TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 37
Previous part

Sthanaka: 37  
Anuvaka: 1  
Line : 13  Pada: a     prajāpatiḥ prajā asr̥jata

Pada: b     
asmād apākrāman \

Pada: c     
akāmayatopa māvarterann iti

Line : 14  Pada: d     
sa etam odanam apacat

Pada: e     
so 'nnam eva bʰūtvaikadʰātiṣṭʰat

Pada: f     
anyatrānnam avittvā tāḥ prajāpatim evaikadʰānnādyāyābʰisamāvartanta

Line : 15  Pada: g     
yāvatīr ha vai kiyatīś ca prajā vācaṃ vadanti enam ekadʰānnādyāyābʰisamāvartante ya etenābʰiṣicyate

Line : 17  Pada: h     
sa eṣa odanasavas \


Pada: i     
rāḍ asi virāḍ asīti \

Pada: j     
etānīva sarvāṇi bʰavanti

Page: 85  
Line : 1  Pada: k     
sarvāṇy annāni bʰavanti sarve puruṣās

Pada: l     
sarvāṇy evānnāny avarunddʰe sarvān puruṣān


Line : 2  Pada: m     
hiraṇyaṃ brahmaṇe dadāti

Pada: n     
tejas tena parikrīṇāti


Line : 3  Pada: o     
tisr̥dʰanvam \

Pada: p     
rājanyāyaujas tena parikrīṇāti \


Pada: q     
aṣṭrām \

Pada: r     
vaiṣyāya puṣṭiṃ tena parikrīṇāti


Line : 4  Pada: s     
māṣakamaṇḍalum \

Pada: t     
śūdrāyāyus tena parikrīṇāti


Pada: u     
hiraṇyam ābadʰnāti

Line : 5  Pada: v     
tad evāsmin pratiṣṭʰāpayati //


Pada: w     
yad odanaṃ prāśnāti \

Pada: x     
etad eva sarvam avarudʰya tad asminn ekadʰā dadʰāti


Line : 6  Pada: y     
rohiṇyāṃ kriyate

Pada: z     
yad brāhmaṇā rohiṇī tasmāt \


Pada: aa     
yad udyati sūrye kriyate \

Line : 7  Pada: ab     
etad vai prajāpate rūpaṃ yarhy eṣa udeti

Pada: ac     
sarvā etaṃ prajāḥ pratinandanti

Line : 8  Pada: ad     
didr̥kṣeṇyo ha darśanīyo bʰavati \


Pada: ae     
avetyo 'vabʰr̥tʰā3 nāvetyā3 iti mīmām̐sante


Line : 9  Pada: af     
yad darbʰapiñjūlaiḥ pāvayati

Pada: ag     
tad evāvaiti

Pada: ah     
tad u nāvaiti \

Line : 10  Pada: ai     
ubʰayam eva karoti


Pada: aj     
dvābʰyāṃ pāvayati

Pada: ak     
dve satyaṃ cānr̥taṃ ca

Pada: al     
satyenaivāsyānr̥taṃ pāvayati

Line : 11  Pada: am     
dvau prāṇaś cāpānaś ca


Pada: an     
tribʰiḥ pāvayati

Pada: ao     
triṣatyā hi devās \

Line : 12  Pada: ap     
atʰo trayo hi prāṇāḥ prāṇo vyāno 'pānaḥ


Pada: aq     
pañcabʰiḥ pāvayati \

Pada: ar     
apāṃ etad oṣadʰīnāṃ tejo yad darbʰās \

Line : 13  Pada: as     
yad darbʰapiñjūlaiḥ pāvayati \

Pada: at     
apām evainam oṣadʰīnāṃ tejasābʰiṣiñcati //


Anuvaka: 2  
Line : 15  Pada: a     
āgneyo 'ṣṭākapālas saumyaś carus sāvitro 'ṣṭākapālo bārhaspatyaś carur agnīṣomīya ekādaśakapālas sārasvataś carur vāruṇo yavamayo daśakapālo dyāvāpr̥tʰivya ekakapālas \


Line : 17  Pada: b     
yad āgneyas \

Pada: c     
āgneyo hi brāhmaṇas \


Pada: d     
yat saumyas

Line : 18  Pada: e     
saumyo hi brāhmaṇas \


Pada: f     
yat sāvitraḥ

Pada: g     
prasavāyaiva sāvitras \


Pada: h     
yad bārhaspatyas \

Line : 19  Pada: i     
brahma vai br̥haspatis \

Pada: j     
etad brāhmaṇasya vākpatyam \


Pada: k     
yad agnīṣomīyas \

Pada: l     
āgneyo hi saumyo brāhmaṇas

Line : 20  Pada: m     
tau yadā saṃgaccʰete atʰa vīryāvān bʰavati


Pada: n     
yat sārasvatas \

Line : 21  Pada: o     
vāg vai sarasvatī \

Pada: p     
etad brāhmaṇasya pratyakṣaṃ vākpatyam \


Pada: q     
yad vāruṇas \

Line : 22  Pada: r     
nirvaruṇatvāyaiva vāruṇas \

Pada: s     
yo hy eva kaś ca san sūyate sa vāruṇas \


Pada: t     
yad dyāvāpr̥tʰivyas \

Page: 86  
Line : 1  Pada: u     
indro vai vr̥trāya vajram udayaccʰata

Pada: v     
taṃ dyāvāpr̥tʰivī nānvamanyetām \

Line : 2  Pada: w     
tam etena bʰāgadʰeyenānvamanyetām \

Pada: x     
vajrasya eṣo 'numānas \

Pada: y     
anumatavajras sūyātā iti


Line : 3  Pada: z     
yad aṣṭau havīm̐ṣi \

Pada: aa     
aṣṭākṣarā gāyatrī

Pada: ab     
brahma gāyatrī

Pada: ac     
brahmaṇā sūyātā iti


Line : 4  Pada: ad     
kr̥ṣṇājine 'dʰyabʰiṣicyate \

Pada: ae     
r̥ksāmayor etad rūpam \

Line : 5  Pada: af     
yat kr̥ṣṇājinam

Pada: ag     
r̥ksāmayor evādʰyabʰiṣicyate


Pada: ah     
hiraṇyena gʰr̥tam utpunāti

Pada: ai     
tejasa eva ruce


Line : 6  Pada: aj     
yad gʰr̥tenādʰyabʰiṣicyate

Pada: ak     
tena ha śraiṣṭʰyaṃ prāpnoti //


Anuvaka: 3  
Line : 7  Pada: a     
āgneyo 'ṣṭākapālaḥ pauṣṇaś carus sāvitro 'ṣṭākapālo vaiśvadevaś carus tvāṣṭro 'ṣṭākapālo vāruṇo yavamayo daśakapālo mārutas saptakapālo mārutī pr̥śnir vaśā


Line : 9  Pada: b     
yad āgneyas \

Pada: c     
r̥ddʰyā evāgneyas \

Pada: d     
agnimukʰā hy r̥ddʰis \


Line : 10  Pada: e     
yat pauṣṇaḥ

Pada: f     
puṣṭir vai pūṣā

Pada: g     
puṣṭir vaiśyasya


Pada: h     
yat sāvitraḥ

Pada: i     
prasavāyaiva sāvitras \


Line : 11  Pada: j     
yad vaiśvadevas \

Pada: k     
vaiśvadevo hi vaiśyas \


Pada: l     
yat tvāṣṭras

Pada: m     
tvaṣṭā hi rūpāṇi vikaroti


Line : 12  Pada: n     
yad vāruṇas \

Pada: o     
nirvaruṇatvāyaiva vāruṇas \

Pada: p     
yo hy eva kaś ca san sūyate sa vāruṇas \


Line : 13  Pada: q     
yan mārutas \

Pada: r     
māruto hi vaiśyas \


Pada: s     
yat sapta havīm̐ṣi

Pada: t     
sapta hi marutas \


Pada: u     
atʰaiṣā mārutī pr̥śnir vaśā

Line : 14  Pada: v     
tasyā agnaye samavattaṃ bʰavati \

Pada: w     
atʰābʰiṣicyate

Pada: x     
viḍ vai marutas \

Line : 15  Pada: y     
viśa eva madʰyato 'bʰiṣicyate

Pada: z     
tasmād eṣa viśaḥ priyas \

Pada: aa     
viśo hi madʰyato 'bʰiṣicyate \


Line : 16  Pada: ab     
r̥ṣabʰacarme 'dʰyabʰiṣicyate

Pada: ac     
sa hi prajanayitā

Line : 17  Pada: ad     
prajananāya


Pada: ae     
dadʰnābʰiṣicyate

Pada: af     
mr̥du dadʰi

Pada: ag     
mr̥dum evainaṃ karoti //


Anuvaka: 4  
Line : 18  Pada: a     
narāśam̐sasya mahimānam eṣām upastoṣāma yajatasya yajñaiḥ /

Line : 19  Pada: b     
ye sukratavaś śucayo dʰiyaṃdʰās svadanti devā ubʰayāni havyā //


Line : 20  Pada: c     
yo vai somena yajate sa devasavas \

Pada: d     
yaḥ paśunā yajate sa devasavas \

Pada: e     
ya iṣṭyā yajate sa manuṣyasavas \

Line : 21  Pada: f     
etaṃ vai pr̥tʰyai devā anvamanyanta

Pada: g     
tenainam abʰyaṣiñcan

Line : 22  Pada: h     
so 'py āraṇyānāṃ paśūnām asūyata

Pada: i     
yāvatīr ha vai kiyatīśca prajā vācaṃ vadanti tāsām̐ sarvāsām̐ sūyate ya etenābʰiṣicyate


Line : 23  Pada: j     
nihnutyaivaitad abʰiṣicyate nārāśam̐syarcā

Page: 87  
Line : 1  Pada: k     
manuṣyā hi narāśam̐sas \


Pada: l     
yat kiṃca rājasūye 'nuttaravedikaṃ tad atra sarvaṃ kriyate \


Line : 2  Pada: m     
atʰaiṣa māruta ekavim̐śatikapālas

Pada: n     
tasyāgnaye samavattaṃ bʰavati \

Line : 3  Pada: o     
atʰābʰiṣicyate

Pada: p     
trir vai saptasapta marutas \

Pada: q     
viṇ marutas \

Pada: r     
viśa eva madʰyato 'bʰiṣicyate

Line : 4  Pada: s     
tasmād eṣa viśaḥ priyas \

Pada: t     
viśo hi madʰyato 'bʰiṣicyate //


Anuvaka: 5  
Line : 6  Pada: a     
saṃ te payām̐si sam u yantu vājās saṃ vr̥ṣṇyāny abʰimātiṣāhaḥ /

Line : 7  Pada: b     
āpyāyamāno amr̥tāya soma divi śravām̐sy uttamāni dʰiṣva //


Line : 8  Pada: c     
na vai somena somasya savo 'sti \

Pada: d     
abʰiṣikto hi somas \

Pada: e     
gʰnanti hi somam \

Line : 9  Pada: f     
na hi hatas sūyate


Pada: g     
saumyā triṣṭubʰābʰiṣicyate

Pada: h     
hi somasavas


Line : 10  Pada: i     
saumyām̐ sūtavaśāyām adʰy abʰiṣicyate

Pada: j     
hi retodʰā retas somas \


Pada: k     
yat kiṃca rājasūye 'nyat stomebʰyas tad atra sarvaṃ kriyate \


Line : 11  Pada: l     
atʰaiṣa māruta ekavim̐śatikapālas

Line : 12  Pada: m     
tasyāgnaye samavattaṃ bʰavati \

Pada: n     
atʰābʰiṣicyate

Pada: o     
trir vai saptasapta marutas \

Line : 13  Pada: p     
viṇ marutas \

Pada: q     
viśa eva madʰyato 'bʰiṣicyate

Pada: r     
tasmād eṣa viśaḥ priyas \

Pada: s     
viśo hi madʰyato 'bʰiśicyate //


Anuvaka: 6  
Line : 15  Pada: a     
yad vai rājasūyam̐ sa varuṇasavas \

Pada: b     
yad vājapeyam̐ sa samrāṭsavaḥ

Pada: c     
prajāpatis sāmrājyaṃ parameṣṭʰī

Line : 16  Pada: d     
svārājyaṃ gaur eva

Pada: e     
sa eṣa gosavas \

Pada: f     
yatʰeva ha gaur evam iva bʰavati ya etenābʰiṣicyate


Line : 17  Pada: g     
pratiduhābʰiṣicyate

Pada: h     
tad dʰi svārājyam \


Pada: i     
br̥hat sāma

Line : 18  Pada: j     
tad dʰi svārājyam


Pada: k     
ayutaṃ dakṣiṇā

Pada: l     
tad dʰi svārājyam \


Pada: m     
pavamāne kaṇvaratʰaṃtaraṃ prohanti

Line : 19  Pada: n     
dakṣiṇata āhavanīyasyānuddʰate 'bʰiṣicyate \

Pada: o     
iyaṃ vai gaus \

Line : 20  Pada: p     
asyā evānantarhito 'bʰiṣicyate


Pada: q     
ṣaṭtrim̐śas stomo bʰavati

Pada: r     
paśustomo eṣa

Line : 21  Pada: s     
tena gosavaḥ //


Anuvaka: 7  
Line : 22  Pada: a     
trivr̥t stomas \

Pada: b     
brahmavarcasaṃ vai trivr̥t \

Pada: c     
brahmavarcasenaivābʰiṣicyate


Pada: d     
ratʰaṃtaram̐ sāma

Page: 88  
Line : 1  Pada: e     
brahmavarcasaṃ vai ratʰaṃtaram \

Pada: f     
brahmavarcasenābʰiṣicyate \


Pada: g     
agniṣṭomas stomas \

Line : 2  Pada: h     
brahmavarcasaṃ agniṣṭomas \

Pada: i     
brahmavarcasenaivābʰiṣicyate


Pada: j     
pravargyaḥ pravr̥jyate

Line : 3  Pada: k     
brahmavarcasaṃ vai pravargyas \

Pada: l     
brahmavarcasenaivābʰiṣicyate


Pada: m     
parisrajī hotā \

Pada: n     
aruṇo mirmiras triśukriyas \

Line : 4  Pada: o     
etad vai brahmavarcasasya rūpam \

Pada: p     
rūpeṇaiva brahmavarcasam avarunddʰe \


Line : 5  Pada: q     
ekaṃ etat savanaṃ yad ekas stoma ekaṃ cʰandas \

Pada: r     
ekādaśaikādaśānusavanaṃ dadyāt

Line : 6  Pada: s     
savanānāṃ vyāvr̥ttyai

Pada: t     
trayastrim̐śat saṃpadyante

Pada: u     
trayastrim̐śad devatās \

Pada: v     
devatā evāvarunddʰe \


Line : 7  Pada: w     
aśvaṃ catustrim̐śaṃ dadāti

Pada: x     
prajāpatiś catustrim̐śaḥ

Pada: y     
prajāpatim evāpnoti


Line : 8  Pada: z     
br̥haspataye vai devā na śradadadʰata

Pada: aa     
tam etena prajāpatir ayājayat

Pada: ab     
tato 'smai śradadadʰata

Line : 9  Pada: ac     
sa eṣa br̥haspatisavas \

Pada: ad     
brahmavarcasakāma etena yajeta

Line : 10  Pada: ae     
brahmavarcasī bʰavati

Pada: af     
tasyaiṣaiva niyatiḥ *
      
FN Mittwede, Textkritische Bemerkungen, p. 149

Pada: ag     
prajās sarvā brāhmaṇīr brahmavarcasinīr bʰavanti //


Anuvaka: 8  
Line : 12  Pada: a     
pañcadaśas stomas \

Pada: b     
ojo vai vīryaṃ pañcadaśas \

Pada: c     
ojasaiva vīryeṇābʰiṣicyate


Line : 13  Pada: d     
br̥hat sāma \

Pada: e     
ojo vai vīryaṃ br̥hat \

Pada: f     
ojasaiva vīryeṇābʰiṣicyate \


Pada: g     
uktʰyas stomas \

Line : 14  Pada: h     
ojo vai vīryam uktʰāni \

Pada: i     
ojasaiva vīryeṇābʰiṣicyate \


Pada: j     
aindram̐ stotraṃ ca śastraṃ ca triṣṭubʰāḥ pavamānās \

Line : 15  Pada: k     
ojo vai vīryaṃ triṣṭub

Pada: l     
ojasaiva vīryeṇābʰiṣicyate \


Line : 16  Pada: m     
indraṃ vai sarvā mr̥dʰas sarvā nāṣṭrās sarvāṇi rakṣām̐sy ajigʰām̐san \

Line : 17  Pada: n     
tam etena prajāpatir ayājayat

Pada: o     
sa sarvā mr̥dʰas sarvā nāṣṭrās sarvāṇi rakṣām̐sy atarat \

Line : 18  Pada: p     
indro yajamānas \

Pada: q     
yad etena yajate

Pada: r     
sarvā eva mr̥dʰas sarvā nāṣṭrās sarvāṇi rakṣām̐si tarati

Line : 19  Pada: s     
sa eṣa indrasavaḥ //



Anuvaka: 9  
Line : 20  Pada: a     
sā́vīr deva prtʰamā́ya pitré varṣmā́ṇam asmai varimā́ṇam asmai /

Page: 89  
Line : 1  Pada: b     
átʰāsmábʰyam̐ savitar vā́ryāṇi divédiva ā́suvā bʰū́ri paśváḥ //

Line : 2  Pada: c     
bʰūtó bʰūtéṣu carati práviṣṭas bʰūtā́nām ádʰipatir babʰūva /

Line : 3  Pada: d     
tásya mr̥tyóś carati rājasū́yam̐ rā́jā rājyám ánumanyatām idám //

Line : 4  Pada: e     
yébʰiś śílpaiḥ papratʰānā́m ádr̥m̐had yébʰir dyā́m abʰyápim̐śat prajā́patiḥ /

Line : 5  Pada: f     
yébʰir vā́caṃ viśvárūpebʰir ávyayam̐s ténemám ágra ihá várcasā sámaṅgdʰi //

Line : 6  Pada: g     
yébʰir ādityás tápati prá ketúbʰir yébʰis sū́ryo dádr̥śe citrábʰānuḥ /

Line : 7  Pada: h     
yébʰir vā́caṃ puṣkalébʰir ávyayam̐s ténemám ágra ihá várcasā sámaṅgdʰi //

Line : 8  Pada: i     
ā́yáṃ bʰātu śávasā páñca kr̥ṣṭī́r índra iva jyeṣṭʰó bʰavatu prajā́nām /

Line : 9  Pada: j     
asmínn astu puṣkaláṃ citrábʰānv ā́yáṃ pr̥ṇātu rájaso vimā́nam //

Line : 10  Pada: k     
yát te śílpaṃ kaśyapa rocanā́vad indriyā́vat puṣkaláṃ citrábʰānu /

Line : 11  Pada: l     
yásmin sū́ryā árpitās saptá sākáṃ tásmin rā́jānam ádʰi víśrayemám //

Line : 12  Pada: m     
vyāgʰró vaíyyāgʰre ádʰi víkramasva díśo mahī́ḥ /

Line : 13  Pada: n     
víśas tvā sárvā vāñcʰantv ā́po divyā́ḥ páyasvatīḥ //

Line : 14  Pada: o     
yā́ ā́po divyā́ḥ páyasā saṃbabʰūvúr yā́ antarikṣyā̀ utá pā́rtʰivāsaḥ /

Line : 15  Pada: p     
tā́sāṃ tvā sárvāsāṃ rucā́bʰíṣiñcāmi várcasā //

Line : 16  Pada: q     
abʰí tvā yárcasāsicaṃ yajñéna páyasā sahá /

Line : 17  Pada: r     
yátʰā́so mitravárdʰanas tátʰā tvā savitā́ karat //

Page: 90  
Line : 1  Pada: s     
índraṃ víśvā avīvr̥dʰan samudrávyacasaṃ gíraḥ /

Line : 2  Pada: t     
ratʰī́tamaṃ ratʰī́nāṃ vā́jānām̐ sátpatiṃ pátim //

Line : 3  Pada: u     
abʰí préhi vīráyasvográś céttā sapatnahā́ /

Line : 4  Pada: v     
ā́tiṣṭʰa mitravárdʰanas túbʰyaṃ devā́ ádʰibruvan //

Line : 5  Pada: w     
ā́tiṣṭʰa vr̥trahan rátʰaṃ yuktā́ te bráhmaṇā hárī /

Line : 6  Pada: x     
arvācī́nam̐ te máno grā́vā kr̥ṇotu vagnúnā //

Line : 7  Pada: y     
ātíṣṭʰantaṃ pári víśve abʰūṣañ cʰríyo vásānaś carati svárociḥ /

Line : 8  Pada: z     
mahát tád asyā́surasya nā́mā́ viśvárūpo amŕ̥tāni tastʰau //

Line : 9  Pada: aa     
ánu tvéndro mádatv ánu bŕ̥haspátir ánu sómo ánv agnír āvīt /

Line : 10  Pada: ab     
ánu tvā víśve avantu devā́s saptá rā́jāno udābʰiṣiktā́ḥ //

Line : 11  Pada: ac     
ánu tvā mitrā́váruṇā ihā́vatām ánu dyā́vāpr̥tʰivī́ óṣadʰībʰiḥ /

Line : 12  Pada: ad     
sū́ryó * 'hobʰir ánu tvāvatu candrámā nákṣatrair ánu tvāvīt //
      
FN emended. Ed.: súryó. Mittwede, Textkritische Bemerkungen, p. 149

Line : 13  Pada: ae     
dyaúś ca tvā pr̥tʰivī́ ca prácetasā yajñó bŕ̥had dákṣiṇā * tvā pipartu /
      
FN Mittwede, Textkritische Bemerkungen, p. 149

Line : 14  Pada: af     
ánu svadʰā́ cikite sómo agnír ánu tvāvatu savitā́ savéna //

Line : 15  Pada: ag     
enā́ vyāgʰráṃ pariṣasvajānám̐ sim̐hám̐ hinvanti mahaté dʰánāya /

Line : 16  Pada: ah     
marmr̥jyánte dvīpínam apsv àntár aruṣáṃ subʰvàs tastʰivā́m̐sam //


Anuvaka: 10  
Line : 17  Pada: a     
bodʰaś ca pratībodʰaś ca purastād gopāyatām

Pada: b     
asvapnaś ca mānavadrāṇaś ca dakṣiṇato gopāyatām \

Page: 91  
Line : 1  Pada: c     
gopāyamānaś ca rakṣamāṇaś ca paścād gopāyatām \

Line : 2  Pada: d     
jāgr̥viś ca mārundʰatī cottarād gopāyatām //

Line : 3  Pada: e     
anamitraṃ no adʰarāg anamitram udak kr̥dʰi /

Line : 4  Pada: f     
indrānamitraṃ naḥ paścād anamitraṃ puras kr̥dʰi //

Line : 5  Pada: g     
anamitrair ahobʰis sacīmahi viśve devā anamitrā na uṣasas santu nimrucaḥ //

Line : 6  Pada: h     
yāṣ ṣaḍ urvīḥ pañca pradiśas naḥ pāntu

Pada: i     
mitradʰā no mitre dadʰātā *
      
FN dadʰātās? (dadʰātā abʰayaṃ)

Line : 7  Pada: j     
abʰayaṃ no astu //


Line : 8  Pada: k     
ye rātrīm anutiṣṭʰatʰa ye ca bʰūteṣu jāgr̥tʰa /

Line : 9  Pada: l     
paśūn ye sarvān rakṣatʰa te na ātmasu jāgr̥ta //


Line : 10  Pada: m     
bodʰa pratībodʰāsvapnānavadrāṇa gopāyamāna rakṣamāṇa jāgr̥ve 'rundʰati ye devās tanūpās stʰa te ma iha tanvaṃ pāta


Line : 11  Pada: n     
bodʰa pratībodʰeti \

Pada: o     
asau ādityo bodʰas \

Line : 12  Pada: p     
agniḥ pratībodʰas \


Pada: q     
asvapnānavadrāṇeti

Pada: r     
candramā asvapnas \

Line : 13  Pada: s     
yaḥ pavate so 'navadrāṇas \


Pada: t     
gopāyamāna rakṣamāṇeti \

Pada: u     
ahar vai gopāyamānas \

Line : 14  Pada: v     
rātrī rakṣamāṇas \


Pada: w     
jāgr̥ve 'rundʰatīti

Pada: x     
yajño vai jāgr̥vir

Pada: y     
dakṣiṇārundʰatī \


Line : 15  Pada: z     
ete vai devā rāṣṭrabʰr̥tas

Pada: aa     
tān eveṭṭe \

Pada: ab     
ātmano gopītʰāya //


Anuvaka: 11  
Line : 16  Pada: a     
rāṣṭrabʰŕ̥to rāṣṭrásyānubʰartā́ras tébʰyo rāṣṭrī́yaḥ paridéyas \

Pada: b     
imé vā́vá prāṇā́s

Line : 17  Pada: c     
tébʰya evaínaṃ páridadāti


Pada: d     
téṣām etā́ḥ pátnyas tā́n etā́ ánu tā́bʰyó 'trā́pi kāryàm \

Line : 18  Pada: e     
tā́bʰya evaítát kriyate

Pada: f     
tā́ hy ètā́ ánu


Pada: g     
purodʰā́kāmaḥ kurvīta

Line : 19  Pada: h     
bráhma caivá kṣatráṃ ca sayújau karoti


Pada: i     
yádi kṣatrám abʰicáret na idáṃ bráhma pātv íti brūyān kṣatrám

Line : 20  Pada: j     
ápi bráhmaṇi vaí kṣatráṃ prátiṣṭʰitam \

Pada: k     
bráhmaṇa evá kṣatrám antáreti tāják prádʰanvati \


Line : 21  Pada: l     
aparurutsyámānaḥ kurvīta

Pada: m     
saṃgrāmé kurvīta

Page: 92  
Line : 1  Pada: n     
rāṣṭrabʰŕ̥to rāṣṭrásyānubʰartā́ras tā́n evópāsarat

Pada: o     
'smai rāṣṭrám ánubibʰrati


Line : 2  Pada: p     
eṣā́ṃ lokā́nāṃ dvandváṃ rāṣṭrabʰŕ̥to véda nā́sya rāṣṭráṃ vyatʰate //


Line : 3  Pada: q     
agníś cāsyā́ mánaś ca vāyúś cāntárikṣasya yajñáś ca sū́ryaś ca diváś candrámāś ca rátʰas saptatʰás

Line : 4  Pada: r     
bʰayā́d apaváhati

Pada: s     
triṣaptā́ḥ kavacínas triṣaptā́ niṣaṅgíṇas triṣaptā́ āyudʰínas

Line : 5  Pada: t     
tébʰyo rāṣṭrī́yaḥ paridéyas \

Pada: u     
imé vā́vá prāṇā́s

Pada: v     
tébʰya evaínaṃ páridadāti \


Line : 6  Pada: w     
abʰíto vā́ agniṣṭomáṃ devāsurā́ yattā́ āsann agniṣṭomé devā́ uktʰéṣv ásurās

Line : 7  Pada: x     
devā́ yadóktʰā́ny ā́gaccʰan yadóktʰā́ny abʰyájayann átʰéndro 'bravīt káś cāháṃ cedám ā́hariṣyāva íti \

Line : 8  Pada: y     
aháṃ céty abravīd váruṇas

Pada: z     
táṃ váruṇo 'nvátiṣṭʰata \

Line : 9  Pada: aa     
índra ā́harat

Pada: ab     
'bravīt káś cāháṃ cedám ā́hariṣyāva íti \

Pada: ac     
aháṃ céty abravīd bŕ̥haspátis

Line : 10  Pada: ad     
táṃ bŕ̥haspátir anvátiṣṭʰata \

Pada: ae     
índra ā́harat

Pada: af     
'bravīt káś cāháṃ cedám ā́hariṣyāva íti \

Line : 11  Pada: ag     
aháṃ céty abravīd víṣṇus

Pada: ah     
táṃ víṣṇur anvátiṣṭʰata \

Pada: ai     
índra ā́harat \

Pada: aj     
etā́bʰir vaí devátābʰis sā́yujyena devā́ ásurāṇāṃ rāṣṭrám ā́dadata \

Line : 12  Pada: ak     
etā́bʰir evá devátābʰis sā́yujyena bʰrā́tr̥vyād rāṣṭrám ādā́ya tád rāṣṭráṃ kr̥tvā́ rāṣṭrabʰŕ̥to rāṣṭrásyānubʰartā́ras tébʰya enat saṃpráyaccʰati \


Line : 14  Pada: al     
etád bibʰr̥taitán mā́ riṣad íti \

Pada: am     
asaú vā́ ādityó rāṣṭrám r̥távo rāṣṭrabʰŕ̥tas

Line : 15  Pada: an     
tébʰya evaínat saṃpráyaccʰati \


Pada: ao     
etád bibʰr̥taitán mā́ riṣad íti

Line : 16  Pada: ap     
eṣá saptatʰáḥ prajā́patir evaíṣá


Pada: aq     
yán mádʰye juhuyā́d vyávadʰūnvītainam \

Pada: ar     
parogavyūtí hotavyàs

Line : 17  Pada: as     
tátʰā hainaṃ vyávadʰūnute \


Pada: at     
ūrdʰvás tíṣṭʰañ juhoti \

Pada: au     
ūrdʰvó tíṣṭʰan vīryā̀vattaraḥ


Line : 18  Pada: av     
pūrṇáyā srucā́ juhoti

Pada: aw     
pūrṇáḥ prajā́patiḥ

Pada: ax     
prajā́patim evā́pnoti //


Anuvaka: 12  
Line : 20  Pada: a     
devāś ca asurāś ca samāvad eva yajñe 'kurvata

Pada: b     
yad eva devā akurvata tad asurā akurvata

Line : 21  Pada: c     
te devā etān rāṣṭrabʰr̥to 'paśyan \

Pada: d     
teṣām agniṃ cauṣadʰīś ca pratʰamenāvr̥ñjata

Page: 93  
Line : 1  Pada: e     
sūryaṃ ca manām̐si ca dvitīyena

Pada: f     
candramasaṃ ca nakṣatrāṇi ca tr̥tīyena

Line : 2  Pada: g     
yajñaṃ ca dakṣiṇāṃ ca caturtʰena

Pada: h     
te 'surā ayajñā adakṣiṇā anakṣatrā yat kiṃcākurvata tāṃ kr̥tyām evākurvata

Line : 3  Pada: i     
tasmān nādakṣiṇaṃ gr̥he haviṣ kurvīta

Line : 4  Pada: j     
yat kurute kr̥tyāṃ kurute

Pada: k     
prajāpatiṃ carksāmāni ca pañcamena vāyum apa oṣadʰīr ūrjam̐ ṣaṣṭʰena \

Line : 5  Pada: l     
etāvad vāvāsti

Pada: m     
yāvad evāsti tad eṣām etair avr̥ñjata

Line : 6  Pada: n     
ya eṣa saptatʰaḥ prajāpatir evaiṣa tenainān prāṇudanta

Pada: o     
tato devā abʰavan parāsurā abʰavan \


Line : 7  Pada: p     
etair yajeta bʰrātr̥vyavān

Pada: q     
etāvad vāvāsti

Pada: r     
yāvad evāsti tad etair bʰrātr̥vyasya vr̥ṅkte

Line : 8  Pada: s     
ya eṣa saptatʰaḥ prajāpatir evaiṣa tenainaṃ praṇudate

Pada: t     
bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati \


Line : 9  Pada: u     
etair yājayed rājānam̐ saṃgrāme saṃyatte \

Pada: v     
etāvad vāvāsti

Line : 10  Pada: w     
yāvad evāsti tad eṣām etair vr̥ṅkte

Pada: x     
ya eṣa saptatʰaḥ prajāpatir evaiṣa tenainān praṇudate

Line : 11  Pada: y     
jityai

Pada: z     
jayaty eva \


Pada: aa     
etair yājayed yad rāṣṭram̐ śitʰilam ivāvahatam̐ syāt

Line : 12  Pada: ab     
teṣāṃ yāvanto ratʰās syus tān sarvān yojayitvā yaś śreṣṭʰas syāt tasya dakṣiṇaṃ ratʰacakraṃ pravr̥hya nāḍyāṃ juhuyāt \

Line : 13  Pada: ac     
vīryaṃ vai ratʰas \

Pada: ad     
vīryeṇaivaiṣāṃ rāṣṭraṃ visam̐śyati


Line : 14  Pada: ae     
ratʰacakraṃ vigr̥hṇanti

Pada: af     
vajro vai ratʰas \

Pada: ag     
vajreṇaivaiṣāṃ pāpmānaṃ vigr̥hṇanti


Line : 15  Pada: ah     
yadi kl̥ptāhutir atyeti kalpata ebʰyo yasya nāḍyāṃ juhoti

Pada: ai     
sa dakṣiṇā

Line : 16  Pada: aj     
samr̥ddʰyai //


Anuvaka: 13  
Line : 17  Pada: a     
ko 'si

Pada: b     
katamo 'si

Pada: c     
ko nāmāsi

Pada: d     
kasmai tvā

Pada: e     
katamasmai tvā

Pada: f     
kāya tvā

Line : 18  Pada: g     
kāmasya tvā \

Pada: h     
āsann asā * apidadʰāmi
      
FN registered as sannamā

Pada: i     
sa tvaṃ no deva gāyatreṇa ccʰandasāhne paripāhi

Line : 19  Pada: j     
mr̥ḍo 'si mr̥ḍase dvipade catuṣpade \

Pada: k     
ādityo 'si vr̥ṣṇo aśvasya retas \

Line : 20  Pada: l     
devānāṃ yātur asi

Pada: m     
yātur me 'si \

Pada: n     
asumaddʰitaṃ jahi

Pada: o     
sa tvaṃ no deva traiṣṭubʰena ccʰandasā rātryai paripāhi

Line : 21  Pada: p     
mr̥ṇo 'si mr̥ṇāmuṣya dvipadaś catuṣpadas

Line : 22  Pada: q     
skambʰo 'si varuṇasya rājño varuṇasya pāśas so 'mum ahne badʰāna

Line : 23  Pada: r     
bleṣko 'si nirr̥tyāḥ pāśas so 'muṃ rātryai badʰāna \

Pada: s     
agnaye vītamanyave svāhā //

Page: 94  
Line : 1  Pada: t     
yenendro vr̥traṃ niraham̐s cʰandasas svād anuṣṭubʰaḥ /

Line : 2  Pada: u     
tenāham adya śam̐senāmuṃ nirhanmy okasaḥ //


Anuvaka: 14  
Line : 3  Pada: a     
devāś ca asurāś ca saṃyattā āsan \

Pada: b     
asureṣu tarhy amr̥tam āsīc cʰuṣṇe dānave

Line : 4  Pada: c     
tac cʰuṣṇa evāntar āsye 'bibʰar

Pada: d     
yān devānām agʰnam̐s tad eva te 'bʰavan

Pada: e     
yān asurāṇāṃ tāñ cʰuṣṇo 'mr̥tenābʰivyānīt

Line : 5  Pada: f     
te samānan

Pada: g     
sa indro 'ved asureṣu amr̥tam̐ śuṣṇe dānava iti

Line : 6  Pada: h     
sa madʰvaṣṭʰīlā bʰūtvā prapatʰe 'śayat

Pada: i     
tām̐ śuṣṇo 'bʰi vyādadāt

Line : 7  Pada: j     
tasyendraś śyeno bʰūtvāsyād amr̥taṃ niramatʰnāt *
      
FN emended. Ed.: niramuṣṇāt. Mittwede, Textkritische Bemerkungen, p. 149

Pada: k     
tasmād eṣa vayasāṃ vīryāvattamas \

Line : 8  Pada: l     
indrasya hy eṣaikā tanūr

Pada: m     
amr̥tam eṣa bibʰarti ya evaṃ veda


Pada: n     
yaṃ kāmayetāmayāvinaṃ jīved iti taṃ vyādāyābʰivyanyāt \

Line : 9  Pada: o     
amr̥tenaivainam abʰivyaniti

Line : 10  Pada: p     
jīvati

Pada: q     
sarvam āyur eti

Pada: r     
na purāyuṣaḥ pramīyate //


Pada: s     
devāś ca asurāś ca saṃyattā āsan \

Line : 11  Pada: t     
te devā asurān agʰnan \

Pada: u     
teṣāṃ ya udaśiṣyanta

Pada: v     
te devān anvarohan \

Line : 12  Pada: w     
ta enān vr̥ñjānāḥ pratyasyamānā āyan \

Pada: x     
te devās samitim akurvata

Pada: y     
ta etau brahmayātuṃ ca devayātuṃ cāpaśyan \

Line : 13  Pada: z     
ebʰyaḥ pratyavāsr̥jan \

Pada: aa     
enān niradahatām \

Line : 14  Pada: ab     
enān vr̥ñjānau pratyasyamānā aitām \

Pada: ac     
teṣāṃ ye 'tyamucyanta te manuṣyān prāviśan \

Line : 15  Pada: ad     
tajjanmāno yātudʰānāḥ kravyāda itare

Pada: ae     
na ha asya yātudʰānā na kravyādo na piśācā na rakṣām̐sīśate

Line : 16  Pada: af     
nainam̐ śaptaṃ nābʰicaritam āgaccʰati ya evaṃ veda //


Line : 17  Pada: ag     
tad yady enaṃ yātudʰāna iti brūyur nāpahnuvīta \

Line : 18  Pada: ah     
etau hy eva tasya yātū


Pada: ai     
ko 'si katamo 'sīti \

Pada: aj     
eṣa vai brahmayātus

Pada: ak     
tasmā evainam apidadʰāti


Line : 19  Pada: al     
sa tvaṃ no deva gāyatreṇa ccʰandasāhne paripāhīti \

Pada: am     
ahna evātmānaṃ paridadāti


Line : 20  Pada: an     
mr̥ḍo 'si mr̥ḍase dvipade catuṣpada iti

Pada: ao     
dvipadaś caivāsmai catuṣpadaś ca paśūn paridadāti \


Line : 21  Pada: ap     
ādityo 'si vr̥ṣṇo aśvasya reto devānāṃ yātur asi yātur me 'sy asumaddʰitaṃ jahīti \

Line : 22  Pada: aq     
eṣa vai devayātus

Pada: ar     
tasmā evainam apidadʰāti


Line : 23  Pada: as     
sa tvaṃ no deva traiṣṭubʰena ccʰandasā rātryai paripāhīti

Page: 95  
Line : 1  Pada: at     
rātryā evātmānaṃ paridadāti


Pada: au     
mr̥ṇo 'si mr̥ṇāmuṣya dvipadaś catuṣpada iti

Line : 2  Pada: av     
dvipadaś caivāsmai catuṣpadaś ca paśūn apidadʰāti //


Pada: aw     
skambʰo 'si bleṣko 'sīti \

Line : 3  Pada: ax     
etau vai yamaśvā ahaś ca rātrī ca

Pada: ay     
idaṃ manuṣyān vr̥ñjānau pratyasyamānā itas

Line : 4  Pada: az     
tābʰyām evainam apidadʰāti

Pada: ba     
enaṃ vr̥ñjānau pratyasyamānā itas \


Line : 5  Pada: bb     
yadā pravlayavyatʰita * iva manyetāgnaye vītamanyave svāheti juhuyāt \
      
FN Mittwede, Textkritische Bemerkungen, p. 149: pravlayavyatʰitam

Line : 6  Pada: bc     
īśvaro abʰicaro * 'śāntaḥ pratyaṅṅ etoś *
      
FN Mittwede, Textkritische Bemerkungen, p. 149: abʰicaritor
      
FN emended. Ed.: etā. Mittwede, Textkritische Bemerkungen, p. 149

Pada: bd     
śāntyai //


Anuvaka: 15  
Line : 7  Pada: a     
pr̥tʰivyai svāhā \

Pada: b     
antarikṣāya svāhā

Pada: c     
dive svāhā

Pada: d     
kāmāya svāhā

Pada: e     
svapnāya svāhā \

Line : 8  Pada: f     
ahne svāhā

Pada: g     
rātryai svāhā

Pada: h     
tr̥ptas tvam \

Pada: i     
tr̥pto 'ham \

Pada: j     
tr̥pto me prāṇas tr̥pto me vyānas tr̥pto me 'pānas

Line : 9  Pada: k     
tr̥ptaṃ me cakṣus tr̥ptaṃ me śrotraṃ tr̥ptā me vāk tr̥pto ma ātmā

Line : 10  Pada: l     
dyaur me pitā pr̥tʰivī me mātā

Pada: m     
sūryo me cakṣur vāto me prāṇas \

Line : 11  Pada: n     
astr̥to nāmāham asmi sa idaṃ dyāvāpr̥tʰivyor ātmānaṃ paridade tayoś śraye tayoḥ parākrame

Line : 12  Pada: o     
gopītʰāya pipr̥taṃ

Pada: p     
him̐siṣṭam \

Pada: q     
pāhi dviṣaḥ pāhi riṣaḥ

Line : 13  Pada: r     
pāhy adevyā abʰiśastyās \

Pada: s     
aśmāsi tanūpānas

Pada: t     
sa ma iha tanvaṃ pāhi //

Line : 14  Pada: u     
tvayi me marma br̥haspatau prāṇas sa mr̥tyoḥ pāhi \

Pada: v     
ud vācam un manīṣām ud indriyam ut prajām ut paśūn etam̐ sa r̥ccʰatu yo maitasyā diśo 'bʰidāsati \

Line : 16  Pada: w     
indrāgnī maitasyā diśo gopāyatām \

Pada: x     
pitaro maitasyā diśo gopāyantu

Line : 17  Pada: y     
savitā maitasyā diśo gopāyatu

Pada: z     
mitrāvaruṇau maitasyā diśo gopāyatām \

Line : 18  Pada: aa     
br̥haspatir maitasyā diśo gopāyatu \

Pada: ab     
āyuṣkr̥d āyupatnī * svadʰāvas \
      
FN emended. Ed.: āyuṣ ṭad āyupatni. Mittwede, Textkritische Bemerkungen, p. 150

Line : 19  Pada: ac     
gopā nas stʰa rakṣitāras \

Pada: ad     
naḥ kaścit prakʰān prameṣmahi //


Anuvaka: 16  
Line : 21  Pada: a     
yā́n vā́ ásurā devébʰyo nyádadʰata tā́n devā́ ánvapaśyan

Pada: b     
yā́n devā́ ásurebʰyas tā́n ásurā nā́nvapaśyan \

Line : 22  Pada: c     
táto devā́ ábʰavan párā́surā abʰavan

Pada: d     
yátrānyó nā́nupáśyet tád etā́n nídadʰīta

Page: 96  
Line : 1  Pada: e     
bʰrā́tr̥vyasyā́nanukśatyai

Pada: f     
bʰávaty ātmánā párāsya bʰrā́tr̥vyo bʰavati


Line : 2  Pada: g     
pr̥tʰivyaí svā́hāntárikṣāya svā́hā divé svā́héti

Line : 3  Pada: h     
tráya imé lokā́s \

Pada: i     
ebʰyá evaínaṃ lokébʰyaḥ páridadāti


Pada: j     
kā́māya svā́héti \

Pada: k     
ā́yur vaí paramáḥ kā́mas \

Line : 4  Pada: l     
ā́yur evá téna spr̥ṇoti


Pada: m     
svápnāya svā́héti

Pada: n     
yā́ evaínam̐ svapántaṃ nāṣṭrā́ dípsanti svápna enaṃ tā́bʰyaḥ pāti \


Line : 5  Pada: o     
áhne svā́hā rā́tryai svā́héti

Line : 6  Pada: p     
dvaú vā́ r̥tū́ áhaś ca rā́trī ca

Pada: q     
tā́bʰyām evaínaṃ páridadāti


Pada: r     
saptaítā́ ā́hutīr juhoti

Line : 7  Pada: s     
saptá prāṇā́s

Pada: t     
tā́n evā́smin dadʰāti

Pada: u     
tā́n asminn ádʰi víyātayati

Line : 8  Pada: v     
tā́n asmād ánapagān karoti //


Pada: w     
gʰr̥ténā́śmānam anakti \

Pada: x     
eṣá hy ètárhy etásyātmā́

Line : 9  Pada: y     
téjo gʰr̥tám \

Pada: z     
yā́vān evā́syātmā́ táṃ téjasānakti


Pada: aa     
sarváto 'nakti

Pada: ab     
sarváta evaínaṃ téjasā sámardʰayati


Line : 10  Pada: ac     
tr̥ptás tváṃ tr̥ptò 'hám íti

Pada: ad     
prāṇā́n evā́syaitán mahimnó vyā́caṣṭe

Line : 11  Pada: ae     
prāṇā́ mahimā́nas \


Pada: af     
dyaúr me pitā́ pr̥tʰivī́ me mātā́ sū́ryo me cákṣur vā́to me prāṇá íti \

Line : 12  Pada: ag     
etā́bʰya evá devátābʰya ātmā́naṃ páridadāti \


Line : 13  Pada: ah     
ástr̥to nā́māhám asmi idáṃ dyā́vāpr̥tʰivyór ātmā́naṃ páridada íti

Line : 14  Pada: ai     
dyā́vāpr̥tʰivyór evā́tmā́naṃ páridatte


Pada: aj     
táyoś śraye táyoḥ párākrama íti

Pada: ak     
vā́ anáyoḥ parākrámate vyatʰate \

Line : 15  Pada: al     
anáyor evá párākram̐sta


Pada: am     
gopītʰā́ya pipr̥táṃ mā́ him̐siṣṭam íti \

Line : 16  Pada: an     
ātmánó 'him̐sāyai


Pada: ao     
pāhí dviṣáḥ pāhí riṣáḥ pāhy ádevyā abʰíśastyā íti \

Line : 17  Pada: ap     
āśíṣam evā́śāste //


Pada: aq     
sarvátó 'śmānaṃ páriharati \

Line : 18  Pada: ar     
eṣá hy ètám̐ sarvátaḥ pā́tīyāntaṃ loṣṭám údrujati \

Pada: as     
etā́vān hy ā̀tmā́


Pada: at     
bāhumātrám avaṭáṃ kʰanati \

Line : 19  Pada: au     
etā́vān púruṣas


Pada: av     
tám avadʰā́yā́tʰā́śmānam átʰa híraṇyam

Line : 20  Pada: aw     
asyā́ evaínam uttarārdʰé nídadʰāti \

Pada: ax     
ánikʰāto bʰavati


Pada: ay     
nā́bʰiṃ práti níkʰanati

Line : 21  Pada: az     
nā́bʰir vaí prā́ṇān dādʰāra cordʰvā́ cā́vāñcaḥ

Pada: ba     
prāṇā́nāṃ dʰŕ̥tyai


Pada: bb     
híraṇyena sám̐sparśayati \

Page: 97  
Line : 1  Pada: bc     
amŕ̥taṃ vaí híraṇyam

Pada: bd     
amŕ̥tenaivaínam̐ sáṃdadʰāti \


Pada: be     
úd vā́cam ún manīṣā́m * íti \
      
FN emended. Ed.: manīṣā́mam

Line : 2  Pada: bf     
etā́ni vā́ asya níkʰanet tā́ny * evóddʰarati \
      
--
      
FN Ch: nikʰanetanye *


Pada: bg     
ātmamātrī́ védir bʰavati \

Pada: bh     
ātmamātrám̐ várma

Line : 3  Pada: bi     
yán nā́tmamātrī́ syā́n nā́tmáne kriyeta \

Pada: bj     
etā́vatī pr̥tʰivī́ yā́vatī védis \

Line : 4  Pada: bk     
asyā́ evaítád ánteṣu púro 'dʰita

Pada: bl     
devapurā́ evā́kr̥ta \

Pada: bm     
átʰo etā́ evá devátā etā́sāṃ diśā́ṃ paraspā́ akr̥ta

Line : 5  Pada: bn     
gopītʰā́ya //


Anuvaka: 17  
Line : 6  Pada: a     
r̥ṣayo indraṃ pratyakṣaṃ nāpaśyan \

Pada: b     
taṃ vasiṣṭʰa eva pratyakṣam apaśyat

Pada: c     
so 'bibʰed itarebʰyo marṣibʰyaḥ pravakṣyatīti

Line : 7  Pada: d     
so 'bravīd brāhmaṇaṃ te vakṣyāmi yatʰā tvatpurohitāḥ prajāḥ prajaniṣyante 'tʰa metarebʰya r̥ṣibʰyo pravoca iti

Line : 9  Pada: e     
tasmā etān stomabʰāgān abravīt

Pada: f     
tato vasiṣṭʰapurohitāḥ prajāḥ prājāyanta

Line : 10  Pada: g     
stomo eteṣāṃ bʰāgas

Pada: h     
tat stomabʰāgānām̐ stomabʰāgatvam \


Line : 11  Pada: i     
raśmir asi kṣayāya tvā kṣayaṃ jinveti

Pada: j     
kṣayo vai devās \

Pada: k     
devebʰya eva yajñaṃ prāha


Line : 12  Pada: l     
pretir asi dʰarmeṇa tvā dʰarmaṃ jinveti

Pada: m     
dʰarmo manuṣyās \

Pada: n     
manuṣyebʰya eva yajñaṃ prāha \


Line : 13  Pada: o     
anvitir asi dive tvā divaṃ jinva saṃdʰir asy antarikṣāya tvāntarikṣaṃ jinva pratidʰir asi pr̥tʰivyai tvā pr̥tʰivīṃ jinveti

Line : 14  Pada: p     
traya ime lokās \

Line : 15  Pada: q     
ebʰya eva lokebʰyo yajñaṃ prāha


Pada: r     
viṣṭambʰo 'si vr̥ṣṭyai tvā vr̥ṣṭiṃ jinveti

Line : 16  Pada: s     
vr̥ṣṭim evāvarunddʰe


Pada: t     
pravāsy anuvāsīti

Pada: u     
mitʰunam eva karoti \


Pada: v     
uśig asi vasubʰyas tvā vasūñ jinva praketo 'si rudrebʰyas tvā rudrāñ jinva suditir asy ādityebʰyas tvādityāñ jinveti \

Line : 18  Pada: w     
aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātrim̐śī svaras trayastrim̐śas

Line : 19  Pada: x     
trayastrim̐śad devatās \

Pada: y     
devatābʰya eva yajñaṃ prāha \


Line : 20  Pada: z     
ojo 'si pitr̥bʰyas tvā pitr̥̄ñ jinveti

Pada: aa     
devān eva pitr̥̄n anusaṃtanoti


Line : 21  Pada: ab     
tantur asi prajābʰyas tvā prajā jinveti

Pada: ac     
prajā eva paśūn anusaṃtanoti


Pada: ad     
pr̥tanāṣāḍ asi paśubʰyas tvā paśūñ jinveti

Line : 22  Pada: ae     
prajā eva paśūn anusaṃtanoti


Page: 98  
Line : 1  Pada: af     
revad asy oṣadʰībʰyas tvauṣadʰīr jinveti \

Pada: ag     
oṣadʰīṣv * eva paśūn pratiṣṭʰāpayati \
      
FN Mittwede, Textkritische Bemerkungen, p. 150: oṣadʰiṣv


Pada: ah     
abʰijid asi yuktagrāvendrāya tvendraṃ jinveti

Line : 2  Pada: ai     
vajro vai ṣoḍaśī

Pada: aj     
vyāvr̥tto 'nyair vajras

Line : 3  Pada: ak     
tasmād eṣo 'nyair vyāvr̥ttas \


Pada: al     
adʰipatir asi prāṇāya tvā prāṇaṃ jinveti

Pada: am     
prāṇam evāvarunddʰe


Line : 4  Pada: an     
dʰaruṇo 'sy apānāya tvāpānaṃ jinveti \

Pada: ao     
apānam evāvarunddʰe


Line : 5  Pada: ap     
sam̐sarpo 'si cakṣuṣe tvā cakṣur jinveti

Pada: aq     
cakṣur evāvarunddʰe


Pada: ar     
vayodʰā asi śrotrāya tvā śrotraṃ jinveti

Line : 6  Pada: as     
śrotram evāvarunddʰe //


Pada: at     
etad vai puruṣam akar


Pada: au     
atʰātaḥ prāṇān upaiti

Line : 7  Pada: av     
prajāpatim eva


Pada: aw     
trivr̥d asi trivr̥te tvā savr̥d asi savr̥te tvā pravr̥d asi pravr̥te tvānūvr̥d asy anūvr̥te tveti

Line : 8  Pada: ax     
mitʰunam eva karoti


Pada: ay     
saṃroho 'si viroho 'si praroho 'sy anūroho 'sīti

Line : 9  Pada: az     
prajāpatir eva


Pada: ba     
vasuko 'si vasyaṣṭir * asi veṣaśrīr asīti
      
FN emended. Ed.: vasvaṣṭir. see 17.7:250.15. Mittwede, Textkritische Bemerkungen, p. 150

Line : 10  Pada: bb     
pratiṣṭʰir eva


Pada: bc     
devasya savituḥ prasave br̥haspataye stuteti

Line : 11  Pada: bd     
yadyad vai savitā devebʰyaḥ prāsuvat tenārdʰnuvan

Pada: be     
savitr̥prasūtā eva stuvanti \

Line : 12  Pada: bf     
r̥dʰnuvanti yasyaivaṃ viduṣo yasyaivaṃ vidvān stomabʰāgair brahmā bʰavati vasīyān bʰavati //


Anuvaka: 18  
Line : 14  Pada: a     
svādvīṃ tvā svādunā tīvrāṃ tīvreṇāmr̥tam amr̥tena madʰumatīṃ madʰumatā sr̥jāmi

Line : 15  Pada: b     
sam̐ somena

Pada: c     
somo 'si \

Pada: d     
aśvibʰyāṃ pacyasva

Pada: e     
sarasvatyai pacyasva \

Line : 16  Pada: f     
indrāya sutrāmṇe pacyasva //

Line : 17  Pada: g     
parīto ṣiñcatā sutam̐ somo ya uttamam̐ haviḥ /

Line : 18  Pada: h     
dadʰanvān yo naryo apsv antar ā suṣāva somam adribʰiḥ //

Line : 19  Pada: i     
vāyuḥ pūtaḥ

Pada: j     
punātu te //

Line : 20  Pada: k     
brahma kṣatraṃ pavate teja indriyam̐ surayā somas suta āsuto madāya /

Line : 21  Pada: l     
śukreṇa deva devatāḥ pipr̥gdʰi rasenānnaṃ yajamānāya dʰehi //

Page: 99  
Line : 1  Pada: m     
kuvid aṅga yavamanto yavaṃ cid yatʰā dānty anupūrvaṃ viyūya /

Line : 2  Pada: n     
ihehaiṣāṃ kr̥ṇuta bʰojanāni ye barhiṣo namovr̥ktiṃ na jagmuḥ //

Line : 3  Pada: o     
upayāmagr̥hīto 'si \

Pada: p     
aśvibʰyāṃ tvā juṣṭaṃ gr̥hṇāmi

Pada: q     
sarasvatyā indrāya sutrāmṇe \

Line : 4  Pada: r     
eṣa te yonis

Pada: s     
tejase tvā

Pada: t     
vīryāya tvā

Pada: u     
balāya tvā //

Line : 5  Pada: v     
nānā hi vāṃ devakr̥tam̐ sadas kr̥taṃ sam̐sr̥kṣātʰāṃ parame vyoman /

Line : 6  Pada: w     
surā tvam asi śuṣmiṇī soma eṣa him̐sīs svaṃ yonim āviśan //

Line : 7  Pada: x     
upayāmagr̥hīto 'si \

Pada: y     
āśvinaṃ tejas

Pada: z     
sārasvataṃ vīryam

Pada: aa     
aindraṃ balam

Pada: ab     
eṣa te yonis \

Line : 8  Pada: ac     
modāya tvā \

Pada: ad     
ānandāya tvā

Pada: ae     
mahase tvā //

Line : 9  Pada: af     
vyāgʰraṃ viṣūcikobʰau vr̥kaṃ ca rakṣati /

Line : 10  Pada: ag     
śyenaṃ patatriṇam̐ sim̐ham̐ somaṃ pātv am̐hasaḥ //

Line : 11  Pada: ah     
saṃpr̥cas stʰa saṃ bʰadreṇa pr̥ṅkta

Pada: ai     
vipr̥cas stʰa vi pāpmanā pr̥ṅkta //


Line : 12  Pada: aj     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyām orimikāyāṃ savā nāma saptatriṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.