TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 38
Previous part

Sthanaka: 38  
Anuvaka: 1  
Page: 100  
Line : 1  Pada: a     sómo rā́jāmŕ̥tam̐ sutá r̥jīṣéṇājahān mr̥tyúm /

Line : 2  Pada: b     
r̥téna satyám indriyáṃ vipā́nam̐ śukrám ándʰasas \

Pada: c     
índrasyendriyám

Pada: d     
idáṃ páyo 'mŕ̥taṃ mádʰu //

Line : 4  Pada: e     
sómam adbʰyó vyàpibac cʰándasā ham̐sáś śuciṣát /

Line : 5  Pada: f     
r̥téna satyám indriyáṃ vipā́nam̐ śukrám ándʰasas \

Pada: g     
índrasyendriyám

Pada: h     
idáṃ páyo 'mŕ̥taṃ mádʰu //

Line : 7  Pada: i     
adbʰyáḥ kṣīráṃ vyàpibat krúṅṅ āṅgirasó dʰiyā́ /

Line : 8  Pada: j     
r̥téna satyám indriyáṃ vipā́nam̐ śukrám ándʰasas \

Pada: k     
índrasyendriyám

Pada: l     
idáṃ páyo 'mŕ̥taṃ mádʰu //

Line : 10  Pada: m     
ánnāt parisrúto rásaṃ bráhmaṇā vyàpibat kṣatrám /

Line : 11  Pada: n     
r̥téna satyám indriyáṃ vipā́nam̐ śukrám ándʰasas \

Pada: o     
índrasyendriyám

Pada: p     
idáṃ páyo 'mŕ̥taṃ mádʰu //

Line : 13  Pada: q     
réto mū́traṃ víjahāti yóniṃ praviśád indriyám /

Line : 14  Pada: r     
gárbʰo jarā́yuṇā́vr̥ta úlbaṃ jahāti jánmanā /

Line : 15  Pada: s     
r̥téna satyám indriyáṃ vipā́nam̐ śukrám ándʰasas \

Pada: t     
índrasyendriyám

Pada: u     
idáṃ páyo 'mŕ̥taṃ mádʰu //

Line : 17  Pada: v     
védena rūpé vyàpibat sutāsutaú prajā́patiḥ /

Line : 18  Pada: w     
r̥téna satyám indriyáṃ vipā́nam̐ śukrám ándʰasas \

Pada: x     
índrasyendriyám

Pada: y     
idáṃ páyo 'mŕ̥taṃ mádʰu //

Line : 20  Pada: z     
dr̥ṣṭvā́ rūpé vyā̀karot satyānr̥té prajā́patiḥ /

Page: 101  
Line : 1  Pada: aa     
áśraddʰām ánr̥té 'dadʰāc cʰraddʰā́m̐ satyé prajā́patiḥ /

Line : 2  Pada: ab     
r̥téna satyám indriyáṃ vipā́nam̐ śukrám ándʰasas \

Pada: ac     
índrasyendriyám

Pada: ad     
idáṃ páyo 'mŕ̥taṃ mádʰu //

Line : 4  Pada: ae     
dr̥ṣṭvā́ parisrúto rásam̐ śukréṇa śukráṃ vyàpibat páyas sómaṃ prajā́patiḥ /

Line : 5  Pada: af     
r̥téna satyám indriyáṃ vipā́nam̐ śukrám ándʰasas \

Pada: ag     
índrasyendriyám

Pada: ah     
idáṃ páyo 'mŕ̥taṃ mádʰu //


Anuvaka: 2  
Line : 7  Pada: a     
súrāvantaṃ barhiṣádam̐ suvī́raṃ yajñám̐ hinvanti mahiṣā́ námobʰiḥ /

Line : 8  Pada: b     
dádʰānās sómaṃ diví devátāsu mádeméndraṃ * yájamānās svarkā́ḥ //
      
FN emended. Ed.: mádenéndraṃ. Mittwede, Textkritische Bemerkungen, p. 150

Line : 9  Pada: c     
yás te rásas sáṃbʰr̥ta óṣadʰīṣu sómasya śúṣmas súrayā sutásya /

Line : 10  Pada: d     
téna jinva yájamānaṃ mádena sárasvatīm aśvínā índram agním //

Line : 11  Pada: e     
yám aśvínā námucer āsurā́d ádʰi sárasvaty ásanod indriyā́ya /

Line : 12  Pada: f     
imáṃ tám̐ śukráṃ mádʰumantam índum̐ sómaṃ rā́jānam ihá bʰakṣayāmi //

Line : 13  Pada: g     
yád átra riptáṃ rasínas sutásya yád índro ápibac cʰácībʰiḥ /

Line : 14  Pada: h     
aháṃ tád asya mánasā śivéna sómaṃ rā́jānam ihá bʰakṣayāmi //

Line : 15  Pada: i     
pitr̥bʰyas svadʰāyibʰyas svadʰā namaḥ

Pada: j     
pitāmahebʰyas svadʰāyibʰyas svadʰā namaḥ

Line : 16  Pada: k     
prapitāmahebʰyas svadʰāyibʰyas svadʰā namas \

Pada: l     
akṣan pitaras \

Pada: m     
amīmadanta pitaras \

Line : 17  Pada: n     
atītr̥panta pitaraḥ

Pada: o     
pitaraś śundʰadʰvam //

Line : 18  Pada: p     
punántu pitáras somyā́saḥ punántu pitāmahā́ḥ /

Line : 19  Pada: q     
punántu prápitāmahāḥ pavítreṇa śatā́yuṣā //

Page: 102  
Line : 1  Pada: r     
punántu pitāmahā́ḥ punántu prápitāmahāḥ /

Line : 2  Pada: s     
pavítreṇa śatā́yuṣā víśvam ā́yur vyàśnavai //

Line : 3  Pada: t     
ágna ā́yūm̐ṣi pavase //

Line : 4  Pada: u     
punántu devajanā́ḥ punántu mánasā dʰíyaḥ /

Line : 5  Pada: v     
punántu víśvā bʰūtā́ni jā́tavedaḥ punīhí //

Line : 6  Pada: w     
pavítreṇa punīhi śukréṇa deva dī́dyat /

Line : 7  Pada: x     
ágne krátvā krátūm̐r ánu //

Line : 8  Pada: y     
yát te pavítram arcíṣy ágne vítatam antarā́ /

Line : 9  Pada: z     
bráhma téna punātu //

Line : 10  Pada: aa     
pávamānas svàrjánaḥ pavítreṇa vícarṣaṇiḥ /

Line : 11  Pada: ab     
yáḥ potā́ punātu //

Line : 12  Pada: ac     
ubʰā́bʰyāṃ deva savitaḥ pavítreṇa savéna ca /

Line : 13  Pada: ad     
mā́ṃ punīhi viśvátaḥ //

Line : 14  Pada: ae     
vaiśvadevī́ punatī́ devy ā́gād yásyā imā́s tanvò vītápr̥ṣṭʰāḥ /

Line : 15  Pada: af     
táyā mádantas sadʰamā́dyeṣu vayám̐ syāma pátayo rayīṇā́m //

Line : 16  Pada: ag     
ye samānās samanasaḥ pitaro yamarājye /

Line : 17  Pada: ah     
teṣāṃ lokas svadʰā namo yajño deveṣu kalpatām //

Line : 18  Pada: ai     
ye samānās samanaso jīvā jīveṣu māmakāḥ /

Line : 19  Pada: aj     
teṣām̐ śrīr mayi kalpatām asmiṃl loke śatam̐ samāḥ //

Line : 20  Pada: ak     
dve sr̥tī * aśr̥ṇavaṃ pitr̥̄ṇām ahaṃ devānām uta martyānām /
      
FN Ch. Ed.: srutī

Line : 21  Pada: al     
tābʰyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca //

Page: 103  
Line : 1  Pada: am     
idam̐ haviḥ prajananaṃ me astu daśavīram̐ sarvagaṇam̐ svastaye /

Line : 2  Pada: an     
ātmasani prajāsani paśusany abʰayasani lokasani /

Line : 3  Pada: ao     
agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto asmāsu dʰatta //


Anuvaka: 3  
Line : 4  Pada: a     
sīsena tantraṃ manasā manīṣiṇa ūrṇāsūtreṇa kavayo vayanti /

Line : 5  Pada: b     
aśvinā yajñam̐ savitā sarasvatīndrasya rūpaṃ varuṇo bʰiṣajyam //

Line : 6  Pada: c     
tad asya rūpam amr̥tam̐ śacībʰis tisro dadur devattās saṃrarāṇāḥ /

Line : 7  Pada: d     
lomāni śaṣpair bahudʰā na tokmabʰis tvag asya mām̐sam abʰavan na lājāḥ //

Line : 8  Pada: e     
tad aśvinā bʰiṣajā rudravartanī sarasvatī vayati peśo antaram * /
      
FN Mittwede, Textkritische Bemerkungen, p. 150

Line : 9  Pada: f     
astʰi majjānaṃ māsaraiḥ kārotareṇa * dadʰato gavāṃ tvaci //
      
FN emended. Ed.: karotareṇa

Line : 10  Pada: g     
sarasvatī manasā peśalaṃ vasu nāsatyābʰyāṃ vayati darśataṃ vapuḥ /

Line : 11  Pada: h     
rasaṃ parisrutā na rohitaṃ nagnahur vīras tasaraṃ na vema //

Line : 12  Pada: i     
payasā śukram amr̥taṃ janitram̐ surāyā mūtrāj janayanti retaḥ /

Line : 13  Pada: j     
apāmatiṃ durmatiṃ bādʰamānā ūvadʰyaṃ vātam̐ sabvaṃ tad ārāt //

Line : 14  Pada: k     
indras sutrāmā hr̥dayena satyaṃ puroḍāśena savitā jajāna /

Line : 15  Pada: l     
yakr̥t klomānaṃ varuṇo bʰiṣajyan matasne vāyavyair na mitāti pittam //

Line : 16  Pada: m     
āntrāṇi * stʰālī madʰu pinvamānā gudāḥ pātrāṇi sudugʰā na dʰenuḥ /
      
FN emended. Ed.: antrāṇi. Mittwede, Textkritische Bemerkungen, p. 150

Line : 17  Pada: n     
śyenasya patraṃ na plīhā śacībʰir āsandī nābʰir udaraṃ na mātā //

Line : 18  Pada: o     
kumbʰo vaniṣṭʰur janitā śacībʰir yasminn agre yonyāṃ garbʰo antaḥ /

Line : 19  Pada: p     
plāśir vyaktaś śatadʰāra utso duhe na kumbʰī svadʰāṃ pitr̥bʰyaḥ //

Line : 20  Pada: q     
mukʰam̐ sadasya śira it satena jihvā pavitram aśvināsan sarasvatī /

Line : 21  Pada: r     
capyaṃ na pāyur bʰiṣag asya vāro vastir na śepo harasā tarasvī //

Page: 104  
Line : 1  Pada: s     
aśvibʰyāṃ cakṣur amr̥taṃ grahābʰyāṃ cʰāgena tejo haviṣā śr̥tena /

Line : 2  Pada: t     
pakṣmāṇi godʰūmaiḥ kuvalair utāni peśo na śuklam asitaṃ vasāte //

Line : 3  Pada: u     
avir na meṣo nasi vīryāya prāṇasya pantʰā amr̥to grahābʰyām /

Line : 4  Pada: v     
sarasvaty upavākair vyānaṃ nasyāni barhir badarair jajāna //

Line : 5  Pada: w     
indrasya rūpam r̥ṣabʰo balāya karṇābʰyām̐ śrotram amr̥taṃ grahābʰyām /

Line : 6  Pada: x     
yavā na barhir bʰruvi kesarāṇi karkandʰu jajñe madʰu sāragʰaṃ mukʰāt //

Line : 7  Pada: y     
ātmann upastʰe na vr̥kasya loma mukʰe śmaśrūṇi na vyāgʰraloma /

Line : 8  Pada: z     
keśā na śīrṣan yaśase śriyai śikʰā sim̐hasya loma tviṣir indriyāṇi //

Line : 9  Pada: aa     
aṅgāny ātman bʰiṣajā tad aśvinātmānam aṅgais samadʰāt sarasvatī /

Line : 10  Pada: ab     
indrasya rūpam̐ śatamānam āyuś candreṇa jyotir amr̥taṃ dadʰānā //

Line : 11  Pada: ac     
sarasvatī yonyāṃ garbʰam antar aśvibʰyāṃ patnī sukr̥taṃ bibʰarti /

Line : 12  Pada: ad     
apāṃ rasena varuṇena sāmnendram̐ śriyai janayann apsu rājā //

Line : 13  Pada: ae     
tejaḥ paśūnām̐ havir indriyāvat parisrutā payasā sāragʰaṃ madʰu /

Line : 14  Pada: af     
aśvibʰyāṃ dugdʰaṃ bʰiṣajā sarasvatyā sutāsutābʰyām amr̥tas soma induḥ //


Anuvaka: 4  
Line : 16  Pada: a     
kṣatrasya nābʰir asi

Pada: b     
kṣatrasya yonir asi

Pada: c     
syonāsi suṣadāsi

Pada: d     
syonām āsīda

Line : 17  Pada: e     
suṣadām āsīda

Pada: f     
tvā him̐sīt * \
      
FN Mittwede, Textkritische Bemerkungen, p. 150

Pada: g     
him̐sīḥ //

Line : 18  Pada: h     
níṣasāda dʰr̥távrato váruṇaḥ pastyā̀sv ā́ /

Line : 19  Pada: i     
sā́mrājyāya sukrátuḥ //

Line : 20  Pada: j     
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām aśvínor bʰaíṣajyena téjase brahmavarcasā́yābʰíṣiñcāmi

Line : 21  Pada: k     
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām̐ sárasvatyā bʰaíṣajyena vīryā̀yānnā́dyāyābʰíṣiñcāmi

Line : 23  Pada: l     
devásya * tvā savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām índrasyendriyéṇa bálāya śriyaí yáśase 'bʰíṣiñcāmi
      
FN emended. Ed.: davésya

Page: 105  
Line : 1  Pada: m     
'si

Line : 2  Pada: n     
nā́māsi

Pada: o     
kásmai tvā

Pada: p     
kā́ya tvā

Pada: q     
súślokā́3

Pada: r     
súmaṅgalā́3

Pada: s     
sátyarājā́3n //

Line : 4  Pada: t     
śiro me śrīr yaśo mukʰaṃ tviṣiḥ keśāś ca śmaśrūṇi /

Line : 5  Pada: u     
rājā me prāṇo amr̥tam̐ samrāṭ cakṣur virāṭ cʰrotram //

Line : 6  Pada: v     
jihvā me bʰadraṃ vāṅ maho mano manyus svarāḍ bʰāmaḥ /

Line : 7  Pada: w     
modāḥ pramodā aṅgulīr aṅgāni mitraṃ me sahaḥ //

Line : 8  Pada: x     
bāhū me balam indriyam̐ hastau me karma vīryam /

Line : 9  Pada: y     
ātmā kṣatram uro mama //

Line : 10  Pada: z     
pr̥ṣṭīr me rāṣṭram udaram am̐sau grīvāś ca śroṇyau /

Line : 11  Pada: aa     
ūrū aratnī jānunī viśo me 'ṅgāni sarvataḥ //

Line : 12  Pada: ab     
nābʰir me cittaṃ vijñānaṃ pāyur me 'pacitir bʰasat /

Line : 13  Pada: ac     
ānandanandā aṇḍau * me bʰagas saubʰāgyaṃ pasaḥ //
      
FN Ch.

Line : 14  Pada: ad     
jaṅgʰābʰyāṃ padbʰyāṃ dʰarmo 'smi viśi rājā pratiṣṭʰitaḥ /

Line : 15  Pada: ae     
prati kṣatre pratitiṣṭʰāmi rāṣṭre praty aśveṣu pratitiṣṭʰāmi goṣu //

Line : 16  Pada: af     
praty aṅgeṣu pratitiṣṭʰāmy ātman prati prāṇeṣu pratitiṣṭʰāmi puṣṭe /

Line : 17  Pada: ag     
prati dyāvāpr̥tʰivyoḥ pratitiṣṭʰāmi yajñe //

Line : 18  Pada: ah     
trayo devā ekādaśa trayastrim̐śās surādʰasaḥ /

Line : 19  Pada: ai     
br̥haspatiprasūtā devasya savitus save //

Line : 20  Pada: aj     
devā devair avantu

Pada: ak     
pratʰamā dvitīyair

Pada: al     
dvitīyās tr̥tīyais

Pada: am     
tr̥tīyās satyena

Page: 106  
Line : 1  Pada: an     
satyaṃ yajñena

Pada: ao     
yajño yajurbʰir

Pada: ap     
yajūm̐ṣi sāmabʰis

Pada: aq     
sāmāny r̥gbʰir

Pada: ar     
r̥co yājyābʰir

Line : 2  Pada: as     
yājyā vaṣaṭkārair

Pada: at     
vaṣaṭkārā āhutibʰir

Pada: au     
āhutayo me kāmān samardʰayantu

Pada: av     
bʰūs svāhā //

Line : 4  Pada: aw     
lomāni prayatir mama tvaṅ ma ānatir āgatiḥ /

Line : 5  Pada: ax     
mām̐saṃ ma upanatir vasv astʰi majjā ma ānatiḥ //



Anuvaka: 5  
Line : 6  Pada: a     
yád devā devahéḍanaṃ dévāsaś cakr̥mā́ vayám /

Line : 7  Pada: b     
agnír tásmād énaso víśvān muñcatv ám̐hasaḥ //

Line : 8  Pada: c     
yádi dívā yádi náktam énām̐si cakr̥mā́ vayám /

Line : 9  Pada: d     
vāyúr tásmād énaso víśvān muñcatv ám̐hasaḥ //

Line : 10  Pada: e     
yádi jā́grad yádi svápna énām̐si cakr̥mā́ vayám /

Line : 11  Pada: f     
sū́ryo tásmād énaso víśvān muñcatv ám̐hasaḥ //

Line : 12  Pada: g     
yad grāme yad araṇye yat sabʰāyāṃ yad indriye /

Line : 13  Pada: h     
yac cʰūdre yad arya enaś cakr̥mā vayam /

Line : 14  Pada: i     
yad ekasyādʰi dʰarmaṇi tasyāvayajanam asi //

Line : 15  Pada: j     
yad āpo agʰnyā varuṇeti śapāmahe

Pada: k     
tato varuṇa no muñca \

Pada: l     
avabʰr̥tʰa nicuṅkuṇa nicerur asi nicuṅkuṇas \

Line : 16  Pada: m     
ava devair devakr̥tam eno 'yāḍ ava martyair martyakr̥tam

Line : 17  Pada: n     
uror ā no deva riṣas pāhi //

Line : 18  Pada: o     
samudre te hr̥dayam apsv antas saṃ tvā viśantv oṣadʰīr uptāpaḥ //

Line : 19  Pada: p     
sumitrā ṇa āpa oṣadʰayo bʰavantu

Pada: q     
durmitrās tasmai bʰūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //

Line : 21  Pada: r     
drupadād iven mumucānas svinnas snātvī malād iva /

Page: 107  
Line : 1  Pada: s     
pūtaṃ pavitreṇevājyam āpaś śundʰantu mainasaḥ //

Line : 2  Pada: t     
ud vayaṃ tamasas pari paśyanto jyotir uttaram /

Line : 3  Pada: u     
devaṃ devatrā sūryam aganma jyotir uttamam //

Line : 4  Pada: v     
pratyasto varuṇasya pāśaḥ

Pada: w     
pratiyuto varuṇasya pāśaḥ //

Pada: x     
edʰo 'sy edʰiṣīmahi

Line : 5  Pada: y     
samid asi //

Pada: z     
tejo 'si tejo mayi dʰehi //

Line : 6  Pada: aa     
apo adyānvacāriṣaṃ rasena samaganmahi /

Line : 7  Pada: ab     
payasvān agna āgamaṃ taṃ sam̐sr̥ja varcasā //

Line : 8  Pada: ac     
samāvavarti pr̥tʰivī sam uṣās sam u sūryaḥ /

Line : 9  Pada: ad     
vaiśvānarajyotir bʰūyāsaṃ vibʰuṃ kāmaṃ vyaśnavai //

Line : 10  Pada: ae     
bʰūs svāhā //


Anuvaka: 6  
Line : 11  Pada: a     
samiddʰa indra uṣasām anīke purorucā pūrvakr̥d vāvr̥dʰānaḥ /

Line : 12  Pada: b     
tribʰir devais trim̐śatā vajrabāhur jagʰāna vr̥traṃ vi duro vavāra //

Line : 13  Pada: c     
narāśam̐saḥ prati śūro mimānas tanūnapāt prati yajñasya dʰāma /

Line : 14  Pada: d     
gobʰir vapāvān madʰunā samañjan hiraṇyaiś candrī yajatu pracetāḥ //

Line : 15  Pada: e     
iḍito devair harivām̐ abʰiṣṭir ājuhvāno haviṣā śardʰamānaḥ /

Line : 16  Pada: f     
puraṃdaro gotrabʰid vajrabāhur āyātu yajñam upa no juṣāṇaḥ //

Line : 17  Pada: g     
juṣāṇo barhir harivān na indraḥ prācīnam̐ sīdat pradiśā pr̥tʰivyāḥ /

Line : 18  Pada: h     
urupratʰāḥ pratʰamānam̐ syonam ādityair aktaṃ vasubʰis sajoṣāḥ //

Line : 19  Pada: i     
indraṃ duraḥ kavaṣyo dʰāvamānā vr̥ṣāṇaṃ yantu janayas supatnīḥ /

Line : 20  Pada: j     
dvāro devīr abʰito viśrayantām̐ suvīrā vīraṃ pratʰamānā mahobʰiḥ //

Line : 21  Pada: k     
uṣāsānaktā br̥hatī br̥hantaṃ payasvatī sudugʰe śūram indram /

Line : 22  Pada: l     
peśasvatī tantunā saṃvyayantī devānāṃ devaṃ yajatas surukme //

Page: 108  
Line : 1  Pada: m     
daivyā mimānā manasā purutrā hotārā indraṃ pratʰamā suvācā /

Line : 2  Pada: n     
mūrdʰan yajñasya madʰunā dadʰānā prācīnaṃ jyotir haviṣā vr̥dʰātaḥ //

Line : 3  Pada: o     
tisro devīr haviṣā vardʰamānā indraṃ juṣāṇā * vr̥ṣaṇaṃ na patnīḥ /
      
FN emended. Ed.: jūṣāṇā. Mittwede, Textkritische Bemerkungen, p. 150

Line : 4  Pada: p     
accʰinnaṃ tantuṃ payasā sarasvatīḍā devī bʰāratī viśvatūrtiḥ //

Line : 5  Pada: q     
tvaṣṭā dadʰad indrāya śuṣmam apāko 'ciṣṭur yaśase purūṇi /

Line : 6  Pada: r     
vr̥ṣā yajan vr̥ṣaṇaṃ bʰūriretā mūrdʰan yajñasya samanaktu devān //

Line : 7  Pada: s     
vanaspatir avasr̥ṣṭo na pāśais tmanyā samañjañ cʰamitā na devaḥ /

Line : 8  Pada: t     
indrasya havyair jaṭʰaraṃ pr̥ṇānas svadāti yajñaṃ madʰunā gʰr̥tena //

Line : 9  Pada: u     
stokānām induṃ prati śūra indro vr̥ṣāyamāṇo vr̥ṣabʰas turāṣāṭ /

Line : 10  Pada: v     
gʰr̥tapruṣā manasā havyam undan mūrdʰan yajñasya juṣatām̐ svāhā //


Anuvaka: 7  
Line : 11  Pada: a     
ā carṣaṇiprā vr̥ṣabʰo janānāṃ rājā kr̥ṣṭīnāṃ puruhūta * indraḥ /
      
FN emended. Ed.: puruhuta

Line : 12  Pada: b     
stutaś śravasyann avasopa madrig yuktvā harī vr̥ṣaṇā yāhy arvāk //

Line : 13  Pada: c     
viveṣa yan dʰiṣaṇā jajāna stavai purā pāryād indram ahnaḥ /

Line : 14  Pada: d     
am̐haso yatra pīparad yatʰā no nāveva yāntam ubʰaye havante //

Line : 15  Pada: e     
tam̐ sadʰrīcīr ūtayo vr̥ṣṇyāni paum̐syāni niyutas saścur indram /

Line : 16  Pada: f     
samudraṃ na sindʰava uktʰaśuṣmā uruvyacasaṃ gira āviśanti //

Line : 17  Pada: g     
satyam it tan na tvāvām̐ anyo astīndra devo na martyo jyāyān /

Line : 18  Pada: h     
ahann ahiṃ pariśayānam arṇo 'vāsr̥jo apo accʰā samudram //

Page: 109  
Line : 1  Pada: i     
pra sasāhiṣe puruhūta śatrūñ jyeṣṭʰas te śuṣma iha rātir astu /

Line : 2  Pada: j     
indrābʰara dakṣiṇenā vasūni patis sindʰūnām asi revatīnām //

Line : 3  Pada: k     
sa śevr̥dʰam adʰidʰā dyumnam asme mahi kṣatraṃ janāṣāḍ indra tavyam /

Line : 4  Pada: l     
rakṣā ca no magʰonaḥ pāhi sūrīn rāye ca nas svapatyā iṣe dʰāḥ //


Anuvaka: 8  
Line : 6  Pada: a     
samiddʰo agnir aśvinā tapto gʰarmo virāṭ sutaḥ /

Line : 7  Pada: b     
duhe dʰenus sarasvatī somam̐ * śukram ihendriyam //
      
FN Mittwede, Textkritische Bemerkungen, p. 150

Line : 8  Pada: c     
tanūpā bʰiṣajā sute 'śvinobʰā sarasvatī /

Line : 9  Pada: d     
madʰvā rajām̐sīndriyam indrāya patʰibʰir vahān //

Line : 10  Pada: e     
indrāyendum̐ sarasvatī narāśam̐sena nagnahum /

Line : 11  Pada: f     
adʰātām aśvinā madʰu bʰeṣajaṃ bʰiṣajā sute //

Line : 12  Pada: g     
ājuhvānā sarasvatīndrāyendriyāṇi vīryam /

Line : 13  Pada: h     
iḍābʰir aśvinā iṣam̐ sam ūrjam̐ saṃ rayiṃ dadʰuḥ //

Line : 14  Pada: i     
aśvinā namuces sutam̐ somam̐ śukraṃ parisrutā /

Line : 15  Pada: j     
sarasvatī tam ābʰarad barhiṣendrāya pātave //

Line : 16  Pada: k     
kavaṣyo na vyacasvatīr aśvibʰyāṃ na duro diśaḥ /

Line : 17  Pada: l     
indro na rodasī dugʰe duhe kāmān sarasvatī //

Line : 18  Pada: m     
uṣāsā naktam aśvinā divendram̐ sāyam indriyaiḥ /

Line : 19  Pada: n     
saṃjānāne supeśasā samañjāte sarasvatyā //

Line : 20  Pada: o     
pātaṃ no aśvinā divā pāhi naktam̐ sarasvati /

Line : 21  Pada: p     
daivyā hotārā bʰiṣajā pātam indram̐ sacā sute //

Page: 110  
Line : 1  Pada: q     
tisras tredʰā sarasvaty aśvinā bʰāratīḍā /

Line : 2  Pada: r     
tīvraṃ parisrutā somam indrāyāsuṣavur madam //

Line : 3  Pada: s     
aśvinā bʰeṣajaṃ madʰu bʰeṣajaṃ nas sarasvatī /

Line : 4  Pada: t     
gobʰir na somam aśvinā māsareṇa parisrutam /

Line : 5  Pada: u     
samadʰātām̐ sarasvatyā svāhendre sutaṃ madʰu //


Anuvaka: 9  
Line : 6  Pada: a     
aśvinā havir indriyaṃ namucer dʰiyā sarasvatī /

Line : 7  Pada: b     
ā śukram āsurād vasu magʰam indrāya jabʰrire //

Line : 8  Pada: c     
yam aśvinā sarasvatī haviṣendram avardʰayan /

Line : 9  Pada: d     
sa bibʰeda balaṃ magʰaṃ namucā āsure sacā //

Line : 10  Pada: e     
tam indraṃ paśavas sacāśvinobʰā sarasvatī /

Line : 11  Pada: f     
dadʰānā abʰyanūṣata haviṣā yajña indriyam //

Line : 12  Pada: g     
ya indra indriyaṃ dadʰus savitā varuṇo bʰagaḥ /

Line : 13  Pada: h     
sa sutrāmā haviṣpatir yajamānāya saścata //

Line : 14  Pada: i     
savitā varuṇo dadʰad yajamānāya dāśuṣe /

Line : 15  Pada: j     
ādatta namucer vasu sutrāmā balam indriyam //

Line : 16  Pada: k     
varuṇaḥ kṣatram indriyaṃ bʰagena savitā śriyam /

Line : 17  Pada: l     
sutrāmā yaśasā balaṃ dadʰānā yajñam āśata //

Line : 18  Pada: m     
aśvinā gobʰir indriyam aśvebʰir vīryaṃ balam /

Line : 19  Pada: n     
haviṣendram̐ sarasvatī yajamānam avardʰayan //

Page: 111  
Line : 1  Pada: o     
nāsatyā supeśasā hiraṇyavartanī narā /

Line : 2  Pada: p     
sarasvatī haviṣmatīndra karmasu no 'vata //

Line : 3  Pada: q     
bʰiṣajā sukarmaṇā sudugʰā sarasvatī /

Line : 4  Pada: r     
sa vr̥trahā śatakratur indrāya dadʰur indriyam //

Line : 5  Pada: s     
yuvam̐ surāmam aśvinā namucā āsure sacā /

Line : 6  Pada: t     
vipipānā śubʰas patī indraṃ karmasv āvatam //

Line : 7  Pada: u     
putram iva pitarā aśvinobʰendrāvatʰuḥ kāvyair dam̐sanābʰiḥ //

Line : 8  Pada: v     
yat surāmaṃ vyapibaś śacībʰis sarasvatī tvā magʰavann abʰiṣṇak //

Line : 9  Pada: w     
yasminn aśvāsa r̥ṣabʰāsa ukṣaṇo vaśā meṣā avasr̥ṣṭā āhutāḥ /

Line : 10  Pada: x     
kīlālape somapr̥ṣṭʰāya vedʰase hr̥dā matiṃ janaya cārum agnaye //

Line : 11  Pada: y     
ahāvy agne havir āsye te srucīva gʰr̥taṃ camvīva somaḥ /

Line : 12  Pada: z     
vājasaniṃ rayim asme suvīraṃ praśastaṃ dʰehi yaśasaṃ br̥hantam //


Anuvaka: 10  
Line : 13  Pada: a     
samiddʰo agnis samidʰā suṣamiddʰo vareṇyaḥ /

Line : 14  Pada: b     
gāyatrī cʰanda indriyaṃ triyavir gaur vayo dadʰuḥ //

Line : 15  Pada: c     
tanūnapāc cʰucivratas tanūpāś ca sarasvatī /

Line : 16  Pada: d     
uṣṇihā cʰanda indriyaṃ dityavāḍ gaur vayo dadʰuḥ //

Line : 17  Pada: e     
iḍābʰir agnir īḍyas somo devo amartyaḥ /

Line : 18  Pada: f     
anuṣṭup cʰanda indriyaṃ pañcāvir gaur vayo dadʰuḥ //

Line : 19  Pada: g     
subarhir agniḥ pūṣaṇvām̐ stīrṇabarhir amartyaḥ /

Line : 20  Pada: h     
br̥hatī cʰanda indriyaṃ trivatso gaur vayo dadʰuḥ //

Page: 112  
Line : 1  Pada: i     
duro devīr diśo mahīr brahmā devo br̥haspatiḥ /

Line : 2  Pada: j     
paṅktiś cʰanda ihendriyaṃ * turyavāḍ gaur vayo dadʰuḥ //
      
FN emended. Ed.: idendriyaṃ. Mittwede, Textkritische Bemerkungen, p. 150

Line : 3  Pada: k     
uṣe yahvī supeśasā viśve devā amartyāḥ /

Line : 4  Pada: l     
triṣṭup cʰanda ihendriyaṃ paṣṭʰavāḍ gaur vayo dadʰuḥ //

Line : 5  Pada: m     
daivyā hotārā bʰiṣajendreṇa sayujā yujā /

Line : 6  Pada: n     
jagatī cʰanda indriyam anaḍvān gaur vayo dadʰuḥ //

Line : 7  Pada: o     
tisra iḍā sarasvatī bʰāratī maruto viśaḥ /

Line : 8  Pada: p     
virāṭ cʰanda ihendriyaṃ dʰenur gaur na vayo dadʰuḥ //

Line : 9  Pada: q     
tvaṣṭā turīpo adbʰuta indrāgnī puṣṭivardʰanā /

Line : 10  Pada: r     
dvipadā cʰanda indriyam ukṣā gaur na vayo dadʰuḥ //

Line : 11  Pada: s     
śamitā no vanaspatis savitā prasuvan bʰagam /

Line : 12  Pada: t     
kakup cʰanda ihendriyaṃ vaśā vehad vayo dadʰuḥ //

Line : 13  Pada: u     
svāhā yajñaṃ varuṇas sukṣatro bʰeṣajaṃ karat /

Line : 14  Pada: v     
aticcʰandā * indriyaṃ br̥had vr̥ṣabʰo gaur vayo dadʰuḥ //
      
FN emended. Ed.: aticʰanda. Mittwede, Textkritische Bemerkungen, p. 151


Anuvaka: 11  
Line : 15  Pada: a     
vasantenartunā devā vasavas trivr̥tā stutam /

Line : 16  Pada: b     
ratʰantareṇa tejasā havir indre vayo dadʰuḥ //

Line : 17  Pada: c     
grīṣmeṇa devā r̥tunā rudrāḥ pañcadaśe stutam /

Line : 18  Pada: d     
br̥hatā yaśasā balam̐ havir indre vayo dadʰuḥ //

Line : 19  Pada: e     
varṣābʰir r̥tunādityās stome saptadaśe stutam /

Line : 20  Pada: f     
vairūpeṇa viśaujasā havir indre vayo dadʰuḥ //

Line : 21  Pada: g     
śāradenartunā devā ekavim̐śa r̥bʰavas stutam /

Line : 22  Pada: h     
vairājena śriyā śriyam̐ havir indre vayo dadʰuḥ //

Line : 23  Pada: i     
hemantenartunā devās triṇave marutas stutam /

Line : 24  Pada: j     
balena śakvarīs saho havir indre vayo dadʰuḥ //

Page: 113  
Line : 1  Pada: k     
śaiśireṇartunā devās trayastrim̐śe 'mr̥tam̐ stutam /

Line : 2  Pada: l     
satyena revatīḥ kṣatram̐ havir indre vayo dadʰuḥ //


Anuvaka: 12  
Line : 3  Pada: a     
bŕ̥haspatipurohitā devā dévānāṃ devā dévāḥ pratʰamajās \

Pada: b     
dévā devéṣu párākramadʰvaṃ pratʰamā́ dvitī́yeṣu dvitī́yās tr̥tī́yeṣu

Line : 4  Pada: c     
trír ekādaśās trayastrim̐śās \

Line : 5  Pada: d     
ánu va ā́rabʰe \

Pada: e     
idám̐ śakeyaṃ yád idáṃ karómi

Pada: f     
māvata jinvata \

Line : 6  Pada: g     
asmín bráhmaṇy asmín kṣátre 'syā́m āśíṣy asyā́ṃ purodʰā́yām asyā́ṃ deváhūtyām //


Line : 8  Pada: h     
'syá kauṣṭʰa jágataḥ pā́rtʰivasyaíka íd vaśī́ /

Line : 9  Pada: i     
yamáṃ bʰaṅgaśravo gāya rā́jānaparodʰyáḥ //

Line : 10  Pada: j     
yamáṃ gāya bʰaṅgaśravo rā́jānaparodʰyáḥ /

Line : 11  Pada: k     
yénā́po nadyò dʰánvāni yéna dyaúḥ pr̥tʰivī́ dr̥ḍʰā́ //

Line : 12  Pada: l     
híraṇyakeśān sudʰúrān hiraṇyākṣā́n áyaśśapʰān /

Line : 13  Pada: m     
áśvān ánaśyato dā́naṃ yamó rā́jā́dʰitiṣṭʰati //


Line : 14  Pada: n     
ayáṃ 'si yásya ta idám̐ śíra eténa tvám átra śīrṣaṇvā́n edʰi /


Line : 15  Pada: o     
idám asmā́kaṃ bʰujé bʰógāya bʰūyāt //


Line : 16  Pada: p     
udéhy agne ádʰi mātúḥ pr̥tʰivyā́ víśa ā́viśa mahatás sadʰástʰāt /

Line : 17  Pada: q     
āśúṃ tvājaú dadʰire devayánto havyavā́haṃ bʰúvanasya gopā́m //

Line : 18  Pada: r     
dʰanaṃjayás sáhamānaḥ pr̥tanyúr ágna íṣam ū́rjaṃ yájamānāya dʰehi /

Line : 19  Pada: s     
víśvāḥ pŕ̥tanās sáhamānas sáhobʰir ánnaṃ no dʰehi bahudʰā́ vírūpam \

Pada: t     
yát prajā́ ánu jī́vanti sárvāḥ //

Line : 21  Pada: u     
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām agnáye tvā vaiśvānarā́ya traíṣṭubʰena ccʰándasā́har úpadadʰe

Page: 114  
Line : 1  Pada: v     
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām agnáye tvā vaiśvānarā́yā́nuṣṭubʰena ccʰándasā rā́trīm úpadadʰe //


Line : 4  Pada: w     
púnas tvādityā́ rudrā́ vásavas sámindʰatāṃ púnar brahmā́ṇo vasunītʰa yajñaíḥ /

Line : 5  Pada: x     
gʰr̥téna te tanvàṃ vardʰayāmi satyā́s santu yájamānasya kā́māḥ //


Line : 6  Pada: y     
agnír hótā no adʰvaré vājī́ sán páriṇīyate /

Line : 7  Pada: z     
devó devéṣu yajñíyaḥ //


Line : 8  Pada: aa     
pári triviṣṭy àdʰvaráṃ yā́ty agnī́ ratʰī́r iva /

Line : 9  Pada: ab     
ā́ devéṣu práyo dádʰat //

Line : 10  Pada: ac     
pári vā́japatiḥ kavír agnír havyā́ny akramīt /

Line : 11  Pada: ad     
dádʰad rátnāni dāśúṣe //

Line : 12  Pada: ae     
pári tvāgne púraṃ vayáṃ vípram̐ sahasya dʰīmahi /

Line : 13  Pada: af     
dʰr̥ṣádvarṇaṃ divédive hantā́raṃ bʰaṅgurā́vatām //

Line : 14  Pada: ag     
pári prā́gād devó agnī́ rakṣohā́mīvacā́tanaḥ /

Line : 15  Pada: ah     
sédʰan víśvā ápa dvíṣo dáhan rákṣām̐si viśváhā //


Line : 16  Pada: ai     
cítas stʰa paricíta ūrdʰvaśrítaś * śrayadʰvam /
      
FN Mittwede, Textkritische Bemerkungen, p. 151


Line : 17  Pada: aj     
prajā́m asmé rayím asmé níyaccʰata //


Anuvaka: 13  
Line : 18  Pada: a     
vrajaṃ kr̥ṇudʰvam̐ sa hi vo nr̥pāṇo varma sīvyadʰvaṃ bahulā pr̥tʰūni /

Line : 19  Pada: b     
puraḥ kr̥ṇudʰvam āyasīr adʰr̥ṣṭā vas susroc camaso dr̥m̐hatā tam //


Line : 20  Pada: c     
ajījanann amr̥taṃ martyāso 'sremāṇaṃ taraṇiṃ vīḍujambʰam /

Line : 21  Pada: d     
daśa svasāro agruvas samīcīḥ pumām̐saṃ jātam abʰi saṃrabʰantām //

Page: 115  
Line : 1  Pada: e     
sākam̐ hi śucinā śuciḥ praśāstā kratunājani /

Line : 2  Pada: f     
vidvām̐ asya vratā dʰruvā vayā ivānurohati //


Line : 3  Pada: g     
ápāsmád etu nírr̥tir néhā́syā ápi kíṃ caná /

Line : 4  Pada: h     
agótāṃ nāṣṭrā́ṃ pāpmā́nam̐ sárvaṃ tád ápahanmahe //

Line : 5  Pada: i     
ápāsya nairr̥tā́n pā́śān mr̥tyór ékaśataṃ caye * /
      
FN Mittwede, Textkritische Bemerkungen, p. 151: ca yé

Line : 6  Pada: j     
ápāsya sinā́ḥ pā́śā mr̥tyór ékaśatam̐ suve //

Line : 7  Pada: k     
te pā́śā ékaśataṃ mŕ̥tyo mártyāya hántave /

Line : 8  Pada: l     
tā́m̐s te yajñásya māyáyā sárvān ávayajāmahe //

Line : 9  Pada: m     
devī́m aháṃ nírr̥tiṃ bā́dʰamānaḥ pítéva putráṃ damaye vácobʰiḥ /

Line : 10  Pada: n     
yā́ jā́yamānasyajāyamānasya śíro devī́ práti sūrír vícaṣṭe //

Line : 11  Pada: o     
śaṃ no devīr abʰiṣṭaya āpo bʰavantu pītaye /

Line : 12  Pada: p     
śaṃ yor abʰisravantu naḥ //

Line : 13  Pada: q     
ūrjaṃ bibʰrad vasuvanis sumedʰā gr̥hāṇāṃ modamānā suvarcāḥ /

Line : 14  Pada: r     
agʰoreṇa cakṣuṣāham̐ śivena gr̥hāṇāṃ paśyan vaya uttirāmi //

Line : 15  Pada: s     
gr̥hāṇām āyuḥ pra vayaṃ tirāma gr̥hā asmākaṃ pratirantv āyuḥ /


Line : 16  Pada: t     
yena devā jyotiṣordʰvā udāyan yenādityā vasavo yena rudrāḥ /

Line : 17  Pada: u     
yenāṅgiraso mahimānam ānaśus tenaitu yajamānas svasti //


Line : 18  Pada: v     
syonā pr̥tʰivi bʰavānr̥kṣarā niveśanī /

Line : 19  Pada: w     
yaccʰā naś śarma sapratʰāḥ //


Page: 116  
Line : 1  Pada: x     
vāk tvā samudra upadadʰātu prajāvaniṃ * rāyaspoṣavaniṃ mahyaṃ vājināya mahī dʰruvā salilāsi jyotiṣmatī svargaṃ lokaṃ prajānīhi prajāpatiḥ prajāpatau sādayatu
      
FN Mittwede, Textkritische Bemerkungen, p. 151: suprajāvaniṃ

Line : 3  Pada: y     
tayā devatayāṅgirasvad * dʰruvā sīda //
      
FN emended. Ed.: tayāṅgirasvad


Anuvaka: 14  
Line : 4  Pada: a     
údastʰād dʰanajíd gojíd aśvajíd dʰiraṇyajít sūnŕ̥tayā párīvr̥taḥ /

Line : 5  Pada: b     
ékacakreṇa * savitā́ rátʰenorjó bʰāgáṃ pr̥tʰivī́m ety āpr̥ṇán //
      
FN emended. Ed.: étacakreṇa. Mittwede, Textkritische Bemerkungen, p. 151


Line : 6  Pada: c     
sáṃ varatrā́n dadʰātana nírāhāváṃ kr̥ṇotana /


Line : 7  Pada: d     
siñcā́mahā avatáṃ vayám udríṇaṃ viśvā́hā́dastam ákṣitam //


Line : 8  Pada: e     
bráhma jajñānáṃ pratʰamáṃ purástād sīmatás surúco vená āvaḥ /

Line : 9  Pada: f     
budʰnyā̀ upamā́ asya viṣṭʰā́s satáś ca yónim ásataś ca vaḥ //

Line : 10  Pada: g     
ánāptā yā́ vaḥ pratʰamā́ yásyāṃ kármāṇi kurváte /

Line : 11  Pada: h     
vīrā́n no átra mā́ dabʰam̐s tád va etát puró dadʰe //

Line : 12  Pada: i     
páry ū ṣú prádʰanva vā́jasātaye pári vr̥trā́ṇi sakṣáṇiḥ /

Line : 13  Pada: j     
dviṣás tarádʰyā r̥ṇayā́ na īyase //

Line : 14  Pada: k     
sahásradʰāré 'va sámasvaran divó nā́ke mádʰujihvā asaścátaḥ /

Line : 15  Pada: l     
tásya spáśo nímiṣanti bʰū́rṇayaḥ padépade pāśínas santi sétavaḥ //

Line : 16  Pada: m     
malimlucó nā́māsi trayodaśó mā́sas \

Pada: n     
índrasya śármāsi \

Pada: o     
índrasya vármāsi \

Line : 17  Pada: p     
índrasya várūtʰam asi

Pada: q     
táṃ tvā prápadye


Pada: r     
ságus sā́śvas sápuruṣaḥ //

Pada: s     
sahá yán 'sti téna

Line : 18  Pada: t     
me śárma ca várma ca bʰava


Pada: u     
gāyatrī́ṃl lómabʰiḥ práviśāmi

Page: 117  
Line : 1  Pada: v     
triṣṭúbʰaṃ tvacā́ práviśāmi

Pada: w     
jágatīṃ mām̐séna práviśāmi \

Pada: x     
anuṣṭúbʰam astʰnā́ práviśāmi

Line : 2  Pada: y     
paṅktíṃ majjñā́ práviśāmi //

Line : 3  Pada: z     
aindrāgnáṃ várma bahuláṃ yád ugráṃ víśve devā́ nā́ti vídʰyanti śū́rāḥ /

Line : 4  Pada: aa     
tán nas trāyatāṃ tanvàs sarváto mahád ā́yuṣmanto jarā́m úpagaccʰema jīvā́ḥ //


Line : 5  Pada: ab     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyām orimikāyāṃ sautrāmaṇīnāmāṣṭātriṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.