TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 37
Sthanaka: 37
Anuvaka: 1
Line : 13
Pada: a
prajāpatiḥ
prajā
asr̥jata
Pada: b
tā
asmād
apākrāman
\
Pada: c
tā
akāmayatopa
māvarterann
iti
Line : 14
Pada: d
sa
etam
odanam
apacat
Pada: e
so
'nnam
eva
bʰūtvaikadʰātiṣṭʰat
Pada: f
tā
anyatrānnam
avittvā
tāḥ
prajāpatim
evaikadʰānnādyāyābʰisamāvartanta
Line : 15
Pada: g
yāvatīr
ha
vai
kiyatīś
ca
prajā
vācaṃ
vadanti
tā
enam
ekadʰānnādyāyābʰisamāvartante
ya
etenābʰiṣicyate
Line : 17
Pada: h
sa
eṣa
odanasavas
\
Pada: i
rāḍ
asi
virāḍ
asīti
\
Pada: j
etānīva
sarvāṇi
bʰavanti
Page: 85
Line : 1
Pada: k
sarvāṇy
annāni
bʰavanti
sarve
puruṣās
Pada: l
sarvāṇy
evānnāny
avarunddʰe
sarvān
puruṣān
Line : 2
Pada: m
hiraṇyaṃ
brahmaṇe
dadāti
Pada: n
tejas
tena
parikrīṇāti
Line : 3
Pada: o
tisr̥dʰanvam
\
Pada: p
rājanyāyaujas
tena
parikrīṇāti
\
Pada: q
aṣṭrām
\
Pada: r
vaiṣyāya
puṣṭiṃ
tena
parikrīṇāti
Line : 4
Pada: s
māṣakamaṇḍalum
\
Pada: t
śūdrāyāyus
tena
parikrīṇāti
Pada: u
hiraṇyam
ābadʰnāti
Line : 5
Pada: v
tad
evāsmin
pratiṣṭʰāpayati
//
Pada: w
yad
odanaṃ
prāśnāti
\
Pada: x
etad
eva
sarvam
avarudʰya
tad
asminn
ekadʰā
dadʰāti
Line : 6
Pada: y
rohiṇyāṃ
kriyate
Pada: z
yad
brāhmaṇā
rohiṇī
tasmāt
\
Pada: aa
yad
udyati
sūrye
kriyate
\
Line : 7
Pada: ab
etad
vai
prajāpate
rūpaṃ
yarhy
eṣa
udeti
Pada: ac
sarvā
vā
etaṃ
prajāḥ
pratinandanti
Line : 8
Pada: ad
didr̥kṣeṇyo
ha
darśanīyo
bʰavati
\
Pada: ae
avetyo
'vabʰr̥tʰā3
nāvetyā3
iti
mīmām̐sante
Line : 9
Pada: af
yad
darbʰapiñjūlaiḥ
pāvayati
Pada: ag
tad
evāvaiti
Pada: ah
tad
u
nāvaiti
\
Line : 10
Pada: ai
ubʰayam
eva
karoti
Pada: aj
dvābʰyāṃ
pāvayati
Pada: ak
dve
satyaṃ
cānr̥taṃ
ca
Pada: al
satyenaivāsyānr̥taṃ
pāvayati
Line : 11
Pada: am
dvau
prāṇaś
cāpānaś
ca
Pada: an
tribʰiḥ
pāvayati
Pada: ao
triṣatyā
hi
devās
\
Line : 12
Pada: ap
atʰo
trayo
hi
prāṇāḥ
prāṇo
vyāno
'pānaḥ
Pada: aq
pañcabʰiḥ
pāvayati
\
Pada: ar
apāṃ
vā
etad
oṣadʰīnāṃ
tejo
yad
darbʰās
\
Line : 13
Pada: as
yad
darbʰapiñjūlaiḥ
pāvayati
\
Pada: at
apām
evainam
oṣadʰīnāṃ
tejasābʰiṣiñcati
//
Anuvaka: 2
Line : 15
Pada: a
āgneyo
'ṣṭākapālas
saumyaś
carus
sāvitro
'ṣṭākapālo
bārhaspatyaś
carur
agnīṣomīya
ekādaśakapālas
sārasvataś
carur
vāruṇo
yavamayo
daśakapālo
dyāvāpr̥tʰivya
ekakapālas
\
Line : 17
Pada: b
yad
āgneyas
\
Pada: c
āgneyo
hi
brāhmaṇas
\
Pada: d
yat
saumyas
Line : 18
Pada: e
saumyo
hi
brāhmaṇas
\
Pada: f
yat
sāvitraḥ
Pada: g
prasavāyaiva
sāvitras
\
Pada: h
yad
bārhaspatyas
\
Line : 19
Pada: i
brahma
vai
br̥haspatis
\
Pada: j
etad
brāhmaṇasya
vākpatyam
\
Pada: k
yad
agnīṣomīyas
\
Pada: l
āgneyo
hi
saumyo
brāhmaṇas
Line : 20
Pada: m
tau
yadā
saṃgaccʰete
atʰa
vīryāvān
bʰavati
Pada: n
yat
sārasvatas
\
Line : 21
Pada: o
vāg
vai
sarasvatī
\
Pada: p
etad
brāhmaṇasya
pratyakṣaṃ
vākpatyam
\
Pada: q
yad
vāruṇas
\
Line : 22
Pada: r
nirvaruṇatvāyaiva
vāruṇas
\
Pada: s
yo
hy
eva
kaś
ca
san
sūyate
sa
vāruṇas
\
Pada: t
yad
dyāvāpr̥tʰivyas
\
Page: 86
Line : 1
Pada: u
indro
vai
vr̥trāya
vajram
udayaccʰata
Pada: v
taṃ
dyāvāpr̥tʰivī
nānvamanyetām
\
Line : 2
Pada: w
tam
etena
bʰāgadʰeyenānvamanyetām
\
Pada: x
vajrasya
vā
eṣo
'numānas
\
Pada: y
anumatavajras
sūyātā
iti
Line : 3
Pada: z
yad
aṣṭau
havīm̐ṣi
\
Pada: aa
aṣṭākṣarā
gāyatrī
Pada: ab
brahma
gāyatrī
Pada: ac
brahmaṇā
sūyātā
iti
Line : 4
Pada: ad
kr̥ṣṇājine
'dʰyabʰiṣicyate
\
Pada: ae
r̥ksāmayor
vā
etad
rūpam
\
Line : 5
Pada: af
yat
kr̥ṣṇājinam
Pada: ag
r̥ksāmayor
evādʰyabʰiṣicyate
Pada: ah
hiraṇyena
gʰr̥tam
utpunāti
Pada: ai
tejasa
eva
ruce
Line : 6
Pada: aj
yad
gʰr̥tenādʰyabʰiṣicyate
Pada: ak
tena
ha
śraiṣṭʰyaṃ
prāpnoti
//
Anuvaka: 3
Line : 7
Pada: a
āgneyo
'ṣṭākapālaḥ
pauṣṇaś
carus
sāvitro
'ṣṭākapālo
vaiśvadevaś
carus
tvāṣṭro
'ṣṭākapālo
vāruṇo
yavamayo
daśakapālo
mārutas
saptakapālo
mārutī
pr̥śnir
vaśā
Line : 9
Pada: b
yad
āgneyas
\
Pada: c
r̥ddʰyā
evāgneyas
\
Pada: d
agnimukʰā
hy
r̥ddʰis
\
Line : 10
Pada: e
yat
pauṣṇaḥ
Pada: f
puṣṭir
vai
pūṣā
Pada: g
puṣṭir
vaiśyasya
Pada: h
yat
sāvitraḥ
Pada: i
prasavāyaiva
sāvitras
\
Line : 11
Pada: j
yad
vaiśvadevas
\
Pada: k
vaiśvadevo
hi
vaiśyas
\
Pada: l
yat
tvāṣṭras
Pada: m
tvaṣṭā
hi
rūpāṇi
vikaroti
Line : 12
Pada: n
yad
vāruṇas
\
Pada: o
nirvaruṇatvāyaiva
vāruṇas
\
Pada: p
yo
hy
eva
kaś
ca
san
sūyate
sa
vāruṇas
\
Line : 13
Pada: q
yan
mārutas
\
Pada: r
māruto
hi
vaiśyas
\
Pada: s
yat
sapta
havīm̐ṣi
Pada: t
sapta
hi
marutas
\
Pada: u
atʰaiṣā
mārutī
pr̥śnir
vaśā
Line : 14
Pada: v
tasyā
agnaye
samavattaṃ
bʰavati
\
Pada: w
atʰābʰiṣicyate
Pada: x
viḍ
vai
marutas
\
Line : 15
Pada: y
viśa
eva
madʰyato
'bʰiṣicyate
Pada: z
tasmād
eṣa
viśaḥ
priyas
\
Pada: aa
viśo
hi
madʰyato
'bʰiṣicyate
\
Line : 16
Pada: ab
r̥ṣabʰacarme
'dʰyabʰiṣicyate
Pada: ac
sa
hi
prajanayitā
Line : 17
Pada: ad
prajananāya
Pada: ae
dadʰnābʰiṣicyate
Pada: af
mr̥du
dadʰi
Pada: ag
mr̥dum
evainaṃ
karoti
//
Anuvaka: 4
Line : 18
Pada: a
narāśam̐sasya
mahimānam
eṣām
upastoṣāma
yajatasya
yajñaiḥ
/
Line : 19
Pada: b
ye
sukratavaś
śucayo
dʰiyaṃdʰās
svadanti
devā
ubʰayāni
havyā
//
Line : 20
Pada: c
yo
vai
somena
yajate
sa
devasavas
\
Pada: d
yaḥ
paśunā
yajate
sa
devasavas
\
Pada: e
ya
iṣṭyā
yajate
sa
manuṣyasavas
\
Line : 21
Pada: f
etaṃ
vai
pr̥tʰyai
devā
anvamanyanta
Pada: g
tenainam
abʰyaṣiñcan
Line : 22
Pada: h
so
'py
āraṇyānāṃ
paśūnām
asūyata
Pada: i
yāvatīr
ha
vai
kiyatīśca
prajā
vācaṃ
vadanti
tāsām̐
sarvāsām̐
sūyate
ya
etenābʰiṣicyate
Line : 23
Pada: j
nihnutyaivaitad
abʰiṣicyate
nārāśam̐syarcā
Page: 87
Line : 1
Pada: k
manuṣyā
hi
narāśam̐sas
\
Pada: l
yat
kiṃca
rājasūye
'nuttaravedikaṃ
tad
atra
sarvaṃ
kriyate
\
Line : 2
Pada: m
atʰaiṣa
māruta
ekavim̐śatikapālas
Pada: n
tasyāgnaye
samavattaṃ
bʰavati
\
Line : 3
Pada: o
atʰābʰiṣicyate
Pada: p
trir
vai
saptasapta
marutas
\
Pada: q
viṇ
marutas
\
Pada: r
viśa
eva
madʰyato
'bʰiṣicyate
Line : 4
Pada: s
tasmād
eṣa
viśaḥ
priyas
\
Pada: t
viśo
hi
madʰyato
'bʰiṣicyate
//
Anuvaka: 5
Line : 6
Pada: a
saṃ
te
payām̐si
sam
u
yantu
vājās
saṃ
vr̥ṣṇyāny
abʰimātiṣāhaḥ
/
Line : 7
Pada: b
āpyāyamāno
amr̥tāya
soma
divi
śravām̐sy
uttamāni
dʰiṣva
//
Line : 8
Pada: c
na
vai
somena
somasya
savo
'sti
\
Pada: d
abʰiṣikto
hi
somas
\
Pada: e
gʰnanti
hi
somam
\
Line : 9
Pada: f
na
hi
hatas
sūyate
Pada: g
saumyā
triṣṭubʰābʰiṣicyate
Pada: h
sā
hi
somasavas
Line : 10
Pada: i
saumyām̐
sūtavaśāyām
adʰy
abʰiṣicyate
Pada: j
sā
hi
retodʰā
retas
somas
\
Pada: k
yat
kiṃca
rājasūye
'nyat
stomebʰyas
tad
atra
sarvaṃ
kriyate
\
Line : 11
Pada: l
atʰaiṣa
māruta
ekavim̐śatikapālas
Line : 12
Pada: m
tasyāgnaye
samavattaṃ
bʰavati
\
Pada: n
atʰābʰiṣicyate
Pada: o
trir
vai
saptasapta
marutas
\
Line : 13
Pada: p
viṇ
marutas
\
Pada: q
viśa
eva
madʰyato
'bʰiṣicyate
Pada: r
tasmād
eṣa
viśaḥ
priyas
\
Pada: s
viśo
hi
madʰyato
'bʰiśicyate
//
Anuvaka: 6
Line : 15
Pada: a
yad
vai
rājasūyam̐
sa
varuṇasavas
\
Pada: b
yad
vājapeyam̐
sa
samrāṭsavaḥ
Pada: c
prajāpatis
sāmrājyaṃ
parameṣṭʰī
Line : 16
Pada: d
svārājyaṃ
gaur
eva
Pada: e
sa
eṣa
gosavas
\
Pada: f
yatʰeva
ha
gaur
evam
iva
bʰavati
ya
etenābʰiṣicyate
Line : 17
Pada: g
pratiduhābʰiṣicyate
Pada: h
tad
dʰi
svārājyam
\
Pada: i
br̥hat
sāma
Line : 18
Pada: j
tad
dʰi
svārājyam
Pada: k
ayutaṃ
dakṣiṇā
Pada: l
tad
dʰi
svārājyam
\
Pada: m
pavamāne
kaṇvaratʰaṃtaraṃ
prohanti
Line : 19
Pada: n
dakṣiṇata
āhavanīyasyānuddʰate
'bʰiṣicyate
\
Pada: o
iyaṃ
vai
gaus
\
Line : 20
Pada: p
asyā
evānantarhito
'bʰiṣicyate
Pada: q
ṣaṭtrim̐śas
stomo
bʰavati
Pada: r
paśustomo
vā
eṣa
Line : 21
Pada: s
tena
gosavaḥ
//
Anuvaka: 7
Line : 22
Pada: a
trivr̥t
stomas
\
Pada: b
brahmavarcasaṃ
vai
trivr̥t
\
Pada: c
brahmavarcasenaivābʰiṣicyate
Pada: d
ratʰaṃtaram̐
sāma
Page: 88
Line : 1
Pada: e
brahmavarcasaṃ
vai
ratʰaṃtaram
\
Pada: f
brahmavarcasenābʰiṣicyate
\
Pada: g
agniṣṭomas
stomas
\
Line : 2
Pada: h
brahmavarcasaṃ
vā
agniṣṭomas
\
Pada: i
brahmavarcasenaivābʰiṣicyate
Pada: j
pravargyaḥ
pravr̥jyate
Line : 3
Pada: k
brahmavarcasaṃ
vai
pravargyas
\
Pada: l
brahmavarcasenaivābʰiṣicyate
Pada: m
parisrajī
hotā
\
Pada: n
aruṇo
mirmiras
triśukriyas
\
Line : 4
Pada: o
etad
vai
brahmavarcasasya
rūpam
\
Pada: p
rūpeṇaiva
brahmavarcasam
avarunddʰe
\
Line : 5
Pada: q
ekaṃ
vā
etat
savanaṃ
yad
ekas
stoma
ekaṃ
cʰandas
\
Pada: r
ekādaśaikādaśānusavanaṃ
dadyāt
Line : 6
Pada: s
savanānāṃ
vyāvr̥ttyai
Pada: t
trayastrim̐śat
saṃpadyante
Pada: u
trayastrim̐śad
devatās
\
Pada: v
devatā
evāvarunddʰe
\
Line : 7
Pada: w
aśvaṃ
catustrim̐śaṃ
dadāti
Pada: x
prajāpatiś
catustrim̐śaḥ
Pada: y
prajāpatim
evāpnoti
Line : 8
Pada: z
br̥haspataye
vai
devā
na
śradadadʰata
Pada: aa
tam
etena
prajāpatir
ayājayat
Pada: ab
tato
'smai
śradadadʰata
Line : 9
Pada: ac
sa
eṣa
br̥haspatisavas
\
Pada: ad
brahmavarcasakāma
etena
yajeta
Line : 10
Pada: ae
brahmavarcasī
bʰavati
Pada: af
tasyaiṣaiva
niyatiḥ
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 149
Pada: ag
prajās
sarvā
brāhmaṇīr
brahmavarcasinīr
bʰavanti
//
Anuvaka: 8
Line : 12
Pada: a
pañcadaśas
stomas
\
Pada: b
ojo
vai
vīryaṃ
pañcadaśas
\
Pada: c
ojasaiva
vīryeṇābʰiṣicyate
Line : 13
Pada: d
br̥hat
sāma
\
Pada: e
ojo
vai
vīryaṃ
br̥hat
\
Pada: f
ojasaiva
vīryeṇābʰiṣicyate
\
Pada: g
uktʰyas
stomas
\
Line : 14
Pada: h
ojo
vai
vīryam
uktʰāni
\
Pada: i
ojasaiva
vīryeṇābʰiṣicyate
\
Pada: j
aindram̐
stotraṃ
ca
śastraṃ
ca
triṣṭubʰāḥ
pavamānās
\
Line : 15
Pada: k
ojo
vai
vīryaṃ
triṣṭub
Pada: l
ojasaiva
vīryeṇābʰiṣicyate
\
Line : 16
Pada: m
indraṃ
vai
sarvā
mr̥dʰas
sarvā
nāṣṭrās
sarvāṇi
rakṣām̐sy
ajigʰām̐san
\
Line : 17
Pada: n
tam
etena
prajāpatir
ayājayat
Pada: o
sa
sarvā
mr̥dʰas
sarvā
nāṣṭrās
sarvāṇi
rakṣām̐sy
atarat
\
Line : 18
Pada: p
indro
yajamānas
\
Pada: q
yad
etena
yajate
Pada: r
sarvā
eva
mr̥dʰas
sarvā
nāṣṭrās
sarvāṇi
rakṣām̐si
tarati
Line : 19
Pada: s
sa
eṣa
indrasavaḥ
//
Anuvaka: 9
Line : 20
Pada: a
sā́vīr
hí
deva
prtʰamā́ya
pitré
varṣmā́ṇam
asmai
varimā́ṇam
asmai
/
Page: 89
Line : 1
Pada: b
átʰāsmábʰyam̐
savitar
vā́ryāṇi
divédiva
ā́suvā
bʰū́ri
paśváḥ
//
Line : 2
Pada: c
bʰūtó
bʰūtéṣu
carati
práviṣṭas
sá
bʰūtā́nām
ádʰipatir
babʰūva
/
Line : 3
Pada: d
tásya
mr̥tyóś
carati
rājasū́yam̐
sá
rā́jā
rājyám
ánumanyatām
idám
//
Line : 4
Pada: e
yébʰiś
śílpaiḥ
papratʰānā́m
ádr̥m̐had
yébʰir
dyā́m
abʰyápim̐śat
prajā́patiḥ
/
Line : 5
Pada: f
yébʰir
vā́caṃ
viśvárūpebʰir
ávyayam̐s
ténemám
ágra
ihá
várcasā
sámaṅgdʰi
//
Line : 6
Pada: g
yébʰir
ādityás
tápati
prá
ketúbʰir
yébʰis
sū́ryo
dádr̥śe
citrábʰānuḥ
/
Line : 7
Pada: h
yébʰir
vā́caṃ
puṣkalébʰir
ávyayam̐s
ténemám
ágra
ihá
várcasā
sámaṅgdʰi
//
Line : 8
Pada: i
ā́yáṃ
bʰātu
śávasā
páñca
kr̥ṣṭī́r
índra
iva
jyeṣṭʰó
bʰavatu
prajā́nām
/
Line : 9
Pada: j
asmínn
astu
puṣkaláṃ
citrábʰānv
ā́yáṃ
pr̥ṇātu
rájaso
vimā́nam
//
Line : 10
Pada: k
yát
te
śílpaṃ
kaśyapa
rocanā́vad
indriyā́vat
puṣkaláṃ
citrábʰānu
/
Line : 11
Pada: l
yásmin
sū́ryā
árpitās
saptá
sākáṃ
tásmin
rā́jānam
ádʰi
víśrayemám
//
Line : 12
Pada: m
vyāgʰró
vaíyyāgʰre
ádʰi
víkramasva
díśo
mahī́ḥ
/
Line : 13
Pada: n
víśas
tvā
sárvā
vāñcʰantv
ā́po
divyā́ḥ
páyasvatīḥ
//
Line : 14
Pada: o
yā́
ā́po
divyā́ḥ
páyasā
saṃbabʰūvúr
yā́
antarikṣyā̀
utá
pā́rtʰivāsaḥ
/
Line : 15
Pada: p
tā́sāṃ
tvā
sárvāsāṃ
rucā́bʰíṣiñcāmi
várcasā
//
Line : 16
Pada: q
abʰí
tvā
yárcasāsicaṃ
yajñéna
páyasā
sahá
/
Line : 17
Pada: r
yátʰā́so
mitravárdʰanas
tátʰā
tvā
savitā́
karat
//
Page: 90
Line : 1
Pada: s
índraṃ
víśvā
avīvr̥dʰan
samudrávyacasaṃ
gíraḥ
/
Line : 2
Pada: t
ratʰī́tamaṃ
ratʰī́nāṃ
vā́jānām̐
sátpatiṃ
pátim
//
Line : 3
Pada: u
abʰí
préhi
vīráyasvográś
céttā
sapatnahā́
/
Line : 4
Pada: v
ā́tiṣṭʰa
mitravárdʰanas
túbʰyaṃ
devā́
ádʰibruvan
//
Line : 5
Pada: w
ā́tiṣṭʰa
vr̥trahan
rátʰaṃ
yuktā́
te
bráhmaṇā
hárī
/
Line : 6
Pada: x
arvācī́nam̐
sú
te
máno
grā́vā
kr̥ṇotu
vagnúnā
//
Line : 7
Pada: y
ātíṣṭʰantaṃ
pári
víśve
abʰūṣañ
cʰríyo
vásānaś
carati
svárociḥ
/
Line : 8
Pada: z
mahát
tád
asyā́surasya
nā́mā́
viśvárūpo
amŕ̥tāni
tastʰau
//
Line : 9
Pada: aa
ánu
tvéndro
mádatv
ánu
bŕ̥haspátir
ánu
sómo
ánv
agnír
āvīt
/
Line : 10
Pada: ab
ánu
tvā
víśve
avantu
devā́s
saptá
rā́jāno
yá
udābʰiṣiktā́ḥ
//
Line : 11
Pada: ac
ánu
tvā
mitrā́váruṇā
ihā́vatām
ánu
dyā́vāpr̥tʰivī́
óṣadʰībʰiḥ
/
Line : 12
Pada: ad
sū́ryó
*
'hobʰir
ánu
tvāvatu
candrámā
nákṣatrair
ánu
tvāvīt
//
FN
emended
.
Ed
.:
súryó
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 149
Line : 13
Pada: ae
dyaúś
ca
tvā
pr̥tʰivī́
ca
prácetasā
yajñó
bŕ̥had
dákṣiṇā
*
tvā
pipartu
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 149
Line : 14
Pada: af
ánu
svadʰā́
cikite
sómo
agnír
ánu
tvāvatu
savitā́
savéna
//
Line : 15
Pada: ag
enā́
vyāgʰráṃ
pariṣasvajānám̐
sim̐hám̐
hinvanti
mahaté
dʰánāya
/
Line : 16
Pada: ah
marmr̥jyánte
dvīpínam
apsv
àntár
aruṣáṃ
ná
subʰvàs
tastʰivā́m̐sam
//
Anuvaka: 10
Line : 17
Pada: a
bodʰaś
ca
mā
pratībodʰaś
ca
purastād
gopāyatām
Pada: b
asvapnaś
ca
mānavadrāṇaś
ca
dakṣiṇato
gopāyatām
\
Page: 91
Line : 1
Pada: c
gopāyamānaś
ca
mā
rakṣamāṇaś
ca
paścād
gopāyatām
\
Line : 2
Pada: d
jāgr̥viś
ca
mārundʰatī
cottarād
gopāyatām
//
Line : 3
Pada: e
anamitraṃ
no
adʰarāg
anamitram
udak
kr̥dʰi
/
Line : 4
Pada: f
indrānamitraṃ
naḥ
paścād
anamitraṃ
puras
kr̥dʰi
//
Line : 5
Pada: g
anamitrair
ahobʰis
sacīmahi
viśve
devā
anamitrā
na
uṣasas
santu
nimrucaḥ
//
Line : 6
Pada: h
yāṣ
ṣaḍ
urvīḥ
pañca
pradiśas
tā
naḥ
pāntu
Pada: i
mitradʰā
no
mitre
dadʰātā
*
FN
dadʰātās? (dadʰātā abʰayaṃ)
Line : 7
Pada: j
abʰayaṃ
no
astu
//
Line : 8
Pada: k
ye
rātrīm
anutiṣṭʰatʰa
ye
ca
bʰūteṣu
jāgr̥tʰa
/
Line : 9
Pada: l
paśūn
ye
sarvān
rakṣatʰa
te
na
ātmasu
jāgr̥ta
//
Line : 10
Pada: m
bodʰa
pratībodʰāsvapnānavadrāṇa
gopāyamāna
rakṣamāṇa
jāgr̥ve
'rundʰati
ye
devās
tanūpās
stʰa
te
ma
iha
tanvaṃ
pāta
Line : 11
Pada: n
bodʰa
pratībodʰeti
\
Pada: o
asau
vā
ādityo
bodʰas
\
Line : 12
Pada: p
agniḥ
pratībodʰas
\
Pada: q
asvapnānavadrāṇeti
Pada: r
candramā
vā
asvapnas
\
Line : 13
Pada: s
yaḥ
pavate
so
'navadrāṇas
\
Pada: t
gopāyamāna
rakṣamāṇeti
\
Pada: u
ahar
vai
gopāyamānas
\
Line : 14
Pada: v
rātrī
rakṣamāṇas
\
Pada: w
jāgr̥ve
'rundʰatīti
Pada: x
yajño
vai
jāgr̥vir
Pada: y
dakṣiṇārundʰatī
\
Line : 15
Pada: z
ete
vai
devā
rāṣṭrabʰr̥tas
Pada: aa
tān
eveṭṭe
\
Pada: ab
ātmano
gopītʰāya
//
Anuvaka: 11
Line : 16
Pada: a
yé
rāṣṭrabʰŕ̥to
yé
rāṣṭrásyānubʰartā́ras
tébʰyo
rāṣṭrī́yaḥ
paridéyas
\
Pada: b
imé
vā́vá
té
prāṇā́s
Line : 17
Pada: c
tébʰya
evaínaṃ
páridadāti
Pada: d
téṣām
etā́ḥ
pátnyas
tā́n
etā́
ánu
tā́bʰyó
'trā́pi
kāryàm
\
Line : 18
Pada: e
tā́bʰya
evaítát
kriyate
Pada: f
tā́
hy
ètā́
ánu
Pada: g
purodʰā́kāmaḥ
kurvīta
Line : 19
Pada: h
bráhma
caivá
kṣatráṃ
ca
sayújau
karoti
Pada: i
yádi
kṣatrám
abʰicáret
sá
na
idáṃ
bráhma
pātv
íti
brūyān
ná
kṣatrám
Line : 20
Pada: j
ápi
bráhmaṇi
vaí
kṣatráṃ
prátiṣṭʰitam
\
Pada: k
bráhmaṇa
evá
kṣatrám
antáreti
tāják
prádʰanvati
\
Line : 21
Pada: l
aparurutsyámānaḥ
kurvīta
Pada: m
saṃgrāmé
kurvīta
Page: 92
Line : 1
Pada: n
yé
rāṣṭrabʰŕ̥to
yé
rāṣṭrásyānubʰartā́ras
tā́n
evópāsarat
Pada: o
tè
'smai
rāṣṭrám
ánubibʰrati
Line : 2
Pada: p
yá
eṣā́ṃ
lokā́nāṃ
dvandváṃ
rāṣṭrabʰŕ̥to
véda
nā́sya
rāṣṭráṃ
vyatʰate
//
Line : 3
Pada: q
agníś
cāsyā́
mánaś
ca
vāyúś
cāntárikṣasya
yajñáś
ca
sū́ryaś
ca
diváś
candrámāś
ca
rátʰas
saptatʰás
Line : 4
Pada: r
sá
hí
bʰayā́d
apaváhati
Pada: s
triṣaptā́ḥ
kavacínas
triṣaptā́
niṣaṅgíṇas
triṣaptā́
āyudʰínas
Line : 5
Pada: t
tébʰyo
rāṣṭrī́yaḥ
paridéyas
\
Pada: u
imé
vā́vá
té
prāṇā́s
Pada: v
tébʰya
evaínaṃ
páridadāti
\
Line : 6
Pada: w
abʰíto
vā́
agniṣṭomáṃ
devāsurā́
yattā́
āsann
agniṣṭomé
devā́
uktʰéṣv
ásurās
Line : 7
Pada: x
té
devā́
yadóktʰā́ny
ā́gaccʰan
yadóktʰā́ny
abʰyájayann
átʰéndro
'bravīt
káś
cāháṃ
cedám
ā́hariṣyāva
íti
\
Line : 8
Pada: y
aháṃ
céty
abravīd
váruṇas
Pada: z
táṃ
váruṇo
'nvátiṣṭʰata
\
Line : 9
Pada: aa
índra
ā́harat
Pada: ab
sò
'bravīt
káś
cāháṃ
cedám
ā́hariṣyāva
íti
\
Pada: ac
aháṃ
céty
abravīd
bŕ̥haspátis
Line : 10
Pada: ad
táṃ
bŕ̥haspátir
anvátiṣṭʰata
\
Pada: ae
índra
ā́harat
Pada: af
sò
'bravīt
káś
cāháṃ
cedám
ā́hariṣyāva
íti
\
Line : 11
Pada: ag
aháṃ
céty
abravīd
víṣṇus
Pada: ah
táṃ
víṣṇur
anvátiṣṭʰata
\
Pada: ai
índra
ā́harat
\
Pada: aj
etā́bʰir
vaí
devátābʰis
sā́yujyena
devā́
ásurāṇāṃ
rāṣṭrám
ā́dadata
\
Line : 12
Pada: ak
etā́bʰir
evá
devátābʰis
sā́yujyena
bʰrā́tr̥vyād
rāṣṭrám
ādā́ya
tád
rāṣṭráṃ
kr̥tvā́
yé
rāṣṭrabʰŕ̥to
yé
rāṣṭrásyānubʰartā́ras
tébʰya
enat
saṃpráyaccʰati
\
Line : 14
Pada: al
etád
bibʰr̥taitán
mā́
riṣad
íti
\
Pada: am
asaú
vā́
ādityó
rāṣṭrám
r̥távo
rāṣṭrabʰŕ̥tas
Line : 15
Pada: an
tébʰya
evaínat
saṃpráyaccʰati
\
Pada: ao
etád
bibʰr̥taitán
mā́
riṣad
íti
Line : 16
Pada: ap
yá
eṣá
saptatʰáḥ
prajā́patir
evaíṣá
Pada: aq
yán
mádʰye
juhuyā́d
vyávadʰūnvītainam
\
Pada: ar
parogavyūtí
hotavyàs
Line : 17
Pada: as
tátʰā
hainaṃ
ná
vyávadʰūnute
\
Pada: at
ūrdʰvás
tíṣṭʰañ
juhoti
\
Pada: au
ūrdʰvó
hí
tíṣṭʰan
vīryā̀vattaraḥ
Line : 18
Pada: av
pūrṇáyā
srucā́
juhoti
Pada: aw
pūrṇáḥ
prajā́patiḥ
Pada: ax
prajā́patim
evā́pnoti
//
Anuvaka: 12
Line : 20
Pada: a
devāś
ca
vā
asurāś
ca
samāvad
eva
yajñe
'kurvata
Pada: b
yad
eva
devā
akurvata
tad
asurā
akurvata
Line : 21
Pada: c
te
devā
etān
rāṣṭrabʰr̥to
'paśyan
\
Pada: d
teṣām
agniṃ
cauṣadʰīś
ca
pratʰamenāvr̥ñjata
Page: 93
Line : 1
Pada: e
sūryaṃ
ca
manām̐si
ca
dvitīyena
Pada: f
candramasaṃ
ca
nakṣatrāṇi
ca
tr̥tīyena
Line : 2
Pada: g
yajñaṃ
ca
dakṣiṇāṃ
ca
caturtʰena
Pada: h
te
'surā
ayajñā
adakṣiṇā
anakṣatrā
yat
kiṃcākurvata
tāṃ
kr̥tyām
evākurvata
Line : 3
Pada: i
tasmān
nādakṣiṇaṃ
gr̥he
haviṣ
kurvīta
Line : 4
Pada: j
yat
kurute
kr̥tyāṃ
kurute
Pada: k
prajāpatiṃ
carksāmāni
ca
pañcamena
vāyum
apa
oṣadʰīr
ūrjam̐
ṣaṣṭʰena
\
Line : 5
Pada: l
etāvad
vāvāsti
Pada: m
yāvad
evāsti
tad
eṣām
etair
avr̥ñjata
Line : 6
Pada: n
ya
eṣa
saptatʰaḥ
prajāpatir
evaiṣa
tenainān
prāṇudanta
Pada: o
tato
devā
abʰavan
parāsurā
abʰavan
\
Line : 7
Pada: p
etair
yajeta
bʰrātr̥vyavān
Pada: q
etāvad
vāvāsti
Pada: r
yāvad
evāsti
tad
etair
bʰrātr̥vyasya
vr̥ṅkte
Line : 8
Pada: s
ya
eṣa
saptatʰaḥ
prajāpatir
evaiṣa
tenainaṃ
praṇudate
Pada: t
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
\
Line : 9
Pada: u
etair
yājayed
rājānam̐
saṃgrāme
saṃyatte
\
Pada: v
etāvad
vāvāsti
Line : 10
Pada: w
yāvad
evāsti
tad
eṣām
etair
vr̥ṅkte
Pada: x
ya
eṣa
saptatʰaḥ
prajāpatir
evaiṣa
tenainān
praṇudate
Line : 11
Pada: y
jityai
Pada: z
jayaty
eva
\
Pada: aa
etair
yājayed
yad
rāṣṭram̐
śitʰilam
ivāvahatam̐
syāt
Line : 12
Pada: ab
teṣāṃ
yāvanto
ratʰās
syus
tān
sarvān
yojayitvā
yaś
śreṣṭʰas
syāt
tasya
dakṣiṇaṃ
ratʰacakraṃ
pravr̥hya
nāḍyāṃ
juhuyāt
\
Line : 13
Pada: ac
vīryaṃ
vai
ratʰas
\
Pada: ad
vīryeṇaivaiṣāṃ
rāṣṭraṃ
visam̐śyati
Line : 14
Pada: ae
ratʰacakraṃ
vigr̥hṇanti
Pada: af
vajro
vai
ratʰas
\
Pada: ag
vajreṇaivaiṣāṃ
pāpmānaṃ
vigr̥hṇanti
Line : 15
Pada: ah
yadi
kl̥ptāhutir
atyeti
kalpata
ebʰyo
yasya
nāḍyāṃ
juhoti
Pada: ai
sa
dakṣiṇā
Line : 16
Pada: aj
samr̥ddʰyai
//
Anuvaka: 13
Line : 17
Pada: a
ko
'si
Pada: b
katamo
'si
Pada: c
ko
nāmāsi
Pada: d
kasmai
tvā
Pada: e
katamasmai
tvā
Pada: f
kāya
tvā
Line : 18
Pada: g
kāmasya
tvā
\
Pada: h
āsann
asā
*
apidadʰāmi
FN
registered
as
sannamā
Pada: i
sa
tvaṃ
no
deva
gāyatreṇa
ccʰandasāhne
paripāhi
Line : 19
Pada: j
mr̥ḍo
'si
mr̥ḍase
dvipade
catuṣpade
\
Pada: k
ādityo
'si
vr̥ṣṇo
aśvasya
retas
\
Line : 20
Pada: l
devānāṃ
yātur
asi
Pada: m
yātur
me
'si
\
Pada: n
asumaddʰitaṃ
jahi
Pada: o
sa
tvaṃ
no
deva
traiṣṭubʰena
ccʰandasā
rātryai
paripāhi
Line : 21
Pada: p
mr̥ṇo
'si
mr̥ṇāmuṣya
dvipadaś
catuṣpadas
Line : 22
Pada: q
skambʰo
'si
varuṇasya
rājño
varuṇasya
pāśas
so
'mum
ahne
badʰāna
Line : 23
Pada: r
bleṣko
'si
nirr̥tyāḥ
pāśas
so
'muṃ
rātryai
badʰāna
\
Pada: s
agnaye
vītamanyave
svāhā
//
Page: 94
Line : 1
Pada: t
yenendro
vr̥traṃ
niraham̐s
cʰandasas
svād
anuṣṭubʰaḥ
/
Line : 2
Pada: u
tenāham
adya
śam̐senāmuṃ
nirhanmy
okasaḥ
//
Anuvaka: 14
Line : 3
Pada: a
devāś
ca
vā
asurāś
ca
saṃyattā
āsan
\
Pada: b
asureṣu
tarhy
amr̥tam
āsīc
cʰuṣṇe
dānave
Line : 4
Pada: c
tac
cʰuṣṇa
evāntar
āsye
'bibʰar
Pada: d
yān
devānām
agʰnam̐s
tad
eva
te
'bʰavan
Pada: e
yān
asurāṇāṃ
tāñ
cʰuṣṇo
'mr̥tenābʰivyānīt
Line : 5
Pada: f
te
samānan
Pada: g
sa
indro
'ved
asureṣu
vā
amr̥tam̐
śuṣṇe
dānava
iti
Line : 6
Pada: h
sa
madʰvaṣṭʰīlā
bʰūtvā
prapatʰe
'śayat
Pada: i
tām̐
śuṣṇo
'bʰi
vyādadāt
Line : 7
Pada: j
tasyendraś
śyeno
bʰūtvāsyād
amr̥taṃ
niramatʰnāt
*
FN
emended
.
Ed
.:
niramuṣṇāt
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 149
Pada: k
tasmād
eṣa
vayasāṃ
vīryāvattamas
\
Line : 8
Pada: l
indrasya
hy
eṣaikā
tanūr
Pada: m
amr̥tam
eṣa
bibʰarti
ya
evaṃ
veda
Pada: n
yaṃ
kāmayetāmayāvinaṃ
jīved
iti
taṃ
vyādāyābʰivyanyāt
\
Line : 9
Pada: o
amr̥tenaivainam
abʰivyaniti
Line : 10
Pada: p
jīvati
Pada: q
sarvam
āyur
eti
Pada: r
na
purāyuṣaḥ
pramīyate
//
Pada: s
devāś
ca
vā
asurāś
ca
saṃyattā
āsan
\
Line : 11
Pada: t
te
devā
asurān
agʰnan
\
Pada: u
teṣāṃ
ya
udaśiṣyanta
Pada: v
te
devān
anvarohan
\
Line : 12
Pada: w
ta
enān
vr̥ñjānāḥ
pratyasyamānā
āyan
\
Pada: x
te
devās
samitim
akurvata
Pada: y
ta
etau
brahmayātuṃ
ca
devayātuṃ
cāpaśyan
\
Line : 13
Pada: z
tā
ebʰyaḥ
pratyavāsr̥jan
\
Pada: aa
tā
enān
niradahatām
\
Line : 14
Pada: ab
tā
enān
vr̥ñjānau
pratyasyamānā
aitām
\
Pada: ac
teṣāṃ
ye
'tyamucyanta
te
manuṣyān
prāviśan
\
Line : 15
Pada: ad
tajjanmāno
yātudʰānāḥ
kravyāda
itare
Pada: ae
na
ha
vā
asya
yātudʰānā
na
kravyādo
na
piśācā
na
rakṣām̐sīśate
Line : 16
Pada: af
nainam̐
śaptaṃ
nābʰicaritam
āgaccʰati
ya
evaṃ
veda
//
Line : 17
Pada: ag
tad
yady
enaṃ
yātudʰāna
iti
brūyur
nāpahnuvīta
\
Line : 18
Pada: ah
etau
hy
eva
tasya
yātū
Pada: ai
ko
'si
katamo
'sīti
\
Pada: aj
eṣa
vai
brahmayātus
Pada: ak
tasmā
evainam
apidadʰāti
Line : 19
Pada: al
sa
tvaṃ
no
deva
gāyatreṇa
ccʰandasāhne
paripāhīti
\
Pada: am
ahna
evātmānaṃ
paridadāti
Line : 20
Pada: an
mr̥ḍo
'si
mr̥ḍase
dvipade
catuṣpada
iti
Pada: ao
dvipadaś
caivāsmai
catuṣpadaś
ca
paśūn
paridadāti
\
Line : 21
Pada: ap
ādityo
'si
vr̥ṣṇo
aśvasya
reto
devānāṃ
yātur
asi
yātur
me
'sy
asumaddʰitaṃ
jahīti
\
Line : 22
Pada: aq
eṣa
vai
devayātus
Pada: ar
tasmā
evainam
apidadʰāti
Line : 23
Pada: as
sa
tvaṃ
no
deva
traiṣṭubʰena
ccʰandasā
rātryai
paripāhīti
Page: 95
Line : 1
Pada: at
rātryā
evātmānaṃ
paridadāti
Pada: au
mr̥ṇo
'si
mr̥ṇāmuṣya
dvipadaś
catuṣpada
iti
Line : 2
Pada: av
dvipadaś
caivāsmai
catuṣpadaś
ca
paśūn
apidadʰāti
//
Pada: aw
skambʰo
'si
bleṣko
'sīti
\
Line : 3
Pada: ax
etau
vai
yamaśvā
ahaś
ca
rātrī
ca
Pada: ay
tā
idaṃ
manuṣyān
vr̥ñjānau
pratyasyamānā
itas
Line : 4
Pada: az
tābʰyām
evainam
apidadʰāti
Pada: ba
tā
enaṃ
vr̥ñjānau
pratyasyamānā
itas
\
Line : 5
Pada: bb
yadā
pravlayavyatʰita
*
iva
manyetāgnaye
vītamanyave
svāheti
juhuyāt
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 149:
pravlayavyatʰitam
Line : 6
Pada: bc
īśvaro
vā
abʰicaro
*
'śāntaḥ
pratyaṅṅ
etoś
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 149:
abʰicaritor
FN
emended
.
Ed
.:
etā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 149
Pada: bd
śāntyai
//
Anuvaka: 15
Line : 7
Pada: a
pr̥tʰivyai
svāhā
\
Pada: b
antarikṣāya
svāhā
Pada: c
dive
svāhā
Pada: d
kāmāya
svāhā
Pada: e
svapnāya
svāhā
\
Line : 8
Pada: f
ahne
svāhā
Pada: g
rātryai
svāhā
Pada: h
tr̥ptas
tvam
\
Pada: i
tr̥pto
'ham
\
Pada: j
tr̥pto
me
prāṇas
tr̥pto
me
vyānas
tr̥pto
me
'pānas
Line : 9
Pada: k
tr̥ptaṃ
me
cakṣus
tr̥ptaṃ
me
śrotraṃ
tr̥ptā
me
vāk
tr̥pto
ma
ātmā
Line : 10
Pada: l
dyaur
me
pitā
pr̥tʰivī
me
mātā
Pada: m
sūryo
me
cakṣur
vāto
me
prāṇas
\
Line : 11
Pada: n
astr̥to
nāmāham
asmi
sa
idaṃ
dyāvāpr̥tʰivyor
ātmānaṃ
paridade
tayoś
śraye
tayoḥ
parākrame
Line : 12
Pada: o
gopītʰāya
pipr̥taṃ
mā
Pada: p
mā
mā
him̐siṣṭam
\
Pada: q
pāhi
dviṣaḥ
pāhi
riṣaḥ
Line : 13
Pada: r
pāhy
adevyā
abʰiśastyās
\
Pada: s
aśmāsi
tanūpānas
Pada: t
sa
ma
iha
tanvaṃ
pāhi
//
Line : 14
Pada: u
tvayi
me
marma
br̥haspatau
prāṇas
sa
mā
mr̥tyoḥ
pāhi
\
Pada: v
ud
vācam
un
manīṣām
ud
indriyam
ut
prajām
ut
paśūn
etam̐
sa
r̥ccʰatu
yo
maitasyā
diśo
'bʰidāsati
\
Line : 16
Pada: w
indrāgnī
maitasyā
diśo
gopāyatām
\
Pada: x
pitaro
maitasyā
diśo
gopāyantu
Line : 17
Pada: y
savitā
maitasyā
diśo
gopāyatu
Pada: z
mitrāvaruṇau
maitasyā
diśo
gopāyatām
\
Line : 18
Pada: aa
br̥haspatir
maitasyā
diśo
gopāyatu
\
Pada: ab
āyuṣkr̥d
āyupatnī
*
svadʰāvas
\
FN
emended
.
Ed
.:
āyuṣ
ṭad
āyupatni
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 150
Line : 19
Pada: ac
gopā
nas
stʰa
rakṣitāras
\
Pada: ad
mā
naḥ
kaścit
prakʰān
mā
prameṣmahi
//
Anuvaka: 16
Line : 21
Pada: a
yā́n
vā́
ásurā
devébʰyo
nyádadʰata
tā́n
devā́
ánvapaśyan
Pada: b
yā́n
devā́
ásurebʰyas
tā́n
ásurā
nā́nvapaśyan
\
Line : 22
Pada: c
táto
devā́
ábʰavan
párā́surā
abʰavan
Pada: d
yátrānyó
nā́nupáśyet
tád
etā́n
nídadʰīta
Page: 96
Line : 1
Pada: e
bʰrā́tr̥vyasyā́nanukśatyai
Pada: f
bʰávaty
ātmánā
párāsya
bʰrā́tr̥vyo
bʰavati
Line : 2
Pada: g
pr̥tʰivyaí
svā́hāntárikṣāya
svā́hā
divé
svā́héti
Line : 3
Pada: h
tráya
imé
lokā́s
\
Pada: i
ebʰyá
evaínaṃ
lokébʰyaḥ
páridadāti
Pada: j
kā́māya
svā́héti
\
Pada: k
ā́yur
vaí
paramáḥ
kā́mas
\
Line : 4
Pada: l
ā́yur
evá
téna
spr̥ṇoti
Pada: m
svápnāya
svā́héti
Pada: n
yā́
evaínam̐
svapántaṃ
nāṣṭrā́
dípsanti
svápna
enaṃ
tā́bʰyaḥ
pāti
\
Line : 5
Pada: o
áhne
svā́hā
rā́tryai
svā́héti
Line : 6
Pada: p
dvaú
vā́
r̥tū́
áhaś
ca
rā́trī
ca
Pada: q
tā́bʰyām
evaínaṃ
páridadāti
Pada: r
saptaítā́
ā́hutīr
juhoti
Line : 7
Pada: s
saptá
prāṇā́s
Pada: t
tā́n
evā́smin
dadʰāti
Pada: u
tā́n
asminn
ádʰi
víyātayati
Line : 8
Pada: v
tā́n
asmād
ánapagān
karoti
//
Pada: w
gʰr̥ténā́śmānam
anakti
\
Pada: x
eṣá
hy
ètárhy
etásyātmā́
Line : 9
Pada: y
téjo
gʰr̥tám
\
Pada: z
yā́vān
evā́syātmā́
táṃ
téjasānakti
Pada: aa
sarváto
'nakti
Pada: ab
sarváta
evaínaṃ
téjasā
sámardʰayati
Line : 10
Pada: ac
tr̥ptás
tváṃ
tr̥ptò
'hám
íti
Pada: ad
prāṇā́n
evā́syaitán
mahimnó
vyā́caṣṭe
Line : 11
Pada: ae
prāṇā́
hí
mahimā́nas
\
Pada: af
dyaúr
me
pitā́
pr̥tʰivī́
me
mātā́
sū́ryo
me
cákṣur
vā́to
me
prāṇá
íti
\
Line : 12
Pada: ag
etā́bʰya
evá
devátābʰya
ātmā́naṃ
páridadāti
\
Line : 13
Pada: ah
ástr̥to
nā́māhám
asmi
sá
idáṃ
dyā́vāpr̥tʰivyór
ātmā́naṃ
páridada
íti
Line : 14
Pada: ai
dyā́vāpr̥tʰivyór
evā́tmā́naṃ
páridatte
Pada: aj
táyoś
śraye
táyoḥ
párākrama
íti
Pada: ak
yó
vā́
anáyoḥ
parākrámate
ná
sá
vyatʰate
\
Line : 15
Pada: al
anáyor
evá
párākram̐sta
Pada: am
gopītʰā́ya
pipr̥táṃ
mā
mā́
mā
him̐siṣṭam
íti
\
Line : 16
Pada: an
ātmánó
'him̐sāyai
Pada: ao
pāhí
dviṣáḥ
pāhí
riṣáḥ
pāhy
ádevyā
abʰíśastyā
íti
\
Line : 17
Pada: ap
āśíṣam
evā́śāste
//
Pada: aq
sarvátó
'śmānaṃ
páriharati
\
Line : 18
Pada: ar
eṣá
hy
ètám̐
sarvátaḥ
pā́tīyāntaṃ
loṣṭám
údrujati
\
Pada: as
etā́vān
hy
ā̀tmā́
Pada: at
bāhumātrám
avaṭáṃ
kʰanati
\
Line : 19
Pada: au
etā́vān
hí
púruṣas
Pada: av
tám
avadʰā́yā́tʰā́śmānam
átʰa
híraṇyam
Line : 20
Pada: aw
asyā́
evaínam
uttarārdʰé
nídadʰāti
\
Pada: ax
ánikʰāto
bʰavati
Pada: ay
nā́bʰiṃ
práti
níkʰanati
Line : 21
Pada: az
nā́bʰir
vaí
prā́ṇān
dādʰāra
yé
cordʰvā́
yé
cā́vāñcaḥ
Pada: ba
prāṇā́nāṃ
dʰŕ̥tyai
Pada: bb
híraṇyena
sám̐sparśayati
\
Page: 97
Line : 1
Pada: bc
amŕ̥taṃ
vaí
híraṇyam
Pada: bd
amŕ̥tenaivaínam̐
sáṃdadʰāti
\
Pada: be
úd
vā́cam
ún
manīṣā́m
*
íti
\
FN
emended
.
Ed
.:
manīṣā́mam
Line : 2
Pada: bf
etā́ni
vā́
asya
níkʰanet
tā́ny
*
evóddʰarati
\
--
FN
Ch
:
nikʰanetanye
*
Pada: bg
ātmamātrī́
védir
bʰavati
\
Pada: bh
ātmamātrám̐
hí
várma
Line : 3
Pada: bi
yán
nā́tmamātrī́
syā́n
nā́tmáne
kriyeta
\
Pada: bj
etā́vatī
pr̥tʰivī́
yā́vatī
védis
\
Line : 4
Pada: bk
asyā́
evaítád
ánteṣu
púro
'dʰita
Pada: bl
devapurā́
evā́kr̥ta
\
Pada: bm
átʰo
etā́
evá
devátā
etā́sāṃ
diśā́ṃ
paraspā́
akr̥ta
Line : 5
Pada: bn
gopītʰā́ya
//
Anuvaka: 17
Line : 6
Pada: a
r̥ṣayo
vā
indraṃ
pratyakṣaṃ
nāpaśyan
\
Pada: b
taṃ
vasiṣṭʰa
eva
pratyakṣam
apaśyat
Pada: c
so
'bibʰed
itarebʰyo
marṣibʰyaḥ
pravakṣyatīti
Line : 7
Pada: d
so
'bravīd
brāhmaṇaṃ
te
vakṣyāmi
yatʰā
tvatpurohitāḥ
prajāḥ
prajaniṣyante
'tʰa
metarebʰya
r̥ṣibʰyo
mā
pravoca
iti
Line : 9
Pada: e
tasmā
etān
stomabʰāgān
abravīt
Pada: f
tato
vasiṣṭʰapurohitāḥ
prajāḥ
prājāyanta
Line : 10
Pada: g
stomo
vā
eteṣāṃ
bʰāgas
Pada: h
tat
stomabʰāgānām̐
stomabʰāgatvam
\
Line : 11
Pada: i
raśmir
asi
kṣayāya
tvā
kṣayaṃ
jinveti
Pada: j
kṣayo
vai
devās
\
Pada: k
devebʰya
eva
yajñaṃ
prāha
Line : 12
Pada: l
pretir
asi
dʰarmeṇa
tvā
dʰarmaṃ
jinveti
Pada: m
dʰarmo
manuṣyās
\
Pada: n
manuṣyebʰya
eva
yajñaṃ
prāha
\
Line : 13
Pada: o
anvitir
asi
dive
tvā
divaṃ
jinva
saṃdʰir
asy
antarikṣāya
tvāntarikṣaṃ
jinva
pratidʰir
asi
pr̥tʰivyai
tvā
pr̥tʰivīṃ
jinveti
Line : 14
Pada: p
traya
ime
lokās
\
Line : 15
Pada: q
ebʰya
eva
lokebʰyo
yajñaṃ
prāha
Pada: r
viṣṭambʰo
'si
vr̥ṣṭyai
tvā
vr̥ṣṭiṃ
jinveti
Line : 16
Pada: s
vr̥ṣṭim
evāvarunddʰe
Pada: t
pravāsy
anuvāsīti
Pada: u
mitʰunam
eva
karoti
\
Pada: v
uśig
asi
vasubʰyas
tvā
vasūñ
jinva
praketo
'si
rudrebʰyas
tvā
rudrāñ
jinva
suditir
asy
ādityebʰyas
tvādityāñ
jinveti
\
Line : 18
Pada: w
aṣṭau
vasava
ekādaśa
rudrā
dvādaśādityā
vāg
dvātrim̐śī
svaras
trayastrim̐śas
Line : 19
Pada: x
trayastrim̐śad
devatās
\
Pada: y
devatābʰya
eva
yajñaṃ
prāha
\
Line : 20
Pada: z
ojo
'si
pitr̥bʰyas
tvā
pitr̥̄ñ
jinveti
Pada: aa
devān
eva
pitr̥̄n
anusaṃtanoti
Line : 21
Pada: ab
tantur
asi
prajābʰyas
tvā
prajā
jinveti
Pada: ac
prajā
eva
paśūn
anusaṃtanoti
Pada: ad
pr̥tanāṣāḍ
asi
paśubʰyas
tvā
paśūñ
jinveti
Line : 22
Pada: ae
prajā
eva
paśūn
anusaṃtanoti
Page: 98
Line : 1
Pada: af
revad
asy
oṣadʰībʰyas
tvauṣadʰīr
jinveti
\
Pada: ag
oṣadʰīṣv
*
eva
paśūn
pratiṣṭʰāpayati
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 150:
oṣadʰiṣv
Pada: ah
abʰijid
asi
yuktagrāvendrāya
tvendraṃ
jinveti
Line : 2
Pada: ai
vajro
vai
ṣoḍaśī
Pada: aj
vyāvr̥tto
'nyair
vajras
Line : 3
Pada: ak
tasmād
eṣo
'nyair
vyāvr̥ttas
\
Pada: al
adʰipatir
asi
prāṇāya
tvā
prāṇaṃ
jinveti
Pada: am
prāṇam
evāvarunddʰe
Line : 4
Pada: an
dʰaruṇo
'sy
apānāya
tvāpānaṃ
jinveti
\
Pada: ao
apānam
evāvarunddʰe
Line : 5
Pada: ap
sam̐sarpo
'si
cakṣuṣe
tvā
cakṣur
jinveti
Pada: aq
cakṣur
evāvarunddʰe
Pada: ar
vayodʰā
asi
śrotrāya
tvā
śrotraṃ
jinveti
Line : 6
Pada: as
śrotram
evāvarunddʰe
//
Pada: at
etad
vai
puruṣam
akar
Pada: au
atʰātaḥ
prāṇān
upaiti
Line : 7
Pada: av
prajāpatim
eva
Pada: aw
trivr̥d
asi
trivr̥te
tvā
savr̥d
asi
savr̥te
tvā
pravr̥d
asi
pravr̥te
tvānūvr̥d
asy
anūvr̥te
tveti
Line : 8
Pada: ax
mitʰunam
eva
karoti
Pada: ay
saṃroho
'si
viroho
'si
praroho
'sy
anūroho
'sīti
Line : 9
Pada: az
prajāpatir
eva
Pada: ba
vasuko
'si
vasyaṣṭir
*
asi
veṣaśrīr
asīti
FN
emended
.
Ed
.:
vasvaṣṭir
.
see
17.7:250.15.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 150
Line : 10
Pada: bb
pratiṣṭʰir
eva
Pada: bc
devasya
savituḥ
prasave
br̥haspataye
stuteti
Line : 11
Pada: bd
yadyad
vai
savitā
devebʰyaḥ
prāsuvat
tenārdʰnuvan
Pada: be
savitr̥prasūtā
eva
stuvanti
\
Line : 12
Pada: bf
r̥dʰnuvanti
yasyaivaṃ
viduṣo
yasyaivaṃ
vidvān
stomabʰāgair
brahmā
bʰavati
vasīyān
bʰavati
//
Anuvaka: 18
Line : 14
Pada: a
svādvīṃ
tvā
svādunā
tīvrāṃ
tīvreṇāmr̥tam
amr̥tena
madʰumatīṃ
madʰumatā
sr̥jāmi
Line : 15
Pada: b
sam̐
somena
Pada: c
somo
'si
\
Pada: d
aśvibʰyāṃ
pacyasva
Pada: e
sarasvatyai
pacyasva
\
Line : 16
Pada: f
indrāya
sutrāmṇe
pacyasva
//
Line : 17
Pada: g
parīto
ṣiñcatā
sutam̐
somo
ya
uttamam̐
haviḥ
/
Line : 18
Pada: h
dadʰanvān
yo
naryo
apsv
antar
ā
suṣāva
somam
adribʰiḥ
//
Line : 19
Pada: i
vāyuḥ
pūtaḥ
Pada: j
punātu
te
//
Line : 20
Pada: k
brahma
kṣatraṃ
pavate
teja
indriyam̐
surayā
somas
suta
āsuto
madāya
/
Line : 21
Pada: l
śukreṇa
deva
devatāḥ
pipr̥gdʰi
rasenānnaṃ
yajamānāya
dʰehi
//
Page: 99
Line : 1
Pada: m
kuvid
aṅga
yavamanto
yavaṃ
cid
yatʰā
dānty
anupūrvaṃ
viyūya
/
Line : 2
Pada: n
ihehaiṣāṃ
kr̥ṇuta
bʰojanāni
ye
barhiṣo
namovr̥ktiṃ
na
jagmuḥ
//
Line : 3
Pada: o
upayāmagr̥hīto
'si
\
Pada: p
aśvibʰyāṃ
tvā
juṣṭaṃ
gr̥hṇāmi
Pada: q
sarasvatyā
indrāya
sutrāmṇe
\
Line : 4
Pada: r
eṣa
te
yonis
Pada: s
tejase
tvā
Pada: t
vīryāya
tvā
Pada: u
balāya
tvā
//
Line : 5
Pada: v
nānā
hi
vāṃ
devakr̥tam̐
sadas
kr̥taṃ
mā
sam̐sr̥kṣātʰāṃ
parame
vyoman
/
Line : 6
Pada: w
surā
tvam
asi
śuṣmiṇī
soma
eṣa
mā
mā
him̐sīs
svaṃ
yonim
āviśan
//
Line : 7
Pada: x
upayāmagr̥hīto
'si
\
Pada: y
āśvinaṃ
tejas
Pada: z
sārasvataṃ
vīryam
Pada: aa
aindraṃ
balam
Pada: ab
eṣa
te
yonis
\
Line : 8
Pada: ac
modāya
tvā
\
Pada: ad
ānandāya
tvā
Pada: ae
mahase
tvā
//
Line : 9
Pada: af
yā
vyāgʰraṃ
viṣūcikobʰau
vr̥kaṃ
ca
rakṣati
/
Line : 10
Pada: ag
śyenaṃ
patatriṇam̐
sim̐ham̐
somaṃ
pātv
am̐hasaḥ
//
Line : 11
Pada: ah
saṃpr̥cas
stʰa
saṃ
mā
bʰadreṇa
pr̥ṅkta
Pada: ai
vipr̥cas
stʰa
vi
mā
pāpmanā
pr̥ṅkta
//
Line : 12
Pada: aj
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyām
orimikāyāṃ
savā
nāma
saptatriṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.