TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 39
Previous part

Sthanaka: 39  
Anuvaka: 1  
Line : 7  Pada: a     yad akrandaḥ pratʰamaṃ jāyamāna udyan samudrād uta purīṣāt /

Line : 8  Pada: b     
śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan //

Line : 9  Pada: c     
abʰyastʰād viśvāḥ pr̥tanā arātīs tad agnir āha tad u soma āha /

Line : 10  Pada: d     
br̥haspatis savitendras tad āha pūṣā mādʰāt sukr̥tasya loke //

Line : 11  Pada: e     
āstʰād udastʰād ajaniṣṭa vipro vyāstʰan mr̥dʰo aśiśīta bāhū /

Line : 12  Pada: f     
samapr̥kṣi jyotiṣā sūryasya parā bādʰasva nirr̥tiṃ parācaiḥ //

Line : 13  Pada: g     
prajāpatis tvā sādayatu //

Line : 14  Pada: h     
divo mūrdʰāsi pr̥tʰivyā nābʰir ūrg apām oṣadʰīnām /

Line : 15  Pada: i     
viśvāyuś śarma sapratʰā namas patʰe

Pada: j     
vayas svas sadaḥ //

Page: 118  
Line : 1  Pada: k     
prācīnam ūrdʰvam adʰarāg apāg udag devāḥ pāntu yajamānam amr̥tam r̥tāt /

Line : 2  Pada: l     
tena brahmaṇā tena ccʰandasā tayā devatayāṅgirasvad dʰruvā sīda //

Line : 3  Pada: m     
āpo revatīḥ kṣayatʰā hi vasvaḥ kratuṃ ca bʰadraṃ bibʰr̥tʰāmr̥taṃ ca /

Line : 4  Pada: n     
rāyaś ca stʰa svapatyasya patnīs sarasvatī tad gr̥ṇate vayo dʰāt //


Line : 5  Pada: o     
artʰetas stʰānvagatas \

Pada: p     
agner vas tejasā devatābʰir gr̥hṇāmi

Pada: q     
śarma ca stʰa varma ca stʰa

Line : 6  Pada: r     
devasya vas savituḥ prasave madʰumatīs sādayāmi

Pada: s     
jyotiṣe vām \

Line : 7  Pada: t     
śukrās stʰa vīryāvatīs \

Pada: u     
indrasya va indriyāvato devatābʰir gr̥hṇāmi \

Pada: v     
amr̥taṃ ca stʰa satyaṃ ca stʰa

Line : 8  Pada: w     
devasya vas savituḥ prasave madʰumatīs sādayāmi

Pada: x     
cakṣuṣe vām \

Line : 9  Pada: y     
mandrās stʰābʰibʰuvas \

Pada: z     
viśveṣāṃ vo devānāṃ devatābʰir * gr̥hṇāmi
      
FN emended. Ed.: devatābʰyo

Line : 10  Pada: aa     
rakṣogʰnīś ca stʰārātigʰnīś ca stʰa

Pada: ab     
devasya vas savituḥ prasave madʰumatīs sādayāmi

Line : 11  Pada: ac     
retase vām

Pada: ad     
adʰipatir asy ūrjasvān

Pada: ae     
ādityānāṃ vo devānāṃ devatābʰir gr̥hṇāmi

Line : 12  Pada: af     
sapatnagʰnīś ca stʰābʰimātigʰnīś ca stʰa

Pada: ag     
devasya vas savituḥ prasave madʰumatīs sādayāmi

Line : 13  Pada: ah     
prajābʰyo vām \

Pada: ai     
vrajakṣitas stʰordʰvaśritas \

Pada: aj     
br̥haspater vo brahmaṇā devatābʰir gr̥hṇāmi

Line : 14  Pada: ak     
vasu ca stʰa vāmaṃ ca stʰa

Pada: al     
devasya vas savituḥ prasave madʰumatīs sādayāmi

Line : 15  Pada: am     
tejase vām \

Pada: an     
kṣatrabʰr̥tas stʰaujasvinīs \

Pada: ao     
mitrāvaruṇayor vo devayor devatābʰir gr̥hṇāmi

Line : 16  Pada: ap     
bʰūtaṃ ca stʰa bʰavyaṃ ca stʰa

Pada: aq     
devasya vas savituḥ prasave madʰumatīs sādayāmi

Line : 17  Pada: ar     
varcase vām \

Pada: as     
divi śrayasva \

Pada: at     
antarikṣam āpr̥ṇa

Line : 18  Pada: au     
pr̥tʰivyāṃ kalpasva //


Anuvaka: 2  
Line : 19  Pada: a     
yad adas saṃprayatīr ahā anadatā hate /

Line : 20  Pada: b     
tasmād ā nadyo nāma stʰa vo nāmāni sindʰavaḥ //

Line : 21  Pada: c     
yat preṣitā varuṇenāc cʰībʰam̐ samavalgata /

Line : 22  Pada: d     
tad indra āpnod yatīr vas tasmād āpo anuṣṭʰana //

Page: 119  
Line : 1  Pada: e     
apakāmam̐ syandamānā avīvarata vo hikam /

Line : 2  Pada: f     
indro vaś śaktibʰir devīs tasmād vār nāma vaḥ priyam //

Line : 3  Pada: g     
eko devo apy atiṣṭʰat syandamānā upetya /

Line : 4  Pada: h     
ud āniṣur mahīr iti tasmād udakam ucyate //

Line : 5  Pada: i     
āpo devīr gʰr̥tam id āpa āsann agnīṣomau bibʰraty āpa it tāḥ /

Line : 6  Pada: j     
tīvro * raso madʰupr̥cām araṃgama ā prāṇena saha varcasā gan //
      
FN emended. Ed.: tīvrā. Mittwede, Textkritische Bemerkungen, p. 151

Line : 7  Pada: k     
tapo yonir asi prājāpatyam \

Pada: l     
viśvābʰis tvā dʰībʰir upadadʰāmi //


Line : 8  Pada: m     
ye yajñam̐ samagr̥bʰṇan devā devebʰyas pari /

Line : 9  Pada: n     
tān gāyatrī nayatu prajānatī svarge loke amr̥taṃ duhānā //

Line : 10  Pada: o     
ye jyotīm̐ṣi saṃdadʰati svar ārohanto amr̥tasya lokam /

Line : 11  Pada: p     
te yantu prajānanto yajñaṃ dadʰānās sukr̥tasya lokam //

Line : 12  Pada: q     
yaḥ pantʰā vitato devayānaś cʰandobʰir vigr̥hīta eti /

Line : 13  Pada: r     
tenātiṣṭʰa * divam antarikṣaṃ yajñaṃ gr̥hītvā sukr̥tasya lokam //
      
FN cf. ĀpŚS.16.29.1, HirŚS.11.8.2: tenātiṣṭʰad.

Line : 14  Pada: s     
ye paśavo medʰyāso yajñasya yonim abʰisaṃbabʰūvuḥ /

Line : 15  Pada: t     
tān dadante kavayo vipaścito yajñaṃ duhānās sukr̥tasya loke //

Line : 16  Pada: u     
yo yajñas sahasradʰāro dyāvāpr̥tʰivyor adʰi nirmitaḥ /

Line : 17  Pada: v     
tenaitu yajamānas svastyā divo 'dʰi pr̥ṣṭʰam astʰāt //

Line : 18  Pada: w     
āyave svāhā \

Pada: x     
āyuṣkr̥te svāhā \

Pada: y     
āyoḥ patmane svāhā \

Pada: z     
viṣṇave svāhā

Line : 19  Pada: aa     
br̥haspataye svāhā //

Line : 20  Pada: ab     
adbʰyas saṃbʰr̥taḥ pr̥tʰivyā raso viśvakarmaṇas samavartatādʰi /

Line : 21  Pada: ac     
tasya tvaṣṭā vidadʰad rūpam eti tan martyasya devam ājānam agre //


Page: 120  
Line : 1  Pada: ad     
trivr̥t te agne śiras tan me agne śiraḥ


Pada: ae     
pañcadaśau te agne bāhū tau me agne bāhū

Line : 2  Pada: af     
saptadaśas te agna ātmā sa me agna ātmā \

Pada: ag     
ekavim̐śau te agna ūrū tau me agna ūrū

Line : 3  Pada: ah     
triṇavau te agne aṣṭʰīvantau tau me agne aṣṭʰīvantau

Line : 4  Pada: ai     
trayastrim̐śaṃ te agne pratiṣṭʰānaṃ tan me agne pratiṣṭʰānam \

Pada: aj     
trivr̥t te agne śiras tena mābʰipāhi

Line : 5  Pada: ak     
pañcadaśau te agne bāhū tābʰyāṃ mābʰipāhi

Line : 6  Pada: al     
saptadaśas te agna ātmā tena mābʰipāhi \

Pada: am     
ekavim̐śau te agna ūrū tābʰyāṃ mābʰipāhi

Line : 7  Pada: an     
triṇavau te agne aṣṭʰīvantau tābʰyāṃ mābʰipāhi

Pada: ao     
trayastrim̐śaṃ te agne pratiṣṭʰānaṃ tena mābʰipāhi //


Anuvaka: 3  
Line : 9  Pada: a     
prajāpatis tvā sādayatu pr̥tʰivyāḥ pr̥ṣṭʰe jyotiṣmatīṃ vyacasvatīṃ pratʰasvatīm \

Line : 10  Pada: b     
pratʰo 'si

Pada: c     
pr̥tʰivy asi

Pada: d     
bʰūr asi

Pada: e     
bʰūmir asi \

Pada: f     
aditir asi viśvadʰāyā viśvasya bʰuvanasya dʰartrī

Line : 11  Pada: g     
pr̥tʰivīṃ yaccʰa

Pada: h     
pr̥tʰivīṃ dr̥m̐ha

Pada: i     
pr̥tʰivīṃ him̐sīs \

Line : 12  Pada: j     
viśvasmai prāṇāya vyānāyāpānāyodānāya pratiṣṭʰāyai caritrāya \

Pada: k     
agniṣ ṭvābʰipātu mahyā svastyā cʰardiṣā śaṃtamena

Line : 13  Pada: l     
tayā devatayāṅgirasvad dʰruvā sīda //

Line : 15  Pada: m     
citiṃ * juhomi manasā yatʰā devā ihāgaman /
      
FN Mittwede, Textkritische Bemerkungen, p. 151

Line : 16  Pada: n     
vītihotrā r̥tāvr̥dʰaḥ //

Line : 17  Pada: o     
samudrasya vayunasya patmañ juhomi viśvakarmaṇe /

Line : 18  Pada: p     
viśvāhādābʰyam̐ haviḥ //

Line : 19  Pada: q     
svāhā \

Pada: r     
udapurā nāmāsy annena viṣṭā

Pada: s     
vasavo rakṣitāras \

Pada: t     
agnir adʰi viyatto asyām \

Line : 20  Pada: u     
tāṃ tvā prapadye

Pada: v     
me śarma ca varma ca bʰava

Pada: w     
tayā devatayāṅgirasvad dʰruvā sīda

Page: 121  
Line : 1  Pada: x     
jyotir asi

Pada: y     
jyotir me yaccʰa

Pada: z     
pr̥tʰivīṃ dr̥m̐ha

Pada: aa     
pr̥tʰivyā pāhi

Line : 2  Pada: ab     
tayā devatayāṅgirasvad dʰruvā sīda


Pada: ac     
bʰūr asi bʰuvanasya retas \

Pada: ad     
iṣṭakā svargo lokas \

Line : 3  Pada: ae     
manasā tvānvārohāmi

Pada: af     
sūr asi svar asīṣṭakā svarge loke

Line : 4  Pada: ag     
vācā tvānvārohāmi

Pada: ah     
yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agna indavo u nābʰayas \

Line : 5  Pada: ai     
yās te agne tanva ūrjo nāma tābʰis tvam ubʰayībʰis saṃvidānās

Line : 6  Pada: aj     
svayaṃ cinvānās tanvo niṣīda //

Line : 7  Pada: ak     
madʰu vātā * r̥tāyate madʰu kṣaranti sindʰavaḥ /
      
FN Mittwede, Textkritische Bemerkungen, p. 151: vāta

Line : 8  Pada: al     
mādʰvīr nas santv oṣadʰīḥ //

Line : 9  Pada: am     
madʰu naktam utoṣasā madʰumat pārtʰivaṃ rajaḥ /

Line : 10  Pada: an     
madʰu dyaur astu naḥ pitā //

Line : 11  Pada: ao     
madʰumān no vanaspatir madʰumām̐ astu sūryaḥ /

Line : 12  Pada: ap     
mādʰvīr gāvo bʰavantu naḥ //

Line : 13  Pada: aq     
sam̐sarpan trīn samudrān svargān apāṃ patir vr̥ṣabʰa iṣṭakānām /

Line : 14  Pada: ar     
tatra gaccʰa yatra pūrve paretāḥ purīṣaṃ vasānas sukr̥tasya lokam //

Line : 15  Pada: as     
apāṃ gambʰīraṃ gaccʰa

Pada: at     
tvā sūryaḥ paritāpsīn māgnir vaiśvānaraḥ /

Line : 16  Pada: au     
anu tvā divyā vr̥ṣṭis sacatām

Pada: av     
akʰidrāḥ prajā abʰivipaśya //

Line : 17  Pada: aw     
mahī dyauḥ pr̥tʰivī ca na imaṃ yajñaṃ mimikṣatām /

Line : 18  Pada: ax     
pipr̥tāṃ no bʰarīmabʰiḥ //


Line : 19  Pada: ay     
syūtā devebʰir amr̥tenāgād ukʰā svasāram adʰi vedim astʰāt /

Page: 122  
Line : 1  Pada: az     
satyaṃ pūrvebʰir r̥ṣibʰiś cākl̥pāno 'gniḥ pravidvām̐ iha tad dadʰātu //


Line : 2  Pada: ba     
pr̥tʰivi pr̥tʰivyām̐ sīda mātā mātari mātā syonā syonāyām //


Line : 3  Pada: bb     
kratuṃ devānām amr̥tatvam īmahe 'gnim̐ sadʰastʰe sadaneṣv acyutam /

Line : 4  Pada: bc     
vaiśvānaraṃ brahmaṇā viśvavyacasam̐ stomasya dʰāman nidadʰe purīṣyam //

Line : 5  Pada: bd     
nyadʰur mātrayā kavayo vayodʰasam agnim̐ sadʰastʰe sadaneṣu sukratum /

Line : 6  Pada: be     
vaiśvānaraṃ brahmaṇā viśvavyacasam̐ stomasya dʰāman nyadʰāṃ purīṣyam //

Line : 7  Pada: bf     
samidʰyamānam̐ samidʰā samindʰate 'gnim̐ sadʰastʰe sadaneṣv adbʰutam /

Line : 8  Pada: bg     
vaiśvānaraṃ brahmaṇā viśvavyacasam̐ stomasya dʰāman pavamānam ābʰr̥tam //

Line : 9  Pada: bh     
samās tvāgne //


Anuvaka: 4  
Line : 10  Pada: a     
viśvákarmā diśā́ṃ pátiḥ prajā́patis

Pada: b     
naḥ paśū́n pātu

Pada: c     
mā́ṃ pātu

Line : 11  Pada: d     
táyā devátayāṅgirasvád dʰruvā́ sīda

Pada: e     
prajā́patir diśā́ṃ pátiḥ prajā́patis

Pada: f     
naḥ paśū́n pātu

Line : 12  Pada: g     
mā́ṃ pātu

Pada: h     
táyā devátayāṅgirasvád dʰruvā́ sīda

Pada: i     
rudró diśā́ṃ pátir váruṇo diśā́ṃ pátir agnír diśā́ṃ pátiḥ prajā́patis

Line : 13  Pada: j     
naḥ paśū́n pātu

Line : 14  Pada: k     
mā́ṃ pātu

Pada: l     
táyā devátayāṅgirasvád dʰruvā́ sīda //


Pada: m     
mā́ cʰándas tát pr̥tʰivy àgnír devátā

Line : 15  Pada: n     
pramā́ cʰándas tád antárikṣaṃ vā́to devátā

Pada: o     
pratimā́ cʰándas tád dyaús sū́ryo devátā \

Line : 16  Pada: p     
asrīváyaś cʰándas tád díśas sómo devátā

Pada: q     
virā́ṭ cʰándas tád vā́g váruṇo devátā

Line : 17  Pada: r     
gāyatrī́ cʰándas tád ajā́ bŕ̥haspátir devátā

Pada: s     
triṣṭúp cʰándas tád dʰíraṇyam índro devátā

Line : 18  Pada: t     
jágatī cʰándas tád gaúḥ prajā́patir devátā \

Pada: u     
anuṣṭúp cʰándas tád ā́yur mitró devátā \

Line : 19  Pada: v     
uṣṇíhā cʰándas tác cákṣuḥ pūṣā́ devátā

Pada: w     
br̥hatī́ cʰándas tád vr̥ṣṭíḥ parjányo devátā

Page: 123  
Line : 1  Pada: x     
paṅktíś cʰándas tád áśvaḥ parameṣṭʰī́ devátā

Pada: y     
téna bráhmaṇā téna ccʰándasā táyā devátayāṅgirasvád dʰruvā́s sīdata //


Anuvaka: 5  
Line : 3  Pada: a     
r̥tasad asi

Pada: b     
satyasad asi

Pada: c     
tejassad asi

Pada: d     
varcassad asi

Pada: e     
yaśassad asi

Pada: f     
gr̥ṇānāsi

Line : 4  Pada: g     
dʰāmāsi

Pada: h     
dʰāmne tvā

Pada: i     
dʰāmabʰyas tvā

Pada: j     
dʰāmasu sīda

Pada: k     
sanir asi

Pada: l     
sanyai * tvā saneyam \
      
FN emended. Ed.: sanye

Line : 5  Pada: m     
vittir asi

Pada: n     
vittyai tvā videyam \

Pada: o     
karmāsi

Pada: p     
karmaṇe tvā kriyāsam \

Line : 6  Pada: q     
śaktir asi

Pada: r     
śaktyai tvā śakeyam \

Pada: s     
bʰūtir asi

Pada: t     
bʰūtyai tvā bʰūyāsam \

Pada: u     
gūrdo 'si

Pada: v     
gūrdāya tvā

Line : 7  Pada: w     
gūrdebʰyas tvā

Pada: x     
gūrde sīda

Pada: y     
kṣatraṃ pāhi

Pada: z     
kṣatraṃ pinva

Pada: aa     
kṣatraṃ jinva

Pada: ab     
kṣatraṃ yaccʰa

Line : 8  Pada: ac     
kṣatram asi

Pada: ad     
kṣatrāya tvā

Pada: ae     
kṣatrebʰyas tvā

Pada: af     
kṣatre sīda

Pada: ag     
viśveṣu tvā pārtʰiveṣu sādayāmi

Line : 9  Pada: ah     
viśveṣu tvāntarikṣeṣu sādayāmi

Pada: ai     
viśveṣu tvā divyeṣu sādayāmi

Line : 10  Pada: aj     
viśvāsu tvāpsu sādayāmi

Pada: ak     
viśvāsu tvauṣadʰiṣu * sādayāmi
      
FN Mittwede, Textkritische Bemerkungen, p. 151: tvauṣadʰīṣu

Line : 11  Pada: al     
viśveṣu tvā vanaspatiṣu sādayāmi

Pada: am     
viśvāsu tvā dikṣu sādayāmi

Pada: an     
viśvāsu tvā pradikṣu sādayāmi //

Line : 12  Pada: ao     
divi sīda

Pada: ap     
svarjid asi

Pada: aq     
pr̥tanājid asi

Line : 13  Pada: ar     
bʰūrijid asi \

Pada: as     
abʰijid asi

Pada: at     
viśvajid asi

Pada: au     
sarvajid asi

Pada: av     
satrājid asi

Pada: aw     
dʰanajid asi

Line : 14  Pada: ax     
bʰrāḍ asi

Pada: ay     
vibʰrāḍ asi

Pada: az     
prabʰrāḍ asi

Pada: ba     
sapatnahanaṃ tvā vajram̐ sādayāmi

Line : 15  Pada: bb     
rakṣohaṇaṃ * tvā vajram̐ sādayāmi
      
FN emended. Ed.: rakṣohanaṃ

Pada: bc     
piśācahanaṃ tvā vajram̐ sādayāmi

Pada: bd     
yātudʰānahanaṃ tvā vajram̐ sādayāmi \

Line : 16  Pada: be     
arātihanaṃ tvā vajram̐ sādayāmi \

Pada: bf     
abʰimātihanaṃ tvā vajram̐ sādayāmi

Line : 17  Pada: bg     
śatruhaṇam asi śatruhaṇaṃ bʰrātr̥vyahaṇam asurahaṇaṃ tvaindraṃ vajram̐ sādayāmi //


Anuvaka: 6  
Line : 19  Pada: a     
udvad asi \

Pada: b     
uditir asi \

Pada: c     
udyaty asi \

Pada: d     
ākramamāṇāsi \

Pada: e     
ākrāmanty asi \

Pada: f     
ākrāntir asi

Pada: g     
saṃkramamāṇāsi

Line : 20  Pada: h     
saṃkrāmanty asi

Pada: i     
saṃkrāntir asi

Pada: j     
svargāsi

Pada: k     
svar asi \

Pada: l     
iṣi sīda \

Pada: m     
ūrji sīda

Line : 21  Pada: n     
bʰage sīda

Pada: o     
draviṇe sīda

Pada: p     
subʰūte sīda

Pada: q     
pr̥tʰivyā yajñiye sīda

Line : 22  Pada: r     
viṣṇoḥ pade sīda \

Pada: s     
iḍāyāḥ pade sīda

Pada: t     
gʰr̥tavati sīda

Pada: u     
pinvamāne sīda

Pada: v     
saṃvatsare sīda

Page: 124  
Line : 1  Pada: w     
parivatsare sīda \

Pada: x     
idāvatsare sīda \

Pada: y     
anuvatsare sīda \

Pada: z     
udvatsare sīda \

Pada: aa     
ekasyām̐ sīda

Line : 2  Pada: ab     
daśasu sīda

Pada: ac     
śate sīda

Pada: ad     
sahasre sīda \

Pada: ae     
ayute sīda

Pada: af     
prayute sīda

Pada: ag     
niyute sīda \

Line : 3  Pada: ah     
arbude sīda

Pada: ai     
nyarbude sīda

Pada: aj     
badve sīda

Pada: ak     
samudre sīda

Pada: al     
madʰye sīda \

Pada: am     
ante sīda

Line : 4  Pada: an     
parārdʰe sīda //

Pada: ao     
pinvamānāsi

Pada: ap     
pinvamānāya tvā

Pada: aq     
pinvamānebʰyas tvā

Line : 5  Pada: ar     
pinvamāne sīda \

Pada: as     
r̥tam asi \

Pada: at     
r̥tāya tvā \

Pada: au     
r̥tebʰyas tvā \

Pada: av     
r̥te sīda

Pada: aw     
satyam asi

Pada: ax     
satyāya tvā

Line : 6  Pada: ay     
satyebʰyas tvā

Pada: az     
satye sīda

Pada: ba     
saṃdʰir asi

Pada: bb     
saṃdʰaye tvā

Pada: bc     
saṃdʰibʰyas tvā

Pada: bd     
saṃdʰiṣu sīda

Line : 7  Pada: be     
sam̐śliḍ asi

Pada: bf     
sam̐śliṣe tvā

Pada: bg     
sam̐śliḍbʰyas tvā

Pada: bh     
sam̐śliṭsu sīda

Pada: bi     
saṃpad asi

Pada: bj     
saṃpade tvā

Line : 8  Pada: bk     
saṃpadbʰyas tvā

Pada: bl     
saṃpatsu sīda //


Anuvaka: 7  
Line : 9  Pada: a     
prācī dik \

Pada: b     
gāyatrī cʰandas \

Pada: c     
ratʰantaram̐ sāma \

Pada: d     
agnir devatā

Pada: e     
vasanta r̥tus

Pada: f     
trivr̥t stomaḥ pañcadaśavartanis

Line : 10  Pada: g     
triyavir vayaḥ

Pada: h     
kr̥tam ayānām \

Pada: i     
purovāto vātas

Pada: j     
sānaga r̥ṣir

Line : 11  Pada: k     
dakṣiṇā dik

Pada: l     
triṣṭup cʰandas \

Pada: m     
br̥hat sāma \

Pada: n     
indro devatā

Pada: o     
grīṣma r̥tuḥ

Line : 12  Pada: p     
pañcadaśas stomas saptadaśavartanis \

Pada: q     
dityavāḍ vayas

Pada: r     
tretāyānām \

Pada: s     
dakṣiṇādvāto vātaḥ

Line : 13  Pada: t     
pratna r̥ṣiḥ

Pada: u     
pratīcī dik \

Pada: v     
jagatī cʰandas \

Pada: w     
vairūpam̐ sāma

Pada: x     
maruto devatā

Line : 14  Pada: y     
varṣā r̥tus

Pada: z     
saptadaśas stoma ekavim̐śavartanis

Pada: aa     
trivatso vayas \

Pada: ab     
dvāparo 'yānām \

Line : 15  Pada: ac     
paścādvāto vātas

Pada: ad     
sanātana r̥ṣir

Pada: ae     
udīcī dik \

Pada: af     
anuṣṭup cʰandas \

Pada: ag     
vairājam̐ sāma

Line : 16  Pada: ah     
viśve devā devatā

Pada: ai     
śarad r̥tur

Pada: aj     
ekavim̐śas stomas triṇavavartanis

Pada: ak     
turyavāḍ vayas \

Line : 17  Pada: al     
āskando 'yānām

Pada: am     
uttarādvāto vātaḥ

Pada: an     
purāṇa r̥ṣir

Pada: ao     
ūrdʰvā dik

Pada: ap     
paṅktiś cʰandas \

Line : 18  Pada: aq     
śākvaraṃ raivatam̐ sāma

Pada: ar     
mitrāvaruṇau devatā

Pada: as     
hemantaśiśirā r̥tū

Line : 19  Pada: at     
triṇavas stomas trayastrim̐śavartaniḥ

Pada: au     
paṣṭʰavāḍ vayas \

Pada: av     
abʰibʰūr ayānām \

Pada: aw     
viṣvagvāto vātas

Line : 20  Pada: ax     
suparṇa r̥ṣiḥ

Pada: ay     
pitaraḥ pitāmahā pare 'varebʰyas te naḥ pāntu te no 'vantu \

Line : 21  Pada: az     
asmin brahmaṇy asmin kṣatre 'syām āśiṣy asyāṃ purodʰāyām asyāṃ devahūtyām \

Line : 22  Pada: ba     
tena brahmaṇā tena ccʰandasā tayā devatayāṅgirasvad dʰruvās sīdata //


Anuvaka: 8  
Page: 125  
Line : 1  Pada: a     
āyuṣaḥ prāṇam̐ saṃtanu

Pada: b     
prāṇād vyānam̐ saṃtanu

Pada: c     
vyānād apānam̐ saṃtanu \

Pada: d     
apānāc cakṣus saṃtanu

Line : 2  Pada: e     
cakṣuṣaś śrotram̐ saṃtanu

Pada: f     
śrotrād vācam̐ saṃtanu

Pada: g     
vāca ātmānam̐ saṃtanu \

Line : 3  Pada: h     
ātmanaḥ pr̥tʰivīm̐ saṃtanu

Pada: i     
pr̥tʰivyā antarikṣam̐ saṃtanu \

Pada: j     
antarikṣād divam̐ saṃtanu

Line : 4  Pada: k     
divas svas saṃtanu

Pada: l     
pr̥tʰivī vaśāmāvāsyā * garbʰo vanaspatayo jarāyv agnir vatso 'gnihotraṃ pīyūṣas \
      
FN emended. Ed.: vaśāmāvasyā

Line : 5  Pada: m     
antarikṣaṃ vaśā dʰātā garbʰo rudrā jarāyu vāyur vatso gʰarmaḥ pīyūṣas \

Line : 6  Pada: n     
dyaur vaśā stanayitnur garbʰo nakṣatrāṇi jarāyu sūryo vatso vr̥ṣṭiḥ pīyūṣas \

Line : 7  Pada: o     
r̥g vaśā br̥hadratʰantare * garbʰaḥ praiṣanivido jarāyu yajño vatso dakṣiṇā pīyūṣas \
      
FN emended. Ed.: vr̥hadratʰantare. Mittwede, Textkritische Bemerkungen, p. 151

Line : 8  Pada: p     
viḍ vaśā rājanyo garbʰaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣaḥ //


Anuvaka: 9  
Line : 10  Pada: a     
bʰūyaskr̥d * asi
      
FN emended. Ed.: bʰūmaskr̥d. Mittwede, Textkritische Bemerkungen, p. 152

Pada: b     
varivaskr̥d asi

Pada: c     
prācy asi \

Pada: d     
ūrdʰvāsi \

Pada: e     
antarikṣam asi

Pada: f     
tejodāṃ tvā tejasi sādayāmi

Line : 11  Pada: g     
varcodāṃ tvā varcasi sādayāmi

Pada: h     
payodāṃ tvā payasi sādayāmi

Line : 12  Pada: i     
yaśodāṃ tvā yaśasi sādayāmi

Pada: j     
draviṇodāṃ tvā draviṇe sādayāmi

Line : 13  Pada: k     
pr̥tʰivyās tvā draviṇe sādayāmi \

Pada: l     
antarikṣasya tvā draviṇe sādayāmi

Line : 14  Pada: m     
divas tvā draviṇe sādayāmi

Pada: n     
diśāṃ tvā draviṇe sādayāmi

Pada: o     
draviṇodāṃ tvā draviṇe sādayāmi \

Line : 15  Pada: p     
apsuṣad asi

Pada: q     
vayassad asi

Pada: r     
śyenasad asi

Pada: s     
gr̥dʰrasadasi

Line : 16  Pada: t     
suparṇasad asi //

Line : 17  Pada: u     
devy asīṣṭaka āyurdā upaśīvarī /

Line : 18  Pada: v     
mām upaśeṣva jāyeva patim it sadā //

Line : 19  Pada: w     
devy asīṣṭake prāṇadā vyānadā apānadāś cakṣurdāś śrotradā vāgdā ātmadāḥ pr̥tʰividā antarikṣadā dyaurdās svardāḥ kumārīdāḥ prapʰarvīdāḥ pratʰamaupaśadā yuvatidā upaśīvarī //

Line : 21  Pada: x     
mām upaśeṣva jayeva patim it sadā //


Anuvaka: 10  
Page: 126  
Line : 1  Pada: a     
iyam eva pratʰamā vyauccʰat sāvāsv antaś carati praviṣṭā /

Line : 2  Pada: b     
vadʰūr mimāya navagaj janitrī traya enāṃ mahimānas sacante //

Line : 3  Pada: c     
cʰandasvatī uṣasau pepiśāne samānaṃ yonim anu saṃcarete /

Line : 4  Pada: d     
sūryapatnī vicarataḥ prajānatī ketumatī ajare bʰūriretasā //

Line : 5  Pada: e     
r̥tasya pantʰām anu tisra āgus trayo gʰarmāso anu retasāguḥ /

Line : 6  Pada: f     
prajām ekā rakṣaty ūrjam ekā kṣatram ekā rakṣati devayūnām //

Line : 7  Pada: g     
catuṣṭomam adadʰād turīyā yajñasya pakṣā r̥ṣayo bʰavantī /

Line : 8  Pada: h     
gāyatrī triṣṭub jagatī virāḍ arkaṃ yuñjānās svar ābʰarann idam //

Line : 9  Pada: i     
pañcabʰir dʰātā vidadʰā idaṃ yat tāsām̐ svasr̥̄r ajanan pañcapañca /

Line : 10  Pada: j     
tāsām u yanti prayaveṇa pañca nānā rūpāṇi kratavo vasānāḥ //

Line : 11  Pada: k     
pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm r̥tavo 'nu pañca /

Line : 12  Pada: l     
pañca diśaḥ pañcadaśena kl̥ptās samānamūrdʰnīr abʰi lokam ekam //

Line : 13  Pada: m     
jyotiṣmatī pratimuñcate nabʰa uṣā devī sūryasya vratena /

Line : 14  Pada: n     
vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upastʰe //

Line : 15  Pada: o     
trim̐śat svasāra upayanti niṣkr̥tam̐ samānaṃ ketuṃ pratimuñcamānāḥ /

Line : 16  Pada: p     
r̥tūm̐s tanvate kavayaḥ prajānatīr madʰye cʰandasaḥ pariyanti bʰāsvatīḥ //

Page: 127  
Line : 1  Pada: q     
śukrarṣabʰā nabʰasā jyotiṣāgād viśvarūpā śavaly agniketuḥ /

Line : 2  Pada: r     
samānam artʰam̐ svapasyamānā bibʰratī jarām ajara uṣa āgāḥ //

Line : 3  Pada: s     
r̥tūnāṃ patnī pratʰameyam āgād ahnāṃ netrī janitrī prajānām /

Line : 4  Pada: t     
ekā satī bahudʰoṣo vyuccʰājīrṇā tvaṃ jaraya sarvam anyat //

Line : 5  Pada: u     
r̥tasya dʰāma pratʰamā vyūṣuṣy apām ekā mahimānaṃ bibʰarti /

Line : 6  Pada: v     
sūryasyaikā carati niṣkr̥tāni gʰarmasyaikā savitaikāṃ niyaccʰate //

Line : 7  Pada: w     
ekāṣṭakā tapasā tapyamānā jajāna garbʰaṃ * mahimānam indram /
      
FN emended. Ed.: garbʰa. Mittwede, Textkritische Bemerkungen, p. 152

Line : 8  Pada: x     
tena dasyūn vyasahanta devā hantāsurāṇām abʰavac cʰacībʰiḥ //

Line : 9  Pada: y     
anānujām anujāṃ mām akarta satyaṃ vadanty anuyaccʰa etat /

Line : 10  Pada: z     
bʰūyāsam asya sumatau yatʰā yūyam anyā vo anyām ati prayukta //

Line : 11  Pada: aa     
abʰūn nu nas sumatau viśvavedā āṣṭa pratiṣṭʰām avidan * nu gādʰam /
      
FN Mittwede, Textkritische Bemerkungen, p. 152: āṣṭʰāḥ pratiṣṭʰām avido nu

Line : 12  Pada: ab     
bʰūyāsam asya sumatau yatʰā yūyam anyā vo anyām ati prayukta //

Line : 13  Pada: ac     
pratʰamā ha vyuvāsa dʰenur abʰavad yame /

Line : 14  Pada: ad     
naḥ payasvatī duhām uttarāmuttarām̐ samām //


Anuvaka: 11  
Line : 15  Pada: a     
agninartāṣāṭ

Pada: b     
kratvā śacīpatis

Pada: c     
sauhārdyena * svargas \
      
FN Mittwede, Textkritische Bemerkungen, p. 152

Pada: d     
yajñena magʰavān

Pada: e     
manyunā vr̥trahā

Line : 16  Pada: f     
vr̥ṣabʰeṇa * tvaṣṭā
      
FN emended. Ed.: vr̥ṣabʰena

Pada: g     
vaṣaṭkāreṇārdʰabʰāk

Pada: h     
pr̥tʰivyās tr̥ṇīkas \

Pada: i     
annena gayas

Line : 17  Pada: j     
sāmnā tanūmān

Pada: k     
r̥gbʰir annādas

Pada: l     
tapasānādʰr̥ṣṭas

Pada: m     
sūryeṇa virāḍ

Pada: n     
r̥tubʰiḥ prābʰavat

Page: 128  
Line : 1  Pada: o     
saṃvatsareṇa paryabʰavat \

Pada: p     
abʰīṣāṭ cābʰīṣāhyaś ca \

Pada: q     
abʰivayāś cordʰvavayāś ca

Pada: r     
savayāś ca br̥hadvayāś ca

Line : 2  Pada: s     
sāsahvām̐ś ca sahīyām̐ś ca

Pada: t     
sahamānaś ca sahasvām̐ś ca \

Pada: u     
abʰi tvā śūra nonumas

Line : 3  Pada: v     
tvām id dʰi havāmahe //


Anuvaka: 12  
Line : 4  Pada: a     
káyā naś citrá ā́bʰuvad ūtī́ sadā́vr̥dʰas sákʰā /

Line : 5  Pada: b     
káyā śáciṣṭʰayā vr̥tā́ //

Line : 6  Pada: c     
kás tvā satyó mádānāṃ mám̐hiṣṭʰo matsad ándʰasaḥ /

Line : 7  Pada: d     
dr̥ḍʰā́ cid ārúje vásu //

Line : 8  Pada: e     
abʰī́ ṣú ṇas sákʰīnām avitā́ jaritr̥̄ṇā́m /

Line : 9  Pada: f     
śatáṃ bʰavāsy ūtíbʰiḥ //

Line : 10  Pada: g     
indro dadʰīco astʰabʰir vr̥trāṇy apratiṣkutaḥ /

Line : 11  Pada: h     
jagʰāna navatīr nava //

Line : 12  Pada: i     
iccʰann aśvasya yac cʰiraḥ parvateṣv apaśritam /

Line : 13  Pada: j     
avindac cʰaryaṇāvati //

Line : 14  Pada: k     
atrāha gor amanvata nāma tvaṣṭur apīcyam /

Line : 15  Pada: l     
ittʰā candramaso gr̥he //

Line : 16  Pada: m     
tam indraṃ vājayāmasi mahe vr̥trāya hantave /

Line : 17  Pada: n     
sa vr̥ṣā vr̥ṣabʰo bʰuvat //

Line : 18  Pada: o     
indras sa dāmane kr̥ta ojiṣṭʰas sa bale vr̥dʰī /

Line : 19  Pada: p     
dyumnī śuklī sa somyaḥ //

Page: 129  
Line : 1  Pada: q     
girā vajro na saṃbʰr̥tas sabalo anapacyutaḥ /

Line : 2  Pada: r     
vavakṣa ugro astr̥taḥ //

Line : 3  Pada: s     
indram id gātʰino br̥had indram arkebʰir arkiṇaḥ /

Line : 4  Pada: t     
indraṃ vāṇīr anūṣata //

Line : 5  Pada: u     
indra id dʰaryos sacā saṃmiśla ā vacoyujā /

Line : 6  Pada: v     
indro vajrī hiraṇyayaḥ //

Line : 7  Pada: w     
indra vājeṣu no vaha sahasrapradʰaneṣu ca /

Line : 8  Pada: x     
ugra ugrābʰir ūtibʰiḥ //

Line : 9  Pada: y     
abʰi tvā śūra nonumo 'dugdʰā iva dʰenavaḥ /

Line : 10  Pada: z     
īśānam asya jagatas svardr̥śam īśānam indra tastʰuṣaḥ /

Line : 11  Pada: aa     
īśānam indra tastʰuṣaḥ //

Line : 12  Pada: ab     
na tvāvām̐ anyo divyo na pārtʰivo na jāto na janiṣyate /

Line : 13  Pada: ac     
aśvāyanto magʰavann indra vājino gavyantas tvā havāmahe //

Line : 14  Pada: ad     
tvām id dʰi havāmahe sātā vājasya kāravaḥ /

Line : 15  Pada: ae     
tvāṃ vr̥treṣv indra satpatiṃ naras tvāṃ kāṣṭʰāsv arvataḥ /

Line : 16  Pada: af     
tvāṃ kāṣṭʰāsv arvataḥ //

Line : 17  Pada: ag     
sa tvaṃ naś citra vajrahasta dʰr̥ṣṇuyā mahas stavāno adrivaḥ /

Line : 18  Pada: ah     
mahas stavāno adrivas \

Pada: ai     
gām aśvaṃ ratʰyam indra saṃkira satrā vājaṃ na jigyuṣe //

Line : 20  Pada: aj     
yajñāyajñā vo agnaye girāgirā ca cakṣase /

Line : 21  Pada: ak     
prapra vayam amr̥taṃ jātavedasaṃ priyaṃ mitraṃ na śam̐siṣam /

Page: 130  
Line : 1  Pada: al     
priyaṃ mitraṃ na śam̐siṣam //

Line : 2  Pada: am     
ūrjo napātam̐ sa hināyam asmayur dāśema havyadātaye

Pada: an     
dāśema havyadātaye /

Line : 3  Pada: ao     
bʰuvad vājeṣv avitā bʰuvad vr̥dʰa uta trātā tanūnām //


Anuvaka: 13  
Line : 4  Pada: a     
ágne devā́m̐ ihā́vaha jajñānó vr̥ktábarhiṣe /

Line : 5  Pada: b     
ási hótā na ī́ḍyaḥ //

Line : 6  Pada: c     
áganma mahó námasā yáviṣṭʰaṃ dīdā́ya sámiddʰas své duroṇé /

Line : 7  Pada: d     
citrábʰānuṃ ródasī antár urvī́ svā̀hutaṃ viśvátaḥ pratyáñcam //

Line : 8  Pada: e     
medʰākāráṃ vidátʰasya prasā́dʰanam agním̐ hótāraṃ paribʰū́tamaṃ matím /

Line : 9  Pada: f     
tvā́m árbʰasya havíṣas samānám ít tvā́ṃ mahó vr̥ṇate nā́nyáṃ tvát //

Line : 10  Pada: g     
manuṣvát tvā nídʰīmahi manuṣvát sámidʰīmahi /

Line : 11  Pada: h     
ágne manuṣvád aṅgiro devā́n devayaté yaja //

Line : 12  Pada: i     
agnír vājínaṃ viśé dádāti viśvácarṣaṇiḥ /

Line : 13  Pada: j     
agnī́ rāyé svābʰúvam̐ prītó yāti vā́ryam

Pada: k     
íṣam̐ stotŕ̥bʰya ā́bʰara //

Line : 14  Pada: l     
agnír devátā

Pada: m     
kŕ̥ttikā nákṣatram \

Pada: n     
prajā́patir devátā

Pada: o     
rohiṇī́ nákṣatram \

Pada: p     
marúto devátā \

Line : 15  Pada: q     
invakā́ nákṣatram \

Pada: r     
rudró devátā

Pada: s     
bāhúr nákṣatram

Pada: t     
áditir devátā

Pada: u     
púnarvasu nákṣatram \

Line : 16  Pada: v     
bŕ̥haspátir devátā

Pada: w     
tíṣyo nákṣatram \

Pada: x     
sarpā́ devátā \

Pada: y     
aśleṣā́ nákṣatram \

Pada: z     
pitáro devátā

Line : 17  Pada: aa     
magʰā́ nákṣatram \

Pada: ab     
bʰágo devátā

Pada: ac     
pʰálgunīr nákṣatram

Pada: ad     
aryamā́ devátā \

Pada: ae     
úttarāḥ pʰálgunīr nákṣatram \

Page: 131  
Line : 1  Pada: af     
savitā́ devátā

Pada: ag     
hástau * nákṣatram \
      
FN Mittwede, Textkritische Bemerkungen, p. 152: hásto

Pada: ah     
tváṣṭā devátā

Pada: ai     
citrā́ nákṣatram \

Line : 2  Pada: aj     
vāyúr devátā

Pada: ak     
níṣṭyā nákṣatram

Pada: al     
indrāgnī́ devátā

Pada: am     
víśākʰaṃ nákṣatram \

Line : 3  Pada: an     
mitró devátā \

Pada: ao     
anūrādʰā́ nákṣatram

Pada: ap     
índro devátā

Pada: aq     
jyeṣṭʰā́ nákṣatram \

Pada: ar     
}nírr̥tir devátā

Line : 4  Pada: as     
mū́laṃ nákṣatram

Pada: at     
ā́po devátā \

Pada: au     
aṣāḍʰā́ nákṣatram \

Pada: av     
víśve devā́ devátā \

Pada: aw     
úttarā aṣāḍʰā́ nákṣatram \

Line : 5  Pada: ax     
víṣṇur devátā

Pada: ay     
aśvattʰó nákṣatram \

Pada: az     
vásavo devátā

Pada: ba     
śráviṣṭʰā nákṣatram \

Pada: bb     
váruṇo devátā

Line : 6  Pada: bc     
śatábʰiṣaṅ nákṣatram

Pada: bd     
ajá ékapād devátā

Pada: be     
proṣṭʰapadā́ nákṣatram

Pada: bf     
áhir budʰnyò devátā \

Line : 7  Pada: bg     
úttare proṣṭʰapadā́ nákṣatram \

Pada: bh     
pūṣā́ devátā

Pada: bi     
revátī nákṣatram

Pada: bj     
aśvínau devátā \

Line : 8  Pada: bk     
aśvayújau nákṣatram \

Pada: bl     
yamó devátā \

Pada: bm     
apabʰáraṇīr nákṣatram

Pada: bn     
agné rúcas stʰa prajā́pates sómasya dʰātúr bʰūyā́saṃ prájaniṣīya

Line : 9  Pada: bo     
téna bráhmaṇā téna ccʰándasā táyā devátayāṅgirasvád dʰruvā́s sīdata //


Anuvaka: 14  
Line : 11  Pada: a     
agnir mūrdʰā \

Pada: b     
ayam agnis

Pada: c     
tvām agne puṣkarād adʰi //

Line : 12  Pada: d     
huve vas sudyotmānam̐ suvr̥ktiṃ viśām agnim atitʰim̐ suprayasam * /
      
FN Mittwede, Textkritische Bemerkungen, p. 152: suprayāsam

Line : 13  Pada: e     
mitra iva yo didʰiṣāyyo bʰūd deva ādeve jane jātavedāḥ //

Line : 14  Pada: f     
puro vo mandraṃ divyam̐ suvr̥ktiṃ prayati yajñe agnim adʰvare dadʰidʰvam /

Line : 15  Pada: g     
pura uktʰebʰis sa hi no vibʰāvā svadʰvarā karati jātavedāḥ //

Line : 16  Pada: h     
ta ākūtir manaso varāya bʰuvad agne śaṃtamā manīṣā /

Line : 17  Pada: i     
ko yajñaiḥ pari dakṣaṃ ta āpa kena te manasā dāśema //

Line : 18  Pada: j     
janasya gopā ajaniṣṭa jāgr̥vir agnis sudakṣas suvitāya navyase /

Line : 19  Pada: k     
gʰr̥tapratīko br̥hatā divispr̥śā dyumad vibʰāti bʰaratebʰyaś śuciḥ //

Page: 132  
Line : 1  Pada: l     
tvām agne aṅgiraso guhā hitam anvavindañ cʰiśriyāṇaṃ vanevane /

Line : 2  Pada: m     
sa jāyase matʰyamānas saho mahat tvām āhus sahasas putram aṅgiraḥ //

Line : 3  Pada: n     
yajñasya ketuṃ pratʰamaṃ purohitam agniṃ naras triṣadʰastʰe samīdʰire /

Line : 4  Pada: o     
indreṇa devais saratʰaṃ sa barhiṣi sīdan ni hotā yajatʰāya sukratuḥ //

Line : 5  Pada: p     
tvām agne haviṣmanto devaṃ martāsa īḍate /

Line : 6  Pada: q     
manye tvā jātavedasam̐ sa havyā vakṣy ānuṣak //

Line : 7  Pada: r     
tvāṃ citraśravastama havante vikṣu jantavaḥ /

Line : 8  Pada: s     
śociṣkeśaṃ purupriyāgne havyāya voḍʰave //

Line : 9  Pada: t     
yad vāhiṣṭʰaṃ tad agnaye br̥had arca vibʰāvaso /

Line : 10  Pada: u     
mahiṣīva tvad rayis tvad vājā udīrate //

Line : 11  Pada: v     
ā te agna idʰīmahi //

Line : 12  Pada: w     
ā te agna r̥cā haviś śukrasya śociṣas pate /

Line : 13  Pada: x     
suścandra dama viśpate havyavāṭ tubʰyam̐ hūyate \

Pada: y     
iṣam̐ stotr̥bʰya ābʰara //

Line : 14  Pada: z     
agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dʰenavaḥ /

Line : 15  Pada: aa     
astam arvanta āśavo 'staṃ nityāso vājinas \

Pada: ab     
iṣam̐ stotr̥bʰya ābʰara //


Anuvaka: 15  
Line : 17  Pada: a     
agniṃ naro dīdʰitibʰir araṇyor hastacyutī janayanta praśastam /

Line : 18  Pada: b     
dūredr̥śaṃ gr̥hapatim atʰaryum //

Line : 19  Pada: c     
tam agnim aste vasavo nyr̥ṇvan supraticakṣam avase kutaś cit /

Line : 20  Pada: d     
dakṣāyyo yo dama āsa nityaḥ //

Line : 21  Pada: e     
preddʰo agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭʰa /

Page: 133  
Line : 1  Pada: f     
tvām̐ śaśvanta upayanti vājāḥ //

Line : 2  Pada: g     
enā vo agniṃ namasorjo napātam āhuve /

Line : 3  Pada: h     
priyaṃ cetiṣṭʰam aratim̐ svadʰvaraṃ viśvasya dūtam amr̥tam //

Line : 4  Pada: i     
agna āyāhy agnibʰir hotāraṃ tvā vr̥ṇīmahe /

Line : 5  Pada: j     
ā tvām anaktu prayatā haviṣmatī yajiṣṭʰaṃ barhir āsade //

Line : 6  Pada: k     
ud asya śocir astʰād ājuhvānasya mīḍʰuṣaḥ /

Line : 7  Pada: l     
ud dʰūmāso aruṣāso divispr̥śas sam agnim indʰate naraḥ //

Line : 8  Pada: m     
agne vājasya gomata īśānas sahaso yaho /

Line : 9  Pada: n     
asme dʰehi jātavedo mahi śravaḥ //

Line : 10  Pada: o     
sa idʰāno vasuṣ kavir agnir īḍenyo girā /

Line : 11  Pada: p     
revad asmabʰyaṃ purvaṇīka dīdihi //

Line : 12  Pada: q     
kṣapo rājann uta tmanāgne vastor utoṣasaḥ /

Line : 13  Pada: r     
sa tigmajambʰa rakṣaso daha prati //

Line : 14  Pada: s     
bʰadro no agnir āhuto bʰadrā rātis subʰaga bʰadro adʰvaraḥ /

Line : 15  Pada: t     
bʰadrā uta praśastayaḥ //

Line : 16  Pada: u     
yas samidʰā ya āhutyā yo vedena dadāśa marto agnaye /

Line : 17  Pada: v     
yo namasā svadʰvaraḥ //

Line : 18  Pada: w     
tad agne dyumnam ābʰara yat sāsāhat sadane kaṃcid atriṇam /

Line : 19  Pada: x     
manyuṃ * janasya dūḍʰyaḥ //
      
FN emended. Ed.: manyaṃ. Mittwede, Textkritische Bemerkungen, p. 152

Page: 134  
Line : 1  Pada: y     
agniṃ hotāraṃ manye dāsvantaṃ vasum̐ sūnum̐ sahaso jātavedasam \

Pada: z     
vipraṃ na jātavedasam /

Line : 3  Pada: aa     
ya ūrdʰvayā svadʰvaro devo devācyā kr̥pā /

Line : 4  Pada: ab     
gʰr̥tasya vibʰrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ //

Line : 5  Pada: ac     
yajiṣṭʰaṃ tvā yajamānā huvema jyeṣṭʰam aṅgirasāṃ vipra manmabʰir

Pada: ad     
viprebʰiś śukra manmabʰiḥ /

Line : 7  Pada: ae     
parijmānam iva dyām̐ hotāraṃ carṣaṇīnām /

Line : 8  Pada: af     
śociṣkeśaṃ vr̥ṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ //

Line : 9  Pada: ag     
evena sadyaḥ paryeṣi pārtʰivaṃ muhurgīrito vr̥ṣabʰaḥ kanikradat \

Pada: ah     
dadʰad retaḥ kanikradat /

Line : 11  Pada: ai     
śataṃ cakṣāṇo akṣabʰir devo vaneṣu turvaṇiḥ /

Line : 12  Pada: aj     
sado dadʰāna upareṣu sānuṣv agniḥ pareṣu sānuṣu //

Line : 13  Pada: ak     
acety agniś cikitir havyavāṭ sa sumadratʰaḥ /

Line : 14  Pada: al     
agniś śukreṇa śociṣā br̥hat sūryo arocata //

Line : 15  Pada: am     
gʰnan mr̥dʰrāṇy apa dviṣo dahan rakṣām̐si viśvahā /

Line : 16  Pada: an     
agnir viśvasya rājati /

Pada: ao     
agnir viśvaṃ virājati /

Line : 17  Pada: ap     
agnis sarvaṃ virājati //


Line : 18  Pada: aq     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyām orimikāyāṃ yadakrando nāmaikonacatvāriṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.