TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 41
Previous part

Text: KS-V  
Sthanaka: 1  
Anuvaka: 1  
Page: 151  
Line : 1  Pada: a     atʰāśvemedʰo nāma pañcamo grantʰaḥ //


Line : 2  Pada: b     
te pántʰānas savitaḥ pūrvyā́so 'reṇávo vítatā antárikṣe /

Line : 3  Pada: c     
tébʰir no adyá patʰíbʰis sugébʰī rákṣā ca no ádʰi ca brūhi deva //

Line : 4  Pada: d     
námo 'gnáye pr̥tʰivikṣíte lokaspŕ̥te

Pada: e     
lokám asmai yájamānāya dehi

Line : 5  Pada: f     
námo vāyáve 'ntarikṣakṣíte lokaspŕ̥te

Pada: g     
lokám asmaí yájamānāya dehi

Line : 6  Pada: h     
náma ādityā́ya divikṣíte lokaspŕ̥te

Pada: i     
lokám asmaí yájamānāya dehi //


Anuvaka: 2  
Line : 8  Pada: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade //

Line : 9  Pada: b     
imām agr̥bʰṇan raśanām r̥tasya pūrva āyuṣi vidatʰeṣu kavyā /

Line : 10  Pada: c     
tayā devās sutam ābabʰūvur r̥tasya sāman saramā rapantī * //
      
FN Mittwede, Textkritische Bemerkungen, p. 154

Line : 11  Pada: d     
abʰidʰā asi

Pada: e     
bʰuvanam asi //

Pada: f     
yantāsi

Pada: g     
dʰartāsi

Pada: h     
so 'gniṃ vaiśvānaram̐ sapratʰasaṃ gaccʰa svāhākr̥taḥ pr̥tʰivyām \

Line : 12  Pada: i     
svagā tvā devebʰyas

Pada: j     
svāhā tvā prajāpataye

Line : 13  Pada: k     
yantā rāḍ *
      
FN < rāj

Pada: l     
yantāsi yamanas \

Pada: m     
dʰartāsi dʰaruṇaḥ

Pada: n     
kr̥ṣyai tvā

Pada: o     
kṣemāya tvā

Line : 14  Pada: p     
rayyai tvā

Pada: q     
poṣāya tvā

Pada: r     
pr̥tʰivyai tvā \

Pada: s     
antarikṣāya tvā

Pada: t     
dive tvā

Pada: u     
sate tvā \

Line : 15  Pada: v     
asate tvā \

Pada: w     
adbʰyas tvā \

Pada: x     
oṣadʰībʰyas tvā

Pada: y     
viśvebʰyas tvā bʰūtebʰyaḥ //


Anuvaka: 3  
Page: 152  
Line : 1  Pada: a     
vibʰur mātrā prabʰuḥ pitrā \

Pada: b     
aśvo 'si

Pada: c     
hayo 'si

Pada: d     
mayo 'si \

Pada: e     
atyo 'si

Line : 2  Pada: f     
naro 'si \

Pada: g     
arvāsi

Pada: h     
saptir asi

Pada: i     
vājy asi

Pada: j     
vr̥ṣāsi

Pada: k     
nr̥maṇā asi

Pada: l     
yayur nāmāsi \

Line : 3  Pada: m     
ādityānāṃ patvānvehi \

Pada: n     
agnaye svāhā

Pada: o     
svāhendrāgnibʰyām \

Pada: p     
svāhā viśvebʰyo devebʰyas

Line : 4  Pada: q     
svāhā prajāpataye

Pada: r     
svāhā sarvābʰyo devatābʰyas \

Pada: s     
iha dʰr̥tis svāhā \

Pada: t     
iha vidʰr̥tis svāhā \

Line : 5  Pada: u     
iha rantis svāhā \

Pada: v     
iha ramatis svāhā

Pada: w     
bʰūr asi

Pada: x     
bʰuve tvā

Pada: y     
bʰavyāya tvā

Line : 6  Pada: z     
bʰaviṣyate tvā

Pada: aa     
viśvebʰyas tvā bʰūtebʰyas \

Pada: ab     
devā āśāpālā etaṃ devebʰyo 'śvaṃ medʰāya prokṣitaṃ gopāyata //


Anuvaka: 4  
Line : 8  Pada: a     
āyanāya svāhā

Pada: b     
prāyaṇāya svāhā \

Pada: c     
uddrāvāya svāhā \

Pada: d     
uddrutāya svāhā

Line : 9  Pada: e     
śūkārāya svāhā

Pada: f     
śūkr̥tāya svāhā

Pada: g     
palāyitāya svāhā \

Pada: h     
āpalāyitāya svāhā

Line : 10  Pada: i     
valgate svāhā

Pada: j     
parāvalgate svāhā

Pada: k     
yate svāhā

Pada: l     
prayate svāhā //


Anuvaka: 5  
Line : 12  Pada: a     
agnaye svāhā

Pada: b     
somāya svāhā

Pada: c     
vāyave svāhā \

Pada: d     
apāṃ modāya svāhā

Line : 13  Pada: e     
savitre svāhā

Pada: f     
sarasvatyai svāhā

Pada: g     
pūṣṇe svāhā

Pada: h     
br̥haspataye svāhā

Pada: i     
mitrāya svāhā

Line : 14  Pada: j     
varuṇāya svāhā //


Anuvaka: 6  
Line : 15  Pada: a     
pr̥tʰivyai svāhā \

Pada: b     
antarikṣāya svāhā

Pada: c     
dive svāhā

Pada: d     
sūryāya svāhā

Pada: e     
candramase svāhā

Line : 16  Pada: f     
nakṣatrebʰyas svāhā

Pada: g     
prācyai diśe svāhā

Pada: h     
dakṣiṇāyai diśe svāhā

Line : 17  Pada: i     
pratīcyai deśe svāhā \

Pada: j     
udīcyai diśe svāhā \

Pada: k     
ūrdʰvāyai diśe svāhā

Pada: l     
digbʰyas svāhā \

Line : 18  Pada: m     
avāntaradiśābʰyas svāhā

Pada: n     
samābʰyas svāhā

Pada: o     
śaradbʰyas svāhā \

Pada: p     
ahorātrebʰyas svāhā \

Line : 19  Pada: q     
ardʰamāsebʰyas svāhā

Pada: r     
māsebʰyas svāhā \

Pada: s     
r̥tubʰyas svāhā

Pada: t     
saṃvatsarāya svāhā

Line : 20  Pada: u     
sarvasmai svāhā //


Anuvaka: 7  
Line : 21  Pada: a     
agnaye svāhā

Pada: b     
somāya svāhā

Pada: c     
savitre svāhā

Pada: d     
sarasvatyai svāhā

Pada: e     
pūṣṇe svāhā

Page: 153  
Line : 1  Pada: f     
br̥haspataye svāhā \

Pada: g     
apāṃ modāya svāhā

Pada: h     
vāyave svāhā

Pada: i     
mitrāya svāhā

Line : 2  Pada: j     
varuṇāya svāhā //


Anuvaka: 8  
Line : 3  Pada: a     
pr̥tʰivyai svāhā \

Pada: b     
antarikṣāya svāhā

Pada: c     
dive svāhā \

Pada: d     
agnaye svāhā

Pada: e     
somāya svāhā

Line : 4  Pada: f     
sūryāya svāhā

Pada: g     
candramase svāhā \

Pada: h     
ahne svāhā

Pada: i     
rātryai svāhā \

Pada: j     
r̥jave svāhā

Line : 5  Pada: k     
sādʰave svāhā

Pada: l     
sukṣityai svāhā

Pada: m     
kṣudʰe svāhā \

Pada: n     
āśitimne svāhā

Pada: o     
rocāya svāhā

Line : 6  Pada: p     
himāya svāhā

Pada: q     
śītāya svāhā \

Pada: r     
ātapāya svāhā \

Pada: s     
araṇyāya svāhā

Line : 7  Pada: t     
svargāya svāhā

Pada: u     
lokāya svāhā

Pada: v     
vr̥ttāya svāhā

Pada: w     
sarvasmai svāhā //


Anuvaka: 9  
Line : 9  Pada: a     
bʰuvo devānāṃ karmaṇāpasartasya patʰyāsi

Pada: b     
vasubʰir devebʰir devatayā yatreṇa tvā cʰandasā yunajmi

Line : 10  Pada: c     
vasantena tvartūnām̐ haviṣā dīkṣayāmi

Pada: d     
bʰuvo devānāṃ karmaṇāpasartasya patʰyāsi

Line : 11  Pada: e     
rudrebʰir devebʰir devatayā traiṣṭubʰena tvā cʰandasā yunajmi

Line : 12  Pada: f     
grīṣmeṇa * tvartūnām̐ haviṣā dīkṣayāmi
      
FN emended. Ed.: grīṣmena

Pada: g     
bʰuvo devānāṃ karmaṇāpasartasya patʰyāsi \

Line : 13  Pada: h     
ādityebʰir devebʰir devatayā jāgatena tvā cʰandasā yunajmi

Line : 14  Pada: i     
varṣābʰis tvartūnām̐ haviṣā dīkṣayāmi

Pada: j     
bʰuvo devānāṃ karmaṇāpasartasya patʰyāsi

Line : 15  Pada: k     
viśvebʰir devebʰir devatayānuṣṭubʰena tvā cʰandasā yunajmi

Line : 16  Pada: l     
śaradā tvartūnām̐ haviṣā dīkṣayāmi

Pada: m     
bʰuvo devānāṃ karmaṇāpasartasya patʰyāsi \

Line : 17  Pada: n     
aṅgirobʰir devebʰir devatayā pāṅktena tvā cʰandasā yunajmi

Pada: o     
hemantaśiśirābʰyāṃ tvartūnām̐ haviṣā dīkṣayāmi

Line : 18  Pada: p     
bʰuvo devānāṃ karmaṇāpasartasya patʰyāsi \

Line : 19  Pada: q     
āhaṃ dīkṣām aruham r̥tasya patnīṃ gāyatreṇa ccʰandasā brahmaṇā ca \

Pada: r     
r̥tam̐ satye 'dʰām \

Line : 20  Pada: s     
satyam r̥te 'dʰām \

Pada: t     
sutrāmāṇam \

Pada: u     
mahīm ū ṣu //


Anuvaka: 10  
Line : 21  Pada: a     
iṃkārāya svāhā \

Pada: b     
iṃkr̥tāya svāhā

Pada: c     
krandate svāhā \

Pada: d     
avakrandate svāhā

Pada: e     
protʰate svāhā

Page: 154  
Line : 1  Pada: f     
praprotʰate svāhā

Pada: g     
gandʰāya svāhā

Pada: h     
gʰrātāya svāhā

Pada: i     
prāṇāya svāhā

Line : 2  Pada: j     
vyānāya svāhā \

Pada: k     
apānāya svāhā

Pada: l     
saṃdīyamānāya svāhā

Pada: m     
saṃditāya svāhā

Line : 3  Pada: n     
vicr̥tyamānāya svāhā

Pada: o     
vicr̥ttāya svāhā

Pada: p     
palāyiṣyate svāhā

Line : 4  Pada: q     
palāyitāya svāhā \

Pada: r     
uparam̐syate svāhā \

Pada: s     
uparatāya svāhā

Pada: t     
nivekṣyate svāhā

Line : 5  Pada: u     
niviśamānāya svāhā

Pada: v     
niviṣṭāya svāhā

Pada: w     
niṣatsyate svāhā

Pada: x     
niṣīdate svāhā

Line : 6  Pada: y     
niṣaṇṇāya svāhā \

Pada: z     
āsiṣyate svāhā \

Pada: aa     
āsīnāya svāhā \

Pada: ab     
āsitāya svāhā

Line : 7  Pada: ac     
nipatsyate svāhā

Pada: ad     
nipadyamānāya svāhā

Pada: ae     
nipannāya svāhā

Pada: af     
śayiṣyate svāhā

Line : 8  Pada: ag     
śayānāya svāhā

Pada: ah     
śayitāya svāhā

Pada: ai     
saṃmīliṣyate svāhā

Line : 9  Pada: aj     
saṃmīlate svāhā

Pada: ak     
saṃmīlitāya svāhā

Pada: al     
svapsyate svāhā

Pada: am     
svapate svāhā

Line : 10  Pada: an     
suptāya svāhā

Pada: ao     
prabʰotsyate svāhā

Pada: ap     
prabudʰyamānāya svāhā

Pada: aq     
prabuddʰāya svāhā

Line : 11  Pada: ar     
jāgariṣyate svāhā

Pada: as     
jāgrate svāhā

Pada: at     
jāgr̥tāya svāhā

Pada: au     
śuśrūṣamāṇāya svāhā

Line : 12  Pada: av     
śr̥ṇvate svāhā

Pada: aw     
śrutāya svāhā

Pada: ax     
vīkṣiṣyate svāhā

Pada: ay     
vīkṣamāṇāya svāhā

Line : 13  Pada: az     
vīkṣitāya svāhā

Pada: ba     
sam̐hāsyate svāhā

Pada: bb     
saṃjihānāya svāhā \

Line : 14  Pada: bc     
ujjihānāya svāhā

Pada: bd     
vivartsyate svāhā

Pada: be     
vivartamānāya svāhā

Pada: bf     
vivr̥ttāya svāhā \

Line : 15  Pada: bg     
uttʰāsyate svāhā \

Pada: bh     
uttiṣṭʰate svāhā \

Pada: bi     
uttʰitāya svāhā

Pada: bj     
vidʰaviṣyate svāhā

Line : 16  Pada: bk     
vidʰūnvānāya svāhā

Pada: bl     
vidʰūtāya svāhā \

Pada: bm     
utkram̐syate svāhā \

Pada: bn     
utkrāmate svāhā \

Line : 17  Pada: bo     
utkrāntāya svāhā

Pada: bp     
caṃkramiṣyate svāhā

Pada: bq     
caṃkramyamāṇāya svāhā

Line : 18  Pada: br     
caṃkramitāya svāhā

Pada: bs     
kaṇḍūyiṣyate svāhā

Pada: bt     
kaṇḍūyamānāya svāhā

Line : 19  Pada: bu     
kaṇḍūyitāya svāhā

Pada: bv     
nikaṣiṣyate svāhā

Pada: bw     
nikaṣamāṇāya svāhā

Pada: bx     
nikaṣitāya svāhā

Line : 20  Pada: by     
yad atti tasmai svāhā

Pada: bz     
yat pibati tasmai svāhā

Pada: ca     
yan mehati tasmai svāhā

Line : 21  Pada: cb     
yac cʰakr̥t karoti tasmai svāhā

Pada: cc     
retase svāhā

Pada: cd     
prajābʰyas svāhā

Line : 22  Pada: ce     
prajananāya svāhā //


Anuvaka: 11  
Page: 155  
Line : 1  Pada: a     
agnaye svāhā

Pada: b     
vāyave svāhā

Pada: c     
sūryāya svāhā \

Pada: d     
r̥tam asi \

Pada: e     
r̥tasyartam asi

Pada: f     
satyam asi

Line : 2  Pada: g     
satyasya satyam asi \

Pada: h     
r̥tasya pantʰā asi devānāṃ cʰāyāmr̥tasya nāma

Line : 3  Pada: i     
tat satyaṃ yat tvaṃ prajāpatir asi //

Line : 4  Pada: j     
adʰi yad asmin vājinīva śubʰas spardʰante divas sūryeṇa viśaḥ /

Line : 5  Pada: k     
apo vr̥ṇānaḥ pavate kavīyan paśūn na gopā iryaḥ parijmā //


Line : 6  Pada: l     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyām aśvamedʰanāmani pañcame grantʰe pantʰānuvacanaṃ pratʰamaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.