TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 39
Sthanaka: 39
Anuvaka: 1
Line : 7
Pada: a
yad
akrandaḥ
pratʰamaṃ
jāyamāna
udyan
samudrād
uta
vā
purīṣāt
/
Line : 8
Pada: b
śyenasya
pakṣā
hariṇasya
bāhū
upastutyaṃ
mahi
jātaṃ
te
arvan
//
Line : 9
Pada: c
abʰyastʰād
viśvāḥ
pr̥tanā
arātīs
tad
agnir
āha
tad
u
soma
āha
/
Line : 10
Pada: d
br̥haspatis
savitendras
tad
āha
pūṣā
mādʰāt
sukr̥tasya
loke
//
Line : 11
Pada: e
āstʰād
udastʰād
ajaniṣṭa
vipro
vyāstʰan
mr̥dʰo
aśiśīta
bāhū
/
Line : 12
Pada: f
samapr̥kṣi
jyotiṣā
sūryasya
parā
bādʰasva
nirr̥tiṃ
parācaiḥ
//
Line : 13
Pada: g
prajāpatis
tvā
sādayatu
//
Line : 14
Pada: h
divo
mūrdʰāsi
pr̥tʰivyā
nābʰir
ūrg
apām
oṣadʰīnām
/
Line : 15
Pada: i
viśvāyuś
śarma
sapratʰā
namas
patʰe
Pada: j
vayas
svas
sadaḥ
//
Page: 118
Line : 1
Pada: k
prācīnam
ūrdʰvam
adʰarāg
apāg
udag
devāḥ
pāntu
yajamānam
amr̥tam
r̥tāt
/
Line : 2
Pada: l
tena
brahmaṇā
tena
ccʰandasā
tayā
devatayāṅgirasvad
dʰruvā
sīda
//
Line : 3
Pada: m
āpo
revatīḥ
kṣayatʰā
hi
vasvaḥ
kratuṃ
ca
bʰadraṃ
bibʰr̥tʰāmr̥taṃ
ca
/
Line : 4
Pada: n
rāyaś
ca
stʰa
svapatyasya
patnīs
sarasvatī
tad
gr̥ṇate
vayo
dʰāt
//
Line : 5
Pada: o
artʰetas
stʰānvagatas
\
Pada: p
agner
vas
tejasā
devatābʰir
gr̥hṇāmi
Pada: q
śarma
ca
stʰa
varma
ca
stʰa
Line : 6
Pada: r
devasya
vas
savituḥ
prasave
madʰumatīs
sādayāmi
Pada: s
jyotiṣe
vām
\
Line : 7
Pada: t
śukrās
stʰa
vīryāvatīs
\
Pada: u
indrasya
va
indriyāvato
devatābʰir
gr̥hṇāmi
\
Pada: v
amr̥taṃ
ca
stʰa
satyaṃ
ca
stʰa
Line : 8
Pada: w
devasya
vas
savituḥ
prasave
madʰumatīs
sādayāmi
Pada: x
cakṣuṣe
vām
\
Line : 9
Pada: y
mandrās
stʰābʰibʰuvas
\
Pada: z
viśveṣāṃ
vo
devānāṃ
devatābʰir
*
gr̥hṇāmi
FN
emended
.
Ed
.:
devatābʰyo
Line : 10
Pada: aa
rakṣogʰnīś
ca
stʰārātigʰnīś
ca
stʰa
Pada: ab
devasya
vas
savituḥ
prasave
madʰumatīs
sādayāmi
Line : 11
Pada: ac
retase
vām
Pada: ad
adʰipatir
asy
ūrjasvān
Pada: ae
ādityānāṃ
vo
devānāṃ
devatābʰir
gr̥hṇāmi
Line : 12
Pada: af
sapatnagʰnīś
ca
stʰābʰimātigʰnīś
ca
stʰa
Pada: ag
devasya
vas
savituḥ
prasave
madʰumatīs
sādayāmi
Line : 13
Pada: ah
prajābʰyo
vām
\
Pada: ai
vrajakṣitas
stʰordʰvaśritas
\
Pada: aj
br̥haspater
vo
brahmaṇā
devatābʰir
gr̥hṇāmi
Line : 14
Pada: ak
vasu
ca
stʰa
vāmaṃ
ca
stʰa
Pada: al
devasya
vas
savituḥ
prasave
madʰumatīs
sādayāmi
Line : 15
Pada: am
tejase
vām
\
Pada: an
kṣatrabʰr̥tas
stʰaujasvinīs
\
Pada: ao
mitrāvaruṇayor
vo
devayor
devatābʰir
gr̥hṇāmi
Line : 16
Pada: ap
bʰūtaṃ
ca
stʰa
bʰavyaṃ
ca
stʰa
Pada: aq
devasya
vas
savituḥ
prasave
madʰumatīs
sādayāmi
Line : 17
Pada: ar
varcase
vām
\
Pada: as
divi
śrayasva
\
Pada: at
antarikṣam
āpr̥ṇa
Line : 18
Pada: au
pr̥tʰivyāṃ
kalpasva
//
Anuvaka: 2
Line : 19
Pada: a
yad
adas
saṃprayatīr
ahā
anadatā
hate
/
Line : 20
Pada: b
tasmād
ā
nadyo
nāma
stʰa
tā
vo
nāmāni
sindʰavaḥ
//
Line : 21
Pada: c
yat
preṣitā
varuṇenāc
cʰībʰam̐
samavalgata
/
Line : 22
Pada: d
tad
indra
āpnod
yatīr
vas
tasmād
āpo
anuṣṭʰana
//
Page: 119
Line : 1
Pada: e
apakāmam̐
syandamānā
avīvarata
vo
hikam
/
Line : 2
Pada: f
indro
vaś
śaktibʰir
devīs
tasmād
vār
nāma
vaḥ
priyam
//
Line : 3
Pada: g
eko
devo
apy
atiṣṭʰat
syandamānā
upetya
/
Line : 4
Pada: h
ud
āniṣur
mahīr
iti
tasmād
udakam
ucyate
//
Line : 5
Pada: i
āpo
devīr
gʰr̥tam
id
āpa
āsann
agnīṣomau
bibʰraty
āpa
it
tāḥ
/
Line : 6
Pada: j
tīvro
*
raso
madʰupr̥cām
araṃgama
ā
mā
prāṇena
saha
varcasā
gan
//
FN
emended
.
Ed
.:
tīvrā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 151
Line : 7
Pada: k
tapo
yonir
asi
prājāpatyam
\
Pada: l
viśvābʰis
tvā
dʰībʰir
upadadʰāmi
//
Line : 8
Pada: m
ye
yajñam̐
samagr̥bʰṇan
devā
devebʰyas
pari
/
Line : 9
Pada: n
tān
gāyatrī
nayatu
prajānatī
svarge
loke
amr̥taṃ
duhānā
//
Line : 10
Pada: o
ye
jyotīm̐ṣi
saṃdadʰati
svar
ārohanto
amr̥tasya
lokam
/
Line : 11
Pada: p
te
yantu
prajānanto
yajñaṃ
dadʰānās
sukr̥tasya
lokam
//
Line : 12
Pada: q
yaḥ
pantʰā
vitato
devayānaś
cʰandobʰir
vigr̥hīta
eti
/
Line : 13
Pada: r
tenātiṣṭʰa
*
divam
antarikṣaṃ
yajñaṃ
gr̥hītvā
sukr̥tasya
lokam
//
FN
cf
.
ĀpŚS.16.2
9.1,
HirŚS.11.
8.2:
tenātiṣṭʰad.
Line : 14
Pada: s
ye
paśavo
medʰyāso
yajñasya
yonim
abʰisaṃbabʰūvuḥ
/
Line : 15
Pada: t
tān
dadante
kavayo
vipaścito
yajñaṃ
duhānās
sukr̥tasya
loke
//
Line : 16
Pada: u
yo
yajñas
sahasradʰāro
dyāvāpr̥tʰivyor
adʰi
nirmitaḥ
/
Line : 17
Pada: v
tenaitu
yajamānas
svastyā
divo
'dʰi
pr̥ṣṭʰam
astʰāt
//
Line : 18
Pada: w
āyave
svāhā
\
Pada: x
āyuṣkr̥te
svāhā
\
Pada: y
āyoḥ
patmane
svāhā
\
Pada: z
viṣṇave
svāhā
Line : 19
Pada: aa
br̥haspataye
svāhā
//
Line : 20
Pada: ab
adbʰyas
saṃbʰr̥taḥ
pr̥tʰivyā
raso
viśvakarmaṇas
samavartatādʰi
/
Line : 21
Pada: ac
tasya
tvaṣṭā
vidadʰad
rūpam
eti
tan
martyasya
devam
ājānam
agre
//
Page: 120
Line : 1
Pada: ad
trivr̥t
te
agne
śiras
tan
me
agne
śiraḥ
Pada: ae
pañcadaśau
te
agne
bāhū
tau
me
agne
bāhū
Line : 2
Pada: af
saptadaśas
te
agna
ātmā
sa
me
agna
ātmā
\
Pada: ag
ekavim̐śau
te
agna
ūrū
tau
me
agna
ūrū
Line : 3
Pada: ah
triṇavau
te
agne
aṣṭʰīvantau
tau
me
agne
aṣṭʰīvantau
Line : 4
Pada: ai
trayastrim̐śaṃ
te
agne
pratiṣṭʰānaṃ
tan
me
agne
pratiṣṭʰānam
\
Pada: aj
trivr̥t
te
agne
śiras
tena
mābʰipāhi
Line : 5
Pada: ak
pañcadaśau
te
agne
bāhū
tābʰyāṃ
mābʰipāhi
Line : 6
Pada: al
saptadaśas
te
agna
ātmā
tena
mābʰipāhi
\
Pada: am
ekavim̐śau
te
agna
ūrū
tābʰyāṃ
mābʰipāhi
Line : 7
Pada: an
triṇavau
te
agne
aṣṭʰīvantau
tābʰyāṃ
mābʰipāhi
Pada: ao
trayastrim̐śaṃ
te
agne
pratiṣṭʰānaṃ
tena
mābʰipāhi
//
Anuvaka: 3
Line : 9
Pada: a
prajāpatis
tvā
sādayatu
pr̥tʰivyāḥ
pr̥ṣṭʰe
jyotiṣmatīṃ
vyacasvatīṃ
pratʰasvatīm
\
Line : 10
Pada: b
pratʰo
'si
Pada: c
pr̥tʰivy
asi
Pada: d
bʰūr
asi
Pada: e
bʰūmir
asi
\
Pada: f
aditir
asi
viśvadʰāyā
viśvasya
bʰuvanasya
dʰartrī
Line : 11
Pada: g
pr̥tʰivīṃ
yaccʰa
Pada: h
pr̥tʰivīṃ
dr̥m̐ha
Pada: i
pr̥tʰivīṃ
mā
him̐sīs
\
Line : 12
Pada: j
viśvasmai
prāṇāya
vyānāyāpānāyodānāya
pratiṣṭʰāyai
caritrāya
\
Pada: k
agniṣ
ṭvābʰipātu
mahyā
svastyā
cʰardiṣā
śaṃtamena
Line : 13
Pada: l
tayā
devatayāṅgirasvad
dʰruvā
sīda
//
Line : 15
Pada: m
citiṃ
*
juhomi
manasā
yatʰā
devā
ihāgaman
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 151
Line : 16
Pada: n
vītihotrā
r̥tāvr̥dʰaḥ
//
Line : 17
Pada: o
samudrasya
vayunasya
patmañ
juhomi
viśvakarmaṇe
/
Line : 18
Pada: p
viśvāhādābʰyam̐
haviḥ
//
Line : 19
Pada: q
svāhā
\
Pada: r
udapurā
nāmāsy
annena
viṣṭā
Pada: s
vasavo
rakṣitāras
\
Pada: t
agnir
adʰi
viyatto
asyām
\
Line : 20
Pada: u
tāṃ
tvā
prapadye
Pada: v
sā
me
śarma
ca
varma
ca
bʰava
Pada: w
tayā
devatayāṅgirasvad
dʰruvā
sīda
Page: 121
Line : 1
Pada: x
jyotir
asi
Pada: y
jyotir
me
yaccʰa
Pada: z
pr̥tʰivīṃ
dr̥m̐ha
Pada: aa
pr̥tʰivyā
mā
pāhi
Line : 2
Pada: ab
tayā
devatayāṅgirasvad
dʰruvā
sīda
Pada: ac
bʰūr
asi
bʰuvanasya
retas
\
Pada: ad
iṣṭakā
svargo
lokas
\
Line : 3
Pada: ae
manasā
tvānvārohāmi
Pada: af
sūr
asi
svar
asīṣṭakā
svarge
loke
Line : 4
Pada: ag
vācā
tvānvārohāmi
Pada: ah
yās
te
agna
ārdrā
yonayo
yāḥ
kulāyinīr
ye
te
agna
indavo
yā
u
nābʰayas
\
Line : 5
Pada: ai
yās
te
agne
tanva
ūrjo
nāma
tābʰis
tvam
ubʰayībʰis
saṃvidānās
Line : 6
Pada: aj
svayaṃ
cinvānās
tanvo
niṣīda
//
Line : 7
Pada: ak
madʰu
vātā
*
r̥tāyate
madʰu
kṣaranti
sindʰavaḥ
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 151:
vāta
Line : 8
Pada: al
mādʰvīr
nas
santv
oṣadʰīḥ
//
Line : 9
Pada: am
madʰu
naktam
utoṣasā
madʰumat
pārtʰivaṃ
rajaḥ
/
Line : 10
Pada: an
madʰu
dyaur
astu
naḥ
pitā
//
Line : 11
Pada: ao
madʰumān
no
vanaspatir
madʰumām̐
astu
sūryaḥ
/
Line : 12
Pada: ap
mādʰvīr
gāvo
bʰavantu
naḥ
//
Line : 13
Pada: aq
sam̐sarpan
trīn
samudrān
svargān
apāṃ
patir
vr̥ṣabʰa
iṣṭakānām
/
Line : 14
Pada: ar
tatra
gaccʰa
yatra
pūrve
paretāḥ
purīṣaṃ
vasānas
sukr̥tasya
lokam
//
Line : 15
Pada: as
apāṃ
gambʰīraṃ
gaccʰa
Pada: at
mā
tvā
sūryaḥ
paritāpsīn
māgnir
vaiśvānaraḥ
/
Line : 16
Pada: au
anu
tvā
divyā
vr̥ṣṭis
sacatām
Pada: av
akʰidrāḥ
prajā
abʰivipaśya
//
Line : 17
Pada: aw
mahī
dyauḥ
pr̥tʰivī
ca
na
imaṃ
yajñaṃ
mimikṣatām
/
Line : 18
Pada: ax
pipr̥tāṃ
no
bʰarīmabʰiḥ
//
Line : 19
Pada: ay
syūtā
devebʰir
amr̥tenāgād
ukʰā
svasāram
adʰi
vedim
astʰāt
/
Page: 122
Line : 1
Pada: az
satyaṃ
pūrvebʰir
r̥ṣibʰiś
cākl̥pāno
'gniḥ
pravidvām̐
iha
tad
dadʰātu
//
Line : 2
Pada: ba
pr̥tʰivi
pr̥tʰivyām̐
sīda
mātā
mātari
mātā
syonā
syonāyām
//
Line : 3
Pada: bb
kratuṃ
devānām
amr̥tatvam
īmahe
'gnim̐
sadʰastʰe
sadaneṣv
acyutam
/
Line : 4
Pada: bc
vaiśvānaraṃ
brahmaṇā
viśvavyacasam̐
stomasya
dʰāman
nidadʰe
purīṣyam
//
Line : 5
Pada: bd
nyadʰur
mātrayā
kavayo
vayodʰasam
agnim̐
sadʰastʰe
sadaneṣu
sukratum
/
Line : 6
Pada: be
vaiśvānaraṃ
brahmaṇā
viśvavyacasam̐
stomasya
dʰāman
nyadʰāṃ
purīṣyam
//
Line : 7
Pada: bf
samidʰyamānam̐
samidʰā
samindʰate
'gnim̐
sadʰastʰe
sadaneṣv
adbʰutam
/
Line : 8
Pada: bg
vaiśvānaraṃ
brahmaṇā
viśvavyacasam̐
stomasya
dʰāman
pavamānam
ābʰr̥tam
//
Line : 9
Pada: bh
samās
tvāgne
//
Anuvaka: 4
Line : 10
Pada: a
viśvákarmā
diśā́ṃ
pátiḥ
prajā́patis
Pada: b
sá
naḥ
paśū́n
pātu
Pada: c
sá
mā́ṃ
pātu
Line : 11
Pada: d
táyā
devátayāṅgirasvád
dʰruvā́
sīda
Pada: e
prajā́patir
diśā́ṃ
pátiḥ
prajā́patis
Pada: f
sá
naḥ
paśū́n
pātu
Line : 12
Pada: g
sá
mā́ṃ
pātu
Pada: h
táyā
devátayāṅgirasvád
dʰruvā́
sīda
Pada: i
rudró
diśā́ṃ
pátir
váruṇo
diśā́ṃ
pátir
agnír
diśā́ṃ
pátiḥ
prajā́patis
Line : 13
Pada: j
sá
naḥ
paśū́n
pātu
Line : 14
Pada: k
sá
mā́ṃ
pātu
Pada: l
táyā
devátayāṅgirasvád
dʰruvā́
sīda
//
Pada: m
mā́
cʰándas
tát
pr̥tʰivy
àgnír
devátā
Line : 15
Pada: n
pramā́
cʰándas
tád
antárikṣaṃ
vā́to
devátā
Pada: o
pratimā́
cʰándas
tád
dyaús
sū́ryo
devátā
\
Line : 16
Pada: p
asrīváyaś
cʰándas
tád
díśas
sómo
devátā
Pada: q
virā́ṭ
cʰándas
tád
vā́g
váruṇo
devátā
Line : 17
Pada: r
gāyatrī́
cʰándas
tád
ajā́
bŕ̥haspátir
devátā
Pada: s
triṣṭúp
cʰándas
tád
dʰíraṇyam
índro
devátā
Line : 18
Pada: t
jágatī
cʰándas
tád
gaúḥ
prajā́patir
devátā
\
Pada: u
anuṣṭúp
cʰándas
tád
ā́yur
mitró
devátā
\
Line : 19
Pada: v
uṣṇíhā
cʰándas
tác
cákṣuḥ
pūṣā́
devátā
Pada: w
br̥hatī́
cʰándas
tád
vr̥ṣṭíḥ
parjányo
devátā
Page: 123
Line : 1
Pada: x
paṅktíś
cʰándas
tád
áśvaḥ
parameṣṭʰī́
devátā
Pada: y
téna
bráhmaṇā
téna
ccʰándasā
táyā
devátayāṅgirasvád
dʰruvā́s
sīdata
//
Anuvaka: 5
Line : 3
Pada: a
r̥tasad
asi
Pada: b
satyasad
asi
Pada: c
tejassad
asi
Pada: d
varcassad
asi
Pada: e
yaśassad
asi
Pada: f
gr̥ṇānāsi
Line : 4
Pada: g
dʰāmāsi
Pada: h
dʰāmne
tvā
Pada: i
dʰāmabʰyas
tvā
Pada: j
dʰāmasu
sīda
Pada: k
sanir
asi
Pada: l
sanyai
*
tvā
saneyam
\
FN
emended
.
Ed
.:
sanye
Line : 5
Pada: m
vittir
asi
Pada: n
vittyai
tvā
videyam
\
Pada: o
karmāsi
Pada: p
karmaṇe
tvā
kriyāsam
\
Line : 6
Pada: q
śaktir
asi
Pada: r
śaktyai
tvā
śakeyam
\
Pada: s
bʰūtir
asi
Pada: t
bʰūtyai
tvā
bʰūyāsam
\
Pada: u
gūrdo
'si
Pada: v
gūrdāya
tvā
Line : 7
Pada: w
gūrdebʰyas
tvā
Pada: x
gūrde
sīda
Pada: y
kṣatraṃ
pāhi
Pada: z
kṣatraṃ
pinva
Pada: aa
kṣatraṃ
jinva
Pada: ab
kṣatraṃ
yaccʰa
Line : 8
Pada: ac
kṣatram
asi
Pada: ad
kṣatrāya
tvā
Pada: ae
kṣatrebʰyas
tvā
Pada: af
kṣatre
sīda
Pada: ag
viśveṣu
tvā
pārtʰiveṣu
sādayāmi
Line : 9
Pada: ah
viśveṣu
tvāntarikṣeṣu
sādayāmi
Pada: ai
viśveṣu
tvā
divyeṣu
sādayāmi
Line : 10
Pada: aj
viśvāsu
tvāpsu
sādayāmi
Pada: ak
viśvāsu
tvauṣadʰiṣu
*
sādayāmi
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 151:
tvauṣadʰīṣu
Line : 11
Pada: al
viśveṣu
tvā
vanaspatiṣu
sādayāmi
Pada: am
viśvāsu
tvā
dikṣu
sādayāmi
Pada: an
viśvāsu
tvā
pradikṣu
sādayāmi
//
Line : 12
Pada: ao
divi
sīda
Pada: ap
svarjid
asi
Pada: aq
pr̥tanājid
asi
Line : 13
Pada: ar
bʰūrijid
asi
\
Pada: as
abʰijid
asi
Pada: at
viśvajid
asi
Pada: au
sarvajid
asi
Pada: av
satrājid
asi
Pada: aw
dʰanajid
asi
Line : 14
Pada: ax
bʰrāḍ
asi
Pada: ay
vibʰrāḍ
asi
Pada: az
prabʰrāḍ
asi
Pada: ba
sapatnahanaṃ
tvā
vajram̐
sādayāmi
Line : 15
Pada: bb
rakṣohaṇaṃ
*
tvā
vajram̐
sādayāmi
FN
emended
.
Ed
.:
rakṣohanaṃ
Pada: bc
piśācahanaṃ
tvā
vajram̐
sādayāmi
Pada: bd
yātudʰānahanaṃ
tvā
vajram̐
sādayāmi
\
Line : 16
Pada: be
arātihanaṃ
tvā
vajram̐
sādayāmi
\
Pada: bf
abʰimātihanaṃ
tvā
vajram̐
sādayāmi
Line : 17
Pada: bg
śatruhaṇam
asi
śatruhaṇaṃ
bʰrātr̥vyahaṇam
asurahaṇaṃ
tvaindraṃ
vajram̐
sādayāmi
//
Anuvaka: 6
Line : 19
Pada: a
udvad
asi
\
Pada: b
uditir
asi
\
Pada: c
udyaty
asi
\
Pada: d
ākramamāṇāsi
\
Pada: e
ākrāmanty
asi
\
Pada: f
ākrāntir
asi
Pada: g
saṃkramamāṇāsi
Line : 20
Pada: h
saṃkrāmanty
asi
Pada: i
saṃkrāntir
asi
Pada: j
svargāsi
Pada: k
svar
asi
\
Pada: l
iṣi
sīda
\
Pada: m
ūrji
sīda
Line : 21
Pada: n
bʰage
sīda
Pada: o
draviṇe
sīda
Pada: p
subʰūte
sīda
Pada: q
pr̥tʰivyā
yajñiye
sīda
Line : 22
Pada: r
viṣṇoḥ
pade
sīda
\
Pada: s
iḍāyāḥ
pade
sīda
Pada: t
gʰr̥tavati
sīda
Pada: u
pinvamāne
sīda
Pada: v
saṃvatsare
sīda
Page: 124
Line : 1
Pada: w
parivatsare
sīda
\
Pada: x
idāvatsare
sīda
\
Pada: y
anuvatsare
sīda
\
Pada: z
udvatsare
sīda
\
Pada: aa
ekasyām̐
sīda
Line : 2
Pada: ab
daśasu
sīda
Pada: ac
śate
sīda
Pada: ad
sahasre
sīda
\
Pada: ae
ayute
sīda
Pada: af
prayute
sīda
Pada: ag
niyute
sīda
\
Line : 3
Pada: ah
arbude
sīda
Pada: ai
nyarbude
sīda
Pada: aj
badve
sīda
Pada: ak
samudre
sīda
Pada: al
madʰye
sīda
\
Pada: am
ante
sīda
Line : 4
Pada: an
parārdʰe
sīda
//
Pada: ao
pinvamānāsi
Pada: ap
pinvamānāya
tvā
Pada: aq
pinvamānebʰyas
tvā
Line : 5
Pada: ar
pinvamāne
sīda
\
Pada: as
r̥tam
asi
\
Pada: at
r̥tāya
tvā
\
Pada: au
r̥tebʰyas
tvā
\
Pada: av
r̥te
sīda
Pada: aw
satyam
asi
Pada: ax
satyāya
tvā
Line : 6
Pada: ay
satyebʰyas
tvā
Pada: az
satye
sīda
Pada: ba
saṃdʰir
asi
Pada: bb
saṃdʰaye
tvā
Pada: bc
saṃdʰibʰyas
tvā
Pada: bd
saṃdʰiṣu
sīda
Line : 7
Pada: be
sam̐śliḍ
asi
Pada: bf
sam̐śliṣe
tvā
Pada: bg
sam̐śliḍbʰyas
tvā
Pada: bh
sam̐śliṭsu
sīda
Pada: bi
saṃpad
asi
Pada: bj
saṃpade
tvā
Line : 8
Pada: bk
saṃpadbʰyas
tvā
Pada: bl
saṃpatsu
sīda
//
Anuvaka: 7
Line : 9
Pada: a
prācī
dik
\
Pada: b
gāyatrī
cʰandas
\
Pada: c
ratʰantaram̐
sāma
\
Pada: d
agnir
devatā
Pada: e
vasanta
r̥tus
Pada: f
trivr̥t
stomaḥ
pañcadaśavartanis
Line : 10
Pada: g
triyavir
vayaḥ
Pada: h
kr̥tam
ayānām
\
Pada: i
purovāto
vātas
Pada: j
sānaga
r̥ṣir
Line : 11
Pada: k
dakṣiṇā
dik
Pada: l
triṣṭup
cʰandas
\
Pada: m
br̥hat
sāma
\
Pada: n
indro
devatā
Pada: o
grīṣma
r̥tuḥ
Line : 12
Pada: p
pañcadaśas
stomas
saptadaśavartanis
\
Pada: q
dityavāḍ
vayas
Pada: r
tretāyānām
\
Pada: s
dakṣiṇādvāto
vātaḥ
Line : 13
Pada: t
pratna
r̥ṣiḥ
Pada: u
pratīcī
dik
\
Pada: v
jagatī
cʰandas
\
Pada: w
vairūpam̐
sāma
Pada: x
maruto
devatā
Line : 14
Pada: y
varṣā
r̥tus
Pada: z
saptadaśas
stoma
ekavim̐śavartanis
Pada: aa
trivatso
vayas
\
Pada: ab
dvāparo
'yānām
\
Line : 15
Pada: ac
paścādvāto
vātas
Pada: ad
sanātana
r̥ṣir
Pada: ae
udīcī
dik
\
Pada: af
anuṣṭup
cʰandas
\
Pada: ag
vairājam̐
sāma
Line : 16
Pada: ah
viśve
devā
devatā
Pada: ai
śarad
r̥tur
Pada: aj
ekavim̐śas
stomas
triṇavavartanis
Pada: ak
turyavāḍ
vayas
\
Line : 17
Pada: al
āskando
'yānām
Pada: am
uttarādvāto
vātaḥ
Pada: an
purāṇa
r̥ṣir
Pada: ao
ūrdʰvā
dik
Pada: ap
paṅktiś
cʰandas
\
Line : 18
Pada: aq
śākvaraṃ
raivatam̐
sāma
Pada: ar
mitrāvaruṇau
devatā
Pada: as
hemantaśiśirā
r̥tū
Line : 19
Pada: at
triṇavas
stomas
trayastrim̐śavartaniḥ
Pada: au
paṣṭʰavāḍ
vayas
\
Pada: av
abʰibʰūr
ayānām
\
Pada: aw
viṣvagvāto
vātas
Line : 20
Pada: ax
suparṇa
r̥ṣiḥ
Pada: ay
pitaraḥ
pitāmahā
pare
'varebʰyas
te
naḥ
pāntu
te
no
'vantu
\
Line : 21
Pada: az
asmin
brahmaṇy
asmin
kṣatre
'syām
āśiṣy
asyāṃ
purodʰāyām
asyāṃ
devahūtyām
\
Line : 22
Pada: ba
tena
brahmaṇā
tena
ccʰandasā
tayā
devatayāṅgirasvad
dʰruvās
sīdata
//
Anuvaka: 8
Page: 125
Line : 1
Pada: a
āyuṣaḥ
prāṇam̐
saṃtanu
Pada: b
prāṇād
vyānam̐
saṃtanu
Pada: c
vyānād
apānam̐
saṃtanu
\
Pada: d
apānāc
cakṣus
saṃtanu
Line : 2
Pada: e
cakṣuṣaś
śrotram̐
saṃtanu
Pada: f
śrotrād
vācam̐
saṃtanu
Pada: g
vāca
ātmānam̐
saṃtanu
\
Line : 3
Pada: h
ātmanaḥ
pr̥tʰivīm̐
saṃtanu
Pada: i
pr̥tʰivyā
antarikṣam̐
saṃtanu
\
Pada: j
antarikṣād
divam̐
saṃtanu
Line : 4
Pada: k
divas
svas
saṃtanu
Pada: l
pr̥tʰivī
vaśāmāvāsyā
*
garbʰo
vanaspatayo
jarāyv
agnir
vatso
'gnihotraṃ
pīyūṣas
\
FN
emended
.
Ed
.:
vaśāmāvasyā
Line : 5
Pada: m
antarikṣaṃ
vaśā
dʰātā
garbʰo
rudrā
jarāyu
vāyur
vatso
gʰarmaḥ
pīyūṣas
\
Line : 6
Pada: n
dyaur
vaśā
stanayitnur
garbʰo
nakṣatrāṇi
jarāyu
sūryo
vatso
vr̥ṣṭiḥ
pīyūṣas
\
Line : 7
Pada: o
r̥g
vaśā
br̥hadratʰantare
*
garbʰaḥ
praiṣanivido
jarāyu
yajño
vatso
dakṣiṇā
pīyūṣas
\
FN
emended
.
Ed
.:
vr̥hadratʰantare
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 151
Line : 8
Pada: p
viḍ
vaśā
rājanyo
garbʰaḥ
paśavo
jarāyu
rājā
vatso
baliḥ
pīyūṣaḥ
//
Anuvaka: 9
Line : 10
Pada: a
bʰūyaskr̥d
*
asi
FN
emended
.
Ed
.:
bʰūmaskr̥d
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 152
Pada: b
varivaskr̥d
asi
Pada: c
prācy
asi
\
Pada: d
ūrdʰvāsi
\
Pada: e
antarikṣam
asi
Pada: f
tejodāṃ
tvā
tejasi
sādayāmi
Line : 11
Pada: g
varcodāṃ
tvā
varcasi
sādayāmi
Pada: h
payodāṃ
tvā
payasi
sādayāmi
Line : 12
Pada: i
yaśodāṃ
tvā
yaśasi
sādayāmi
Pada: j
draviṇodāṃ
tvā
draviṇe
sādayāmi
Line : 13
Pada: k
pr̥tʰivyās
tvā
draviṇe
sādayāmi
\
Pada: l
antarikṣasya
tvā
draviṇe
sādayāmi
Line : 14
Pada: m
divas
tvā
draviṇe
sādayāmi
Pada: n
diśāṃ
tvā
draviṇe
sādayāmi
Pada: o
draviṇodāṃ
tvā
draviṇe
sādayāmi
\
Line : 15
Pada: p
apsuṣad
asi
Pada: q
vayassad
asi
Pada: r
śyenasad
asi
Pada: s
gr̥dʰrasadasi
Line : 16
Pada: t
suparṇasad
asi
//
Line : 17
Pada: u
yā
devy
asīṣṭaka
āyurdā
upaśīvarī
/
Line : 18
Pada: v
sā
mām
upaśeṣva
jāyeva
patim
it
sadā
//
Line : 19
Pada: w
yā
devy
asīṣṭake
prāṇadā
vyānadā
apānadāś
cakṣurdāś
śrotradā
vāgdā
ātmadāḥ
pr̥tʰividā
antarikṣadā
dyaurdās
svardāḥ
kumārīdāḥ
prapʰarvīdāḥ
pratʰamaupaśadā
yuvatidā
upaśīvarī
//
Line : 21
Pada: x
sā
mām
upaśeṣva
jayeva
patim
it
sadā
//
Anuvaka: 10
Page: 126
Line : 1
Pada: a
iyam
eva
sā
yā
pratʰamā
vyauccʰat
sāvāsv
antaś
carati
praviṣṭā
/
Line : 2
Pada: b
vadʰūr
mimāya
navagaj
janitrī
traya
enāṃ
mahimānas
sacante
//
Line : 3
Pada: c
cʰandasvatī
uṣasau
pepiśāne
samānaṃ
yonim
anu
saṃcarete
/
Line : 4
Pada: d
sūryapatnī
vicarataḥ
prajānatī
ketumatī
ajare
bʰūriretasā
//
Line : 5
Pada: e
r̥tasya
pantʰām
anu
tisra
āgus
trayo
gʰarmāso
anu
retasāguḥ
/
Line : 6
Pada: f
prajām
ekā
rakṣaty
ūrjam
ekā
kṣatram
ekā
rakṣati
devayūnām
//
Line : 7
Pada: g
catuṣṭomam
adadʰād
yā
turīyā
yajñasya
pakṣā
r̥ṣayo
bʰavantī
/
Line : 8
Pada: h
gāyatrī
triṣṭub
jagatī
virāḍ
arkaṃ
yuñjānās
svar
ābʰarann
idam
//
Line : 9
Pada: i
pañcabʰir
dʰātā
vidadʰā
idaṃ
yat
tāsām̐
svasr̥̄r
ajanan
pañcapañca
/
Line : 10
Pada: j
tāsām
u
yanti
prayaveṇa
pañca
nānā
rūpāṇi
kratavo
vasānāḥ
//
Line : 11
Pada: k
pañca
vyuṣṭīr
anu
pañca
dohā
gāṃ
pañcanāmnīm
r̥tavo
'nu
pañca
/
Line : 12
Pada: l
pañca
diśaḥ
pañcadaśena
kl̥ptās
samānamūrdʰnīr
abʰi
lokam
ekam
//
Line : 13
Pada: m
jyotiṣmatī
pratimuñcate
nabʰa
uṣā
devī
sūryasya
vratena
/
Line : 14
Pada: n
vipaśyanti
paśavo
jāyamānā
nānārūpā
mātur
asyā
upastʰe
//
Line : 15
Pada: o
trim̐śat
svasāra
upayanti
niṣkr̥tam̐
samānaṃ
ketuṃ
pratimuñcamānāḥ
/
Line : 16
Pada: p
r̥tūm̐s
tanvate
kavayaḥ
prajānatīr
madʰye
cʰandasaḥ
pariyanti
bʰāsvatīḥ
//
Page: 127
Line : 1
Pada: q
śukrarṣabʰā
nabʰasā
jyotiṣāgād
viśvarūpā
śavaly
agniketuḥ
/
Line : 2
Pada: r
samānam
artʰam̐
svapasyamānā
bibʰratī
jarām
ajara
uṣa
āgāḥ
//
Line : 3
Pada: s
r̥tūnāṃ
patnī
pratʰameyam
āgād
ahnāṃ
netrī
janitrī
prajānām
/
Line : 4
Pada: t
ekā
satī
bahudʰoṣo
vyuccʰājīrṇā
tvaṃ
jaraya
sarvam
anyat
//
Line : 5
Pada: u
r̥tasya
dʰāma
pratʰamā
vyūṣuṣy
apām
ekā
mahimānaṃ
bibʰarti
/
Line : 6
Pada: v
sūryasyaikā
carati
niṣkr̥tāni
gʰarmasyaikā
savitaikāṃ
niyaccʰate
//
Line : 7
Pada: w
ekāṣṭakā
tapasā
tapyamānā
jajāna
garbʰaṃ
*
mahimānam
indram
/
FN
emended
.
Ed
.:
garbʰa
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 152
Line : 8
Pada: x
tena
dasyūn
vyasahanta
devā
hantāsurāṇām
abʰavac
cʰacībʰiḥ
//
Line : 9
Pada: y
anānujām
anujāṃ
mām
akarta
satyaṃ
vadanty
anuyaccʰa
etat
/
Line : 10
Pada: z
bʰūyāsam
asya
sumatau
yatʰā
yūyam
anyā
vo
anyām
ati
mā
prayukta
//
Line : 11
Pada: aa
abʰūn
nu
nas
sumatau
viśvavedā
āṣṭa
pratiṣṭʰām
avidan
*
nu
gādʰam
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 152:
āṣṭʰāḥ pratiṣṭʰām avido nu
Line : 12
Pada: ab
bʰūyāsam
asya
sumatau
yatʰā
yūyam
anyā
vo
anyām
ati
mā
prayukta
//
Line : 13
Pada: ac
pratʰamā
ha
vyuvāsa
sā
dʰenur
abʰavad
yame
/
Line : 14
Pada: ad
sā
naḥ
payasvatī
duhām
uttarāmuttarām̐
samām
//
Anuvaka: 11
Line : 15
Pada: a
agninartāṣāṭ
Pada: b
kratvā
śacīpatis
Pada: c
sauhārdyena
*
svargas
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 152
Pada: d
yajñena
magʰavān
Pada: e
manyunā
vr̥trahā
Line : 16
Pada: f
vr̥ṣabʰeṇa
*
tvaṣṭā
FN
emended
.
Ed
.:
vr̥ṣabʰena
Pada: g
vaṣaṭkāreṇārdʰabʰāk
Pada: h
pr̥tʰivyās
tr̥ṇīkas
\
Pada: i
annena
gayas
Line : 17
Pada: j
sāmnā
tanūmān
Pada: k
r̥gbʰir
annādas
Pada: l
tapasānādʰr̥ṣṭas
Pada: m
sūryeṇa
virāḍ
Pada: n
r̥tubʰiḥ
prābʰavat
Page: 128
Line : 1
Pada: o
saṃvatsareṇa
paryabʰavat
\
Pada: p
abʰīṣāṭ
cābʰīṣāhyaś
ca
\
Pada: q
abʰivayāś
cordʰvavayāś
ca
Pada: r
savayāś
ca
br̥hadvayāś
ca
Line : 2
Pada: s
sāsahvām̐ś
ca
sahīyām̐ś
ca
Pada: t
sahamānaś
ca
sahasvām̐ś
ca
\
Pada: u
abʰi
tvā
śūra
nonumas
Line : 3
Pada: v
tvām
id
dʰi
havāmahe
//
Anuvaka: 12
Line : 4
Pada: a
káyā
naś
citrá
ā́bʰuvad
ūtī́
sadā́vr̥dʰas
sákʰā
/
Line : 5
Pada: b
káyā
śáciṣṭʰayā
vr̥tā́
//
Line : 6
Pada: c
kás
tvā
satyó
mádānāṃ
mám̐hiṣṭʰo
matsad
ándʰasaḥ
/
Line : 7
Pada: d
dr̥ḍʰā́
cid
ārúje
vásu
//
Line : 8
Pada: e
abʰī́
ṣú
ṇas
sákʰīnām
avitā́
jaritr̥̄ṇā́m
/
Line : 9
Pada: f
śatáṃ
bʰavāsy
ūtíbʰiḥ
//
Line : 10
Pada: g
indro
dadʰīco
astʰabʰir
vr̥trāṇy
apratiṣkutaḥ
/
Line : 11
Pada: h
jagʰāna
navatīr
nava
//
Line : 12
Pada: i
iccʰann
aśvasya
yac
cʰiraḥ
parvateṣv
apaśritam
/
Line : 13
Pada: j
avindac
cʰaryaṇāvati
//
Line : 14
Pada: k
atrāha
gor
amanvata
nāma
tvaṣṭur
apīcyam
/
Line : 15
Pada: l
ittʰā
candramaso
gr̥he
//
Line : 16
Pada: m
tam
indraṃ
vājayāmasi
mahe
vr̥trāya
hantave
/
Line : 17
Pada: n
sa
vr̥ṣā
vr̥ṣabʰo
bʰuvat
//
Line : 18
Pada: o
indras
sa
dāmane
kr̥ta
ojiṣṭʰas
sa
bale
vr̥dʰī
/
Line : 19
Pada: p
dyumnī
śuklī
sa
somyaḥ
//
Page: 129
Line : 1
Pada: q
girā
vajro
na
saṃbʰr̥tas
sabalo
anapacyutaḥ
/
Line : 2
Pada: r
vavakṣa
ugro
astr̥taḥ
//
Line : 3
Pada: s
indram
id
gātʰino
br̥had
indram
arkebʰir
arkiṇaḥ
/
Line : 4
Pada: t
indraṃ
vāṇīr
anūṣata
//
Line : 5
Pada: u
indra
id
dʰaryos
sacā
saṃmiśla
ā
vacoyujā
/
Line : 6
Pada: v
indro
vajrī
hiraṇyayaḥ
//
Line : 7
Pada: w
indra
vājeṣu
no
vaha
sahasrapradʰaneṣu
ca
/
Line : 8
Pada: x
ugra
ugrābʰir
ūtibʰiḥ
//
Line : 9
Pada: y
abʰi
tvā
śūra
nonumo
'dugdʰā
iva
dʰenavaḥ
/
Line : 10
Pada: z
īśānam
asya
jagatas
svardr̥śam
īśānam
indra
tastʰuṣaḥ
/
Line : 11
Pada: aa
īśānam
indra
tastʰuṣaḥ
//
Line : 12
Pada: ab
na
tvāvām̐
anyo
divyo
na
pārtʰivo
na
jāto
na
janiṣyate
/
Line : 13
Pada: ac
aśvāyanto
magʰavann
indra
vājino
gavyantas
tvā
havāmahe
//
Line : 14
Pada: ad
tvām
id
dʰi
havāmahe
sātā
vājasya
kāravaḥ
/
Line : 15
Pada: ae
tvāṃ
vr̥treṣv
indra
satpatiṃ
naras
tvāṃ
kāṣṭʰāsv
arvataḥ
/
Line : 16
Pada: af
tvāṃ
kāṣṭʰāsv
arvataḥ
//
Line : 17
Pada: ag
sa
tvaṃ
naś
citra
vajrahasta
dʰr̥ṣṇuyā
mahas
stavāno
adrivaḥ
/
Line : 18
Pada: ah
mahas
stavāno
adrivas
\
Pada: ai
gām
aśvaṃ
ratʰyam
indra
saṃkira
satrā
vājaṃ
na
jigyuṣe
//
Line : 20
Pada: aj
yajñāyajñā
vo
agnaye
girāgirā
ca
cakṣase
/
Line : 21
Pada: ak
prapra
vayam
amr̥taṃ
jātavedasaṃ
priyaṃ
mitraṃ
na
śam̐siṣam
/
Page: 130
Line : 1
Pada: al
priyaṃ
mitraṃ
na
śam̐siṣam
//
Line : 2
Pada: am
ūrjo
napātam̐
sa
hināyam
asmayur
dāśema
havyadātaye
Pada: an
dāśema
havyadātaye
/
Line : 3
Pada: ao
bʰuvad
vājeṣv
avitā
bʰuvad
vr̥dʰa
uta
trātā
tanūnām
//
Anuvaka: 13
Line : 4
Pada: a
ágne
devā́m̐
ihā́vaha
jajñānó
vr̥ktábarhiṣe
/
Line : 5
Pada: b
ási
hótā
na
ī́ḍyaḥ
//
Line : 6
Pada: c
áganma
mahó
námasā
yáviṣṭʰaṃ
yó
dīdā́ya
sámiddʰas
své
duroṇé
/
Line : 7
Pada: d
citrábʰānuṃ
ródasī
antár
urvī́
svā̀hutaṃ
viśvátaḥ
pratyáñcam
//
Line : 8
Pada: e
medʰākāráṃ
vidátʰasya
prasā́dʰanam
agním̐
hótāraṃ
paribʰū́tamaṃ
matím
/
Line : 9
Pada: f
tvā́m
árbʰasya
havíṣas
samānám
ít
tvā́ṃ
mahó
vr̥ṇate
nā́nyáṃ
tvát
//
Line : 10
Pada: g
manuṣvát
tvā
nídʰīmahi
manuṣvát
sámidʰīmahi
/
Line : 11
Pada: h
ágne
manuṣvád
aṅgiro
devā́n
devayaté
yaja
//
Line : 12
Pada: i
agnír
hí
vājínaṃ
viśé
dádāti
viśvácarṣaṇiḥ
/
Line : 13
Pada: j
agnī́
rāyé
svābʰúvam̐
sá
prītó
yāti
vā́ryam
Pada: k
íṣam̐
stotŕ̥bʰya
ā́bʰara
//
Line : 14
Pada: l
agnír
devátā
Pada: m
kŕ̥ttikā
nákṣatram
\
Pada: n
prajā́patir
devátā
Pada: o
rohiṇī́
nákṣatram
\
Pada: p
marúto
devátā
\
Line : 15
Pada: q
invakā́
nákṣatram
\
Pada: r
rudró
devátā
Pada: s
bāhúr
nákṣatram
Pada: t
áditir
devátā
Pada: u
púnarvasu
nákṣatram
\
Line : 16
Pada: v
bŕ̥haspátir
devátā
Pada: w
tíṣyo
nákṣatram
\
Pada: x
sarpā́
devátā
\
Pada: y
aśleṣā́
nákṣatram
\
Pada: z
pitáro
devátā
Line : 17
Pada: aa
magʰā́
nákṣatram
\
Pada: ab
bʰágo
devátā
Pada: ac
pʰálgunīr
nákṣatram
Pada: ad
aryamā́
devátā
\
Pada: ae
úttarāḥ
pʰálgunīr
nákṣatram
\
Page: 131
Line : 1
Pada: af
savitā́
devátā
Pada: ag
hástau
*
nákṣatram
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 152:
hásto
Pada: ah
tváṣṭā
devátā
Pada: ai
citrā́
nákṣatram
\
Line : 2
Pada: aj
vāyúr
devátā
Pada: ak
níṣṭyā
nákṣatram
Pada: al
indrāgnī́
devátā
Pada: am
víśākʰaṃ
nákṣatram
\
Line : 3
Pada: an
mitró
devátā
\
Pada: ao
anūrādʰā́
nákṣatram
Pada: ap
índro
devátā
Pada: aq
jyeṣṭʰā́
nákṣatram
\
Pada: ar
}nírr̥tir
devátā
Line : 4
Pada: as
mū́laṃ
nákṣatram
Pada: at
ā́po
devátā
\
Pada: au
aṣāḍʰā́
nákṣatram
\
Pada: av
víśve
devā́
devátā
\
Pada: aw
úttarā
aṣāḍʰā́
nákṣatram
\
Line : 5
Pada: ax
víṣṇur
devátā
Pada: ay
aśvattʰó
nákṣatram
\
Pada: az
vásavo
devátā
Pada: ba
śráviṣṭʰā
nákṣatram
\
Pada: bb
váruṇo
devátā
Line : 6
Pada: bc
śatábʰiṣaṅ
nákṣatram
Pada: bd
ajá
ékapād
devátā
Pada: be
proṣṭʰapadā́
nákṣatram
Pada: bf
áhir
budʰnyò
devátā
\
Line : 7
Pada: bg
úttare
proṣṭʰapadā́
nákṣatram
\
Pada: bh
pūṣā́
devátā
Pada: bi
revátī
nákṣatram
Pada: bj
aśvínau
devátā
\
Line : 8
Pada: bk
aśvayújau
nákṣatram
\
Pada: bl
yamó
devátā
\
Pada: bm
apabʰáraṇīr
nákṣatram
Pada: bn
agné
rúcas
stʰa
prajā́pates
sómasya
dʰātúr
bʰūyā́saṃ
prájaniṣīya
Line : 9
Pada: bo
téna
bráhmaṇā
téna
ccʰándasā
táyā
devátayāṅgirasvád
dʰruvā́s
sīdata
//
Anuvaka: 14
Line : 11
Pada: a
agnir
mūrdʰā
\
Pada: b
ayam
agnis
Pada: c
tvām
agne
puṣkarād
adʰi
//
Line : 12
Pada: d
huve
vas
sudyotmānam̐
suvr̥ktiṃ
viśām
agnim
atitʰim̐
suprayasam
* /
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 152:
suprayāsam
Line : 13
Pada: e
mitra
iva
yo
didʰiṣāyyo
bʰūd
deva
ādeve
jane
jātavedāḥ
//
Line : 14
Pada: f
puro
vo
mandraṃ
divyam̐
suvr̥ktiṃ
prayati
yajñe
agnim
adʰvare
dadʰidʰvam
/
Line : 15
Pada: g
pura
uktʰebʰis
sa
hi
no
vibʰāvā
svadʰvarā
karati
jātavedāḥ
//
Line : 16
Pada: h
kā
ta
ākūtir
manaso
varāya
bʰuvad
agne
śaṃtamā
kā
manīṣā
/
Line : 17
Pada: i
ko
vā
yajñaiḥ
pari
dakṣaṃ
ta
āpa
kena
vā
te
manasā
dāśema
//
Line : 18
Pada: j
janasya
gopā
ajaniṣṭa
jāgr̥vir
agnis
sudakṣas
suvitāya
navyase
/
Line : 19
Pada: k
gʰr̥tapratīko
br̥hatā
divispr̥śā
dyumad
vibʰāti
bʰaratebʰyaś
śuciḥ
//
Page: 132
Line : 1
Pada: l
tvām
agne
aṅgiraso
guhā
hitam
anvavindañ
cʰiśriyāṇaṃ
vanevane
/
Line : 2
Pada: m
sa
jāyase
matʰyamānas
saho
mahat
tvām
āhus
sahasas
putram
aṅgiraḥ
//
Line : 3
Pada: n
yajñasya
ketuṃ
pratʰamaṃ
purohitam
agniṃ
naras
triṣadʰastʰe
samīdʰire
/
Line : 4
Pada: o
indreṇa
devais
saratʰaṃ
sa
barhiṣi
sīdan
ni
hotā
yajatʰāya
sukratuḥ
//
Line : 5
Pada: p
tvām
agne
haviṣmanto
devaṃ
martāsa
īḍate
/
Line : 6
Pada: q
manye
tvā
jātavedasam̐
sa
havyā
vakṣy
ānuṣak
//
Line : 7
Pada: r
tvāṃ
citraśravastama
havante
vikṣu
jantavaḥ
/
Line : 8
Pada: s
śociṣkeśaṃ
purupriyāgne
havyāya
voḍʰave
//
Line : 9
Pada: t
yad
vāhiṣṭʰaṃ
tad
agnaye
br̥had
arca
vibʰāvaso
/
Line : 10
Pada: u
mahiṣīva
tvad
rayis
tvad
vājā
udīrate
//
Line : 11
Pada: v
ā
te
agna
idʰīmahi
//
Line : 12
Pada: w
ā
te
agna
r̥cā
haviś
śukrasya
śociṣas
pate
/
Line : 13
Pada: x
suścandra
dama
viśpate
havyavāṭ
tubʰyam̐
hūyate
\
Pada: y
iṣam̐
stotr̥bʰya
ābʰara
//
Line : 14
Pada: z
agniṃ
taṃ
manye
yo
vasur
astaṃ
yaṃ
yanti
dʰenavaḥ
/
Line : 15
Pada: aa
astam
arvanta
āśavo
'staṃ
nityāso
vājinas
\
Pada: ab
iṣam̐
stotr̥bʰya
ābʰara
//
Anuvaka: 15
Line : 17
Pada: a
agniṃ
naro
dīdʰitibʰir
araṇyor
hastacyutī
janayanta
praśastam
/
Line : 18
Pada: b
dūredr̥śaṃ
gr̥hapatim
atʰaryum
//
Line : 19
Pada: c
tam
agnim
aste
vasavo
nyr̥ṇvan
supraticakṣam
avase
kutaś
cit
/
Line : 20
Pada: d
dakṣāyyo
yo
dama
āsa
nityaḥ
//
Line : 21
Pada: e
preddʰo
agne
dīdihi
puro
no
'jasrayā
sūrmyā
yaviṣṭʰa
/
Page: 133
Line : 1
Pada: f
tvām̐
śaśvanta
upayanti
vājāḥ
//
Line : 2
Pada: g
enā
vo
agniṃ
namasorjo
napātam
āhuve
/
Line : 3
Pada: h
priyaṃ
cetiṣṭʰam
aratim̐
svadʰvaraṃ
viśvasya
dūtam
amr̥tam
//
Line : 4
Pada: i
agna
āyāhy
agnibʰir
hotāraṃ
tvā
vr̥ṇīmahe
/
Line : 5
Pada: j
ā
tvām
anaktu
prayatā
haviṣmatī
yajiṣṭʰaṃ
barhir
āsade
//
Line : 6
Pada: k
ud
asya
śocir
astʰād
ājuhvānasya
mīḍʰuṣaḥ
/
Line : 7
Pada: l
ud
dʰūmāso
aruṣāso
divispr̥śas
sam
agnim
indʰate
naraḥ
//
Line : 8
Pada: m
agne
vājasya
gomata
īśānas
sahaso
yaho
/
Line : 9
Pada: n
asme
dʰehi
jātavedo
mahi
śravaḥ
//
Line : 10
Pada: o
sa
idʰāno
vasuṣ
kavir
agnir
īḍenyo
girā
/
Line : 11
Pada: p
revad
asmabʰyaṃ
purvaṇīka
dīdihi
//
Line : 12
Pada: q
kṣapo
rājann
uta
tmanāgne
vastor
utoṣasaḥ
/
Line : 13
Pada: r
sa
tigmajambʰa
rakṣaso
daha
prati
//
Line : 14
Pada: s
bʰadro
no
agnir
āhuto
bʰadrā
rātis
subʰaga
bʰadro
adʰvaraḥ
/
Line : 15
Pada: t
bʰadrā
uta
praśastayaḥ
//
Line : 16
Pada: u
yas
samidʰā
ya
āhutyā
yo
vedena
dadāśa
marto
agnaye
/
Line : 17
Pada: v
yo
namasā
svadʰvaraḥ
//
Line : 18
Pada: w
tad
agne
dyumnam
ābʰara
yat
sāsāhat
sadane
kaṃcid
atriṇam
/
Line : 19
Pada: x
manyuṃ
*
janasya
dūḍʰyaḥ
//
FN
emended
.
Ed
.:
manyaṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 152
Page: 134
Line : 1
Pada: y
agniṃ
hotāraṃ
manye
dāsvantaṃ
vasum̐
sūnum̐
sahaso
jātavedasam
\
Pada: z
vipraṃ
na
jātavedasam
/
Line : 3
Pada: aa
ya
ūrdʰvayā
svadʰvaro
devo
devācyā
kr̥pā
/
Line : 4
Pada: ab
gʰr̥tasya
vibʰrāṣṭim
anu
vaṣṭi
śociṣājuhvānasya
sarpiṣaḥ
//
Line : 5
Pada: ac
yajiṣṭʰaṃ
tvā
yajamānā
huvema
jyeṣṭʰam
aṅgirasāṃ
vipra
manmabʰir
Pada: ad
viprebʰiś
śukra
manmabʰiḥ
/
Line : 7
Pada: ae
parijmānam
iva
dyām̐
hotāraṃ
carṣaṇīnām
/
Line : 8
Pada: af
śociṣkeśaṃ
vr̥ṣaṇaṃ
yam
imā
viśaḥ
prāvantu
jūtaye
viśaḥ
//
Line : 9
Pada: ag
evena
sadyaḥ
paryeṣi
pārtʰivaṃ
muhurgīrito
vr̥ṣabʰaḥ
kanikradat
\
Pada: ah
dadʰad
retaḥ
kanikradat
/
Line : 11
Pada: ai
śataṃ
cakṣāṇo
akṣabʰir
devo
vaneṣu
turvaṇiḥ
/
Line : 12
Pada: aj
sado
dadʰāna
upareṣu
sānuṣv
agniḥ
pareṣu
sānuṣu
//
Line : 13
Pada: ak
acety
agniś
cikitir
havyavāṭ
sa
sumadratʰaḥ
/
Line : 14
Pada: al
agniś
śukreṇa
śociṣā
br̥hat
sūryo
arocata
//
Line : 15
Pada: am
gʰnan
mr̥dʰrāṇy
apa
dviṣo
dahan
rakṣām̐si
viśvahā
/
Line : 16
Pada: an
agnir
viśvasya
rājati
/
Pada: ao
agnir
viśvaṃ
virājati
/
Line : 17
Pada: ap
agnis
sarvaṃ
virājati
//
Line : 18
Pada: aq
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyām
orimikāyāṃ
yadakrando
nāmaikonacatvāriṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.