: a     
vim̐śatyai svāhā

Pada: b     
catvārim̐śate svāhā

Pada: c     
ṣaṣṭyai svāhā \

Pada: d     
aśītyai svāhā

Line : 5  Pada: e     
śatāya svāhā

Pada: f     
sarvasmai svāhā //


Anuvaka: 9  
Line : 6  Pada: a     
pañcāśate svāhā

Pada: b     
śatāya svāhā

Pada: c     
dvābʰyām̐ śatābʰyām̐ svāhā

Pada: d     
tribʰyaś caturbʰyaḥ pañcabʰyaṣ ṣaḍbʰyas saptabʰyo 'ṣṭābʰyo navabʰyaś śatebʰyas svāhā

Line : 7  Pada: e     
sahasrāya svāhā

Line : 8  Pada: f     
sarvasmai svāhā //


Anuvaka: 10  
Line : 9  Pada: a     
śatāya svāhā

Pada: b     
sahasrāya svāhā \

Pada: c     
ayutāya svāhā

Pada: d     
prayutāya svāhā

Pada: e     
niyutāya svāhā \

Line : 10  Pada: f     
arbudāya svāhā

Pada: g     
nyarbudāya svāhā

Pada: h     
badvāya svāhā

Pada: i     
samudrāya svāhā

Line : 11  Pada: j     
madʰyāya svāhā \

Pada: k     
antāya svāhā

Pada: l     
parārdʰāya svāhā \

Pada: m     
uṣase * svāhā
      
FN Mittwede, Textkritische Bemerkungen, p. 154

Pada: n     
vyuṣṭyai svāhā \

Line : 12  Pada: o     
udeṣyate svāhā \

Pada: p     
udyate svāhā \

Pada: q     
uditāya svāhā

Pada: r     
svargāya svāhā

Pada: s     
lokāya svāhā

Line : 13  Pada: t     
sarvasmai svāhā //


Line : 14  Pada: u     
iti gaṇānuvacanaṃ dvitīyam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.