TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 40
Sthanaka: 40
Anuvaka: 1
Page: 135
Line : 1
Pada: a
hiraṇyagarbʰás
sámavartatā́gre
bʰūtásya
jātáḥ
pátir
éka
āsīt
/
Line : 2
Pada: b
sá
dādʰāra
pr̥tʰivī́ṃ
dyā́m
utémā́ṃ
kásmai
devā́ya
havíṣā
vidʰema
//
Line : 3
Pada: c
yáḥ
prāṇató
nimiṣatáś
ca
rā́jā
pátir
víśvasya
jágato
babʰū́va
/
Line : 4
Pada: d
ī́śe
yó
asyá
dvipádaś
cátuṣpadaḥ
kásmai
devā́ya
havíṣā
vidʰema
//
Line : 5
Pada: e
yá
ojodā́
baladā́
yásya
víśva
upā́sate
praśíṣaṃ
yásya
devā́ḥ
/
Line : 6
Pada: f
yásya
ccʰāyā́mŕ̥taṃ
yásya
mr̥tyúḥ
kásmai
devā́ya
havíṣā
vidʰema
//
Line : 7
Pada: g
yéna
dyaúr
ugrā́
pr̥tʰivī́
ca
dr̥ḍʰā́
yéna
svàs
stabʰitáṃ
yéna
nā́kam
/
Line : 8
Pada: h
yó
antárikṣaṃ
vimamé
várīyaḥ
kásmai
devā́ya
havíṣā
vidʰema
//
Line : 9
Pada: i
yá
imé
dyā́vāpr̥tʰivī́
tastabʰāné
ádʰārayad
ródasī
réjamāne
/
Line : 10
Pada: j
yásminn
ádʰi
vítatas
sū́ra
éti
kásmai
devā́ya
havíṣā
vidʰema
//
Line : 11
Pada: k
yásyemé
víśve
giráyo
mahitvā́
samudráṃ
yásya
rasáyā
sahā́húḥ
/
Line : 12
Pada: l
díśo
yásya
pradíśaḥ
páñca
devī́ḥ
kásmai
devā́ya
havíṣā
vidʰema
//
Line : 13
Pada: m
ā́po
ha
yán
mahatī́r
víśvam
ā́yan
gárbʰaṃ
dádʰānā
janáyantīr
agním
/
Line : 14
Pada: n
táto
devā́nāṃ
níravartatā́sur
ékaḥ
kásmai
devā́ya
havíṣā
vidʰema
//
Line : 15
Pada: o
ā́
naḥ
prajā́ṃ
janayatu
prajā́patir
dʰātā́
dadʰātu
sumanasyámānaḥ
/
Line : 16
Pada: p
saṃvatsará
r̥túbʰiś
cākl̥pānó
máyi
púṣṭiṃ
puṣṭipátir
dadʰātu
//
Anuvaka: 2
Line : 17
Pada: a
prāṇāpānābʰyāṃ
tvā
sayujā
yujā
yunajmi
\
Pada: b
āgʰārābʰyāṃ
tvā
sayujā
yujā
yunajmi
\
Line : 18
Pada: c
indrāgnibʰyāṃ
tvā
sayujā
yujā
yunajmi
Pada: d
ccʰandobʰis
tvā
Pada: e
stomebʰis
tvā
\
Line : 19
Pada: f
uktʰebʰis
tvā
Pada: g
tejase
tvā
Pada: h
varcase
tvā
Pada: i
rayyai
tvā
Pada: j
poṣāya
tvā
sajātānāṃ
madʰyameṣṭʰeyāya
mayā
tvā
sayujā
yujā
yunajmi
//
Page: 136
Line : 1
Pada: k
tvām
agne
vr̥ṣabʰaś
cekitānaṃ
punar
yuvānaṃ
janayann
upāgām
/
Line : 2
Pada: l
astʰūri
ṇau
gārhapatyāni
santu
tigmena
nau
brahmaṇā
sam̐śiśādʰi
//
Line : 3
Pada: m
saṃvatsarasya
pratimāṃ
ye
tvā
rātry
upāsate
/
Line : 4
Pada: n
teṣām
āyuṣmatīṃ
prajāṃ
rāyaspoṣeṇa
sam̐sr̥ja
//
Anuvaka: 3
Line : 5
Pada: a
yo
apsv
antar
agnir
yo
vr̥tre
yaḥ
puruṣe
yo
aśmani
/
Line : 6
Pada: b
ya
āviveśa
bʰuvanāni
viśvā
tebʰyo
agnibʰyo
hutam
astv
etat
//
Line : 7
Pada: c
pr̥ṣṭo
divi
pr̥ṣṭo
agniḥ
pr̥tʰivyāṃ
pr̥ṣṭo
viśvā
oṣadʰīr
āviveśa
/
Line : 8
Pada: d
vaiśvānaras
sahasā
pr̥ṣṭo
agnis
sa
no
divā
sa
riṣaḥ
pātu
naktam
//
Line : 9
Pada: e
yas
some
antar
yo
goṣv
antar
vayām̐si
ya
āviveśa
yo
mr̥geṣu
/
Line : 10
Pada: f
ya
āviveśa
dvipado
yaś
catuṣpadas
tebʰyo
agnibʰyo
hutam
astv
etat
//
Line : 11
Pada: g
viśvakarmā
tvā
sādayatv
antarikṣasya
pr̥ṣṭʰe
jyotiṣmatīm
Pada: h
antarikṣaṃ
yaccʰa
\
Line : 12
Pada: i
antarikṣaṃ
dr̥m̐ha
\
Pada: j
antarikṣaṃ
mā
him̐sīs
\
Pada: k
viśvasmai
prāṇāya
vyānāyāpānāyodānāya
pratiṣṭʰāyai
caritrāya
Line : 13
Pada: l
vāyuṣ
ṭvābʰipātu
mahyā
svastyā
cʰardiṣā
śaṃtamena
Line : 14
Pada: m
tayā
devatayāṅgirasvad
dʰruvā
sīda
\
Pada: n
antarikṣam
adʰi
dyaur
brahmaṇāviṣṭaṃ
rudrā
rakṣitāro
vāyur
adʰi
viyatto
asyām
\
Line : 15
Pada: o
tāṃ
tvā
prapadye
Pada: p
sā
me
śarma
ca
varma
ca
bʰava
Line : 16
Pada: q
tayā
devatayāṅgirasvad
dʰruvā
sīda
Pada: r
tejo
'si
Pada: s
tejo
me
yaccʰa
\
Pada: t
antarikṣaṃ
dr̥m̐ha
\
Line : 17
Pada: u
antarikṣaṃ
mā
pāhi
Pada: v
tayā
devatayāṅgirasvad
dʰruvā
sīda
//
Line : 18
Pada: w
hutādam
agniṃ
yam
u
kāmam
āhur
yaṃ
dātāraṃ
pratigrahītāram
āhuḥ
/
Line : 19
Pada: x
yaṃ
johavīmi
pr̥tanāsu
sāsahiṃ
tebʰyo
agnibʰyo
hutam
astv
etat
//
Page: 137
Line : 1
Pada: y
yenendrasya
ratʰam̐
saṃbabʰūvur
vaiśvānara
uta
viśvadāvyaḥ
/
Line : 2
Pada: z
dʰīro
yaś
śakraḥ
paribʰūr
adābʰyas
tebʰyo
agnibʰyo
hutam
astv
etat
//
Line : 3
Pada: aa
vedir
asi
Pada: ab
sudʰāṃ
me
dʰehi
Pada: ac
varuṇasya
kukṣī
stʰas
\
Pada: ad
mā
mā
saṃtāptam
\
Pada: ae
tārkṣyāriṣṭaneme
'bʰi
mā
saca
svastyā
cʰardiṣā
śaṃtamena
Line : 4
Pada: af
namo
'gner
vaiśvānarasya
harase
namaś
śarave
trāyamāṇa
trāyasva
no
hantar
adʰi
no
brūhi
//
Line : 6
Pada: ag
varca
ādʰāyi
me
tanūs
saha
ojo
mahad
balam
/
Line : 7
Pada: ah
trayastrim̐śad
vīryāṇi
tāny
agniḥ
pradadātu
me
//
Line : 8
Pada: ai
ā
mā
varco
'gninā
dattam
etu
mahi
rādʰas
saha
ojo
mahad
balam
/
Line : 9
Pada: aj
dīrgʰāyutvāya
śataśāradāya
pratigr̥hṇāmi
mahata
indriyāy
//
Line : 10
Pada: ak
agne
dudʰra
\
Pada: al
agne
kahya
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 152
Pada: am
agne
kim̐śila
\
Pada: an
agne
vanya
\
Pada: ao
agne
kakṣya
Pada: ap
yā
ta
iṣur
yuvā
nāma
tasyai
te
vidʰema
tayā
naḥ
pāhi
tasyai
te
svāhā
//
Anuvaka: 4
Line : 12
Pada: a
rohiteṣu
tvā
jīmūteṣu
sādayāmi
\
Pada: b
aruṇeṣu
tvā
jīmūteṣu
sādayāmi
Line : 13
Pada: c
kr̥ṣṇeṣu
tvā
nīleṣu
tvāsiteṣu
tvā
jīmūteṣu
sādayāmi
\
Pada: d
ambā
nāmāsi
Line : 14
Pada: e
dulā
nāmāsi
Pada: f
nitatnī
nāmāsi
Pada: g
cupuṇīkā
nāmāsi
\
Pada: h
abʰrayantī
nāmāsi
Line : 15
Pada: i
megʰayantī
nāmāsi
Pada: j
varṣayantī
nāmāsi
Pada: k
jyotiṣmatīṃ
tvā
sādayāmi
Line : 16
Pada: l
jyotiṣkr̥taṃ
tvā
sādayāmi
Pada: m
jyotirvidaṃ
tvā
sādayāmi
Pada: n
jvalantīṃ
tvā
sādayāmi
Line : 17
Pada: o
dīpyamānāṃ
tvā
sādayāmi
Pada: p
malmalābʰavantīṃ
*
tvā
sādayāmi
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 152
Line : 18
Pada: q
rocamānāṃ
tvā
sādayāmi
Pada: r
br̥hajjyotiṣaṃ
tvā
sādayāmi
Pada: s
bʰāsvatīṃ
tvā
sādayāmi
Line : 19
Pada: t
bodʰayantīṃ
tvā
sādayāmi
Pada: u
jāgratīṃ
tvā
sādayāmi
\
Line : 20
Pada: v
ajasrāṃ
tvā
sādayāmi
Pada: w
prasavāya
tvā
\
Pada: x
upayāmāya
tvā
Pada: y
kāṭākṣāya
tvā
\
Pada: z
arṇavāya
tvā
Page: 138
Line : 1
Pada: aa
sindʰave
tvā
Pada: ab
samudrāya
tvā
Pada: ac
sarase
tvā
Pada: ad
viśvavyacase
tvā
Pada: ae
dʰarṇasāya
*
tvā
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 153
Line : 2
Pada: af
draviṇāya
tvā
Pada: ag
subʰūtāya
tvā
\
Pada: ah
antarikṣāya
tvā
//
Anuvaka: 5
Line : 3
Pada: a
dyaur
aparājitāmr̥tena
naṣṭā
\
Pada: b
ādityā
rakṣitāras
Pada: c
sūryo
'dʰiviyatto
asyām
\
Line : 4
Pada: d
tāṃ
tvā
prapadye
Pada: e
sā
me
śarma
ca
varma
ca
bʰava
Pada: f
tayā
devatayāṅgirasvad
dʰruvā
sīda
Line : 5
Pada: g
svar
asi
Pada: h
svar
me
yaccʰa
Pada: i
divaṃ
dr̥m̐ha
Pada: j
divo
mā
pāhi
Pada: k
tayā
devatayāṅgirasvad
dʰruvā
sīda
Line : 6
Pada: l
parameṣṭʰī
tvā
sādayatu
divaḥ
pr̥ṣṭʰe
jyotiṣmatīṃ
vyacasvatīṃ
pratʰasvatīṃ
bʰāsvatīṃ
raśmivatīm
Line : 7
Pada: m
ā
yā
dyāṃ
bʰāsy
ā
pr̥tʰivīm
urv
antarikṣam
\
Line : 8
Pada: n
divaṃ
yaccʰa
Pada: o
divaṃ
dr̥m̐ha
Pada: p
divaṃ
mā
him̐sīr
Pada: q
viśvasmai
prāṇāya
vyānāyāpānāyodānāya
pratiṣṭʰāyai
caritrāya
Line : 9
Pada: r
sūryas
tvābʰipātu
mahyā
svastyā
cʰardiṣā
śaṃtamena
Line : 10
Pada: s
tayā
devatayāṅgirasvad
dʰruvā
sīda
//
Line : 11
Pada: t
ukṣānnāya
vaśānnāya
somapr̥ṣṭʰāya
vedʰase
/
Line : 12
Pada: u
vaiśvānarajyeṣṭʰebʰyas
tebʰyo
agnibʰyo
hutam
astv
etat
//
Line : 13
Pada: v
prāṇo
'si
Pada: w
vyāno
'si
\
Pada: x
apāno
'si
Pada: y
śrotram
asi
cakṣur
nāma
Pada: z
tayā
devatayāṅgirasvad
dʰruvā
sīda
//
Line : 15
Pada: aa
yat
te
'citaṃ
yad
u
citaṃ
te
agne
yad
ūnaṃ
yad
vātrātiriktam
/
Line : 16
Pada: ab
viśve
devā
aṅgirasaś
cinavann
ādityās
te
citim
āpūrayantu
//
Line : 17
Pada: ac
yās
te
agne
samidʰo
yāni
dʰāma
yā
jihvā
jātavedo
yo
arciḥ
/
Line : 18
Pada: ad
ye
te
agne
meḍavo
*
ya
indavas
tebʰir
ātmānaṃ
cinuhi
prajānan
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 153
Line : 19
Pada: ae
cittim
acittiṃ
cinavo
vi
vidvān
*
pr̥ṣṭʰeva
vītā
vr̥jinā
ca
martān
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 153
Line : 20
Pada: af
rāye
ca
nas
svapatyāya
deva
ditiṃ
ca
rāsvāditim
uruṣya
//
Page: 139
Line : 1
Pada: ag
vayám
agne
dʰánavantas
syāmā́laṃ
yajñā́yotá
dákṣiṇāyai
/
Line : 2
Pada: ah
grā́vā
vaded
abʰí
sómasyām̐śúm
éndram̐
śikṣeméndunā
suténa
//
Line : 3
Pada: ai
rāyás
póṣaṃ
no
dʰehi
jātaveda
ūrjó
bʰāgáṃ
mádʰumat
sūnŕ̥tāvat
/
Line : 4
Pada: aj
dádʰāma
yajñám̐
sunávāma
sómaṃ
yajñéna
tvā́m
úpaśikṣema
śakra
//
Line : 5
Pada: ak
ī́śānaṃ
tvā
śuśrumā
vayáṃ
dʰánānāṃ
dʰanapate
/
Line : 6
Pada: al
gómad
agne
áśvavad
bʰū́ri
puṣṭám̐
híraṇyavad
ánnavad
dʰehi
máhyam
//
Line : 7
Pada: am
duhā́ṃ
te
dyaúḥ
pr̥tʰivī́
páyo
'jagarás
*
tvā
sódako
vísarpatu
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 153
Line : 8
Pada: an
prajā́patinātmā́nam
ā́prīṇé
'rikto
ma
ātmā́
//
Line : 9
Pada: ao
yó
rudró
agnaú
yó
apsú
yá
óṣadʰīṣu
yó
vánaspátiṣu
/
Line : 10
Pada: ap
yó
rudró
víśvā
bʰúvanāvivéśa
tásmai
rudrā́ya
námo
astu
devāḥ
//
Anuvaka: 6
Line : 12
Pada: a
pitā
mātariśvāccʰidrā
padā
dʰāt
\
Pada: b
accʰidrośijaḥ
kavayaḥ
padānutakṣiṣus
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 153
Line : 13
Pada: c
somo
viśvavin
netā
neṣat
\
Pada: d
br̥haspatir
uktʰāmadāni
śam̐siṣat
//
Line : 14
Pada: e
yad
akrandaḥ
//
Line : 15
Pada: f
yamena
dattaṃ
trita
enam
āyunag
indra
enaṃ
pratʰamo
adʰyatiṣṭʰat
/
Line : 16
Pada: g
gandʰarvo
asya
raśanām
agr̥bʰṇāt
sūrād
aśvaṃ
vasavo
nirataṣṭa
//
Line : 17
Pada: h
asi
yamo
asy
ādityo
arvann
asi
trito
guhyena
vratena
/
Line : 18
Pada: i
asi
somena
samayā
vipr̥kta
āhus
te
trīṇi
divi
bandʰanāni
//
Line : 19
Pada: j
trīṇi
ta
āhur
divi
bandʰanāni
trīṇy
apsu
trīṇy
antas
samudre
/
Page: 140
Line : 1
Pada: k
uteva
me
varuṇaś
cʰantsy
arvan
yatrā
ta
āhuḥ
paramaṃ
janitram
//
Line : 2
Pada: l
imā
te
vājinn
avamārjanānīmā
śapʰānām̐
savitur
nidʰānā
/
Line : 3
Pada: m
atrā
te
bʰadrā
vr̥ṣaṇā
agr̥bʰṇām
r̥tasya
yā
abʰirakṣanti
gopāḥ
//
Line : 4
Pada: n
saṃvatsaro
'si
Pada: o
parivatsaro
'si
\
Pada: p
idāvatsaro
'si
\
Pada: q
anuvatsaro
'si
\
Pada: r
udvatsaro
'si
Line : 5
Pada: s
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
indravantaṃ
tvā
sādayāmi
Line : 6
Pada: t
dʰāmaccʰad
asi
Pada: u
sve
yonau
sīda
sve
pr̥tʰivyā
yonau
sīda
\
Line : 7
Pada: v
r̥tavas
te
kalpantām
\
Pada: w
māsās
te
kalpantām
Pada: x
ardʰamāsās
te
kalpantām
Pada: y
ahorātrāṇi
te
kalpantām
Line : 8
Pada: z
aṅgāni
te
kalpantām
\
Pada: aa
parūm̐ṣi
te
kalpantām
\
Pada: ab
śarīrāṇi
te
kalpantām
Line : 9
Pada: ac
etyā
pretyā
saṃ
cāca
*
pra
ca
sāraya
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 153
Pada: ad
agnir
jyotir
jyotir
agnir
Pada: ae
indro
jyotir
jyotir
indras
Line : 10
Pada: af
sūryo
jyotir
jyotis
sūryaḥ
//
Line : 11
Pada: ag
imam̐
stanam
ūrjasvantaṃ
dʰayāpāṃ
prapīnam
agne
sarirasya
madʰye
/
Line : 12
Pada: ah
utsaṃ
juṣasva
madʰumantam
ūrmim̐
samudriyam̐
sadanam
āviśasva
//
Anuvaka: 7
Line : 13
Pada: a
samudrād
ūrmir
madʰumām̐
ud
ārad
upām̐śunā
sam
amr̥tatvam
ānaṭ
/
Line : 14
Pada: b
gʰr̥tasya
nāma
guhyaṃ
yad
asti
jihvā
devānām
amr̥tasya
nābʰiḥ
//
Line : 15
Pada: c
vayaṃ
nāma
prabravāma
gʰr̥tasyāsmin
yajñe
dʰārayāmā
namobʰiḥ
/
Line : 16
Pada: d
upa
brahmā
śr̥ṇavac
cʰasyamānaṃ
catuśśr̥ṅgo
'vamīd
gaura
etat
//
Line : 17
Pada: e
catvāri
śr̥ṅgā
trayo
asya
pādā
dve
śīrṣe
sapta
hastāso
asya
/
Line : 18
Pada: f
tridʰā
baddʰo
vr̥ṣabʰo
roravīti
maho
devo
martyām̐
āviveśa
//
Page: 141
Line : 1
Pada: g
tridʰā
hitaṃ
paṇibʰir
guhyamānaṃ
gavi
devāso
gʰr̥tam
anvavindan
/
Line : 2
Pada: h
indra
ekam̐
sūra
ekaṃ
jajāna
venād
ekam̐
svadʰayā
niṣṭatakṣuḥ
//
Line : 3
Pada: i
etā
arṣanti
hr̥dyāt
samudrāc
cʰatavrajā
ripuṇā
nāvacakṣe
/
Line : 4
Pada: j
gʰr̥tasya
dʰārā
abʰicākaśīmi
hiraṇyayo
vetaso
madʰya
āsām
//
Line : 5
Pada: k
samyak
sravanti
sarito
na
dʰenā
antar
hr̥dā
manasā
pūyamānāḥ
/
Line : 6
Pada: l
ete
arṣanty
ūrmayo
gʰr̥tasya
mr̥gā
iva
kṣipaṇor
īṣamāṇāḥ
//
Line : 7
Pada: m
sindʰor
iva
prādʰvane
śūgʰanāso
vātapramiyaḥ
patayanti
yahvāḥ
/
Line : 8
Pada: n
gʰr̥tasya
dʰārā
aruṣo
na
vājī
kāṣṭʰā
bʰindann
ūrmibʰiḥ
pinvamānaḥ
//
Line : 9
Pada: o
abʰi
pravanta
samaneva
yoṣāḥ
kalyāṇyas
smayamānāso
agnim
/
Line : 10
Pada: p
gʰr̥tasya
dʰārās
samidʰo
nasanta
tā
juṣāṇo
haryati
jātavedāḥ
//
Line : 11
Pada: q
kanyā
iva
vahatum
etavā
u
añjy
añjānā
abʰicākaśīmi
/
Line : 12
Pada: r
yatra
somas
sūyate
yatra
yajño
gʰr̥tasya
dʰārā
abʰi
tat
pavante
//
Line : 13
Pada: s
abʰyarṣata
suṣṭutiṃ
gavyam
ājim
asmāsu
bʰadrā
draviṇāni
dʰatta
/
Line : 14
Pada: t
imaṃ
yajñaṃ
nayata
devatā
no
gʰr̥tasya
dʰārā
madʰumat
pavante
//
Line : 15
Pada: u
dʰāman
te
viśvaṃ
bʰuvanam
adʰi
śritam
antas
samudre
hr̥dy
antar
āyuṣi
/
Line : 16
Pada: v
apām
anīke
samitʰe
ya
ābʰr̥tas
tam
aśyāma
madʰumantaṃ
ta
ūrmim
//
Anuvaka: 8
Line : 18
Pada: a
pitúṃ
nú
stoṣaṃ
mahó
dʰarmā́ṇaṃ
táviṣīm
/
Line : 19
Pada: b
yásya
tritó
vyójasā
vr̥tráṃ
víparvam
ardáyat
//
Line : 20
Pada: c
svā́do
pito
mádʰo
pito
vayáṃ
tvā
vavr̥mahe
/
Line : 21
Pada: d
asmā́kam
avitā́
bʰava
//
Page: 142
Line : 1
Pada: e
úpa
naḥ
pitav
ā́cara
śiváś
śivā́bʰir
ūtíbʰiḥ
/
Line : 2
Pada: f
mayobʰū́r
adviṣeṇyás
sákʰā
suśévo
ádvayāḥ
//
Line : 3
Pada: g
táva
tyé
pito
rásā
rájām̐sy
ánu
víṣṭʰitāḥ
/
Line : 4
Pada: h
diví
vā́tā
iva
śritā́ḥ
//
Line : 5
Pada: i
táva
tyé
pito
dádatas
táva
svādiṣṭʰa
té
pito
/
Line : 6
Pada: j
prá
svādmā́no
rásānāṃ
tuvigrī́vā
iverate
//
Line : 7
Pada: k
tvé
pito
mahā́nāṃ
devā́nāṃ
máno
hitám
/
Line : 8
Pada: l
ákāri
cā́ru
ketúnā
távā́him
ávasāvadʰīt
//
Line : 9
Pada: m
yád
adáḥ
pito
ájagan
vivásva
párvatānām
/
Line : 10
Pada: n
átrā
cin
no
madʰo
pitó
'raṃ
bʰakṣā́ya
gamyāḥ
/
Line : 11
Pada: o
yád
apā́m
óṣadʰīnāṃ
parim̐śám
āriśā́mahe
/
Line : 12
Pada: p
vā́tāpe
pī́va
íd
bʰava
//
Line : 13
Pada: q
yát
te
soma
gávāśiro
yávāśiro
bʰájāmahe
/
Line : 14
Pada: r
vā́tāpe
pī́va
íd
bʰava
//
Line : 15
Pada: s
karambʰá
oṣadʰe
*
bʰava
pī́vo
vr̥kká
udāratʰíḥ
/
FN
emended
.
Ed
.:
āṣadʰe
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 153
Line : 16
Pada: t
vā́tāpe
pī́va
íd
bʰava
//
Line : 17
Pada: u
táṃ
tvā
vayáṃ
pito
vácobʰir
gā́vo
ná
havyā́
suṣūdimá
/
Line : 18
Pada: v
devébʰyas
tvā
sadʰamā́dam
asmábʰyaṃ
tvā
sadʰamā́dam
//
Anuvaka: 9
Line : 19
Pada: a
mahyam
āpo
madʰumad
airayanta
mahyaṃ
jyotir
abʰarat
sūryas
tat
/
Page: 143
Line : 1
Pada: b
māṃ
devā
anu
viśve
tapojā
mahyaṃ
devas
savitā
vyaco
dʰāt
//
Line : 2
Pada: c
aham
astabʰnāṃ
pr̥tʰivīm
uta
dyām
aham
r̥tūm̐r
ajanam̐
sapta
sākam
/
Line : 3
Pada: d
ahaṃ
vācaṃ
pari
sarvāṃ
babʰūva
ya
indrāgnī
asanam̐
sakʰāyau
//
Line : 4
Pada: e
ahaṃ
dyāvāpr̥tʰivī
ābabʰūvāhaṃ
viśvā
oṣadʰīs
sapta
sindʰūn
/
Line : 5
Pada: f
mahyaṃ
viśas
samanamanta
daivīr
aham
ugraś
śatahavyo
babʰūva
//
Line : 6
Pada: g
rāyé
jātás
sáhase
vr̥ddʰáḥ
kṣatrā́ṇāṃ
kṣatrabʰŕ̥ttamo
vayodʰā́ḥ
/
Line : 7
Pada: h
mahā́n
mahitvā́
sam̐stambʰé
kṣatré
rāṣṭré
ca
jāgr̥hi
//
Line : 8
Pada: i
náva
kŕ̥tva
índro
rā́jā
savitā́
tvābʰíṣiñcatu
/
Line : 9
Pada: j
mitró
vāyúr
bŕ̥haspátir
dʰātā́
kṣatráṃ
dadʰātu
te
//
Line : 10
Pada: k
áditis
tvā
suṣvatu
*
rājan
mahaté
kṣatrā́ya
mahaté
jyaíṣṭʰyāya
mahaté
rājyā́ya
mahaté
jā́narājyāya
mahaté
víśvasya
bʰúvanasyā́dʰipatyāya
FN
Schroeder
suggests
suṣotu.
Caland
:
suvatu.
cf
. 15.5:212.20
Line : 11
Pada: l
sámās
tvāgne
Line : 12
Pada: m
devásya
tvā
savitúḥ
prasavè
'śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām̐
sárasvatyā
vācā́
yantúr
yantréṇemám
amúm
āmuṣyāyaṇam
amúṣyāḥ
putrám
agnés
sā́mrājyenābʰíṣiñcāmī́ndrasya
sā́mrājyenābʰíṣiñcāmi
//
Anuvaka: 10
Line : 15
Pada: a
mamāgne
varco
vihaveṣv
astu
vayaṃ
tvendʰānās
tanvaṃ
puṣema
/
Line : 16
Pada: b
mahyaṃ
namantām
pradiśaś
catasras
tvayādʰyakṣeṇa
pr̥tanā
jayema
//
Line : 17
Pada: c
mama
devā
vihave
santu
sarva
indravanto
maruto
viṣṇur
agniḥ
/
Line : 18
Pada: d
mamāntarikṣam
urulokam
astu
mahyaṃ
vātaḥ
pavate
kāme
asmin
//
Page: 144
Line : 1
Pada: e
mayi
devā
draviṇam
āyajantāṃ
mamāśīr
astu
mama
devahūtiḥ
/
Line : 2
Pada: f
daivyā
hotāro
vaniṣan
na
etad
ariṣṭās
syāma
tanvā
suvīrāḥ
//
Line : 3
Pada: g
mahyaṃ
yajantāṃ
mama
yānīṣṭākūtis
satyā
manaso
me
astu
/
Line : 4
Pada: h
eno
mā
ni
gāṃ
katamac
canāhaṃ
viśve
devā
anutiṣṭʰantu
meha
//
Line : 5
Pada: i
agnir
manyuṃ
pratinudan
purastād
adabdʰo
gopaḥ
paripātu
viśvataḥ
/
Line : 6
Pada: j
apāñco
yantu
nirr̥tʰaṃ
punas
te
'maiṣāṃ
cittaṃ
prabudʰā
vinaśyatu
//
Line : 7
Pada: k
dʰātā
dʰātr̥̄ṇāṃ
bʰuvanasya
yas
patir
devam̐
savitāram
abʰimātiṣāham
/
Line : 8
Pada: l
imaṃ
yajñaṃ
br̥haspate
'śvinobʰendrāvata
kāvyair
dam̐sanābʰiḥ
//
Line : 9
Pada: m
trayīṣ
ṣaḍ
urvīr
uru
ṇas
kr̥ṇota
viśve
devā
iha
vīrayadʰvam
/
Line : 10
Pada: n
mā
hāsmahi
prajayā
mā
tanūbʰir
mā
radʰāma
dviṣate
soma
rājan
//
Line : 11
Pada: o
uruvyacā
no
mahiṣaś
śarma
yam̐sad
asmin
have
puruhūtaḥ
purukṣuḥ
/
Line : 12
Pada: p
sa
naḥ
prajāyai
haryaśva
mr̥ḍendra
mā
no
rīradʰo
mā
parā
dāḥ
//
Line : 13
Pada: q
tisro
devīr
mahi
naś
śarma
yaccʰata
prajāyai
nas
tanve
yac
ca
puṣṭam
/
Line : 14
Pada: r
mā
no
vadʰīd
abʰibʰā
mo
aśastir
mā
no
vr̥dʰad
vr̥janā
dveṣyā
yā
//
Line : 15
Pada: s
ye
nas
sapatnā
apa
te
bʰavantv
indrāgnibʰyām
avabādʰāmahe
tān
/
Line : 16
Pada: t
ādityā
rudrā
uparispr̥śaṃ
mograṃ
cettāram
adʰirājam
akran
//
Page: 145
Line : 1
Pada: u
arvāñcam
indram
amuto
havāmahe
yo
gojid
dʰanajid
aśvajid
yaḥ
/
Line : 2
Pada: v
imaṃ
no
yajñaṃ
vihave
juṣasveha
kr̥ṇmo
harivo
medinaṃ
tvā
//
Anuvaka: 11
Line : 3
Pada: a
táva
śriyé
vyàjihīta
párvato
gávāṃ
gotrám
udásr̥jo
yád
aṅgiraḥ
/
Line : 4
Pada: b
índreṇa
yujā́
támasā
párīvr̥taṃ
bŕ̥haspate
nír
apā́m
aubjo
arṇavám
/
Line : 5
Pada: c
bŕ̥haspate
áti
yád
aryó
árhād
*
dyumád
vibʰā́ti
krátumaj
jáneṣu
/
FN
emended
.
Ed
.:
áhād
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 153
Line : 6
Pada: d
yád
dīdáyac
cʰávasartaprajāta
tád
asmā́su
dráviṇaṃ
dʰehi
citrám
//
Line : 7
Pada: e
bŕ̥haspátis
sámajayad
vásūni
mahó
vrajā́n
gómato
devá
eṣáḥ
/
Line : 8
Pada: f
apás
síṣāsan
svàr
ápratīto
bŕ̥haspátir
hánty
amítram
arkaíḥ
//
Line : 9
Pada: g
yamó
dādʰāra
pr̥tʰivī́ṃ
yamó
dyā́m
utá
sū́ryam
/
Line : 10
Pada: h
yamā́ya
sárvam
ít
tastʰe
yát
prāṇád
vāyúr
akṣitam
//
Line : 11
Pada: i
yátʰā
páñca
yátʰā
ṣáḍ
yátʰā
páñcadaśárṣayaḥ
/
Line : 12
Pada: j
yamáṃ
yó
vidyā́t
sá
brūyād
yátʰaikarṣír
vijānaté
//
Line : 13
Pada: k
tríkadrukebʰiḥ
patati
ṣáḍ
urvī́r
ékam
íd
br̥hát
/
Line : 14
Pada: l
gāyatrī́
triṣṭúp
cʰándām̐si
sárvā
tā́
yamá
ā́hitā
//
Line : 15
Pada: m
mr̥ḍā́
no
rudrotá
no
máyas
kr̥dʰi
kṣayádvīrāya
námasā
vidʰema
te
/
Line : 16
Pada: n
yác
cʰáṃ
ca
yóś
ca
mánur
āyejé
pitā́
tád
aśyāma
táva
rudra
práṇītiṣu
//
Page: 146
Line : 1
Pada: o
aśyā́ma
te
sumatíṃ
devayajyáyā
kṣayádvīrasya
táva
rudra
mīḍʰvaḥ
/
Line : 2
Pada: p
sumnāyánn
íd
víśo
asmā́kam
ā́carā́riṣṭavīrā
juhavāma
te
havíḥ
//
Line : 3
Pada: q
tveṣáṃ
vayáṃ
rudráṃ
yajñasā́dʰam
aṅkúṃ
kavím
ávase
níhvayāmahe
/
Line : 4
Pada: r
āré
asmád
daívyam̐
héḍo
asyatu
sumatím
íd
vayám
asyā́
vr̥ṇīmahe
//
Line : 5
Pada: s
áva
te
héḍo
varuṇa
námobʰir
áva
yajñébʰir
īmahe
havírbʰiḥ
/
Line : 6
Pada: t
kṣáyann
asmábʰyam
asura
praceto
rā́jann
énām̐si
śiśratʰaḥ
kr̥tā́ni
//
Line : 7
Pada: u
úd
uttamáṃ
varuṇa
pā́śam
asmád
ávādʰamáṃ
ví
madʰyamám̐
śratʰāya
/
Line : 8
Pada: v
átʰā
vayám
āditya
vraté
távā́nāgaso
áditaye
syāma
//
Line : 9
Pada: w
imáṃ
me
varuṇa
śrudʰī
hávam
adyā́
ca
mr̥ḍaya
/
Line : 10
Pada: x
tvā́m
avasyúr
ā́cake
//
Line : 11
Pada: y
tát
tvā
yāmi
bráhmaṇā
vándamānas
tád
ā́śāste
yájamāno
havírbʰiḥ
/
Line : 12
Pada: z
áheḍamāno
varuṇehá
bodʰy
úruśam̐sa
mā́
na
ā́yuḥ
prámoṣīḥ
//
Anuvaka: 12
Line : 13
Pada: a
havyaṃ
prīṇīhi
Pada: b
havyam̐
śrīṇīhi
Pada: c
havyam̐
śrapaya
//
Pada: d
havyaṃ
paca
Pada: e
havyam
asi
Pada: f
havyāya
tvā
Line : 14
Pada: g
havyavāḍ
asi
Pada: h
havye
sīda
//
Line : 15
Pada: i
svayaṃ
kr̥ṇvānas
*
sugam
aprayāvaṃ
tigmaśr̥ṅgo
vr̥ṣabʰaś
śośucānaḥ
/
FN
emended
.
Ed
.:
kr̥ṇvāṇas
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 153
Line : 16
Pada: j
pratnam̐
sadʰastʰam
anupaśyamāna
ā
tantum
agnir
divyaṃ
tatāna
//
Page: 147
Line : 1
Pada: k
tvaṃ
nas
tantur
uta
setur
agne
tvaṃ
pantʰā
bʰavasi
devayānaḥ
/
Line : 2
Pada: l
tvayāgne
pr̥ṣṭʰaṃ
vayam
āruhemātʰā
devais
sadʰamādaṃ
madema
//
Line : 3
Pada: m
atisargaṃ
dadato
mānavāya
svargaṃ
pantʰām
anupaśyamānāḥ
/
Line : 4
Pada: n
ajuṣanta
maruto
yajñam
etaṃ
vr̥ṣṭidyāvānam
amr̥tam̐
svarvidam
//
Line : 5
Pada: o
āvartamāno
bʰuvanasya
madʰye
prajā
vikr̥ṇvañ
janayan
virūpam
/
Line : 6
Pada: p
saṃvatsaraḥ
parameṣṭʰī
dʰr̥tavrato
yajñaṃ
naḥ
pātu
rajasaḥ
parasmāt
//
Line : 7
Pada: q
prajāṃ
pipartu
parivatsaro
no
dʰātā
dadʰātu
sumanasyamānaḥ
/
Line : 8
Pada: r
bahvīs
sākaṃ
bahudʰā
viśvarūpā
ekavratā
mām
abʰisaṃviśantu
//
Anuvaka: 13
Line : 9
Pada: a
yad
ākūtāt
samasusrod
dʰr̥do
vā
manasas
saṃbʰr̥taṃ
cakṣuṣo
vā
/
Line : 10
Pada: b
tam
anuprehi
sukr̥tasya
lokaṃ
yatrarṣayo
jagmuḥ
pratʰamāḥ
purāṇāḥ
//
Line : 11
Pada: c
etam̐
sadʰastʰāḥ
pari
vo
dadāmi
yam
āvahāc
cʰevadʰiṃ
jātavedāḥ
/
Line : 12
Pada: d
anvāgantā
yajamānas
svasti
tam̐
sma
jānīta
parame
vyoman
//
Line : 13
Pada: e
etaṃ
jānīta
parame
vyomann
agne
sadʰastʰā
vida
lokam
asya
/
Line : 14
Pada: f
yad
āgaccʰāt
patʰibʰir
devayānair
iṣṭāpūrtaṃ
kr̥ṇutād
āvir
asmai
//
Line : 15
Pada: g
imam̐
stanam
Pada: h
iṣṭo
yajñaḥ
//
Line : 16
Pada: i
yena
sahasraṃ
vahasi
yenāgne
sarvavedasam
/
Line : 17
Pada: j
tenemaṃ
yajñaṃ
no
vaha
svar
deveṣu
gantave
//
Line : 18
Pada: k
yenāgne
sukr̥taḥ
patʰā
madʰor
dʰārā
vyānaśuḥ
/
Line : 19
Pada: l
tenemaṃ
yajñaṃ
no
naya
svar
deveṣu
gantave
//
Page: 148
Line : 1
Pada: m
yenāgne
dakṣiṇāvantaṃ
yajñaṃ
vahanty
r̥tvijaḥ
/
Line : 2
Pada: n
tenemaṃ
yajñaṃ
no
vaha
svar
deveṣu
gantave
//
Line : 3
Pada: o
prastareṇa
paridʰinā
srucā
vedyā
ca
barhiṣā
/
Line : 4
Pada: p
r̥cemaṃ
yajñaṃ
no
naya
svar
deveṣu
gantave
//
Line : 5
Pada: q
yatra
dʰārā
madʰumatīs
sadā
syandante
akṣitāḥ
/
Line : 6
Pada: r
tad
agnir
vaiśvakarmaṇas
svar
deveṣu
no
dadʰat
//
Line : 7
Pada: s
apūpakūlā
nadyas
sadā
syandante
akṣitāḥ
/
Line : 8
Pada: t
tad
agnir
vaiśvakarmaṇas
svar
deveṣu
no
dadʰat
//
Line : 9
Pada: u
upakṣaranti
madʰuno
gʰr̥tasya
kulyāḥ
pūrṇās
sadam
akṣīyamāṇāḥ
/
Line : 10
Pada: v
tad
agnir
vaiśvakarmaṇas
svar
deveṣu
no
dadʰat
//
Line : 11
Pada: w
yās
te
agne
Pada: x
yā
vo
devāḥ
//
Line : 12
Pada: y
rocaya
mā
brāhmaṇeṣv
atʰo
rājasu
rocaya
/
Line : 13
Pada: z
rocaya
mā
viśyeṣu
śūdreṣu
mayi
dʰehi
rucā
rucam
//
Line : 14
Pada: aa
svar
ṇa
gʰarmas
svāhā
Pada: ab
svar
ṇa
śukras
svāhā
Pada: ac
svar
ṇa
sūryas
svāhā
Pada: ad
svar
ṇārkas
svāhā
Line : 15
Pada: ae
svar
ṇāgnis
svāhā
// *
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 153
Anuvaka: 14
Line : 16
Pada: a
ī́ḍe
agníṃ
vipaścítaṃ
girā́
yajñásya
sā́dʰanam
/
Line : 17
Pada: b
śruṣṭīvā́naṃ
dʰitā́vānam
//
Line : 18
Pada: c
ágne
śakéma
te
vayáṃ
yámaṃ
devásya
vājínaḥ
/
Line : 19
Pada: d
áti
dvéṣām̐si
tarema
//
Line : 20
Pada: e
pr̥tʰupā́jā
ámartyo
gʰr̥tánirṇik
svā̀hutaḥ
/
Line : 21
Pada: f
agnír
yajñásya
havyavā́ṭ
//
Line : 22
Pada: g
tám̐
sabā́dʰo
yatásruca
ittʰā́
dʰiyā́
yajñávantaḥ
/
Page: 149
Line : 1
Pada: h
ā́cakrur
agním
ūtáye
//
Line : 2
Pada: i
návaṃ
nú
stómam
agnáye
diváś
śyenā́ya
jījanam
/
Line : 3
Pada: j
vásvaḥ
kuvíd
vanā́ti
naḥ
//
Line : 4
Pada: k
spārhā́
yásya
śríyo
dr̥śé
rayír
vīrávato
yatʰā
/
Line : 5
Pada: l
ágre
yajñásya
cétataḥ
//
Line : 6
Pada: m
úpa
tvā
raṇvásaṃdr̥śaṃ
práyasvantas
sahaskr̥ta
/
Line : 7
Pada: n
ágne
sasr̥jmáhe
gíraḥ
//
Line : 8
Pada: o
úpa
cʰāyā́m
iva
gʰŕ̥ṇer
áganma
śárma
te
vayám
/
Line : 9
Pada: p
ágne
híraṇyasaṃdr̥śaḥ
//
Line : 10
Pada: q
ágne
mr̥ḍá
mahā́m̐
asi
yá
īm
ā́
devayúṃ
jánam
/
Line : 11
Pada: r
iyétʰa
barhír
āsádam
//
Line : 12
Pada: s
sá
mā́nuṣīṣu
dūḍábʰo
vikṣú
prāvī́r
ámartyaḥ
/
Line : 13
Pada: t
dūtó
víśveṣāṃ
bʰuvat
//
Line : 14
Pada: u
aurvabʰr̥guvác
cʰúcim
apnavānavád
ā́huve
/
Line : 15
Pada: v
agním̐
samudrávāsasam
//
Line : 16
Pada: w
ā́
savám̐
savitúr
yatʰā
bʰágasyeva
bʰujím̐
huve
/
Line : 17
Pada: x
agním̐
samudrávāsasam
//
Line : 18
Pada: y
huvé
vā́tasvanaṃ
kavíṃ
parjányakrandyam̐
sáhaḥ
/
Line : 19
Pada: z
agním̐
samudrávāsasam
//
Line : 20
Pada: aa
úpa
tvā
jāmáyo
gíro
dédiśatīr
haviṣkŕ̥taḥ
/
Line : 21
Pada: ab
vāyór
ánīke
astʰiran
//
Line : 22
Pada: ac
yásya
tridʰā́tv
ávr̥taṃ
barhís
tastʰā́
ásaṃdinam
/
Page: 150
Line : 1
Pada: ad
ā́paś
cin
nídadʰā
padám
//
Line : 2
Pada: ae
agnír
mūrdʰā́
//
Line : 3
Pada: af
úd
agne
śúcayas
táva
śukrā́
bʰrā́janta
īrate
/
Line : 4
Pada: ag
táva
jyótīm̐ṣy
arcáyaḥ
//
Line : 5
Pada: ah
ī́śiṣe
vā́ryasya
hí
dātrásyāgne
svàrpatiḥ
/
Line : 6
Pada: ai
stotā́
syāṃ
tava
śármaṇi
//
Line : 7
Pada: aj
tvā́m
agne
manīṣíṇas
tvā́m̐
hinvanti
cíttibʰiḥ
/
Line : 8
Pada: ak
tvā́ṃ
vardʰantu
no
gíraḥ
//
Line : 9
Pada: al
ádabdʰasya
svadʰā́vato
dūtásya
rébʰatas
sádā
/
Line : 10
Pada: am
agnés
sakʰyáṃ
vr̥ṇīmahe
//
Line : 11
Pada: an
agníś
śúcivratatamaś
śúcir
vípraś
śúciṣ
kavíḥ
/
Line : 12
Pada: ao
śúcī
rocata
ā́hutaḥ
//
Line : 13
Pada: ap
ity
ekottaraśataśākʰādʰvaryuprabʰedabʰinne
śrīmadyajurvede
kāṭʰake
carakaśākʰāyām
orimikāyāṃ
hiraṇyagarbʰaṃ
nāma
catvāriṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
Line : 15
Pada: aq
bʰadram
astu
saṃpūrṇā
ceyamorimikā
//
Pada: ar
śrīgrantʰatraye
madʰyapaṭʰitāś
ca
yājyānuvākyāḥ
saṃpūrṇāḥ
//
Line : 16
Pada: as
asmin
grantʰatrayābʰyāntare
yājyānuvākyā
nāma
caturtʰo
grantʰaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.