TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 41
Text: KS-V
Sthanaka: 1
Anuvaka: 1
Page: 151
Line : 1
Pada: a
atʰāśvemedʰo
nāma
pañcamo
grantʰaḥ
//
Line : 2
Pada: b
yé
te
pántʰānas
savitaḥ
pūrvyā́so
'reṇávo
vítatā
antárikṣe
/
Line : 3
Pada: c
tébʰir
no
adyá
patʰíbʰis
sugébʰī
rákṣā
ca
no
ádʰi
ca
brūhi
deva
//
Line : 4
Pada: d
námo
'gnáye
pr̥tʰivikṣíte
lokaspŕ̥te
Pada: e
lokám
asmai
yájamānāya
dehi
Line : 5
Pada: f
námo
vāyáve
'ntarikṣakṣíte
lokaspŕ̥te
Pada: g
lokám
asmaí
yájamānāya
dehi
Line : 6
Pada: h
náma
ādityā́ya
divikṣíte
lokaspŕ̥te
Pada: i
lokám
asmaí
yájamānāya
dehi
//
Anuvaka: 2
Line : 8
Pada: a
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
ādade
//
Line : 9
Pada: b
imām
agr̥bʰṇan
raśanām
r̥tasya
pūrva
āyuṣi
vidatʰeṣu
kavyā
/
Line : 10
Pada: c
tayā
devās
sutam
ābabʰūvur
r̥tasya
sāman
saramā
rapantī
* //
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 154
Line : 11
Pada: d
abʰidʰā
asi
Pada: e
bʰuvanam
asi
//
Pada: f
yantāsi
Pada: g
dʰartāsi
Pada: h
so
'gniṃ
vaiśvānaram̐
sapratʰasaṃ
gaccʰa
svāhākr̥taḥ
pr̥tʰivyām
\
Line : 12
Pada: i
svagā
tvā
devebʰyas
Pada: j
svāhā
tvā
prajāpataye
Line : 13
Pada: k
yantā
rāḍ
*
FN
<
rāj
Pada: l
yantāsi
yamanas
\
Pada: m
dʰartāsi
dʰaruṇaḥ
Pada: n
kr̥ṣyai
tvā
Pada: o
kṣemāya
tvā
Line : 14
Pada: p
rayyai
tvā
Pada: q
poṣāya
tvā
Pada: r
pr̥tʰivyai
tvā
\
Pada: s
antarikṣāya
tvā
Pada: t
dive
tvā
Pada: u
sate
tvā
\
Line : 15
Pada: v
asate
tvā
\
Pada: w
adbʰyas
tvā
\
Pada: x
oṣadʰībʰyas
tvā
Pada: y
viśvebʰyas
tvā
bʰūtebʰyaḥ
//
Anuvaka: 3
Page: 152
Line : 1
Pada: a
vibʰur
mātrā
prabʰuḥ
pitrā
\
Pada: b
aśvo
'si
Pada: c
hayo
'si
Pada: d
mayo
'si
\
Pada: e
atyo
'si
Line : 2
Pada: f
naro
'si
\
Pada: g
arvāsi
Pada: h
saptir
asi
Pada: i
vājy
asi
Pada: j
vr̥ṣāsi
Pada: k
nr̥maṇā
asi
Pada: l
yayur
nāmāsi
\
Line : 3
Pada: m
ādityānāṃ
patvānvehi
\
Pada: n
agnaye
svāhā
Pada: o
svāhendrāgnibʰyām
\
Pada: p
svāhā
viśvebʰyo
devebʰyas
Line : 4
Pada: q
svāhā
prajāpataye
Pada: r
svāhā
sarvābʰyo
devatābʰyas
\
Pada: s
iha
dʰr̥tis
svāhā
\
Pada: t
iha
vidʰr̥tis
svāhā
\
Line : 5
Pada: u
iha
rantis
svāhā
\
Pada: v
iha
ramatis
svāhā
Pada: w
bʰūr
asi
Pada: x
bʰuve
tvā
Pada: y
bʰavyāya
tvā
Line : 6
Pada: z
bʰaviṣyate
tvā
Pada: aa
viśvebʰyas
tvā
bʰūtebʰyas
\
Pada: ab
devā
āśāpālā
etaṃ
devebʰyo
'śvaṃ
medʰāya
prokṣitaṃ
gopāyata
//
Anuvaka: 4
Line : 8
Pada: a
āyanāya
svāhā
Pada: b
prāyaṇāya
svāhā
\
Pada: c
uddrāvāya
svāhā
\
Pada: d
uddrutāya
svāhā
Line : 9
Pada: e
śūkārāya
svāhā
Pada: f
śūkr̥tāya
svāhā
Pada: g
palāyitāya
svāhā
\
Pada: h
āpalāyitāya
svāhā
Line : 10
Pada: i
valgate
svāhā
Pada: j
parāvalgate
svāhā
Pada: k
yate
svāhā
Pada: l
prayate
svāhā
//
Anuvaka: 5
Line : 12
Pada: a
agnaye
svāhā
Pada: b
somāya
svāhā
Pada: c
vāyave
svāhā
\
Pada: d
apāṃ
modāya
svāhā
Line : 13
Pada: e
savitre
svāhā
Pada: f
sarasvatyai
svāhā
Pada: g
pūṣṇe
svāhā
Pada: h
br̥haspataye
svāhā
Pada: i
mitrāya
svāhā
Line : 14
Pada: j
varuṇāya
svāhā
//
Anuvaka: 6
Line : 15
Pada: a
pr̥tʰivyai
svāhā
\
Pada: b
antarikṣāya
svāhā
Pada: c
dive
svāhā
Pada: d
sūryāya
svāhā
Pada: e
candramase
svāhā
Line : 16
Pada: f
nakṣatrebʰyas
svāhā
Pada: g
prācyai
diśe
svāhā
Pada: h
dakṣiṇāyai
diśe
svāhā
Line : 17
Pada: i
pratīcyai
deśe
svāhā
\
Pada: j
udīcyai
diśe
svāhā
\
Pada: k
ūrdʰvāyai
diśe
svāhā
Pada: l
digbʰyas
svāhā
\
Line : 18
Pada: m
avāntaradiśābʰyas
svāhā
Pada: n
samābʰyas
svāhā
Pada: o
śaradbʰyas
svāhā
\
Pada: p
ahorātrebʰyas
svāhā
\
Line : 19
Pada: q
ardʰamāsebʰyas
svāhā
Pada: r
māsebʰyas
svāhā
\
Pada: s
r̥tubʰyas
svāhā
Pada: t
saṃvatsarāya
svāhā
Line : 20
Pada: u
sarvasmai
svāhā
//
Anuvaka: 7
Line : 21
Pada: a
agnaye
svāhā
Pada: b
somāya
svāhā
Pada: c
savitre
svāhā
Pada: d
sarasvatyai
svāhā
Pada: e
pūṣṇe
svāhā
Page: 153
Line : 1
Pada: f
br̥haspataye
svāhā
\
Pada: g
apāṃ
modāya
svāhā
Pada: h
vāyave
svāhā
Pada: i
mitrāya
svāhā
Line : 2
Pada: j
varuṇāya
svāhā
//
Anuvaka: 8
Line : 3
Pada: a
pr̥tʰivyai
svāhā
\
Pada: b
antarikṣāya
svāhā
Pada: c
dive
svāhā
\
Pada: d
agnaye
svāhā
Pada: e
somāya
svāhā
Line : 4
Pada: f
sūryāya
svāhā
Pada: g
candramase
svāhā
\
Pada: h
ahne
svāhā
Pada: i
rātryai
svāhā
\
Pada: j
r̥jave
svāhā
Line : 5
Pada: k
sādʰave
svāhā
Pada: l
sukṣityai
svāhā
Pada: m
kṣudʰe
svāhā
\
Pada: n
āśitimne
svāhā
Pada: o
rocāya
svāhā
Line : 6
Pada: p
himāya
svāhā
Pada: q
śītāya
svāhā
\
Pada: r
ātapāya
svāhā
\
Pada: s
araṇyāya
svāhā
Line : 7
Pada: t
svargāya
svāhā
Pada: u
lokāya
svāhā
Pada: v
vr̥ttāya
svāhā
Pada: w
sarvasmai
svāhā
//
Anuvaka: 9
Line : 9
Pada: a
bʰuvo
devānāṃ
karmaṇāpasartasya
patʰyāsi
Pada: b
vasubʰir
devebʰir
devatayā
gā
yatreṇa
tvā
cʰandasā
yunajmi
Line : 10
Pada: c
vasantena
tvartūnām̐
haviṣā
dīkṣayāmi
Pada: d
bʰuvo
devānāṃ
karmaṇāpasartasya
patʰyāsi
Line : 11
Pada: e
rudrebʰir
devebʰir
devatayā
traiṣṭubʰena
tvā
cʰandasā
yunajmi
Line : 12
Pada: f
grīṣmeṇa
*
tvartūnām̐
haviṣā
dīkṣayāmi
FN
emended
.
Ed
.:
grīṣmena
Pada: g
bʰuvo
devānāṃ
karmaṇāpasartasya
patʰyāsi
\
Line : 13
Pada: h
ādityebʰir
devebʰir
devatayā
jāgatena
tvā
cʰandasā
yunajmi
Line : 14
Pada: i
varṣābʰis
tvartūnām̐
haviṣā
dīkṣayāmi
Pada: j
bʰuvo
devānāṃ
karmaṇāpasartasya
patʰyāsi
Line : 15
Pada: k
viśvebʰir
devebʰir
devatayānuṣṭubʰena
tvā
cʰandasā
yunajmi
Line : 16
Pada: l
śaradā
tvartūnām̐
haviṣā
dīkṣayāmi
Pada: m
bʰuvo
devānāṃ
karmaṇāpasartasya
patʰyāsi
\
Line : 17
Pada: n
aṅgirobʰir
devebʰir
devatayā
pāṅktena
tvā
cʰandasā
yunajmi
Pada: o
hemantaśiśirābʰyāṃ
tvartūnām̐
haviṣā
dīkṣayāmi
Line : 18
Pada: p
bʰuvo
devānāṃ
karmaṇāpasartasya
patʰyāsi
\
Line : 19
Pada: q
āhaṃ
dīkṣām
aruham
r̥tasya
patnīṃ
gāyatreṇa
ccʰandasā
brahmaṇā
ca
\
Pada: r
r̥tam̐
satye
'dʰām
\
Line : 20
Pada: s
satyam
r̥te
'dʰām
\
Pada: t
sutrāmāṇam
\
Pada: u
mahīm
ū
ṣu
//
Anuvaka: 10
Line : 21
Pada: a
iṃkārāya
svāhā
\
Pada: b
iṃkr̥tāya
svāhā
Pada: c
krandate
svāhā
\
Pada: d
avakrandate
svāhā
Pada: e
protʰate
svāhā
Page: 154
Line : 1
Pada: f
praprotʰate
svāhā
Pada: g
gandʰāya
svāhā
Pada: h
gʰrātāya
svāhā
Pada: i
prāṇāya
svāhā
Line : 2
Pada: j
vyānāya
svāhā
\
Pada: k
apānāya
svāhā
Pada: l
saṃdīyamānāya
svāhā
Pada: m
saṃditāya
svāhā
Line : 3
Pada: n
vicr̥tyamānāya
svāhā
Pada: o
vicr̥ttāya
svāhā
Pada: p
palāyiṣyate
svāhā
Line : 4
Pada: q
palāyitāya
svāhā
\
Pada: r
uparam̐syate
svāhā
\
Pada: s
uparatāya
svāhā
Pada: t
nivekṣyate
svāhā
Line : 5
Pada: u
niviśamānāya
svāhā
Pada: v
niviṣṭāya
svāhā
Pada: w
niṣatsyate
svāhā
Pada: x
niṣīdate
svāhā
Line : 6
Pada: y
niṣaṇṇāya
svāhā
\
Pada: z
āsiṣyate
svāhā
\
Pada: aa
āsīnāya
svāhā
\
Pada: ab
āsitāya
svāhā
Line : 7
Pada: ac
nipatsyate
svāhā
Pada: ad
nipadyamānāya
svāhā
Pada: ae
nipannāya
svāhā
Pada: af
śayiṣyate
svāhā
Line : 8
Pada: ag
śayānāya
svāhā
Pada: ah
śayitāya
svāhā
Pada: ai
saṃmīliṣyate
svāhā
Line : 9
Pada: aj
saṃmīlate
svāhā
Pada: ak
saṃmīlitāya
svāhā
Pada: al
svapsyate
svāhā
Pada: am
svapate
svāhā
Line : 10
Pada: an
suptāya
svāhā
Pada: ao
prabʰotsyate
svāhā
Pada: ap
prabudʰyamānāya
svāhā
Pada: aq
prabuddʰāya
svāhā
Line : 11
Pada: ar
jāgariṣyate
svāhā
Pada: as
jāgrate
svāhā
Pada: at
jāgr̥tāya
svāhā
Pada: au
śuśrūṣamāṇāya
svāhā
Line : 12
Pada: av
śr̥ṇvate
svāhā
Pada: aw
śrutāya
svāhā
Pada: ax
vīkṣiṣyate
svāhā
Pada: ay
vīkṣamāṇāya
svāhā
Line : 13
Pada: az
vīkṣitāya
svāhā
Pada: ba
sam̐hāsyate
svāhā
Pada: bb
saṃjihānāya
svāhā
\
Line : 14
Pada: bc
ujjihānāya
svāhā
Pada: bd
vivartsyate
svāhā
Pada: be
vivartamānāya
svāhā
Pada: bf
vivr̥ttāya
svāhā
\
Line : 15
Pada: bg
uttʰāsyate
svāhā
\
Pada: bh
uttiṣṭʰate
svāhā
\
Pada: bi
uttʰitāya
svāhā
Pada: bj
vidʰaviṣyate
svāhā
Line : 16
Pada: bk
vidʰūnvānāya
svāhā
Pada: bl
vidʰūtāya
svāhā
\
Pada: bm
utkram̐syate
svāhā
\
Pada: bn
utkrāmate
svāhā
\
Line : 17
Pada: bo
utkrāntāya
svāhā
Pada: bp
caṃkramiṣyate
svāhā
Pada: bq
caṃkramyamāṇāya
svāhā
Line : 18
Pada: br
caṃkramitāya
svāhā
Pada: bs
kaṇḍūyiṣyate
svāhā
Pada: bt
kaṇḍūyamānāya
svāhā
Line : 19
Pada: bu
kaṇḍūyitāya
svāhā
Pada: bv
nikaṣiṣyate
svāhā
Pada: bw
nikaṣamāṇāya
svāhā
Pada: bx
nikaṣitāya
svāhā
Line : 20
Pada: by
yad
atti
tasmai
svāhā
Pada: bz
yat
pibati
tasmai
svāhā
Pada: ca
yan
mehati
tasmai
svāhā
Line : 21
Pada: cb
yac
cʰakr̥t
karoti
tasmai
svāhā
Pada: cc
retase
svāhā
Pada: cd
prajābʰyas
svāhā
Line : 22
Pada: ce
prajananāya
svāhā
//
Anuvaka: 11
Page: 155
Line : 1
Pada: a
agnaye
svāhā
Pada: b
vāyave
svāhā
Pada: c
sūryāya
svāhā
\
Pada: d
r̥tam
asi
\
Pada: e
r̥tasyartam
asi
Pada: f
satyam
asi
Line : 2
Pada: g
satyasya
satyam
asi
\
Pada: h
r̥tasya
pantʰā
asi
devānāṃ
cʰāyāmr̥tasya
nāma
Line : 3
Pada: i
tat
satyaṃ
yat
tvaṃ
prajāpatir
asi
//
Line : 4
Pada: j
adʰi
yad
asmin
vājinīva
śubʰas
spardʰante
divas
sūryeṇa
viśaḥ
/
Line : 5
Pada: k
apo
vr̥ṇānaḥ
pavate
kavīyan
paśūn
na
gopā
iryaḥ
parijmā
//
Line : 6
Pada: l
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyām
aśvamedʰanāmani
pañcame
grantʰe
pantʰānuvacanaṃ
pratʰamaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.