TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 38
Sthanaka: 38
Anuvaka: 1
Page: 100
Line : 1
Pada: a
sómo
rā́jāmŕ̥tam̐
sutá
r̥jīṣéṇājahān
mr̥tyúm
/
Line : 2
Pada: b
r̥téna
satyám
indriyáṃ
vipā́nam̐
śukrám
ándʰasas
\
Pada: c
índrasyendriyám
Pada: d
idáṃ
páyo
'mŕ̥taṃ
mádʰu
//
Line : 4
Pada: e
sómam
adbʰyó
vyàpibac
cʰándasā
ham̐sáś
śuciṣát
/
Line : 5
Pada: f
r̥téna
satyám
indriyáṃ
vipā́nam̐
śukrám
ándʰasas
\
Pada: g
índrasyendriyám
Pada: h
idáṃ
páyo
'mŕ̥taṃ
mádʰu
//
Line : 7
Pada: i
adbʰyáḥ
kṣīráṃ
vyàpibat
krúṅṅ
āṅgirasó
dʰiyā́
/
Line : 8
Pada: j
r̥téna
satyám
indriyáṃ
vipā́nam̐
śukrám
ándʰasas
\
Pada: k
índrasyendriyám
Pada: l
idáṃ
páyo
'mŕ̥taṃ
mádʰu
//
Line : 10
Pada: m
ánnāt
parisrúto
rásaṃ
bráhmaṇā
vyàpibat
kṣatrám
/
Line : 11
Pada: n
r̥téna
satyám
indriyáṃ
vipā́nam̐
śukrám
ándʰasas
\
Pada: o
índrasyendriyám
Pada: p
idáṃ
páyo
'mŕ̥taṃ
mádʰu
//
Line : 13
Pada: q
réto
mū́traṃ
víjahāti
yóniṃ
praviśád
indriyám
/
Line : 14
Pada: r
gárbʰo
jarā́yuṇā́vr̥ta
úlbaṃ
jahāti
jánmanā
/
Line : 15
Pada: s
r̥téna
satyám
indriyáṃ
vipā́nam̐
śukrám
ándʰasas
\
Pada: t
índrasyendriyám
Pada: u
idáṃ
páyo
'mŕ̥taṃ
mádʰu
//
Line : 17
Pada: v
védena
rūpé
vyàpibat
sutāsutaú
prajā́patiḥ
/
Line : 18
Pada: w
r̥téna
satyám
indriyáṃ
vipā́nam̐
śukrám
ándʰasas
\
Pada: x
índrasyendriyám
Pada: y
idáṃ
páyo
'mŕ̥taṃ
mádʰu
//
Line : 20
Pada: z
dr̥ṣṭvā́
rūpé
vyā̀karot
satyānr̥té
prajā́patiḥ
/
Page: 101
Line : 1
Pada: aa
áśraddʰām
ánr̥té
'dadʰāc
cʰraddʰā́m̐
satyé
prajā́patiḥ
/
Line : 2
Pada: ab
r̥téna
satyám
indriyáṃ
vipā́nam̐
śukrám
ándʰasas
\
Pada: ac
índrasyendriyám
Pada: ad
idáṃ
páyo
'mŕ̥taṃ
mádʰu
//
Line : 4
Pada: ae
dr̥ṣṭvā́
parisrúto
rásam̐
śukréṇa
śukráṃ
vyàpibat
páyas
sómaṃ
prajā́patiḥ
/
Line : 5
Pada: af
r̥téna
satyám
indriyáṃ
vipā́nam̐
śukrám
ándʰasas
\
Pada: ag
índrasyendriyám
Pada: ah
idáṃ
páyo
'mŕ̥taṃ
mádʰu
//
Anuvaka: 2
Line : 7
Pada: a
súrāvantaṃ
barhiṣádam̐
suvī́raṃ
yajñám̐
hinvanti
mahiṣā́
námobʰiḥ
/
Line : 8
Pada: b
dádʰānās
sómaṃ
diví
devátāsu
mádeméndraṃ
*
yájamānās
svarkā́ḥ
//
FN
emended
.
Ed
.:
mádenéndraṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 150
Line : 9
Pada: c
yás
te
rásas
sáṃbʰr̥ta
óṣadʰīṣu
sómasya
śúṣmas
súrayā
sutásya
/
Line : 10
Pada: d
téna
jinva
yájamānaṃ
mádena
sárasvatīm
aśvínā
índram
agním
//
Line : 11
Pada: e
yám
aśvínā
námucer
āsurā́d
ádʰi
sárasvaty
ásanod
indriyā́ya
/
Line : 12
Pada: f
imáṃ
tám̐
śukráṃ
mádʰumantam
índum̐
sómaṃ
rā́jānam
ihá
bʰakṣayāmi
//
Line : 13
Pada: g
yád
átra
riptáṃ
rasínas
sutásya
yád
índro
ápibac
cʰácībʰiḥ
/
Line : 14
Pada: h
aháṃ
tád
asya
mánasā
śivéna
sómaṃ
rā́jānam
ihá
bʰakṣayāmi
//
Line : 15
Pada: i
pitr̥bʰyas
svadʰāyibʰyas
svadʰā
namaḥ
Pada: j
pitāmahebʰyas
svadʰāyibʰyas
svadʰā
namaḥ
Line : 16
Pada: k
prapitāmahebʰyas
svadʰāyibʰyas
svadʰā
namas
\
Pada: l
akṣan
pitaras
\
Pada: m
amīmadanta
pitaras
\
Line : 17
Pada: n
atītr̥panta
pitaraḥ
Pada: o
pitaraś
śundʰadʰvam
//
Line : 18
Pada: p
punántu
mā
pitáras
somyā́saḥ
punántu
mā
pitāmahā́ḥ
/
Line : 19
Pada: q
punántu
prápitāmahāḥ
pavítreṇa
śatā́yuṣā
//
Page: 102
Line : 1
Pada: r
punántu
mā
pitāmahā́ḥ
punántu
prápitāmahāḥ
/
Line : 2
Pada: s
pavítreṇa
śatā́yuṣā
víśvam
ā́yur
vyàśnavai
//
Line : 3
Pada: t
ágna
ā́yūm̐ṣi
pavase
//
Line : 4
Pada: u
punántu
mā
devajanā́ḥ
punántu
mánasā
dʰíyaḥ
/
Line : 5
Pada: v
punántu
víśvā
bʰūtā́ni
jā́tavedaḥ
punīhí
mā
//
Line : 6
Pada: w
pavítreṇa
punīhi
mā
śukréṇa
deva
dī́dyat
/
Line : 7
Pada: x
ágne
krátvā
krátūm̐r
ánu
//
Line : 8
Pada: y
yát
te
pavítram
arcíṣy
ágne
vítatam
antarā́
/
Line : 9
Pada: z
bráhma
téna
punātu
mā
//
Line : 10
Pada: aa
pávamānas
svàrjánaḥ
pavítreṇa
vícarṣaṇiḥ
/
Line : 11
Pada: ab
yáḥ
potā́
sá
punātu
mā
//
Line : 12
Pada: ac
ubʰā́bʰyāṃ
deva
savitaḥ
pavítreṇa
savéna
ca
/
Line : 13
Pada: ad
mā́ṃ
punīhi
viśvátaḥ
//
Line : 14
Pada: ae
vaiśvadevī́
punatī́
devy
ā́gād
yásyā
imā́s
tanvò
vītápr̥ṣṭʰāḥ
/
Line : 15
Pada: af
táyā
mádantas
sadʰamā́dyeṣu
vayám̐
syāma
pátayo
rayīṇā́m
//
Line : 16
Pada: ag
ye
samānās
samanasaḥ
pitaro
yamarājye
/
Line : 17
Pada: ah
teṣāṃ
lokas
svadʰā
namo
yajño
deveṣu
kalpatām
//
Line : 18
Pada: ai
ye
samānās
samanaso
jīvā
jīveṣu
māmakāḥ
/
Line : 19
Pada: aj
teṣām̐
śrīr
mayi
kalpatām
asmiṃl
loke
śatam̐
samāḥ
//
Line : 20
Pada: ak
dve
sr̥tī
*
aśr̥ṇavaṃ
pitr̥̄ṇām
ahaṃ
devānām
uta
martyānām
/
FN
Ch
.
Ed
.:
srutī
Line : 21
Pada: al
tābʰyām
idaṃ
viśvam
ejat
sameti
yad
antarā
pitaraṃ
mātaraṃ
ca
//
Page: 103
Line : 1
Pada: am
idam̐
haviḥ
prajananaṃ
me
astu
daśavīram̐
sarvagaṇam̐
svastaye
/
Line : 2
Pada: an
ātmasani
prajāsani
paśusany
abʰayasani
lokasani
/
Line : 3
Pada: ao
agniḥ
prajāṃ
bahulāṃ
me
karotv
annaṃ
payo
reto
asmāsu
dʰatta
//
Anuvaka: 3
Line : 4
Pada: a
sīsena
tantraṃ
manasā
manīṣiṇa
ūrṇāsūtreṇa
kavayo
vayanti
/
Line : 5
Pada: b
aśvinā
yajñam̐
savitā
sarasvatīndrasya
rūpaṃ
varuṇo
bʰiṣajyam
//
Line : 6
Pada: c
tad
asya
rūpam
amr̥tam̐
śacībʰis
tisro
dadur
devattās
saṃrarāṇāḥ
/
Line : 7
Pada: d
lomāni
śaṣpair
bahudʰā
na
tokmabʰis
tvag
asya
mām̐sam
abʰavan
na
lājāḥ
//
Line : 8
Pada: e
tad
aśvinā
bʰiṣajā
rudravartanī
sarasvatī
vayati
peśo
antaram
* /
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 150
Line : 9
Pada: f
astʰi
majjānaṃ
māsaraiḥ
kārotareṇa
*
dadʰato
gavāṃ
tvaci
//
FN
emended
.
Ed
.:
karotareṇa
Line : 10
Pada: g
sarasvatī
manasā
peśalaṃ
vasu
nāsatyābʰyāṃ
vayati
darśataṃ
vapuḥ
/
Line : 11
Pada: h
rasaṃ
parisrutā
na
rohitaṃ
nagnahur
vīras
tasaraṃ
na
vema
//
Line : 12
Pada: i
payasā
śukram
amr̥taṃ
janitram̐
surāyā
mūtrāj
janayanti
retaḥ
/
Line : 13
Pada: j
apāmatiṃ
durmatiṃ
bādʰamānā
ūvadʰyaṃ
vātam̐
sabvaṃ
tad
ārāt
//
Line : 14
Pada: k
indras
sutrāmā
hr̥dayena
satyaṃ
puroḍāśena
savitā
jajāna
/
Line : 15
Pada: l
yakr̥t
klomānaṃ
varuṇo
bʰiṣajyan
matasne
vāyavyair
na
mitāti
pittam
//
Line : 16
Pada: m
āntrāṇi
*
stʰālī
madʰu
pinvamānā
gudāḥ
pātrāṇi
sudugʰā
na
dʰenuḥ
/
FN
emended
.
Ed
.:
antrāṇi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 150
Line : 17
Pada: n
śyenasya
patraṃ
na
plīhā
śacībʰir
āsandī
nābʰir
udaraṃ
na
mātā
//
Line : 18
Pada: o
kumbʰo
vaniṣṭʰur
janitā
śacībʰir
yasminn
agre
yonyāṃ
garbʰo
antaḥ
/
Line : 19
Pada: p
plāśir
vyaktaś
śatadʰāra
utso
duhe
na
kumbʰī
svadʰāṃ
pitr̥bʰyaḥ
//
Line : 20
Pada: q
mukʰam̐
sadasya
śira
it
satena
jihvā
pavitram
aśvināsan
sarasvatī
/
Line : 21
Pada: r
capyaṃ
na
pāyur
bʰiṣag
asya
vāro
vastir
na
śepo
harasā
tarasvī
//
Page: 104
Line : 1
Pada: s
aśvibʰyāṃ
cakṣur
amr̥taṃ
grahābʰyāṃ
cʰāgena
tejo
haviṣā
śr̥tena
/
Line : 2
Pada: t
pakṣmāṇi
godʰūmaiḥ
kuvalair
utāni
peśo
na
śuklam
asitaṃ
vasāte
//
Line : 3
Pada: u
avir
na
meṣo
nasi
vīryāya
prāṇasya
pantʰā
amr̥to
grahābʰyām
/
Line : 4
Pada: v
sarasvaty
upavākair
vyānaṃ
nasyāni
barhir
badarair
jajāna
//
Line : 5
Pada: w
indrasya
rūpam
r̥ṣabʰo
balāya
karṇābʰyām̐
śrotram
amr̥taṃ
grahābʰyām
/
Line : 6
Pada: x
yavā
na
barhir
bʰruvi
kesarāṇi
karkandʰu
jajñe
madʰu
sāragʰaṃ
mukʰāt
//
Line : 7
Pada: y
ātmann
upastʰe
na
vr̥kasya
loma
mukʰe
śmaśrūṇi
na
vyāgʰraloma
/
Line : 8
Pada: z
keśā
na
śīrṣan
yaśase
śriyai
śikʰā
sim̐hasya
loma
tviṣir
indriyāṇi
//
Line : 9
Pada: aa
aṅgāny
ātman
bʰiṣajā
tad
aśvinātmānam
aṅgais
samadʰāt
sarasvatī
/
Line : 10
Pada: ab
indrasya
rūpam̐
śatamānam
āyuś
candreṇa
jyotir
amr̥taṃ
dadʰānā
//
Line : 11
Pada: ac
sarasvatī
yonyāṃ
garbʰam
antar
aśvibʰyāṃ
patnī
sukr̥taṃ
bibʰarti
/
Line : 12
Pada: ad
apāṃ
rasena
varuṇena
sāmnendram̐
śriyai
janayann
apsu
rājā
//
Line : 13
Pada: ae
tejaḥ
paśūnām̐
havir
indriyāvat
parisrutā
payasā
sāragʰaṃ
madʰu
/
Line : 14
Pada: af
aśvibʰyāṃ
dugdʰaṃ
bʰiṣajā
sarasvatyā
sutāsutābʰyām
amr̥tas
soma
induḥ
//
Anuvaka: 4
Line : 16
Pada: a
kṣatrasya
nābʰir
asi
Pada: b
kṣatrasya
yonir
asi
Pada: c
syonāsi
suṣadāsi
Pada: d
syonām
āsīda
Line : 17
Pada: e
suṣadām
āsīda
Pada: f
mā
tvā
him̐sīt
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 150
Pada: g
mā
mā
him̐sīḥ
//
Line : 18
Pada: h
níṣasāda
dʰr̥távrato
váruṇaḥ
pastyā̀sv
ā́
/
Line : 19
Pada: i
sā́mrājyāya
sukrátuḥ
//
Line : 20
Pada: j
devásya
tvā
savitúḥ
prasavè
'śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām
aśvínor
bʰaíṣajyena
téjase
brahmavarcasā́yābʰíṣiñcāmi
Line : 21
Pada: k
devásya
tvā
savitúḥ
prasavè
'śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām̐
sárasvatyā
bʰaíṣajyena
vīryā̀yānnā́dyāyābʰíṣiñcāmi
Line : 23
Pada: l
devásya
*
tvā
savitúḥ
prasavè
'śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām
índrasyendriyéṇa
bálāya
śriyaí
yáśase
'bʰíṣiñcāmi
FN
emended
.
Ed
.:
davésya
Page: 105
Line : 1
Pada: m
kò
'si
Line : 2
Pada: n
kó
nā́māsi
Pada: o
kásmai
tvā
Pada: p
kā́ya
tvā
Pada: q
súślokā́3
Pada: r
súmaṅgalā́3
Pada: s
sátyarājā́3n
//
Line : 4
Pada: t
śiro
me
śrīr
yaśo
mukʰaṃ
tviṣiḥ
keśāś
ca
śmaśrūṇi
/
Line : 5
Pada: u
rājā
me
prāṇo
amr̥tam̐
samrāṭ
cakṣur
virāṭ
cʰrotram
//
Line : 6
Pada: v
jihvā
me
bʰadraṃ
vāṅ
maho
mano
manyus
svarāḍ
bʰāmaḥ
/
Line : 7
Pada: w
modāḥ
pramodā
aṅgulīr
aṅgāni
mitraṃ
me
sahaḥ
//
Line : 8
Pada: x
bāhū
me
balam
indriyam̐
hastau
me
karma
vīryam
/
Line : 9
Pada: y
ātmā
kṣatram
uro
mama
//
Line : 10
Pada: z
pr̥ṣṭīr
me
rāṣṭram
udaram
am̐sau
grīvāś
ca
śroṇyau
/
Line : 11
Pada: aa
ūrū
aratnī
jānunī
viśo
me
'ṅgāni
sarvataḥ
//
Line : 12
Pada: ab
nābʰir
me
cittaṃ
vijñānaṃ
pāyur
me
'pacitir
bʰasat
/
Line : 13
Pada: ac
ānandanandā
aṇḍau
*
me
bʰagas
saubʰāgyaṃ
pasaḥ
//
FN
Ch
.
Line : 14
Pada: ad
jaṅgʰābʰyāṃ
padbʰyāṃ
dʰarmo
'smi
viśi
rājā
pratiṣṭʰitaḥ
/
Line : 15
Pada: ae
prati
kṣatre
pratitiṣṭʰāmi
rāṣṭre
praty
aśveṣu
pratitiṣṭʰāmi
goṣu
//
Line : 16
Pada: af
praty
aṅgeṣu
pratitiṣṭʰāmy
ātman
prati
prāṇeṣu
pratitiṣṭʰāmi
puṣṭe
/
Line : 17
Pada: ag
prati
dyāvāpr̥tʰivyoḥ
pratitiṣṭʰāmi
yajñe
//
Line : 18
Pada: ah
trayo
devā
ekādaśa
trayastrim̐śās
surādʰasaḥ
/
Line : 19
Pada: ai
br̥haspatiprasūtā
devasya
savitus
save
//
Line : 20
Pada: aj
devā
devair
avantu
mā
Pada: ak
pratʰamā
dvitīyair
Pada: al
dvitīyās
tr̥tīyais
Pada: am
tr̥tīyās
satyena
Page: 106
Line : 1
Pada: an
satyaṃ
yajñena
Pada: ao
yajño
yajurbʰir
Pada: ap
yajūm̐ṣi
sāmabʰis
Pada: aq
sāmāny
r̥gbʰir
Pada: ar
r̥co
yājyābʰir
Line : 2
Pada: as
yājyā
vaṣaṭkārair
Pada: at
vaṣaṭkārā
āhutibʰir
Pada: au
āhutayo
me
kāmān
samardʰayantu
Pada: av
bʰūs
svāhā
//
Line : 4
Pada: aw
lomāni
prayatir
mama
tvaṅ
ma
ānatir
āgatiḥ
/
Line : 5
Pada: ax
mām̐saṃ
ma
upanatir
vasv
astʰi
majjā
ma
ānatiḥ
//
Anuvaka: 5
Line : 6
Pada: a
yád
devā
devahéḍanaṃ
dévāsaś
cakr̥mā́
vayám
/
Line : 7
Pada: b
agnír
mā
tásmād
énaso
víśvān
muñcatv
ám̐hasaḥ
//
Line : 8
Pada: c
yádi
dívā
yádi
náktam
énām̐si
cakr̥mā́
vayám
/
Line : 9
Pada: d
vāyúr
mā
tásmād
énaso
víśvān
muñcatv
ám̐hasaḥ
//
Line : 10
Pada: e
yádi
jā́grad
yádi
svápna
énām̐si
cakr̥mā́
vayám
/
Line : 11
Pada: f
sū́ryo
mā
tásmād
énaso
víśvān
muñcatv
ám̐hasaḥ
//
Line : 12
Pada: g
yad
grāme
yad
araṇye
yat
sabʰāyāṃ
yad
indriye
/
Line : 13
Pada: h
yac
cʰūdre
yad
arya
enaś
cakr̥mā
vayam
/
Line : 14
Pada: i
yad
ekasyādʰi
dʰarmaṇi
tasyāvayajanam
asi
//
Line : 15
Pada: j
yad
āpo
agʰnyā
varuṇeti
śapāmahe
Pada: k
tato
varuṇa
no
muñca
\
Pada: l
avabʰr̥tʰa
nicuṅkuṇa
nicerur
asi
nicuṅkuṇas
\
Line : 16
Pada: m
ava
devair
devakr̥tam
eno
'yāḍ
ava
martyair
martyakr̥tam
Line : 17
Pada: n
uror
ā
no
deva
riṣas
pāhi
//
Line : 18
Pada: o
samudre
te
hr̥dayam
apsv
antas
saṃ
tvā
viśantv
oṣadʰīr
uptāpaḥ
//
Line : 19
Pada: p
sumitrā
ṇa
āpa
oṣadʰayo
bʰavantu
Pada: q
durmitrās
tasmai
bʰūyāsur
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmaḥ
//
Line : 21
Pada: r
drupadād
iven
mumucānas
svinnas
snātvī
malād
iva
/
Page: 107
Line : 1
Pada: s
pūtaṃ
pavitreṇevājyam
āpaś
śundʰantu
mainasaḥ
//
Line : 2
Pada: t
ud
vayaṃ
tamasas
pari
paśyanto
jyotir
uttaram
/
Line : 3
Pada: u
devaṃ
devatrā
sūryam
aganma
jyotir
uttamam
//
Line : 4
Pada: v
pratyasto
varuṇasya
pāśaḥ
Pada: w
pratiyuto
varuṇasya
pāśaḥ
//
Pada: x
edʰo
'sy
edʰiṣīmahi
Line : 5
Pada: y
samid
asi
//
Pada: z
tejo
'si
tejo
mayi
dʰehi
//
Line : 6
Pada: aa
apo
adyānvacāriṣaṃ
rasena
samaganmahi
/
Line : 7
Pada: ab
payasvān
agna
āgamaṃ
taṃ
mā
sam̐sr̥ja
varcasā
//
Line : 8
Pada: ac
samāvavarti
pr̥tʰivī
sam
uṣās
sam
u
sūryaḥ
/
Line : 9
Pada: ad
vaiśvānarajyotir
bʰūyāsaṃ
vibʰuṃ
kāmaṃ
vyaśnavai
//
Line : 10
Pada: ae
bʰūs
svāhā
//
Anuvaka: 6
Line : 11
Pada: a
samiddʰa
indra
uṣasām
anīke
purorucā
pūrvakr̥d
vāvr̥dʰānaḥ
/
Line : 12
Pada: b
tribʰir
devais
trim̐śatā
vajrabāhur
jagʰāna
vr̥traṃ
vi
duro
vavāra
//
Line : 13
Pada: c
narāśam̐saḥ
prati
śūro
mimānas
tanūnapāt
prati
yajñasya
dʰāma
/
Line : 14
Pada: d
gobʰir
vapāvān
madʰunā
samañjan
hiraṇyaiś
candrī
yajatu
pracetāḥ
//
Line : 15
Pada: e
iḍito
devair
harivām̐
abʰiṣṭir
ājuhvāno
haviṣā
śardʰamānaḥ
/
Line : 16
Pada: f
puraṃdaro
gotrabʰid
vajrabāhur
āyātu
yajñam
upa
no
juṣāṇaḥ
//
Line : 17
Pada: g
juṣāṇo
barhir
harivān
na
indraḥ
prācīnam̐
sīdat
pradiśā
pr̥tʰivyāḥ
/
Line : 18
Pada: h
urupratʰāḥ
pratʰamānam̐
syonam
ādityair
aktaṃ
vasubʰis
sajoṣāḥ
//
Line : 19
Pada: i
indraṃ
duraḥ
kavaṣyo
dʰāvamānā
vr̥ṣāṇaṃ
yantu
janayas
supatnīḥ
/
Line : 20
Pada: j
dvāro
devīr
abʰito
viśrayantām̐
suvīrā
vīraṃ
pratʰamānā
mahobʰiḥ
//
Line : 21
Pada: k
uṣāsānaktā
br̥hatī
br̥hantaṃ
payasvatī
sudugʰe
śūram
indram
/
Line : 22
Pada: l
peśasvatī
tantunā
saṃvyayantī
devānāṃ
devaṃ
yajatas
surukme
//
Page: 108
Line : 1
Pada: m
daivyā
mimānā
manasā
purutrā
hotārā
indraṃ
pratʰamā
suvācā
/
Line : 2
Pada: n
mūrdʰan
yajñasya
madʰunā
dadʰānā
prācīnaṃ
jyotir
haviṣā
vr̥dʰātaḥ
//
Line : 3
Pada: o
tisro
devīr
haviṣā
vardʰamānā
indraṃ
juṣāṇā
*
vr̥ṣaṇaṃ
na
patnīḥ
/
FN
emended
.
Ed
.:
jūṣāṇā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 150
Line : 4
Pada: p
accʰinnaṃ
tantuṃ
payasā
sarasvatīḍā
devī
bʰāratī
viśvatūrtiḥ
//
Line : 5
Pada: q
tvaṣṭā
dadʰad
indrāya
śuṣmam
apāko
'ciṣṭur
yaśase
purūṇi
/
Line : 6
Pada: r
vr̥ṣā
yajan
vr̥ṣaṇaṃ
bʰūriretā
mūrdʰan
yajñasya
samanaktu
devān
//
Line : 7
Pada: s
vanaspatir
avasr̥ṣṭo
na
pāśais
tmanyā
samañjañ
cʰamitā
na
devaḥ
/
Line : 8
Pada: t
indrasya
havyair
jaṭʰaraṃ
pr̥ṇānas
svadāti
yajñaṃ
madʰunā
gʰr̥tena
//
Line : 9
Pada: u
stokānām
induṃ
prati
śūra
indro
vr̥ṣāyamāṇo
vr̥ṣabʰas
turāṣāṭ
/
Line : 10
Pada: v
gʰr̥tapruṣā
manasā
havyam
undan
mūrdʰan
yajñasya
juṣatām̐
svāhā
//
Anuvaka: 7
Line : 11
Pada: a
ā
carṣaṇiprā
vr̥ṣabʰo
janānāṃ
rājā
kr̥ṣṭīnāṃ
puruhūta
*
indraḥ
/
FN
emended
.
Ed
.:
puruhuta
Line : 12
Pada: b
stutaś
śravasyann
avasopa
madrig
yuktvā
harī
vr̥ṣaṇā
yāhy
arvāk
//
Line : 13
Pada: c
viveṣa
yan
mā
dʰiṣaṇā
jajāna
stavai
purā
pāryād
indram
ahnaḥ
/
Line : 14
Pada: d
am̐haso
yatra
pīparad
yatʰā
no
nāveva
yāntam
ubʰaye
havante
//
Line : 15
Pada: e
tam̐
sadʰrīcīr
ūtayo
vr̥ṣṇyāni
paum̐syāni
niyutas
saścur
indram
/
Line : 16
Pada: f
samudraṃ
na
sindʰava
uktʰaśuṣmā
uruvyacasaṃ
gira
āviśanti
//
Line : 17
Pada: g
satyam
it
tan
na
tvāvām̐
anyo
astīndra
devo
na
martyo
jyāyān
/
Line : 18
Pada: h
ahann
ahiṃ
pariśayānam
arṇo
'vāsr̥jo
apo
accʰā
samudram
//
Page: 109
Line : 1
Pada: i
pra
sasāhiṣe
puruhūta
śatrūñ
jyeṣṭʰas
te
śuṣma
iha
rātir
astu
/
Line : 2
Pada: j
indrābʰara
dakṣiṇenā
vasūni
patis
sindʰūnām
asi
revatīnām
//
Line : 3
Pada: k
sa
śevr̥dʰam
adʰidʰā
dyumnam
asme
mahi
kṣatraṃ
janāṣāḍ
indra
tavyam
/
Line : 4
Pada: l
rakṣā
ca
no
magʰonaḥ
pāhi
sūrīn
rāye
ca
nas
svapatyā
iṣe
dʰāḥ
//
Anuvaka: 8
Line : 6
Pada: a
samiddʰo
agnir
aśvinā
tapto
gʰarmo
virāṭ
sutaḥ
/
Line : 7
Pada: b
duhe
dʰenus
sarasvatī
somam̐
*
śukram
ihendriyam
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 150
Line : 8
Pada: c
tanūpā
bʰiṣajā
sute
'śvinobʰā
sarasvatī
/
Line : 9
Pada: d
madʰvā
rajām̐sīndriyam
indrāya
patʰibʰir
vahān
//
Line : 10
Pada: e
indrāyendum̐
sarasvatī
narāśam̐sena
nagnahum
/
Line : 11
Pada: f
adʰātām
aśvinā
madʰu
bʰeṣajaṃ
bʰiṣajā
sute
//
Line : 12
Pada: g
ājuhvānā
sarasvatīndrāyendriyāṇi
vīryam
/
Line : 13
Pada: h
iḍābʰir
aśvinā
iṣam̐
sam
ūrjam̐
saṃ
rayiṃ
dadʰuḥ
//
Line : 14
Pada: i
aśvinā
namuces
sutam̐
somam̐
śukraṃ
parisrutā
/
Line : 15
Pada: j
sarasvatī
tam
ābʰarad
barhiṣendrāya
pātave
//
Line : 16
Pada: k
kavaṣyo
na
vyacasvatīr
aśvibʰyāṃ
na
duro
diśaḥ
/
Line : 17
Pada: l
indro
na
rodasī
dugʰe
duhe
kāmān
sarasvatī
//
Line : 18
Pada: m
uṣāsā
naktam
aśvinā
divendram̐
sāyam
indriyaiḥ
/
Line : 19
Pada: n
saṃjānāne
supeśasā
samañjāte
sarasvatyā
//
Line : 20
Pada: o
pātaṃ
no
aśvinā
divā
pāhi
naktam̐
sarasvati
/
Line : 21
Pada: p
daivyā
hotārā
bʰiṣajā
pātam
indram̐
sacā
sute
//
Page: 110
Line : 1
Pada: q
tisras
tredʰā
sarasvaty
aśvinā
bʰāratīḍā
/
Line : 2
Pada: r
tīvraṃ
parisrutā
somam
indrāyāsuṣavur
madam
//
Line : 3
Pada: s
aśvinā
bʰeṣajaṃ
madʰu
bʰeṣajaṃ
nas
sarasvatī
/
Line : 4
Pada: t
gobʰir
na
somam
aśvinā
māsareṇa
parisrutam
/
Line : 5
Pada: u
samadʰātām̐
sarasvatyā
svāhendre
sutaṃ
madʰu
//
Anuvaka: 9
Line : 6
Pada: a
aśvinā
havir
indriyaṃ
namucer
dʰiyā
sarasvatī
/
Line : 7
Pada: b
ā
śukram
āsurād
vasu
magʰam
indrāya
jabʰrire
//
Line : 8
Pada: c
yam
aśvinā
sarasvatī
haviṣendram
avardʰayan
/
Line : 9
Pada: d
sa
bibʰeda
balaṃ
magʰaṃ
namucā
āsure
sacā
//
Line : 10
Pada: e
tam
indraṃ
paśavas
sacāśvinobʰā
sarasvatī
/
Line : 11
Pada: f
dadʰānā
abʰyanūṣata
haviṣā
yajña
indriyam
//
Line : 12
Pada: g
ya
indra
indriyaṃ
dadʰus
savitā
varuṇo
bʰagaḥ
/
Line : 13
Pada: h
sa
sutrāmā
haviṣpatir
yajamānāya
saścata
//
Line : 14
Pada: i
savitā
varuṇo
dadʰad
yajamānāya
dāśuṣe
/
Line : 15
Pada: j
ādatta
namucer
vasu
sutrāmā
balam
indriyam
//
Line : 16
Pada: k
varuṇaḥ
kṣatram
indriyaṃ
bʰagena
savitā
śriyam
/
Line : 17
Pada: l
sutrāmā
yaśasā
balaṃ
dadʰānā
yajñam
āśata
//
Line : 18
Pada: m
aśvinā
gobʰir
indriyam
aśvebʰir
vīryaṃ
balam
/
Line : 19
Pada: n
haviṣendram̐
sarasvatī
yajamānam
avardʰayan
//
Page: 111
Line : 1
Pada: o
tā
nāsatyā
supeśasā
hiraṇyavartanī
narā
/
Line : 2
Pada: p
sarasvatī
haviṣmatīndra
karmasu
no
'vata
//
Line : 3
Pada: q
tā
bʰiṣajā
sukarmaṇā
sā
sudugʰā
sarasvatī
/
Line : 4
Pada: r
sa
vr̥trahā
śatakratur
indrāya
dadʰur
indriyam
//
Line : 5
Pada: s
yuvam̐
surāmam
aśvinā
namucā
āsure
sacā
/
Line : 6
Pada: t
vipipānā
śubʰas
patī
indraṃ
karmasv
āvatam
//
Line : 7
Pada: u
putram
iva
pitarā
aśvinobʰendrāvatʰuḥ
kāvyair
dam̐sanābʰiḥ
//
Line : 8
Pada: v
yat
surāmaṃ
vyapibaś
śacībʰis
sarasvatī
tvā
magʰavann
abʰiṣṇak
//
Line : 9
Pada: w
yasminn
aśvāsa
r̥ṣabʰāsa
ukṣaṇo
vaśā
meṣā
avasr̥ṣṭā
āhutāḥ
/
Line : 10
Pada: x
kīlālape
somapr̥ṣṭʰāya
vedʰase
hr̥dā
matiṃ
janaya
cārum
agnaye
//
Line : 11
Pada: y
ahāvy
agne
havir
āsye
te
srucīva
gʰr̥taṃ
camvīva
somaḥ
/
Line : 12
Pada: z
vājasaniṃ
rayim
asme
suvīraṃ
praśastaṃ
dʰehi
yaśasaṃ
br̥hantam
//
Anuvaka: 10
Line : 13
Pada: a
samiddʰo
agnis
samidʰā
suṣamiddʰo
vareṇyaḥ
/
Line : 14
Pada: b
gāyatrī
cʰanda
indriyaṃ
triyavir
gaur
vayo
dadʰuḥ
//
Line : 15
Pada: c
tanūnapāc
cʰucivratas
tanūpāś
ca
sarasvatī
/
Line : 16
Pada: d
uṣṇihā
cʰanda
indriyaṃ
dityavāḍ
gaur
vayo
dadʰuḥ
//
Line : 17
Pada: e
iḍābʰir
agnir
īḍyas
somo
devo
amartyaḥ
/
Line : 18
Pada: f
anuṣṭup
cʰanda
indriyaṃ
pañcāvir
gaur
vayo
dadʰuḥ
//
Line : 19
Pada: g
subarhir
agniḥ
pūṣaṇvām̐
stīrṇabarhir
amartyaḥ
/
Line : 20
Pada: h
br̥hatī
cʰanda
indriyaṃ
trivatso
gaur
vayo
dadʰuḥ
//
Page: 112
Line : 1
Pada: i
duro
devīr
diśo
mahīr
brahmā
devo
br̥haspatiḥ
/
Line : 2
Pada: j
paṅktiś
cʰanda
ihendriyaṃ
*
turyavāḍ
gaur
vayo
dadʰuḥ
//
FN
emended
.
Ed
.:
idendriyaṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 150
Line : 3
Pada: k
uṣe
yahvī
supeśasā
viśve
devā
amartyāḥ
/
Line : 4
Pada: l
triṣṭup
cʰanda
ihendriyaṃ
paṣṭʰavāḍ
gaur
vayo
dadʰuḥ
//
Line : 5
Pada: m
daivyā
hotārā
bʰiṣajendreṇa
sayujā
yujā
/
Line : 6
Pada: n
jagatī
cʰanda
indriyam
anaḍvān
gaur
vayo
dadʰuḥ
//
Line : 7
Pada: o
tisra
iḍā
sarasvatī
bʰāratī
maruto
viśaḥ
/
Line : 8
Pada: p
virāṭ
cʰanda
ihendriyaṃ
dʰenur
gaur
na
vayo
dadʰuḥ
//
Line : 9
Pada: q
tvaṣṭā
turīpo
adbʰuta
indrāgnī
puṣṭivardʰanā
/
Line : 10
Pada: r
dvipadā
cʰanda
indriyam
ukṣā
gaur
na
vayo
dadʰuḥ
//
Line : 11
Pada: s
śamitā
no
vanaspatis
savitā
prasuvan
bʰagam
/
Line : 12
Pada: t
kakup
cʰanda
ihendriyaṃ
vaśā
vehad
vayo
dadʰuḥ
//
Line : 13
Pada: u
svāhā
yajñaṃ
varuṇas
sukṣatro
bʰeṣajaṃ
karat
/
Line : 14
Pada: v
aticcʰandā
*
indriyaṃ
br̥had
vr̥ṣabʰo
gaur
vayo
dadʰuḥ
//
FN
emended
.
Ed
.:
aticʰanda
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 151
Anuvaka: 11
Line : 15
Pada: a
vasantenartunā
devā
vasavas
trivr̥tā
stutam
/
Line : 16
Pada: b
ratʰantareṇa
tejasā
havir
indre
vayo
dadʰuḥ
//
Line : 17
Pada: c
grīṣmeṇa
devā
r̥tunā
rudrāḥ
pañcadaśe
stutam
/
Line : 18
Pada: d
br̥hatā
yaśasā
balam̐
havir
indre
vayo
dadʰuḥ
//
Line : 19
Pada: e
varṣābʰir
r̥tunādityās
stome
saptadaśe
stutam
/
Line : 20
Pada: f
vairūpeṇa
viśaujasā
havir
indre
vayo
dadʰuḥ
//
Line : 21
Pada: g
śāradenartunā
devā
ekavim̐śa
r̥bʰavas
stutam
/
Line : 22
Pada: h
vairājena
śriyā
śriyam̐
havir
indre
vayo
dadʰuḥ
//
Line : 23
Pada: i
hemantenartunā
devās
triṇave
marutas
stutam
/
Line : 24
Pada: j
balena
śakvarīs
saho
havir
indre
vayo
dadʰuḥ
//
Page: 113
Line : 1
Pada: k
śaiśireṇartunā
devās
trayastrim̐śe
'mr̥tam̐
stutam
/
Line : 2
Pada: l
satyena
revatīḥ
kṣatram̐
havir
indre
vayo
dadʰuḥ
//
Anuvaka: 12
Line : 3
Pada: a
bŕ̥haspatipurohitā
devā
dévānāṃ
devā
dévāḥ
pratʰamajās
\
Pada: b
dévā
devéṣu
párākramadʰvaṃ
pratʰamā́
dvitī́yeṣu
dvitī́yās
tr̥tī́yeṣu
Line : 4
Pada: c
trír
ekādaśās
trayastrim̐śās
\
Line : 5
Pada: d
ánu
va
ā́rabʰe
\
Pada: e
idám̐
śakeyaṃ
yád
idáṃ
karómi
Pada: f
té
māvata
té
mā
jinvata
\
Line : 6
Pada: g
asmín
bráhmaṇy
asmín
kṣátre
'syā́m
āśíṣy
asyā́ṃ
purodʰā́yām
asyā́ṃ
deváhūtyām
//
Line : 8
Pada: h
yò
'syá
kauṣṭʰa
jágataḥ
pā́rtʰivasyaíka
íd
vaśī́
/
Line : 9
Pada: i
yamáṃ
bʰaṅgaśravo
gāya
yó
rā́jānaparodʰyáḥ
//
Line : 10
Pada: j
yamáṃ
gāya
bʰaṅgaśravo
yó
rā́jānaparodʰyáḥ
/
Line : 11
Pada: k
yénā́po
nadyò
dʰánvāni
yéna
dyaúḥ
pr̥tʰivī́
dr̥ḍʰā́
//
Line : 12
Pada: l
híraṇyakeśān
sudʰúrān
hiraṇyākṣā́n
áyaśśapʰān
/
Line : 13
Pada: m
áśvān
ánaśyato
dā́naṃ
yamó
rā́jā́dʰitiṣṭʰati
//
Line : 14
Pada: n
ayáṃ
yó
'si
yásya
ta
idám̐
śíra
eténa
tvám
átra
śīrṣaṇvā́n
edʰi
/
Line : 15
Pada: o
idám
asmā́kaṃ
bʰujé
bʰógāya
bʰūyāt
//
Line : 16
Pada: p
udéhy
agne
ádʰi
mātúḥ
pr̥tʰivyā́
víśa
ā́viśa
mahatás
sadʰástʰāt
/
Line : 17
Pada: q
āśúṃ
tvājaú
dadʰire
devayánto
havyavā́haṃ
bʰúvanasya
gopā́m
//
Line : 18
Pada: r
dʰanaṃjayás
sáhamānaḥ
pr̥tanyúr
ágna
íṣam
ū́rjaṃ
yájamānāya
dʰehi
/
Line : 19
Pada: s
víśvāḥ
pŕ̥tanās
sáhamānas
sáhobʰir
ánnaṃ
no
dʰehi
bahudʰā́
vírūpam
\
Pada: t
yát
prajā́
ánu
jī́vanti
sárvāḥ
//
Line : 21
Pada: u
devásya
tvā
savitúḥ
prasavè
'śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām
agnáye
tvā
vaiśvānarā́ya
traíṣṭubʰena
ccʰándasā́har
úpadadʰe
Page: 114
Line : 1
Pada: v
devásya
tvā
savitúḥ
prasavè
'śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām
agnáye
tvā
vaiśvānarā́yā́nuṣṭubʰena
ccʰándasā
rā́trīm
úpadadʰe
//
Line : 4
Pada: w
púnas
tvādityā́
rudrā́
vásavas
sámindʰatāṃ
púnar
brahmā́ṇo
vasunītʰa
yajñaíḥ
/
Line : 5
Pada: x
gʰr̥téna
te
tanvàṃ
vardʰayāmi
satyā́s
santu
yájamānasya
kā́māḥ
//
Line : 6
Pada: y
agnír
hótā
no
adʰvaré
vājī́
sán
páriṇīyate
/
Line : 7
Pada: z
devó
devéṣu
yajñíyaḥ
//
Line : 8
Pada: aa
pári
triviṣṭy
àdʰvaráṃ
yā́ty
agnī́
ratʰī́r
iva
/
Line : 9
Pada: ab
ā́
devéṣu
práyo
dádʰat
//
Line : 10
Pada: ac
pári
vā́japatiḥ
kavír
agnír
havyā́ny
akramīt
/
Line : 11
Pada: ad
dádʰad
rátnāni
dāśúṣe
//
Line : 12
Pada: ae
pári
tvāgne
púraṃ
vayáṃ
vípram̐
sahasya
dʰīmahi
/
Line : 13
Pada: af
dʰr̥ṣádvarṇaṃ
divédive
hantā́raṃ
bʰaṅgurā́vatām
//
Line : 14
Pada: ag
pári
prā́gād
devó
agnī́
rakṣohā́mīvacā́tanaḥ
/
Line : 15
Pada: ah
sédʰan
víśvā
ápa
dvíṣo
dáhan
rákṣām̐si
viśváhā
//
Line : 16
Pada: ai
cítas
stʰa
paricíta
ūrdʰvaśrítaś
*
śrayadʰvam
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 151
Line : 17
Pada: aj
prajā́m
asmé
rayím
asmé
níyaccʰata
//
Anuvaka: 13
Line : 18
Pada: a
vrajaṃ
kr̥ṇudʰvam̐
sa
hi
vo
nr̥pāṇo
varma
sīvyadʰvaṃ
bahulā
pr̥tʰūni
/
Line : 19
Pada: b
puraḥ
kr̥ṇudʰvam
āyasīr
adʰr̥ṣṭā
mā
vas
susroc
camaso
dr̥m̐hatā
tam
//
Line : 20
Pada: c
ajījanann
amr̥taṃ
martyāso
'sremāṇaṃ
taraṇiṃ
vīḍujambʰam
/
Line : 21
Pada: d
daśa
svasāro
agruvas
samīcīḥ
pumām̐saṃ
jātam
abʰi
saṃrabʰantām
//
Page: 115
Line : 1
Pada: e
sākam̐
hi
śucinā
śuciḥ
praśāstā
kratunājani
/
Line : 2
Pada: f
vidvām̐
asya
vratā
dʰruvā
vayā
ivānurohati
//
Line : 3
Pada: g
ápāsmád
etu
nírr̥tir
néhā́syā
ápi
kíṃ
caná
/
Line : 4
Pada: h
agótāṃ
nāṣṭrā́ṃ
pāpmā́nam̐
sárvaṃ
tád
ápahanmahe
//
Line : 5
Pada: i
ápāsya
nairr̥tā́n
pā́śān
mr̥tyór
ékaśataṃ
caye
* /
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 151:
ca yé
Line : 6
Pada: j
ápāsya
yé
sinā́ḥ
pā́śā
mr̥tyór
ékaśatam̐
suve
//
Line : 7
Pada: k
yé
te
pā́śā
ékaśataṃ
mŕ̥tyo
mártyāya
hántave
/
Line : 8
Pada: l
tā́m̐s
te
yajñásya
māyáyā
sárvān
ávayajāmahe
//
Line : 9
Pada: m
devī́m
aháṃ
nírr̥tiṃ
bā́dʰamānaḥ
pítéva
putráṃ
damaye
vácobʰiḥ
/
Line : 10
Pada: n
yā́
jā́yamānasyajāyamānasya
śíro
devī́
práti
sūrír
vícaṣṭe
//
Line : 11
Pada: o
śaṃ
no
devīr
abʰiṣṭaya
āpo
bʰavantu
pītaye
/
Line : 12
Pada: p
śaṃ
yor
abʰisravantu
naḥ
//
Line : 13
Pada: q
ūrjaṃ
bibʰrad
vasuvanis
sumedʰā
gr̥hāṇāṃ
modamānā
suvarcāḥ
/
Line : 14
Pada: r
agʰoreṇa
cakṣuṣāham̐
śivena
gr̥hāṇāṃ
paśyan
vaya
uttirāmi
//
Line : 15
Pada: s
gr̥hāṇām
āyuḥ
pra
vayaṃ
tirāma
gr̥hā
asmākaṃ
pratirantv
āyuḥ
/
Line : 16
Pada: t
yena
devā
jyotiṣordʰvā
udāyan
yenādityā
vasavo
yena
rudrāḥ
/
Line : 17
Pada: u
yenāṅgiraso
mahimānam
ānaśus
tenaitu
yajamānas
svasti
//
Line : 18
Pada: v
syonā
pr̥tʰivi
bʰavānr̥kṣarā
niveśanī
/
Line : 19
Pada: w
yaccʰā
naś
śarma
sapratʰāḥ
//
Page: 116
Line : 1
Pada: x
vāk
tvā
samudra
upadadʰātu
prajāvaniṃ
*
rāyaspoṣavaniṃ
mahyaṃ
vājināya
mahī
dʰruvā
salilāsi
jyotiṣmatī
sā
svargaṃ
lokaṃ
prajānīhi
prajāpatiḥ
prajāpatau
sādayatu
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 151:
suprajāvaniṃ
Line : 3
Pada: y
tayā
devatayāṅgirasvad
*
dʰruvā
sīda
//
FN
emended
.
Ed
.:
tayāṅgirasvad
Anuvaka: 14
Line : 4
Pada: a
údastʰād
dʰanajíd
gojíd
aśvajíd
dʰiraṇyajít
sūnŕ̥tayā
párīvr̥taḥ
/
Line : 5
Pada: b
ékacakreṇa
*
savitā́
rátʰenorjó
bʰāgáṃ
pr̥tʰivī́m
ety
āpr̥ṇán
//
FN
emended
.
Ed
.:
étacakreṇa
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 151
Line : 6
Pada: c
sáṃ
varatrā́n
dadʰātana
nírāhāváṃ
kr̥ṇotana
/
Line : 7
Pada: d
siñcā́mahā
avatáṃ
vayám
udríṇaṃ
viśvā́hā́dastam
ákṣitam
//
Line : 8
Pada: e
bráhma
jajñānáṃ
pratʰamáṃ
purástād
ví
sīmatás
surúco
vená
āvaḥ
/
Line : 9
Pada: f
sá
budʰnyā̀
upamā́
asya
viṣṭʰā́s
satáś
ca
yónim
ásataś
ca
ví
vaḥ
//
Line : 10
Pada: g
ánāptā
yā́
vaḥ
pratʰamā́
yásyāṃ
kármāṇi
kurváte
/
Line : 11
Pada: h
vīrā́n
no
átra
mā́
dabʰam̐s
tád
va
etát
puró
dadʰe
//
Line : 12
Pada: i
páry
ū
ṣú
prádʰanva
vā́jasātaye
pári
vr̥trā́ṇi
sakṣáṇiḥ
/
Line : 13
Pada: j
dviṣás
tarádʰyā
r̥ṇayā́
na
īyase
//
Line : 14
Pada: k
sahásradʰāré
'va
té
sámasvaran
divó
nā́ke
mádʰujihvā
asaścátaḥ
/
Line : 15
Pada: l
tásya
spáśo
ná
nímiṣanti
bʰū́rṇayaḥ
padépade
pāśínas
santi
sétavaḥ
//
Line : 16
Pada: m
malimlucó
nā́māsi
trayodaśó
mā́sas
\
Pada: n
índrasya
śármāsi
\
Pada: o
índrasya
vármāsi
\
Line : 17
Pada: p
índrasya
várūtʰam
asi
Pada: q
táṃ
tvā
prápadye
Pada: r
ságus
sā́śvas
sápuruṣaḥ
//
Pada: s
sahá
yán
mé
'sti
téna
Line : 18
Pada: t
sá
me
śárma
ca
várma
ca
bʰava
Pada: u
gāyatrī́ṃl
lómabʰiḥ
práviśāmi
Page: 117
Line : 1
Pada: v
triṣṭúbʰaṃ
tvacā́
práviśāmi
Pada: w
jágatīṃ
mām̐séna
práviśāmi
\
Pada: x
anuṣṭúbʰam
astʰnā́
práviśāmi
Line : 2
Pada: y
paṅktíṃ
majjñā́
práviśāmi
//
Line : 3
Pada: z
aindrāgnáṃ
várma
bahuláṃ
yád
ugráṃ
víśve
devā́
nā́ti
vídʰyanti
śū́rāḥ
/
Line : 4
Pada: aa
tán
nas
trāyatāṃ
tanvàs
sarváto
mahád
ā́yuṣmanto
jarā́m
úpagaccʰema
jīvā́ḥ
//
Line : 5
Pada: ab
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyām
orimikāyāṃ
sautrāmaṇīnāmāṣṭātriṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.