TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 40
Previous part

Sthanaka: 40  
Anuvaka: 1  
Page: 135  
Line : 1  Pada: a     hiraṇyagarbʰás sámavartatā́gre bʰūtásya jātáḥ pátir éka āsīt /

Line : 2  Pada: b     
dādʰāra pr̥tʰivī́ṃ dyā́m utémā́ṃ kásmai devā́ya havíṣā vidʰema //

Line : 3  Pada: c     
yáḥ prāṇató nimiṣatáś ca rā́jā pátir víśvasya jágato babʰū́va /

Line : 4  Pada: d     
ī́śe asyá dvipádaś cátuṣpadaḥ kásmai devā́ya havíṣā vidʰema //

Line : 5  Pada: e     
ojodā́ baladā́ yásya víśva upā́sate praśíṣaṃ yásya devā́ḥ /

Line : 6  Pada: f     
yásya ccʰāyā́mŕ̥taṃ yásya mr̥tyúḥ kásmai devā́ya havíṣā vidʰema //

Line : 7  Pada: g     
yéna dyaúr ugrā́ pr̥tʰivī́ ca dr̥ḍʰā́ yéna svàs stabʰitáṃ yéna nā́kam /

Line : 8  Pada: h     
antárikṣaṃ vimamé várīyaḥ kásmai devā́ya havíṣā vidʰema //

Line : 9  Pada: i     
imé dyā́vāpr̥tʰivī́ tastabʰāné ádʰārayad ródasī réjamāne /

Line : 10  Pada: j     
yásminn ádʰi vítatas sū́ra éti kásmai devā́ya havíṣā vidʰema //

Line : 11  Pada: k     
yásyemé víśve giráyo mahitvā́ samudráṃ yásya rasáyā sahā́húḥ /

Line : 12  Pada: l     
díśo yásya pradíśaḥ páñca devī́ḥ kásmai devā́ya havíṣā vidʰema //

Line : 13  Pada: m     
ā́po ha yán mahatī́r víśvam ā́yan gárbʰaṃ dádʰānā janáyantīr agním /

Line : 14  Pada: n     
táto devā́nāṃ níravartatā́sur ékaḥ kásmai devā́ya havíṣā vidʰema //

Line : 15  Pada: o     
ā́ naḥ prajā́ṃ janayatu prajā́patir dʰātā́ dadʰātu sumanasyámānaḥ /

Line : 16  Pada: p     
saṃvatsará r̥túbʰiś cākl̥pānó máyi púṣṭiṃ puṣṭipátir dadʰātu //


Anuvaka: 2  
Line : 17  Pada: a     
prāṇāpānābʰyāṃ tvā sayujā yujā yunajmi \

Pada: b     
āgʰārābʰyāṃ tvā sayujā yujā yunajmi \

Line : 18  Pada: c     
indrāgnibʰyāṃ tvā sayujā yujā yunajmi

Pada: d     
ccʰandobʰis tvā

Pada: e     
stomebʰis tvā \

Line : 19  Pada: f     
uktʰebʰis tvā

Pada: g     
tejase tvā

Pada: h     
varcase tvā

Pada: i     
rayyai tvā

Pada: j     
poṣāya tvā sajātānāṃ madʰyameṣṭʰeyāya mayā tvā sayujā yujā yunajmi //

Page: 136  
Line : 1  Pada: k     
tvām agne vr̥ṣabʰaś cekitānaṃ punar yuvānaṃ janayann upāgām /

Line : 2  Pada: l     
astʰūri ṇau gārhapatyāni santu tigmena nau brahmaṇā sam̐śiśādʰi //

Line : 3  Pada: m     
saṃvatsarasya pratimāṃ ye tvā rātry upāsate /

Line : 4  Pada: n     
teṣām āyuṣmatīṃ prajāṃ rāyaspoṣeṇa sam̐sr̥ja //


Anuvaka: 3  
Line : 5  Pada: a     
yo apsv antar agnir yo vr̥tre yaḥ puruṣe yo aśmani /

Line : 6  Pada: b     
ya āviveśa bʰuvanāni viśvā tebʰyo agnibʰyo hutam astv etat //

Line : 7  Pada: c     
pr̥ṣṭo divi pr̥ṣṭo agniḥ pr̥tʰivyāṃ pr̥ṣṭo viśvā oṣadʰīr āviveśa /

Line : 8  Pada: d     
vaiśvānaras sahasā pr̥ṣṭo agnis sa no divā sa riṣaḥ pātu naktam //

Line : 9  Pada: e     
yas some antar yo goṣv antar vayām̐si ya āviveśa yo mr̥geṣu /

Line : 10  Pada: f     
ya āviveśa dvipado yaś catuṣpadas tebʰyo agnibʰyo hutam astv etat //

Line : 11  Pada: g     
viśvakarmā tvā sādayatv antarikṣasya pr̥ṣṭʰe jyotiṣmatīm

Pada: h     
antarikṣaṃ yaccʰa \

Line : 12  Pada: i     
antarikṣaṃ dr̥m̐ha \

Pada: j     
antarikṣaṃ him̐sīs \

Pada: k     
viśvasmai prāṇāya vyānāyāpānāyodānāya pratiṣṭʰāyai caritrāya

Line : 13  Pada: l     
vāyuṣ ṭvābʰipātu mahyā svastyā cʰardiṣā śaṃtamena

Line : 14  Pada: m     
tayā devatayāṅgirasvad dʰruvā sīda \

Pada: n     
antarikṣam adʰi dyaur brahmaṇāviṣṭaṃ rudrā rakṣitāro vāyur adʰi viyatto asyām \

Line : 15  Pada: o     
tāṃ tvā prapadye

Pada: p     
me śarma ca varma ca bʰava

Line : 16  Pada: q     
tayā devatayāṅgirasvad dʰruvā sīda

Pada: r     
tejo 'si

Pada: s     
tejo me yaccʰa \

Pada: t     
antarikṣaṃ dr̥m̐ha \

Line : 17  Pada: u     
antarikṣaṃ pāhi

Pada: v     
tayā devatayāṅgirasvad dʰruvā sīda //

Line : 18  Pada: w     
hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /

Line : 19  Pada: x     
yaṃ johavīmi pr̥tanāsu sāsahiṃ tebʰyo agnibʰyo hutam astv etat //

Page: 137  
Line : 1  Pada: y     
yenendrasya ratʰam̐ saṃbabʰūvur vaiśvānara uta viśvadāvyaḥ /

Line : 2  Pada: z     
dʰīro yaś śakraḥ paribʰūr adābʰyas tebʰyo agnibʰyo hutam astv etat //

Line : 3  Pada: aa     
vedir asi

Pada: ab     
sudʰāṃ me dʰehi

Pada: ac     
varuṇasya kukṣī stʰas \

Pada: ad     
saṃtāptam \

Pada: ae     
tārkṣyāriṣṭaneme 'bʰi saca svastyā cʰardiṣā śaṃtamena

Line : 4  Pada: af     
namo 'gner vaiśvānarasya harase namaś śarave trāyamāṇa trāyasva no hantar adʰi no brūhi //

Line : 6  Pada: ag     
varca ādʰāyi me tanūs saha ojo mahad balam /

Line : 7  Pada: ah     
trayastrim̐śad vīryāṇi tāny agniḥ pradadātu me //

Line : 8  Pada: ai     
ā varco 'gninā dattam etu mahi rādʰas saha ojo mahad balam /

Line : 9  Pada: aj     
dīrgʰāyutvāya śataśāradāya pratigr̥hṇāmi mahata indriyāy //

Line : 10  Pada: ak     
agne dudʰra \

Pada: al     
agne kahya * \
      
FN Mittwede, Textkritische Bemerkungen, p. 152

Pada: am     
agne kim̐śila \

Pada: an     
agne vanya \

Pada: ao     
agne kakṣya

Pada: ap     
ta iṣur yuvā nāma tasyai te vidʰema tayā naḥ pāhi tasyai te svāhā //


Anuvaka: 4  
Line : 12  Pada: a     
rohiteṣu tvā jīmūteṣu sādayāmi \

Pada: b     
aruṇeṣu tvā jīmūteṣu sādayāmi

Line : 13  Pada: c     
kr̥ṣṇeṣu tvā nīleṣu tvāsiteṣu tvā jīmūteṣu sādayāmi \

Pada: d     
ambā nāmāsi

Line : 14  Pada: e     
dulā nāmāsi

Pada: f     
nitatnī nāmāsi

Pada: g     
cupuṇīkā nāmāsi \

Pada: h     
abʰrayantī nāmāsi

Line : 15  Pada: i     
megʰayantī nāmāsi

Pada: j     
varṣayantī nāmāsi

Pada: k     
jyotiṣmatīṃ tvā sādayāmi

Line : 16  Pada: l     
jyotiṣkr̥taṃ tvā sādayāmi

Pada: m     
jyotirvidaṃ tvā sādayāmi

Pada: n     
jvalantīṃ tvā sādayāmi

Line : 17  Pada: o     
dīpyamānāṃ tvā sādayāmi

Pada: p     
malmalābʰavantīṃ * tvā sādayāmi
      
FN Mittwede, Textkritische Bemerkungen, p. 152

Line : 18  Pada: q     
rocamānāṃ tvā sādayāmi

Pada: r     
br̥hajjyotiṣaṃ tvā sādayāmi

Pada: s     
bʰāsvatīṃ tvā sādayāmi

Line : 19  Pada: t     
bodʰayantīṃ tvā sādayāmi

Pada: u     
jāgratīṃ tvā sādayāmi \

Line : 20  Pada: v     
ajasrāṃ tvā sādayāmi

Pada: w     
prasavāya tvā \

Pada: x     
upayāmāya tvā

Pada: y     
kāṭākṣāya tvā \

Pada: z     
arṇavāya tvā

Page: 138  
Line : 1  Pada: aa     
sindʰave tvā

Pada: ab     
samudrāya tvā

Pada: ac     
sarase tvā

Pada: ad     
viśvavyacase tvā

Pada: ae     
dʰarṇasāya * tvā
      
FN Mittwede, Textkritische Bemerkungen, p. 153

Line : 2  Pada: af     
draviṇāya tvā

Pada: ag     
subʰūtāya tvā \

Pada: ah     
antarikṣāya tvā //



Anuvaka: 5  
Line : 3  Pada: a     
dyaur aparājitāmr̥tena naṣṭā \

Pada: b     
ādityā rakṣitāras

Pada: c     
sūryo 'dʰiviyatto asyām \

Line : 4  Pada: d     
tāṃ tvā prapadye

Pada: e     
me śarma ca varma ca bʰava

Pada: f     
tayā devatayāṅgirasvad dʰruvā sīda

Line : 5  Pada: g     
svar asi

Pada: h     
svar me yaccʰa

Pada: i     
divaṃ dr̥m̐ha

Pada: j     
divo pāhi

Pada: k     
tayā devatayāṅgirasvad dʰruvā sīda

Line : 6  Pada: l     
parameṣṭʰī tvā sādayatu divaḥ pr̥ṣṭʰe jyotiṣmatīṃ vyacasvatīṃ pratʰasvatīṃ bʰāsvatīṃ raśmivatīm

Line : 7  Pada: m     
ā dyāṃ bʰāsy ā pr̥tʰivīm urv antarikṣam \

Line : 8  Pada: n     
divaṃ yaccʰa

Pada: o     
divaṃ dr̥m̐ha

Pada: p     
divaṃ him̐sīr

Pada: q     
viśvasmai prāṇāya vyānāyāpānāyodānāya pratiṣṭʰāyai caritrāya

Line : 9  Pada: r     
sūryas tvābʰipātu mahyā svastyā cʰardiṣā śaṃtamena

Line : 10  Pada: s     
tayā devatayāṅgirasvad dʰruvā sīda //

Line : 11  Pada: t     
ukṣānnāya vaśānnāya somapr̥ṣṭʰāya vedʰase /

Line : 12  Pada: u     
vaiśvānarajyeṣṭʰebʰyas tebʰyo agnibʰyo hutam astv etat //

Line : 13  Pada: v     
prāṇo 'si

Pada: w     
vyāno 'si \

Pada: x     
apāno 'si

Pada: y     
śrotram asi cakṣur nāma

Pada: z     
tayā devatayāṅgirasvad dʰruvā sīda //

Line : 15  Pada: aa     
yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /

Line : 16  Pada: ab     
viśve devā aṅgirasaś cinavann ādityās te citim āpūrayantu //

Line : 17  Pada: ac     
yās te agne samidʰo yāni dʰāma jihvā jātavedo yo arciḥ /

Line : 18  Pada: ad     
ye te agne meḍavo * ya indavas tebʰir ātmānaṃ cinuhi prajānan //
      
FN Mittwede, Textkritische Bemerkungen, p. 153

Line : 19  Pada: ae     
cittim acittiṃ cinavo vi vidvān * pr̥ṣṭʰeva vītā vr̥jinā ca martān /
      
FN Mittwede, Textkritische Bemerkungen, p. 153

Line : 20  Pada: af     
rāye ca nas svapatyāya deva ditiṃ ca rāsvāditim uruṣya //

Page: 139  
Line : 1  Pada: ag     
vayám agne dʰánavantas syāmā́laṃ yajñā́yotá dákṣiṇāyai /

Line : 2  Pada: ah     
grā́vā vaded abʰí sómasyām̐śúm éndram̐ śikṣeméndunā suténa //

Line : 3  Pada: ai     
rāyás póṣaṃ no dʰehi jātaveda ūrjó bʰāgáṃ mádʰumat sūnŕ̥tāvat /

Line : 4  Pada: aj     
dádʰāma yajñám̐ sunávāma sómaṃ yajñéna tvā́m úpaśikṣema śakra //

Line : 5  Pada: ak     
ī́śānaṃ tvā śuśrumā vayáṃ dʰánānāṃ dʰanapate /

Line : 6  Pada: al     
gómad agne áśvavad bʰū́ri puṣṭám̐ híraṇyavad ánnavad dʰehi máhyam //

Line : 7  Pada: am     
duhā́ṃ te dyaúḥ pr̥tʰivī́ páyo 'jagarás * tvā sódako vísarpatu /
      
FN Mittwede, Textkritische Bemerkungen, p. 153

Line : 8  Pada: an     
prajā́patinātmā́nam ā́prīṇé 'rikto ma ātmā́ //

Line : 9  Pada: ao     
rudró agnaú apsú óṣadʰīṣu vánaspátiṣu /

Line : 10  Pada: ap     
rudró víśvā bʰúvanāvivéśa tásmai rudrā́ya námo astu devāḥ //



Anuvaka: 6  
Line : 12  Pada: a     
pitā mātariśvāccʰidrā padā dʰāt \

Pada: b     
accʰidrośijaḥ kavayaḥ padānutakṣiṣus *
      
FN Mittwede, Textkritische Bemerkungen, p. 153

Line : 13  Pada: c     
somo viśvavin netā neṣat \

Pada: d     
br̥haspatir uktʰāmadāni śam̐siṣat //

Line : 14  Pada: e     
yad akrandaḥ //

Line : 15  Pada: f     
yamena dattaṃ trita enam āyunag indra enaṃ pratʰamo adʰyatiṣṭʰat /

Line : 16  Pada: g     
gandʰarvo asya raśanām agr̥bʰṇāt sūrād aśvaṃ vasavo nirataṣṭa //

Line : 17  Pada: h     
asi yamo asy ādityo arvann asi trito guhyena vratena /

Line : 18  Pada: i     
asi somena samayā vipr̥kta āhus te trīṇi divi bandʰanāni //

Line : 19  Pada: j     
trīṇi ta āhur divi bandʰanāni trīṇy apsu trīṇy antas samudre /

Page: 140  
Line : 1  Pada: k     
uteva me varuṇaś cʰantsy arvan yatrā ta āhuḥ paramaṃ janitram //

Line : 2  Pada: l     
imā te vājinn avamārjanānīmā śapʰānām̐ savitur nidʰānā /

Line : 3  Pada: m     
atrā te bʰadrā vr̥ṣaṇā agr̥bʰṇām r̥tasya abʰirakṣanti gopāḥ //

Line : 4  Pada: n     
saṃvatsaro 'si

Pada: o     
parivatsaro 'si \

Pada: p     
idāvatsaro 'si \

Pada: q     
anuvatsaro 'si \

Pada: r     
udvatsaro 'si

Line : 5  Pada: s     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām indravantaṃ tvā sādayāmi

Line : 6  Pada: t     
dʰāmaccʰad asi

Pada: u     
sve yonau sīda sve pr̥tʰivyā yonau sīda \

Line : 7  Pada: v     
r̥tavas te kalpantām \

Pada: w     
māsās te kalpantām

Pada: x     
ardʰamāsās te kalpantām

Pada: y     
ahorātrāṇi te kalpantām

Line : 8  Pada: z     
aṅgāni te kalpantām \

Pada: aa     
parūm̐ṣi te kalpantām \

Pada: ab     
śarīrāṇi te kalpantām

Line : 9  Pada: ac     
etyā pretyā saṃ cāca * pra ca sāraya \
      
FN Mittwede, Textkritische Bemerkungen, p. 153

Pada: ad     
agnir jyotir jyotir agnir

Pada: ae     
indro jyotir jyotir indras

Line : 10  Pada: af     
sūryo jyotir jyotis sūryaḥ //

Line : 11  Pada: ag     
imam̐ stanam ūrjasvantaṃ dʰayāpāṃ prapīnam agne sarirasya madʰye /

Line : 12  Pada: ah     
utsaṃ juṣasva madʰumantam ūrmim̐ samudriyam̐ sadanam āviśasva //


Anuvaka: 7  
Line : 13  Pada: a     
samudrād ūrmir madʰumām̐ ud ārad upām̐śunā sam amr̥tatvam ānaṭ /

Line : 14  Pada: b     
gʰr̥tasya nāma guhyaṃ yad asti jihvā devānām amr̥tasya nābʰiḥ //

Line : 15  Pada: c     
vayaṃ nāma prabravāma gʰr̥tasyāsmin yajñe dʰārayāmā namobʰiḥ /

Line : 16  Pada: d     
upa brahmā śr̥ṇavac cʰasyamānaṃ catuśśr̥ṅgo 'vamīd gaura etat //

Line : 17  Pada: e     
catvāri śr̥ṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /

Line : 18  Pada: f     
tridʰā baddʰo vr̥ṣabʰo roravīti maho devo martyām̐ āviveśa //

Page: 141  
Line : 1  Pada: g     
tridʰā hitaṃ paṇibʰir guhyamānaṃ gavi devāso gʰr̥tam anvavindan /

Line : 2  Pada: h     
indra ekam̐ sūra ekaṃ jajāna venād ekam̐ svadʰayā niṣṭatakṣuḥ //

Line : 3  Pada: i     
etā arṣanti hr̥dyāt samudrāc cʰatavrajā ripuṇā nāvacakṣe /

Line : 4  Pada: j     
gʰr̥tasya dʰārā abʰicākaśīmi hiraṇyayo vetaso madʰya āsām //

Line : 5  Pada: k     
samyak sravanti sarito na dʰenā antar hr̥dā manasā pūyamānāḥ /

Line : 6  Pada: l     
ete arṣanty ūrmayo gʰr̥tasya mr̥gā iva kṣipaṇor īṣamāṇāḥ //

Line : 7  Pada: m     
sindʰor iva prādʰvane śūgʰanāso vātapramiyaḥ patayanti yahvāḥ /

Line : 8  Pada: n     
gʰr̥tasya dʰārā aruṣo na vājī kāṣṭʰā bʰindann ūrmibʰiḥ pinvamānaḥ //

Line : 9  Pada: o     
abʰi pravanta samaneva yoṣāḥ kalyāṇyas smayamānāso agnim /

Line : 10  Pada: p     
gʰr̥tasya dʰārās samidʰo nasanta juṣāṇo haryati jātavedāḥ //

Line : 11  Pada: q     
kanyā iva vahatum etavā u añjy añjānā abʰicākaśīmi /

Line : 12  Pada: r     
yatra somas sūyate yatra yajño gʰr̥tasya dʰārā abʰi tat pavante //

Line : 13  Pada: s     
abʰyarṣata suṣṭutiṃ gavyam ājim asmāsu bʰadrā draviṇāni dʰatta /

Line : 14  Pada: t     
imaṃ yajñaṃ nayata devatā no gʰr̥tasya dʰārā madʰumat pavante //

Line : 15  Pada: u     
dʰāman te viśvaṃ bʰuvanam adʰi śritam antas samudre hr̥dy antar āyuṣi /

Line : 16  Pada: v     
apām anīke samitʰe ya ābʰr̥tas tam aśyāma madʰumantaṃ ta ūrmim //


Anuvaka: 8  
Line : 18  Pada: a     
pitúṃ stoṣaṃ mahó dʰarmā́ṇaṃ táviṣīm /

Line : 19  Pada: b     
yásya tritó vyójasā vr̥tráṃ víparvam ardáyat //

Line : 20  Pada: c     
svā́do pito mádʰo pito vayáṃ tvā vavr̥mahe /

Line : 21  Pada: d     
asmā́kam avitā́ bʰava //

Page: 142  
Line : 1  Pada: e     
úpa naḥ pitav ā́cara śiváś śivā́bʰir ūtíbʰiḥ /

Line : 2  Pada: f     
mayobʰū́r adviṣeṇyás sákʰā suśévo ádvayāḥ //

Line : 3  Pada: g     
táva tyé pito rásā rájām̐sy ánu víṣṭʰitāḥ /

Line : 4  Pada: h     
diví vā́tā iva śritā́ḥ //

Line : 5  Pada: i     
táva tyé pito dádatas táva svādiṣṭʰa pito /

Line : 6  Pada: j     
prá svādmā́no rásānāṃ tuvigrī́vā iverate //

Line : 7  Pada: k     
tvé pito mahā́nāṃ devā́nāṃ máno hitám /

Line : 8  Pada: l     
ákāri cā́ru ketúnā távā́him ávasāvadʰīt //

Line : 9  Pada: m     
yád adáḥ pito ájagan vivásva párvatānām /

Line : 10  Pada: n     
átrā cin no madʰo pitó 'raṃ bʰakṣā́ya gamyāḥ /

Line : 11  Pada: o     
yád apā́m óṣadʰīnāṃ parim̐śám āriśā́mahe /

Line : 12  Pada: p     
vā́tāpe pī́va íd bʰava //

Line : 13  Pada: q     
yát te soma gávāśiro yávāśiro bʰájāmahe /

Line : 14  Pada: r     
vā́tāpe pī́va íd bʰava //

Line : 15  Pada: s     
karambʰá oṣadʰe * bʰava pī́vo vr̥kká udāratʰíḥ /
      
FN emended. Ed.: āṣadʰe. Mittwede, Textkritische Bemerkungen, p. 153

Line : 16  Pada: t     
vā́tāpe pī́va íd bʰava //

Line : 17  Pada: u     
táṃ tvā vayáṃ pito vácobʰir gā́vo havyā́ suṣūdimá /

Line : 18  Pada: v     
devébʰyas tvā sadʰamā́dam asmábʰyaṃ tvā sadʰamā́dam //


Anuvaka: 9  
Line : 19  Pada: a     
mahyam āpo madʰumad airayanta mahyaṃ jyotir abʰarat sūryas tat /

Page: 143  
Line : 1  Pada: b     
māṃ devā anu viśve tapojā mahyaṃ devas savitā vyaco dʰāt //

Line : 2  Pada: c     
aham astabʰnāṃ pr̥tʰivīm uta dyām aham r̥tūm̐r ajanam̐ sapta sākam /

Line : 3  Pada: d     
ahaṃ vācaṃ pari sarvāṃ babʰūva ya indrāgnī asanam̐ sakʰāyau //

Line : 4  Pada: e     
ahaṃ dyāvāpr̥tʰivī ābabʰūvāhaṃ viśvā oṣadʰīs sapta sindʰūn /

Line : 5  Pada: f     
mahyaṃ viśas samanamanta daivīr aham ugraś śatahavyo babʰūva //

Line : 6  Pada: g     
rāyé jātás sáhase vr̥ddʰáḥ kṣatrā́ṇāṃ kṣatrabʰŕ̥ttamo vayodʰā́ḥ /

Line : 7  Pada: h     
mahā́n mahitvā́ sam̐stambʰé kṣatré rāṣṭré ca jāgr̥hi //

Line : 8  Pada: i     
náva kŕ̥tva índro rā́jā savitā́ tvābʰíṣiñcatu /

Line : 9  Pada: j     
mitró vāyúr bŕ̥haspátir dʰātā́ kṣatráṃ dadʰātu te //

Line : 10  Pada: k     
áditis tvā suṣvatu * rājan mahaté kṣatrā́ya mahaté jyaíṣṭʰyāya mahaté rājyā́ya mahaté jā́narājyāya mahaté víśvasya bʰúvanasyā́dʰipatyāya
      
FN Schroeder suggests suṣotu. Caland: suvatu. cf. 15.5:212.20

Line : 11  Pada: l     
sámās tvāgne

Line : 12  Pada: m     
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām̐ sárasvatyā vācā́ yantúr yantréṇemám amúm āmuṣyāyaṇam amúṣyāḥ putrám agnés sā́mrājyenābʰíṣiñcāmī́ndrasya sā́mrājyenābʰíṣiñcāmi //


Anuvaka: 10  
Line : 15  Pada: a     
mamāgne varco vihaveṣv astu vayaṃ tvendʰānās tanvaṃ puṣema /

Line : 16  Pada: b     
mahyaṃ namantām pradiśaś catasras tvayādʰyakṣeṇa pr̥tanā jayema //

Line : 17  Pada: c     
mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /

Line : 18  Pada: d     
mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavate kāme asmin //

Page: 144  
Line : 1  Pada: e     
mayi devā draviṇam āyajantāṃ mamāśīr astu mama devahūtiḥ /

Line : 2  Pada: f     
daivyā hotāro vaniṣan na etad ariṣṭās syāma tanvā suvīrāḥ //

Line : 3  Pada: g     
mahyaṃ yajantāṃ mama yānīṣṭākūtis satyā manaso me astu /

Line : 4  Pada: h     
eno ni gāṃ katamac canāhaṃ viśve devā anutiṣṭʰantu meha //

Line : 5  Pada: i     
agnir manyuṃ pratinudan purastād adabdʰo gopaḥ paripātu viśvataḥ /

Line : 6  Pada: j     
apāñco yantu nirr̥tʰaṃ punas te 'maiṣāṃ cittaṃ prabudʰā vinaśyatu //

Line : 7  Pada: k     
dʰātā dʰātr̥̄ṇāṃ bʰuvanasya yas patir devam̐ savitāram abʰimātiṣāham /

Line : 8  Pada: l     
imaṃ yajñaṃ br̥haspate 'śvinobʰendrāvata kāvyair dam̐sanābʰiḥ //

Line : 9  Pada: m     
trayīṣ ṣaḍ urvīr uru ṇas kr̥ṇota viśve devā iha vīrayadʰvam /

Line : 10  Pada: n     
hāsmahi prajayā tanūbʰir radʰāma dviṣate soma rājan //

Line : 11  Pada: o     
uruvyacā no mahiṣaś śarma yam̐sad asmin have puruhūtaḥ purukṣuḥ /

Line : 12  Pada: p     
sa naḥ prajāyai haryaśva mr̥ḍendra no rīradʰo parā dāḥ //

Line : 13  Pada: q     
tisro devīr mahi naś śarma yaccʰata prajāyai nas tanve yac ca puṣṭam /

Line : 14  Pada: r     
no vadʰīd abʰibʰā mo aśastir no vr̥dʰad vr̥janā dveṣyā //

Line : 15  Pada: s     
ye nas sapatnā apa te bʰavantv indrāgnibʰyām avabādʰāmahe tān /

Line : 16  Pada: t     
ādityā rudrā uparispr̥śaṃ mograṃ cettāram adʰirājam akran //

Page: 145  
Line : 1  Pada: u     
arvāñcam indram amuto havāmahe yo gojid dʰanajid aśvajid yaḥ /

Line : 2  Pada: v     
imaṃ no yajñaṃ vihave juṣasveha kr̥ṇmo harivo medinaṃ tvā //


Anuvaka: 11  
Line : 3  Pada: a     
táva śriyé vyàjihīta párvato gávāṃ gotrám udásr̥jo yád aṅgiraḥ /

Line : 4  Pada: b     
índreṇa yujā́ támasā párīvr̥taṃ bŕ̥haspate nír apā́m aubjo arṇavám /

Line : 5  Pada: c     
bŕ̥haspate áti yád aryó árhād * dyumád vibʰā́ti krátumaj jáneṣu /
      
FN emended. Ed.: áhād. Mittwede, Textkritische Bemerkungen, p. 153

Line : 6  Pada: d     
yád dīdáyac cʰávasartaprajāta tád asmā́su dráviṇaṃ dʰehi citrám //

Line : 7  Pada: e     
bŕ̥haspátis sámajayad vásūni mahó vrajā́n gómato devá eṣáḥ /

Line : 8  Pada: f     
apás síṣāsan svàr ápratīto bŕ̥haspátir hánty amítram arkaíḥ //

Line : 9  Pada: g     
yamó dādʰāra pr̥tʰivī́ṃ yamó dyā́m utá sū́ryam /

Line : 10  Pada: h     
yamā́ya sárvam ít tastʰe yát prāṇád vāyúr akṣitam //

Line : 11  Pada: i     
yátʰā páñca yátʰā ṣáḍ yátʰā páñcadaśárṣayaḥ /

Line : 12  Pada: j     
yamáṃ vidyā́t brūyād yátʰaikarṣír vijānaté //

Line : 13  Pada: k     
tríkadrukebʰiḥ patati ṣáḍ urvī́r ékam íd br̥hát /

Line : 14  Pada: l     
gāyatrī́ triṣṭúp cʰándām̐si sárvā tā́ yamá ā́hitā //

Line : 15  Pada: m     
mr̥ḍā́ no rudrotá no máyas kr̥dʰi kṣayádvīrāya námasā vidʰema te /

Line : 16  Pada: n     
yác cʰáṃ ca yóś ca mánur āyejé pitā́ tád aśyāma táva rudra práṇītiṣu //

Page: 146  
Line : 1  Pada: o     
aśyā́ma te sumatíṃ devayajyáyā kṣayádvīrasya táva rudra mīḍʰvaḥ /

Line : 2  Pada: p     
sumnāyánn íd víśo asmā́kam ā́carā́riṣṭavīrā juhavāma te havíḥ //

Line : 3  Pada: q     
tveṣáṃ vayáṃ rudráṃ yajñasā́dʰam aṅkúṃ kavím ávase níhvayāmahe /

Line : 4  Pada: r     
āré asmád daívyam̐ héḍo asyatu sumatím íd vayám asyā́ vr̥ṇīmahe //

Line : 5  Pada: s     
áva te héḍo varuṇa námobʰir áva yajñébʰir īmahe havírbʰiḥ /

Line : 6  Pada: t     
kṣáyann asmábʰyam asura praceto rā́jann énām̐si śiśratʰaḥ kr̥tā́ni //

Line : 7  Pada: u     
úd uttamáṃ varuṇa pā́śam asmád ávādʰamáṃ madʰyamám̐ śratʰāya /

Line : 8  Pada: v     
átʰā vayám āditya vraté távā́nāgaso áditaye syāma //

Line : 9  Pada: w     
imáṃ me varuṇa śrudʰī hávam adyā́ ca mr̥ḍaya /

Line : 10  Pada: x     
tvā́m avasyúr ā́cake //

Line : 11  Pada: y     
tát tvā yāmi bráhmaṇā vándamānas tád ā́śāste yájamāno havírbʰiḥ /

Line : 12  Pada: z     
áheḍamāno varuṇehá bodʰy úruśam̐sa mā́ na ā́yuḥ prámoṣīḥ //


Anuvaka: 12  
Line : 13  Pada: a     
havyaṃ prīṇīhi

Pada: b     
havyam̐ śrīṇīhi

Pada: c     
havyam̐ śrapaya //

Pada: d     
havyaṃ paca

Pada: e     
havyam asi

Pada: f     
havyāya tvā

Line : 14  Pada: g     
havyavāḍ asi

Pada: h     
havye sīda //


Line : 15  Pada: i     
svayaṃ kr̥ṇvānas * sugam aprayāvaṃ tigmaśr̥ṅgo vr̥ṣabʰaś śośucānaḥ /
      
FN emended. Ed.: kr̥ṇvāṇas. Mittwede, Textkritische Bemerkungen, p. 153

Line : 16  Pada: j     
pratnam̐ sadʰastʰam anupaśyamāna ā tantum agnir divyaṃ tatāna //

Page: 147  
Line : 1  Pada: k     
tvaṃ nas tantur uta setur agne tvaṃ pantʰā bʰavasi devayānaḥ /

Line : 2  Pada: l     
tvayāgne pr̥ṣṭʰaṃ vayam āruhemātʰā devais sadʰamādaṃ madema //

Line : 3  Pada: m     
atisargaṃ dadato mānavāya svargaṃ pantʰām anupaśyamānāḥ /

Line : 4  Pada: n     
ajuṣanta maruto yajñam etaṃ vr̥ṣṭidyāvānam amr̥tam̐ svarvidam //

Line : 5  Pada: o     
āvartamāno bʰuvanasya madʰye prajā vikr̥ṇvañ janayan virūpam /

Line : 6  Pada: p     
saṃvatsaraḥ parameṣṭʰī dʰr̥tavrato yajñaṃ naḥ pātu rajasaḥ parasmāt //

Line : 7  Pada: q     
prajāṃ pipartu parivatsaro no dʰātā dadʰātu sumanasyamānaḥ /

Line : 8  Pada: r     
bahvīs sākaṃ bahudʰā viśvarūpā ekavratā mām abʰisaṃviśantu //


Anuvaka: 13  
Line : 9  Pada: a     
yad ākūtāt samasusrod dʰr̥do manasas saṃbʰr̥taṃ cakṣuṣo /

Line : 10  Pada: b     
tam anuprehi sukr̥tasya lokaṃ yatrarṣayo jagmuḥ pratʰamāḥ purāṇāḥ //

Line : 11  Pada: c     
etam̐ sadʰastʰāḥ pari vo dadāmi yam āvahāc cʰevadʰiṃ jātavedāḥ /

Line : 12  Pada: d     
anvāgantā yajamānas svasti tam̐ sma jānīta parame vyoman //

Line : 13  Pada: e     
etaṃ jānīta parame vyomann agne sadʰastʰā vida lokam asya /

Line : 14  Pada: f     
yad āgaccʰāt patʰibʰir devayānair iṣṭāpūrtaṃ kr̥ṇutād āvir asmai //

Line : 15  Pada: g     
imam̐ stanam

Pada: h     
iṣṭo yajñaḥ //

Line : 16  Pada: i     
yena sahasraṃ vahasi yenāgne sarvavedasam /

Line : 17  Pada: j     
tenemaṃ yajñaṃ no vaha svar deveṣu gantave //

Line : 18  Pada: k     
yenāgne sukr̥taḥ patʰā madʰor dʰārā vyānaśuḥ /

Line : 19  Pada: l     
tenemaṃ yajñaṃ no naya svar deveṣu gantave //

Page: 148  
Line : 1  Pada: m     
yenāgne dakṣiṇāvantaṃ yajñaṃ vahanty r̥tvijaḥ /

Line : 2  Pada: n     
tenemaṃ yajñaṃ no vaha svar deveṣu gantave //

Line : 3  Pada: o     
prastareṇa paridʰinā srucā vedyā ca barhiṣā /

Line : 4  Pada: p     
r̥cemaṃ yajñaṃ no naya svar deveṣu gantave //

Line : 5  Pada: q     
yatra dʰārā madʰumatīs sadā syandante akṣitāḥ /

Line : 6  Pada: r     
tad agnir vaiśvakarmaṇas svar deveṣu no dadʰat //

Line : 7  Pada: s     
apūpakūlā nadyas sadā syandante akṣitāḥ /

Line : 8  Pada: t     
tad agnir vaiśvakarmaṇas svar deveṣu no dadʰat //

Line : 9  Pada: u     
upakṣaranti madʰuno gʰr̥tasya kulyāḥ pūrṇās sadam akṣīyamāṇāḥ /

Line : 10  Pada: v     
tad agnir vaiśvakarmaṇas svar deveṣu no dadʰat //

Line : 11  Pada: w     
yās te agne

Pada: x     
vo devāḥ //

Line : 12  Pada: y     
rocaya brāhmaṇeṣv atʰo rājasu rocaya /

Line : 13  Pada: z     
rocaya viśyeṣu śūdreṣu mayi dʰehi rucā rucam //

Line : 14  Pada: aa     
svar ṇa gʰarmas svāhā

Pada: ab     
svar ṇa śukras svāhā

Pada: ac     
svar ṇa sūryas svāhā

Pada: ad     
svar ṇārkas svāhā

Line : 15  Pada: ae     
svar ṇāgnis svāhā // *
      
FN Mittwede, Textkritische Bemerkungen, p. 153


Anuvaka: 14  
Line : 16  Pada: a     
ī́ḍe agníṃ vipaścítaṃ girā́ yajñásya sā́dʰanam /

Line : 17  Pada: b     
śruṣṭīvā́naṃ dʰitā́vānam //

Line : 18  Pada: c     
ágne śakéma te vayáṃ yámaṃ devásya vājínaḥ /

Line : 19  Pada: d     
áti dvéṣām̐si tarema //

Line : 20  Pada: e     
pr̥tʰupā́jā ámartyo gʰr̥tánirṇik svā̀hutaḥ /

Line : 21  Pada: f     
agnír yajñásya havyavā́ṭ //

Line : 22  Pada: g     
tám̐ sabā́dʰo yatásruca ittʰā́ dʰiyā́ yajñávantaḥ /

Page: 149  
Line : 1  Pada: h     
ā́cakrur agním ūtáye //

Line : 2  Pada: i     
návaṃ stómam agnáye diváś śyenā́ya jījanam /

Line : 3  Pada: j     
vásvaḥ kuvíd vanā́ti naḥ //

Line : 4  Pada: k     
spārhā́ yásya śríyo dr̥śé rayír vīrávato yatʰā /

Line : 5  Pada: l     
ágre yajñásya cétataḥ //

Line : 6  Pada: m     
úpa tvā raṇvásaṃdr̥śaṃ práyasvantas sahaskr̥ta /

Line : 7  Pada: n     
ágne sasr̥jmáhe gíraḥ //

Line : 8  Pada: o     
úpa cʰāyā́m iva gʰŕ̥ṇer áganma śárma te vayám /

Line : 9  Pada: p     
ágne híraṇyasaṃdr̥śaḥ //

Line : 10  Pada: q     
ágne mr̥ḍá mahā́m̐ asi īm ā́ devayúṃ jánam /

Line : 11  Pada: r     
iyétʰa barhír āsádam //

Line : 12  Pada: s     
mā́nuṣīṣu dūḍábʰo vikṣú prāvī́r ámartyaḥ /

Line : 13  Pada: t     
dūtó víśveṣāṃ bʰuvat //

Line : 14  Pada: u     
aurvabʰr̥guvác cʰúcim apnavānavád ā́huve /

Line : 15  Pada: v     
agním̐ samudrávāsasam //

Line : 16  Pada: w     
ā́ savám̐ savitúr yatʰā bʰágasyeva bʰujím̐ huve /

Line : 17  Pada: x     
agním̐ samudrávāsasam //

Line : 18  Pada: y     
huvé vā́tasvanaṃ kavíṃ parjányakrandyam̐ sáhaḥ /

Line : 19  Pada: z     
agním̐ samudrávāsasam //

Line : 20  Pada: aa     
úpa tvā jāmáyo gíro dédiśatīr haviṣkŕ̥taḥ /

Line : 21  Pada: ab     
vāyór ánīke astʰiran //

Line : 22  Pada: ac     
yásya tridʰā́tv ávr̥taṃ barhís tastʰā́ ásaṃdinam /

Page: 150  
Line : 1  Pada: ad     
ā́paś cin nídadʰā padám //

Line : 2  Pada: ae     
agnír mūrdʰā́ //

Line : 3  Pada: af     
úd agne śúcayas táva śukrā́ bʰrā́janta īrate /

Line : 4  Pada: ag     
táva jyótīm̐ṣy arcáyaḥ //

Line : 5  Pada: ah     
ī́śiṣe vā́ryasya dātrásyāgne svàrpatiḥ /

Line : 6  Pada: ai     
stotā́ syāṃ tava śármaṇi //

Line : 7  Pada: aj     
tvā́m agne manīṣíṇas tvā́m̐ hinvanti cíttibʰiḥ /

Line : 8  Pada: ak     
tvā́ṃ vardʰantu no gíraḥ //

Line : 9  Pada: al     
ádabdʰasya svadʰā́vato dūtásya rébʰatas sádā /

Line : 10  Pada: am     
agnés sakʰyáṃ vr̥ṇīmahe //

Line : 11  Pada: an     
agníś śúcivratatamaś śúcir vípraś śúciṣ kavíḥ /

Line : 12  Pada: ao     
śúcī rocata ā́hutaḥ //


Line : 13  Pada: ap     
ity ekottaraśataśākʰādʰvaryuprabʰedabʰinne śrīmadyajurvede kāṭʰake carakaśākʰāyām orimikāyāṃ hiraṇyagarbʰaṃ nāma catvāriṃśaṃ stʰānakaṃ saṃpūrṇam //

Line : 15  Pada: aq     
bʰadram astu saṃpūrṇā ceyamorimikā //

Pada: ar     
śrīgrantʰatraye madʰyapaṭʰitāś ca yājyānuvākyāḥ saṃpūrṇāḥ //

Line : 16  Pada: as     
asmin grantʰatrayābʰyāntare yājyānuvākyā nāma caturtʰo grantʰaḥ //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.