TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 36
Sthanaka: 36
Anuvaka: 1
Line : 5
Pada: a
indrasya
vai
vr̥traṃ
jagʰnuṣa
indriyaṃ
vīryam
apākrāmat
Pada: b
tad
idam̐
sarvam
anuprāviśad
apa
oṣadʰīr
vanaspatīn
\
Line : 6
Pada: c
tena
devā
aśrāmyan
\
Pada: d
ta
idam̐
samanayan
Pada: e
yat
sānnāyyam
\
Line : 7
Pada: f
mitʰunaṃ
vai
dadʰi
ca
payaś
ca
Pada: g
yat
sam̐sr̥ṣṭaṃ
maṇḍam
iva
mastv
iva
parīva
dadr̥śe
garbʰa
eva
sa
Line : 8
Pada: h
tapaso
vai
prajāḥ
prajāyante
Pada: i
tapastvam
etad
gaccʰati
yac
cʰr̥tatvaṃ
gaccʰati
Line : 9
Pada: j
tata
eva
prajāyate
Pada: k
yad
vaiśvadevyāmikṣayā
prajā
asr̥jata
tasmād
imā
vaiśvadevīḥ
prajās
Line : 10
Pada: l
stokā
vai
viśve
devās
Pada: m
tān
evaitad
yajati
\
Pada: n
amutaḥpradānād
dʰi
prajā
upajīvanti
//
Line : 11
Pada: o
yonir
vā
eṣa
prajānām
\
Pada: p
taṃ
maruto
'bʰyakāmayanta
Line : 12
Pada: q
te
'm̐hogr̥hītā
asr̥jyanta
Pada: r
yat
svatavadbʰyas
Pada: s
svatvāyaiva
niṣkr̥tyai
Page: 69
Line : 1
Pada: t
paśavo
vai
marutaḥ
Pada: u
prajananāyaiṣa
paśūnām
\
Pada: v
saptakapālo
bʰavati
Pada: w
sapta
hi
marutas
\
Line : 2
Pada: x
niravattyā
eva
Pada: y
mārutas
\
Pada: z
atʰo
grāmyam
evaitenānnādyam
avarunddʰe
Pada: aa
tā
vaiśvadevena
sr̥ṣṭā
viṣūcīr
vyudāyan
\
Line : 3
Pada: ab
tā
dyāvāpr̥tʰivyena
paryagr̥hṇāt
Pada: ac
prajānām
evaiṣa
sr̥ṣṭānāṃ
parigr̥hītyai
Line : 4
Pada: ad
yad
ekakapālas
Pada: ae
tena
prājāpatyaḥ
Pada: af
prajāpatim
evaitad
devatā
abʰi
pratitiṣṭʰati
Line : 5
Pada: ag
yajamāno
vā
ekakapālas
\
Pada: ah
āhavanīyas
svargo
lokas
Line : 6
Pada: ai
sarvahutaṃ
juhoti
Pada: aj
havirbʰūtam
evainam̐
svargaṃ
lokaṃ
gamayati
\
Pada: ak
ātmā
vā
ekakapālaḥ
Line : 7
Pada: al
paśavo
gʰr̥tam
\
Pada: am
yad
gʰr̥tenābʰipūrayati
Pada: an
paśubʰir
evainam̐
samardʰayati
Line : 8
Pada: ao
yad
abʰipūrayed
*
abʰuñjanta
enaṃ
paśava
upatiṣṭʰeran
\
FN
emended
.
Ed
.:
ābʰipūrayed
.
cf
.
MS.1.1
0.7:147.3
Pada: ap
adʰaram̐
hy
enaṃ
paśubʰyaḥ
karoti
\
Pada: aq
āviḥpr̥ṣṭʰaḥ
kāryas
\
Line : 9
Pada: ar
uttaram
evainaṃ
paśubʰyaḥ
karoti
Pada: as
bʰuñjanta
enaṃ
paśava
upatiṣṭʰante
Line : 10
Pada: at
tat
tan
na
sūrkṣyam
Pada: au
abʰy
eva
pūrayet
\
Pada: av
na
hi
paśavo
na
bʰuñjanti
Pada: aw
barhiṣadaṃ
karoti
Line : 11
Pada: ax
pratiṣṭʰityai
Pada: ay
yajamānaṃ
vai
hūrcʰantaṃ
prajā
anuhūrcʰanti
Pada: az
yajamānaṃ
pratitiṣṭʰantam
anu
pratitiṣṭʰanti
\
Line : 12
Pada: ba
r̥juḥ
pratiṣṭʰito
hotavyas
\
Pada: bb
yajamānasya
pratiṣṭʰityai
//
Anuvaka: 2
Line : 14
Pada: a
tredʰāsaṃnaddʰas
barhir
*
bʰavati
FN
emended
.
Ed
.:
tarhi
.
cf
.
MS.1.1
0.7:147.10
Pada: b
tredʰāsaṃnaddʰa
idʰmas
Pada: c
tredʰāvihitāni
hi
saṃvatsareṇa
cāturmāsyāni
Line : 15
Pada: d
vasantā
yajeta
Pada: e
prajananāya
Pada: f
pravaṇe
*
yajeta
FN
prāvr̥ṣi?
Pada: g
prajananāya
Line : 16
Pada: h
prasvo
bʰavanti
Pada: i
pra
mā
janayānīti
Pada: j
nottaravedim
upavapanti
Pada: k
prajananāya
\
Line : 17
Pada: l
agniṃ
mantʰati
\
Pada: m
agniṃ
vai
paśavo
'nuprajāyante
Pada: n
prajananāya
\
Pada: o
atʰo
vr̥ṣāṇam
evaitaṃ
yajamānāya
janayati
Line : 18
Pada: p
paśavo
vai
pr̥ṣadājyam
\
Pada: q
nānārūpāḥ
paśavas
Line : 19
Pada: r
tasmān
nānārūpam
āgneyaṃ
gʰr̥tam
aindraṃ
dadʰy
aindrāgnaṃ
pr̥ṣadājyaṃ
devatayā
Pada: s
prāṇāpānau
vā
indrāgnī
Line : 20
Pada: t
mitʰunaṃ
prāṇāpānau
Pada: u
mitʰunayonayaḥ
prajās
Pada: v
tasmād
eva
mitʰunāt
prajāyate
//
Line : 21
Pada: w
yadi
vasantā
yajeta
dvir
upastr̥ṇīyāt
sakr̥d
abʰigʰārayet
\
Line : 22
Pada: x
oṣadʰīr
eva
pratiṣṭʰāpayati
Pada: y
yadi
prāvr̥ṣi
yajeta
sakr̥d
upastr̥ṇīyād
dvir
abʰigʰārayet
\
Page: 70
Line : 1
Pada: z
vr̥ṣṭyaiva
paśūn
abʰijigʰarti
Pada: aa
prāṇebʰyo
vai
prajāḥ
prajāyante
Line : 2
Pada: ab
prāṇā
etāni
nava
havīm̐ṣi
Pada: ac
nava
prāṇās
\
Pada: ad
ātmā
devatā
Pada: ae
tata
eva
prajāyate
Line : 3
Pada: af
nava
prayājās
\
Pada: ag
navānuyājās
\
Pada: ah
dvā
ājyabʰāgau
\
Pada: ai
aṣṭau
havīm̐ṣi
\
Pada: aj
agnaye
samavadyati
Line : 4
Pada: ak
vājino
yajati
Pada: al
tat
trim̐śat
Pada: am
trim̐śadakṣarā
virāḍ
*
FN
<
virāj
Pada: an
annaṃ
virāḍ
*
FN
<
virāj
Pada: ao
virājy
evānnādye
pratitiṣṭʰati
Line : 5
Pada: ap
trim̐śadakṣarā
vai
virāḍ
Pada: aq
virājo
yoneḥ
prajāḥ
prajāyante
Line : 6
Pada: ar
virāja
evainā
yoneḥ
prajanayati
//
Pada: as
trim̐śattrim̐śad
vai
rātrayo
māsas
\
Line : 7
Pada: at
yo
vai
māsas
sa
saṃvatsaras
Pada: au
saṃvatsaraḥ
prajāpatis
Pada: av
tad
etat
prajāpateś
caiva
virājaś
cādʰi
mitʰunāt
prajāyate
\
Line : 8
Pada: aw
ekaikayā
vā
āhutyā
dvādaśadvādaśa
rātrīr
ayuvanta
Line : 9
Pada: ax
tā
yāvatīs
saṃvatsarasya
rātrayas
tāvatīs
saṃkʰyāne
Line : 10
Pada: ay
saṃvatsaram
eva
bʰrātr̥vyād
yuvate
Pada: az
vaiśvadevena
vai
te
caturo
māso
'yuvanta
Pada: ba
varuṇapragʰāsaiḥ
parām̐ś
caturas
Line : 11
Pada: bb
sākamedʰaiḥ
parām̐ś
caturas
Pada: bc
tān
eva
bʰrātr̥vyād
yuvate
Pada: bd
yac
caturaścaturo
māso
'yuvanta
tac
cāturmāsyānāṃ
cāturmāsyatvam
//
Anuvaka: 3
Line : 13
Pada: a
vaiśvadevena
yajate
prajākāmo
vā
paśukāmo
vā
na
varuṇapragʰāsair
na
sākamedʰais
Line : 14
Pada: b
sarvo
vai
puruṣas
sāhasro
jāyate
Pada: c
yāvattarasaṃ
tvai
gaccʰati
Pada: d
prajananam
etad
dʰavir
yad
vaiśvadevam
\
Line : 15
Pada: e
prajananam
eva
yajate
svāṃ
mātrāṃ
gaccʰānīti
Pada: f
yadā
sahasraṃ
paśūn
gaccʰed
atʰa
varuṇapragʰāsair
yajeta
Line : 16
Pada: g
yad
eva
tat
sahasram
agam̐s
tasyām̐ho
'vayajate
\
Line : 17
Pada: h
r̥tuyājī
vā
anyaś
cāturmāsyayājy
anyas
\
Pada: i
yo
vasanto
'bʰūt
prāvr̥d
abʰūc
cʰarad
abʰūd
iti
yajate
sa
r̥tuyājī
Line : 18
Pada: j
yas
trayodaśaṃ
māsaṃ
saṃpādayati
sa
*
trayodaśaṃ
māsam
abʰiyajate
sa
cāturmāsyayājī
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147:
without sa
Line : 19
Pada: k
trīn
r̥jūn
iṣṭvā
caturtʰam
utsr̥jet
\
Line : 20
Pada: l
dvau
parā
r̥jū
iṣṭvā
tr̥tīyam
utsr̥jet
\
Pada: m
ye
vai
trayas
saṃvatsarās
teṣām̐
ṣaṭtrim̐śat
pūrṇamāsās
\
Page: 71
Line : 1
Pada: n
yau
dvau
tayoś
caturvim̐śatis
\
Pada: o
ye
ṣaṭ
trim̐śaty
adʰi
te
caturvim̐śatim
upayanti
\
Line : 2
Pada: p
eṣa
vāva
sa
trayodaśo
māsas
tam
evaitat
saṃpādayati
Pada: q
tam
abʰiyajate
//
Line : 3
Pada: r
yad
barhiḥ
prayājeṣu
yajati
\
Pada: s
oṣadʰīs
tad
yajati
Pada: t
yad
barhir
anuyājeṣu
Pada: u
pʰalaṃ
tad
yajati
Line : 4
Pada: v
yad
barhir
vāritīnām
\
Pada: w
yad
eva
pʰalād
adʰi
prajāyate
tat
tad
yajati
Pada: x
yad
duro
yajati
\
Line : 5
Pada: y
upastʰaṃ
tad
yajati
Pada: z
yad
uṣāsānaktās
\
Pada: aa
vyuṣṭiṃ
caiva
nimruktiṃ
ca
tad
yajati
Line : 6
Pada: ab
yaj
joṣṭrī
Pada: ac
yad
eva
jātaṃ
yaj
janiṣyamāṇaṃ
*
tad
yajati
FN
emended
.
Ed
.:
janiṣyamānaṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147
Pada: ad
yad
ūrjāhutī
Pada: ae
yad
evātti
ca
pibati
ca
tat
tad
yajati
Line : 7
Pada: af
yad
daivyā
hotārā
* \
FN
emended
.
Ed
.:
hātāreme
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147
Pada: ag
ime
vai
daivyā
hotārā
* \
FN
emended
.
Ed
.:
hātāreme
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147
Pada: ah
ime
eva
tad
yajati
Line : 8
Pada: ai
yat
tisro
devīs
\
Pada: aj
vāg
vai
tisro
devīs
\
Pada: ak
vācam
eva
tad
yajati
Pada: al
ccʰandām̐si
vai
vāk
Line : 9
Pada: am
cʰandām̐sy
eva
tad
yajati
Pada: an
narāśam̐saṃ
yajati
Pada: ao
tanūnapād
vai
yajñaḥ
prasr̥tas
\
Line : 10
Pada: ap
narāśam̐so
'prasr̥taḥ
Pada: aq
prasr̥to
vā
etarhi
yajñas
Pada: ar
tasmān
narāśam̐sam
anuyājeṣu
yajati
Line : 11
Pada: as
tvaṣṭāraṃ
yajati
Pada: at
sa
hi
rūpāṇi
vikaroti
Pada: au
vanaspatiṃ
yajati
\
Pada: av
ūrg
vai
somo
vanaspatis
Line : 12
Pada: aw
saumīr
imāḥ
prajāḥ
Pada: ax
prajāsv
evorjaṃ
dadʰāti
//
Anuvaka: 4
Line : 13
Pada: a
vājino
yajati
Pada: b
paśavo
vai
vājinas
Pada: c
tān
eva
tad
yajati
Pada: d
na
vā
eṣa
suyajña
iva
Line : 14
Pada: e
sam̐stʰite
hi
yajñe
prahr̥teṣu
paridʰiṣu
juhoti
Pada: f
yad
anavānam̐
hotā
yajati
Line : 15
Pada: g
tena
yajñaḥ
kriyate
\
Pada: h
anuyajati
\
Pada: i
agnis
samiṣṭir
agniḥ
pratiṣṭʰitis
Pada: j
samiṣṭyā
eva
pratiṣṭʰityai
Line : 16
Pada: k
paśavo
vai
vājinas
\ *
FN
MS
1.10.9:149.14
continues
:
tán ná sam̐stʰā́pyam
Pada: l
yat
sam̐stʰāpayet
tān
sam̐stʰāpayet
\
Line : 17
Pada: m
asam̐stʰitā
hy
ete
sadadi
prajāyante
Pada: n
barhir
anuniṣiñcan
gr̥hṇāti
\
Pada: o
r̥ṣabʰeṣv
eva
reto
dadʰāti
Line : 18
Pada: p
prajā
vai
barhī
reto
vājinam
\
Pada: q
prajāsv
eva
reto
dadʰāti
\
Pada: r
ūrdʰvajñur
āsīno
yajati
\
Line : 19
Pada: s
ūrdʰvajñur
hi
paśuḥ
Pada: t
paśau
reto
dadʰāti
Pada: u
samupahūya
bʰakṣayanti
Pada: v
somapītʰa
iva
hy
eṣa
Line : 20
Pada: w
sarva
r̥tvijaḥ
prāśnanti
Pada: x
vājino
me
yajñaṃ
vahān
iti
\
Pada: y
ātmanā
prāśnīyāt
\
Line : 21
Pada: z
ātmann
eva
vājaṃ
dʰatte
//
Anuvaka: 5
Page: 72
Line : 1
Pada: a
tā
vaiśvadevena
sr̥ṣṭās
tasmim̐s
taruṇiman
varuṇo
'gr̥hṇāt
\
Pada: b
atʰo
āhur
ati
vai
tās
tam
acaram̐s
tā
aticarantīr
varuṇenāgrāhayad
iti
Line : 2
Pada: c
tasmāt
pitā
nāticaritavai
Line : 3
Pada: d
vaiśvadevena
vai
prajāpatiḥ
prajā
asr̥jata
Pada: e
tasya
maruto
havyaṃ
vyamatʰnata
Line : 4
Pada: f
tato
'm̐hogr̥hītā
asr̥jyanta
Pada: g
tābʰyo
bʰeṣajam
aiccʰat
Pada: h
tad
ātmann
evaiccʰat
Line : 5
Pada: i
sa
etad
ātmano
'dʰi
payo
niramimīta
Pada: j
tenābʰyo
'm̐ho
'vāyajat
\
Pada: k
am̐haso
vā
eṣāveṣṭir
yad
varuṇapragʰāsās
\
Line : 6
Pada: l
jagdʰād
vai
varuṇo
gr̥hṇāti
Pada: m
tasmād
varuṇapragʰāsās
\
Line : 7
Pada: n
yāvad
vai
kumāre
'mno
jāta
enas
tāvad
etasminn
eno
bʰavati
yo
varuṇapragʰāsair
yajate
\
Line : 8
Pada: o
atʰaitāni
pañca
havīm̐ṣi
Pada: p
saṃtatyai
//
Pada: q
sāvitro
'ṣṭākapālas
\
Line : 9
Pada: r
gāyatro
hi
devānām̐
savitā
\
Pada: s
aindrāgno
dvādaśakapālas
\
Pada: t
vaiṣvadevatvāya
Line : 10
Pada: u
yad
vai
tat
prajā
varuṇagr̥hītā
avevlīyanteva
tad
āsv
indrāgnī
balam
adʰattām
\
Line : 11
Pada: v
na
vai
tāḥ
prāṇam̐s
tā
aprāṇantīr
varuṇo
'gr̥hṇāt
Pada: w
prāṇāpānau
vā
indrāgnī
Line : 12
Pada: x
prāṇāpānā
evaitan
madʰyato
dʰīyete
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147:
dʰīyate
Pada: y
śitʰilā
vai
tāḥ
prajā
varuṇo
'gr̥hṇāt
\
Line : 13
Pada: z
ojo
vīryam
indrāgnī
Pada: aa
oja
evaitad
vīryaṃ
madʰyato
dʰīyate
Line : 14
Pada: ab
niravattyā
eva
mārutī
nirvaruṇatvāya
vāruṇī
kantvāya
kāyas
\
Pada: ac
yad
vā
ābʰyas
tad
varuṇagr̥hītābʰyaḥ
kam
abʰavat
tasmāt
kāyaḥ
Line : 15
Pada: ad
prajāpatir
vai
tāḥ
prajā
varuṇenāgrāhayat
Line : 16
Pada: ae
prajāpatiḥ
kas
\
Pada: af
ātmanaivainā
*
varuṇān
muñcati
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147
Pada: ag
r̥taṃ
vai
satyaṃ
yajñas
\
Line : 17
Pada: ah
anr̥tam̐
strī
\
Pada: ai
anr̥tam
eṣā
karoti
yā
patyuḥ
krītā
saty
atʰānyaiś
carati
\
Pada: aj
anr̥tam
eva
niravadāyartam̐
satyam
upaiti
Line : 18
Pada: ak
yad
vācayati
Pada: al
medʰyām
evaināṃ
yajñiyāṃ
karoti
Line : 19
Pada: am
na
mitʰu
brūyāt
\
Pada: an
yan
mitʰu
brūyāt
priyatamena
yātayet
//
Anuvaka: 6
Page: 73
Line : 1
Pada: a
āmapeṣā́
bʰavanti
Pada: b
sárvasyā́m̐hasó
'veṣṭyai
Pada: c
yád
bʰr̥jjyéyur
víttvakam
ám̐hó
'veṣṭam̐
syāt
Line : 2
Pada: d
pā́trebʰyo
vaí
tā́ḥ
prajā́
váruṇo
'gr̥hṇāt
\
Pada: e
yát
pā́trāṇi
Pada: f
pā́trebʰya
evaínā
váruṇān
muñcati
Line : 3
Pada: g
pratipuruṣáṃ
bʰavanti
Pada: h
pratipuruṣám
evā́m̐hó
'vayajate
\
Line : 4
Pada: i
ékam
ádʰi
bʰavati
Pada: j
gárbʰebʰya
evá
ténā́m̐hó
'vayajate
\
Pada: k
ánnād
vaí
tā́ḥ
prajā́
váruṇo
'gr̥hṇāt
\
Line : 5
Pada: l
śū́rpeṇā́nnaṃ
bibʰrati
Pada: m
tásmāc
cʰū́rpeṇa
hūyate
Pada: n
strīpum̐saú
juhutas
\
Line : 6
Pada: o
mitʰunā́
evá
prajā́
váruṇān
muñcataḥ
Pada: p
purástāt
pratyáñcau
tíṣṭʰantau
juhutaḥ
Pada: q
purástād
evā́gré
'm̐hó
'vayajatas
\
Line : 7
Pada: r
yát
pā́trāṇi
Pada: s
yá
evá
dvipā́daḥ
paśávo
mitʰunā́s
téṣāṃ
téna
purástād
ám̐hó
'vayajatas
\
Line : 8
Pada: t
yán
meṣáś
ca
meṣī́
ca
Pada: u
yá
evá
cátuṣpādaḥ
paśávo
mitʰunā́s
téṣāṃ
ténopáriṣṭād
ám̐hó
'vayajatas
\
Line : 9
Pada: v
ubʰayáta
evā́m̐hó
'vayajataḥ
purástāc
copáriṣṭāc
ca
//
Line : 10
Pada: w
pā́trāṇi
hutvā́gním̐
sáṃmārṣṭi
Pada: x
yátrā́m̐ho
'vā́yākṣus
tásminn
útpūte
devátā
yajān
íti
Line : 11
Pada: y
yád
vaí
prajā́
váruṇo
gr̥hṇā́ti
śamī́ṃ
ca
yávaṃ
ca
ná
gr̥hṇāti
Line : 12
Pada: z
hemantó
hí
váruṇas
Pada: aa
tásmād
etaú
héman
ná
śuṣyatas
\
Line : 13
Pada: ab
yā́
evā́varuṇagr̥hītau
tā́bʰyām
enā
váruṇān
muñcati
Pada: ac
varuṇyò
vaí
yávo
varuṇadevatyàs
Line : 14
Pada: ad
svénaivá
bʰāgadʰéyena
váruṇaṃ
nirávadayate
\
Pada: ae
átʰaitā́
anr̥tapaśū́
Line : 15
Pada: af
ánr̥tād
vaí
tā́ḥ
prajā́
váruṇo
'gr̥hṇāt
\
Pada: ag
yád
etā́
anr̥tapaśū́
Line : 16
Pada: ah
ánr̥tād
evaínā
váruṇān
muñcati
Pada: ai
strīpum̐saú
bʰavatas
\
Pada: aj
mitʰunā́
evá
prajā́
váruṇān
muñcati
Line : 17
Pada: ak
lomaśaú
bʰavatas
\
Pada: al
medʰyatvā́ya
Pada: am
yā́vanto
hí
paśávo
lóma
jagr̥hús
té
médʰaṃ
prāpús
\
Line : 18
Pada: an
śamīparṇā́ni
bʰavanti
Pada: ao
śantvā́ya
Pada: ap
bʰūrjó
vaí
nā́maiṣá
vr̥kṣáḥ
Line : 19
Pada: aq
kāryā̀
vā́
etásya
srúcaḥ
Pada: ar
prajā́patir
vā́
annā́dyaṃ
nā́vārunddʰa
Pada: as
tác
cʰatédʰmenā́vārunddʰa
Page: 74
Line : 1
Pada: at
paraśśatā́ni
kāryā̀ṇi
\
Pada: au
annā́dyasyā́varuddʰyai
Pada: av
sahásredʰmo
ha
tvā́
ám̐hasó
'veṣṭiṃ
vivyāca
Line : 2
Pada: aw
parassahasrā́ṇi
kāryā̀ṇi
\
Pada: ax
ám̐hasó
'veṣṭyai
//
Anuvaka: 7
Line : 3
Pada: a
yatīn
vai
sālāvr̥keyā
ādan
\
Pada: b
teṣām
etāni
śīrṣāṇi
yat
kʰarjūrās
Pada: c
somapītʰa
eṣa
udīṣati
yat
karīrāṇi
Line : 4
Pada: d
yat
karīrāṇi
bʰavanti
Pada: e
somapītʰam
evāvarunddʰe
Line : 5
Pada: f
prajāpater
vā
etaj
jyeṣṭʰaṃ
tokaṃ
yat
parvatās
Pada: g
te
pakṣiṇa
āsan
\
Pada: h
te
yatrayatrākāmayanta
tat
parāpātam
āsata
\
Line : 6
Pada: i
atʰa
vā
iyaṃ
tarhi
śitʰilāsīt
Line : 7
Pada: j
teṣām
indraḥ
pakṣān
accʰinat
Pada: k
tair
imām
adr̥m̐hat
\
Pada: l
ye
pakṣā
āsam̐s
te
jīmūtā
abʰavan
\
Line : 8
Pada: m
tasmāt
te
girim
upaplavante
Pada: n
yonir
hy
eṣām
eṣa
Pada: o
tasmād
girau
bʰūyiṣṭʰaṃ
varṣati
Line : 9
Pada: p
yat
prākṣarat
tāni
karīrāṇi
Pada: q
tad
etat
prāvr̥ṣy
ujjīmūtāḥ
plavante
Pada: r
yajante
varuṇapragʰāsais
\
Line : 10
Pada: s
vr̥ṣṭim
eva
saṃtanoti
Pada: t
tasmāt
tarhi
bʰūyiṣṭʰaṃ
varṣati
Pada: u
vr̥ṣṭim̐
hi
saṃtanoti
Line : 11
Pada: v
na
vaiśvadeva
uttaravedim
upavapanti
\
Pada: w
upātra
vapanti
Pada: x
prajātā
eva
prajāḥ
parigr̥hṇāti
Line : 12
Pada: y
yottarā
vedir
yā
atrīḥ
*
prajās
tāsām̐
sā
yonis
tās
tām
anuprajāyante
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147:
attrīḥ
Line : 13
Pada: z
yā
dakṣiṇā
vedir
yā
ādyāḥ
prajās
tāsām̐
sā
yonis
tās
tām
anuprajāyante
\
Line : 14
Pada: aa
ubʰayīr
evaitad
atrīś
*
cādyāś
ca
prajāḥ
prajanayati
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147:
attrīś
Pada: ab
ayaṃ
vāva
hasta
āsīn
nāyam
\
Line : 15
Pada: ac
yaiṣā
dvitīyā
vedis
tayemaṃ
dvitīyam̐
hastam
avindan
\
Pada: ad
tasmād
eṣa
etasya
pariveṣṭā
\
Line : 16
Pada: ae
aparajo
hi
Pada: af
tasmāt
kanīyāñ
jyāyām̐saṃ
pariveveṣṭi
Pada: ag
same
kārye
Line : 17
Pada: ah
samau
hīmau
hastā
asaṃbʰinne
bʰavatas
\
Pada: ai
am̐haso
'veṣṭyai
Pada: aj
yat
saṃbʰindyur
anaveṣṭam
am̐has
syāt
\
Line : 18
Pada: ak
ekaspʰyām
*
anu
saṃbʰindanti
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147:
ekaspʰyayā
Pada: al
anusaṃtatyai
\
Pada: am
upottarāṃ
vapanti
Pada: an
na
dakṣiṇām
Line : 19
Pada: ao
anabʰyārohāya
//
Pada: ap
kṣatraṃ
vai
varuṇo
viṇ
marutas
\
Pada: aq
nānā
yajanti
Page: 75
Line : 1
Pada: ar
pāpavasīyasasya
vyāvr̥ttyai
Pada: as
yad
adʰvaryuḥ
karoti
tat
pratiprastʰātā
karoti
Line : 2
Pada: at
tasmād
yad
rājā
karoti
tad
viṭ
karoti
Pada: au
na
vaiśvadeve
trim̐śad
āhutayas
santi
na
sākamedʰeṣu
Line : 3
Pada: av
varuṇapragʰāseṣu
vāva
trim̐śad
āhutayas
\
Pada: aw
vairājaḥ
puruṣas
\
Pada: ax
daśa
hastyā
aṅgulayo
daśa
padyā
daśa
prāṇās
tat
trim̐śat
Line : 4
Pada: ay
trim̐śadakṣarā
virāḍ
*
FN
<
virāj
Pada: az
vairājaḥ
puruṣas
\
Line : 5
Pada: ba
yad
etarhy
avabʰr̥tʰam
avaiti
\
Pada: bb
ātmānam
*
evām̐ho
'vayajate
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 148:
ātmana
Pada: bc
yad
vai
yajñasya
svagākr̥tiṃ
na
prāpnoti
varuṇas
tad
gr̥hṇāti
Line : 6
Pada: bd
yan
niṣkāṣeṇāvabʰr̥tʰam
avaiti
Pada: be
yad
eva
varuṇagr̥hītaṃ
tena
varuṇaṃ
niravadayate
\
Line : 7
Pada: bf
atʰo
yad
evātra
varuṇasya
nyaktaṃ
tasya
niravattyai
\
Line : 8
Pada: bg
anapekṣamāṇā
āyānti
Pada: bh
varuṇasyānanvavāyāya
\
Pada: bi
edʰo
'sy
edʰiṣīmahīti
Line : 9
Pada: bj
varuṇam
eva
niravadāyaidʰatum
upayanti
Pada: bk
samid
asi
samedʰiṣīmahīti
\
Line : 10
Pada: bl
āśiṣam
evāśāste
Pada: bm
tejo
'si
tejo
mayi
dʰehīti
Pada: bn
teja
evātmandʰatte
//
Anuvaka: 8
Line : 12
Pada: a
prajās
sr̥ṣṭvām̐ho
'vejya
so
'kāmayata
vr̥tram̐
hanyām
iti
Pada: b
sa
etābʰir
devatābʰis
sayug
bʰūtvopaplāyata
marudbʰir
viśāgninānīkena
Line : 13
Pada: c
sa
vr̥tram
abʰītya
vr̥traṃ
dr̥ṣṭvorustambʰagr̥hīto
'tiṣṭʰad
anabʰidʰr̥ṣṇuvan
\
Line : 14
Pada: d
taṃ
maruta
aiṣīkair
vātaratʰair
adʰyaiyanta
Line : 15
Pada: e
te
'tyaiṣan
\
Pada: f
te
'sya
yatra
marmāgaccʰam̐s
tad
aceṣṭat
Pada: g
saṃ
vā
enaṃ
tad
atapan
\
Line : 16
Pada: h
tasmāt
sāṃtapanās
\
Pada: i
vārtragʰnā
vai
sākamedʰās
\
Pada: j
agninā
vā
anīkenendro
vr̥tram
ahan
\
Line : 17
Pada: k
anīkatvāyaiva
\
Pada: l
eṣo
'gnir
devānām̐
senānīs
Pada: m
senottʰāpanīyam
evaitat
\
Line : 18
Pada: n
indro
vai
vr̥trāya
vajram
udyamaṃ
nāśaknot
Pada: o
sa
etaṃ
marudbʰyo
bʰāgaṃ
niravapat
Line : 19
Pada: p
taṃ
maruto
vīryāya
samatapan
Pada: q
sa
tena
vīryeṇa
vajram
udayaccʰat
Pada: r
saṃ
vā
enaṃ
tad
atapan
\
Line : 20
Pada: s
tasmāt
sāṃtapanās
\
Pada: t
madʰyaṃdine
nirupyas
Pada: u
tarhi
hy
ubʰā
antau
tapati
Line : 21
Pada: v
carur
bʰavati
Pada: w
tam̐
hi
sarvatas
tapati
Pada: x
devā
vai
vr̥trasya
marma
nāvindan
\
Page: 76
Line : 1
Pada: y
taṃ
marutaḥ
kṣurapavinā
vyayus
Pada: z
saṃ
vā
enaṃ
tad
atapan
\
Pada: aa
tasmāt
sāṃtapanāḥ
//
Anuvaka: 9
Line : 3
Pada: a
te
śvo
vr̥tram̐
haniṣyanta
upāvasan
\
Pada: b
te
'bruvan
kasya
vāhedam̐
śvo
bʰavitā
kasya
vā
pacateti
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 148:
pakteti, paciteti
Line : 4
Pada: c
ta
etam
odanam
apacanta
Pada: d
te
paśūn
acikayur
yatarān
vā
ime
śvaḥ
kamitāras
te
jetāra
iti
Line : 5
Pada: e
tebʰya
etena
prātiṣṭʰan
\
Pada: f
tān
etenāyaccʰan
Line : 6
Pada: g
paśūnām
evaiṣā
yatis
Pada: h
te
śvovijayino
'vasan
\
Pada: i
te
'bruvan
kasya
vāhedam̐
śvo
bʰavitā
kasya
vā
pacateti
Line : 7
Pada: j
ta
etam
odanam
apacanta
Pada: k
te
'bruvan
māhutam
aśiṣmeti
Line : 8
Pada: l
te
marudʰbʰyo
gr̥hamedʰebʰyo
'juhavuḥ
Pada: m
paśavo
vai
maruto
gr̥hamedʰās
Line : 9
Pada: n
tebʰya
eva
tad
ajuhavus
Pada: o
te
saṃyattā
āsan
\
Pada: p
te
'surā
devebʰyaḥ
kṣudʰaṃ
prāhiṇvan
\
Line : 10
Pada: q
tāṃ
devāḥ
pratiśrutyaitam
odanam
apacanta
Pada: r
sā
deveṣu
lokam
avittvā
punar
asurān
prāviśat
Line : 11
Pada: s
sainān
niradahat
\
Pada: t
api
prativeśa
odanaṃ
paceta
Pada: u
bʰrātr̥vyāyaiva
kṣudʰaṃ
prahiṇoti
Line : 12
Pada: v
sainaṃ
nirdahati
//
Pada: w
yad
vai
cāturmāsyānāṃ
pākayajñasyaiva
tad
eṣāṃ
paśavyam
\
Line : 13
Pada: x
gr̥hamedʰyo
vai
pākayajñas
\
Pada: y
na
prayājā
ijyante
nānuyājās
\
Pada: z
na
sāmidʰenīr
anvāha
\
Line : 14
Pada: aa
ājyabʰāgau
yajati
Pada: ab
tena
yajñaḥ
kriyate
\
Pada: ac
agnaye
samavadyati
\
Pada: ad
agnis
samiṣṭis
\
Line : 15
Pada: ae
agniḥ
pratiṣṭʰitis
Pada: af
samiṣṭʰyā
eva
partiṣṭʰityai
Pada: ag
paśavo
vai
gr̥hamedʰāḥ
Line : 16
Pada: ah
paśava
iḍā
Pada: ai
tasmād
iḍām
upahvayante
Pada: aj
niṣkāṣo
nidʰīyate
Pada: ak
saṃtatyai
Line : 17
Pada: al
teṣāṃ
vā
ubʰayeṣām
indraḥ
prāvasat
Pada: am
te
devā
etam
indrāya
bʰāgaṃ
nyadadʰur
Pada: an
asmāñ
cʰvo
nihitabʰāgo
vr̥ṇātā
iti
Line : 18
Pada: ao
ruvatʰo
vaṣaṭkāras
\
Pada: ap
atʰo
asurāṇām
eva
tad
vr̥ṣabʰam
atyāhvayan
\
Line : 19
Pada: aq
asmān
prajanayād
iti
\
Pada: ar
r̥ṣabʰam
āhvayati
\
Pada: as
indram
eva
tan
nihvayate
\
Line : 20
Pada: at
atʰo
puṣṭim
eva
bʰrātr̥vyasya
vr̥ṅkte
//
Anuvaka: 10
Line : 21
Pada: a
savatsā
gāvo
vasanti
Pada: b
sākamedʰatvāya
Pada: c
yat
patnī
nāśnīyād
asākamedʰās
syur
Line : 22
Pada: d
yat
patny
aśnāti
Pada: e
sākamedʰatvāya
Pada: f
nirr̥tir
vā
etad
yajñasya
gr̥hṇāti
yat
stry
aśnāti
Page: 77
Line : 1
Pada: g
nirr̥tir
vai
strī
Pada: h
striyā
eṣa
hasto
yad
darvis
\
Pada: i
yad
darvyā
juhoti
Line : 2
Pada: j
nirr̥tyaiva
nirr̥tiṃ
niravadayate
Pada: k
yad
vai
yajñasya
svagākr̥tiṃ
na
prāpnoti
nirr̥tis
tad
gr̥hṇāti
Line : 3
Pada: l
nirr̥tigr̥hītā
vai
darvis
Pada: m
taptam̐
hy
eṣāvacarati
Pada: n
yad
darvyā
juhoti
Line : 4
Pada: o
nirr̥tigr̥hītayaiva
*
nirr̥tiṃ
niravadayate
FN
emended
.
Ed
.:
nirr̥tigr̥hītayeva
.
cf
.
MS.1.10
.16:155.14:
nírr̥tigr̥hītayaivá.
Pada: p
sa
śvo
vr̥tram̐
hantum
upaplāyata
Line : 5
Pada: q
taṃ
marutaḥ
parikrīḍanta
āyan
\
Pada: r
te
'syāpvāṃ
*
vyanayan
\
FN
emended
.
Ed
.:
'syāptvā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 148
Pada: s
ta
enam
abʰyadʰarṣayan
\
Line : 6
Pada: t
tasmāt
krīḍayas
Pada: u
te
saṃyattā
āsan
\
Pada: v
te
devā
asurāṇāṃ
param
antaṃ
na
parāpaśyan
\
Line : 7
Pada: w
te
marutaḥ
krīḍīn
krīḍato
'paśyan
\
Pada: x
te
'vidur
jitamanaso
vā
ima
iti
Line : 8
Pada: y
tebʰya
etaṃ
bʰāgaṃ
niravapan
\
Pada: z
tato
'jayan
Pada: aa
vijityā
evaiṣas
\
Pada: ab
asau
vā
āditya
indras
\
Line : 9
Pada: ac
raśmayaḥ
krīḍayas
Pada: ad
sākaṃ
raśmibʰiḥ
pracaranti
Pada: ae
vijityai
//
Line : 10
Pada: af
devā
vai
vr̥tram̐
hataṃ
na
vyajānan
\
Pada: ag
taṃ
maruto
'dʰyakrīḍan
\
Pada: ah
tasmāt
krīḍayas
\
Pada: ai
atʰaitāni
pañca
havīm̐ṣi
Line : 11
Pada: aj
saṃtatyai
\
Pada: ak
atʰaindrāgnas
\
Pada: al
indrāgnī
vai
taṃ
vajreṇābʰyauhatām
Line : 12
Pada: am
atʰo
āhur
indrāgnī
asmai
vajram
anubibʰr̥tām
*
iti
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 148
Pada: an
atʰaindras
\
Pada: ao
etena
vā
indro
vr̥tram
ahan
Line : 13
Pada: ap
sa
etam
uddʰāram
udaharata
\
Pada: aq
uddʰāra
evāsya
\
Pada: ar
eṣa
bʰāga
eva
\
Pada: as
atʰa
vaiśvakarmaṇas
\
Line : 14
Pada: at
viśvā
me
karma
kr̥tānīti
Pada: au
viśvakarmā
hy
abʰavad
vr̥tram̐
hatvā
\
Pada: av
agne
ver
hotraṃ
ver
dūtyam
ity
āgʰāram
āgʰārayati
\
Line : 15
Pada: aw
āhutīnām̐
saṃpattyai
trim̐śattvāya
//
Anuvaka: 11
Line : 16
Pada: a
prajās
sr̥ṣṭvām̐ho
'vejya
vr̥tram̐
hatvā
te
'mr̥tatvam
akāmayanta
Pada: b
svargo
vai
loko
'mr̥tatvam
\
Line : 17
Pada: c
dvādaśa
māsās
saṃvatsaras
svargo
lokas
\
Pada: d
yad
dvādaśāhutayas
\
Line : 18
Pada: e
amr̥tatvam
eva
tena
spr̥ṇoti
Pada: f
saṃ
vā
etat
saṃvatsaram
akr̥kṣat
\
Pada: g
āpad
vā
etat
saṃvatsaram
\
Line : 19
Pada: h
yat
ṣaṭṣaṭ
saṃpādayati
Pada: i
ṣaḍ
vā
r̥tavas
\
Pada: j
r̥tūn
evaitat
punar
apipādayati
Page: 78
Line : 1
Pada: k
tān
apipadyamānān
anvapipadyate
Pada: l
tataḥ
prajāyate
\
Pada: m
ati
vā
etat
saṃvatsaram
agāt
\
Line : 2
Pada: n
yad
dvādaśāhutayas
Pada: o
saṃvatsaram
evābʰiparyāvartate
\
Pada: p
āpad
vā
etat
saṃvatsaram
\
Pada: q
pitara
r̥tavas
Line : 3
Pada: r
tam
eva
prajanayati
Pada: s
taṃ
prajāyamānam
anuprajāyate
\
Pada: t
etad
vā
asya
saṃvatsaro
'bʰīṣṭo
'bʰūd
abʰīṣṭā
r̥tavas
\
Line : 4
Pada: u
atʰāsya
pitaro
'nabʰīṣṭās
\
Pada: v
yad
eṣa
pitr̥yajñas
Line : 5
Pada: w
tenāsya
pitaro
'bʰīṣṭāḥ
prītā
bʰavanti
//
Pada: x
dakṣiṇato
nirupyam
\
Line : 6
Pada: y
dakṣiṇā
hi
pitr̥̄ṇām
Pada: z
ubʰayato
nirupyam
Pada: aa
ubʰaye
hījyante
Pada: ab
tat
tan
na
sūrkṣyam
\
Pada: ac
dakṣiṇata
eva
nirupyam
\
Line : 7
Pada: ad
dakṣiṇā
hi
pitr̥̄ṇām
\
Pada: ae
ṣaṭkapālaḥ
puroḍāśo
bʰavati
Line : 8
Pada: af
ṣaḍ
vā
r̥tavas
\
Pada: ag
r̥tava
evāsya
tenābʰīṣṭāḥ
prītā
bʰavanti
Pada: ah
na
vai
dʰānābʰir
na
mantʰena
yajñas
\
Line : 9
Pada: ai
yad
eṣa
puroḍāśas
tena
yajñaḥ
kriyate
\
Pada: aj
atʰaitā
dʰānās
Pada: ak
sudʰā
vā
etā
amuṣmiṃl
loke
'parimitās
samvatsarasya
rātrayas
Line : 10
Pada: al
tā
evāsyaitābʰir
abʰīṣṭāḥ
prītā
bʰavanti
Line : 11
Pada: am
na
vai
dʰānābʰir
na
puroḍāśena
pitr̥yajñas
\
Pada: an
yad
eṣa
mantʰas
tena
pitr̥yajñas
\
Line : 12
Pada: ao
abʰivānyavatsāyā
dugdʰe
bʰavati
Pada: ap
sā
hi
pitr̥̄ṇām
\
Line : 13
Pada: aq
nediṣṭʰam
ekayopamantʰati
\
Pada: ar
ekalokā
hi
pitaras
\
Pada: as
dakṣiṇopamantʰati
Pada: at
dakṣiṇā
hi
pitr̥̄ṇām
Line : 14
Pada: au
anārabʰyopamantʰati
Pada: av
tad
dʰi
pitr̥̄n
gaccʰati
//
Anuvaka: 12
Line : 15
Pada: a
na
prācy
uddʰatyā
Pada: b
pitr̥yajño
hi
Pada: c
na
dakṣiṇā
Pada: d
yajño
hi
\
Pada: e
ubʰe
diśā
antaroddʰanti
\
Line : 16
Pada: f
ubʰaye
hījyante
\
Pada: g
ubʰayān
eva
vyaśnoti
devām̐ś
ca
pitr̥̄m̐ś
ca
Pada: h
catussraktir
vedir
bʰavati
Line : 17
Pada: i
sarvāsu
hi
dikṣu
pitaraḥ
Pada: j
pariśrite
yājayanti
\
Pada: k
antarhitā
hy
amuṣmād
ādiyāt
pitaras
\
Line : 18
Pada: l
atʰo
antarhitā
hi
devebʰyaś
ca
manuṣyebʰyaś
ca
pitaras
\
Line : 19
Pada: m
upamūlaṃ
barhir
dāti
Pada: n
tena
pitr̥̄ṇām
\
Pada: o
yad
r̥temūlam
\
Pada: p
tena
devānām
Pada: q
ubʰaye
hījyante
Line : 20
Pada: r
samantaṃ
barhis
str̥ṇan
paryeti
Pada: s
samantam̐
hīma
r̥tavaḥ
pariviṣṭās
\
Pada: t
eti
vā
eṣo
'smāl
lokād
yaḥ
pitr̥yajñaṃ
paryeti
Line : 21
Pada: u
yad
astr̥ṇan
punaḥ
paryeti
\
Pada: v
imam
eva
lokam
upāvartate
\
Line : 22
Pada: w
amuṣmin
vai
pūrvasmin
devatā
yajanti
Pada: x
yat
tatra
yajed
āhutīs
sam̐sr̥jet
Line : 23
Pada: y
samadaṃ
kuryāt
\
Pada: z
gārhapatye
śr̥taṃ
kurvanti
Pada: aa
tena
yajñaḥ
kriyate
\
Pada: ab
odanapacanād
agnim
āharanti
Page: 79
Line : 1
Pada: ac
tad
u
svin
nānyata
āhriyate
\
Pada: ad
uśantas
tvā
havāmaha
ity
anvāha
\
Line : 2
Pada: ae
uśanto
hi
pitaras
\
Pada: af
anuṣṭubʰam
anvāha
\
Pada: ag
anto
vā
anuṣṭub
Pada: ah
antaḥ
pitaras
\
Line : 3
Pada: ai
atʰo
anuṣṭub
bʰi
sarvāṇi
ccʰandām̐si
\
Pada: aj
ekām
anvāha
\
Pada: ak
ekalokā
hi
pitaras
Pada: al
trir
anvāha
Line : 4
Pada: am
tr̥tīye
hi
loke
pitaras
\
Pada: an
yad
ekām
anvāha
Pada: ao
tena
pitr̥̄ṇām
\
Pada: ap
yat
trir
anvāha
Line : 5
Pada: aq
tena
devānām
Pada: ar
ubʰaye
hījyante
Pada: as
nārṣeyaṃ
vr̥ṇīte
na
hotāram
\
Pada: at
mr̥tyor
evainā
utsr̥jati
\
Line : 6
Pada: au
apabarhiṣaḥ
prayājān
yajati
Pada: av
prajā
vai
barhiḥ
Pada: aw
prajā
eva
mr̥tyor
utsr̥jati
Line : 7
Pada: ax
saṃvyayate
vai
manuṣyebʰyaḥ
kariṣyan
Pada: ay
dakṣiṇato
devebʰya
upavyayate
\
Line : 8
Pada: az
atʰātra
prācīnāvītena
bʰavyam
\
Pada: ba
vyāvr̥ttyai
Pada: bb
dakṣiṇato
'vadāyodaṅṅ
atikramya
dakṣiṇāvr̥tya
juhoti
Line : 9
Pada: bc
dakṣiṇā
hi
pitr̥̄ṇām
//
Anuvaka: 13
Line : 10
Pada: a
somam
agre
yajati
Pada: b
somo
vai
pitr̥̄ṇāṃ
devatā
Pada: c
pitr̥devatyo
hi
somas
\
Line : 11
Pada: d
yat
somaṃ
pitr̥mantaṃ
yajati
Pada: e
somapām̐s
tat
pitr̥̄n
yajati
Pada: f
yad
barhiṣado
yajvanas
tat
\
Line : 12
Pada: g
yad
agniṣvāttān
gr̥hamedʰinas
tat
\
Pada: h
yad
agniṃ
kavyavāhanam
\
Pada: i
dve
vā
agnes
tanvau
Pada: j
havyavāhanyā
devebʰyo
havyaṃ
vahati
kavyavāhanyā
pitr̥bʰyas
\
Line : 13
Pada: k
agnis
samiṣṭir
agniḥ
pratiṣṭʰitis
Line : 14
Pada: l
samiṣṭyā
eva
pratiṣṭʰityai
Pada: m
pañcapañca
kr̥tvo
'vadyati
Line : 15
Pada: n
pañca
hy
r̥tavas
Pada: o
svadʰā
nama
iti
vaṣaṭkaroti
Pada: p
svadʰā
hi
pitr̥̄ṇāṃ
namaskāro
devānām
\
Line : 16
Pada: q
dve
vai
devānāṃ
yājyānuvākye
Pada: r
prānyayā
yaccʰati
gamayaty
anyayā
\
Pada: s
atʰātra
tisraḥ
kāryās
\
Line : 17
Pada: t
vyāvr̥ttyai
Pada: u
dve
anuvākye
ekā
yājyā
Pada: v
pare
vai
devebʰyaḥ
pitaras
\
Line : 18
Pada: w
yaiṣā
tr̥tīyābʰy
evaitayā
prayaccʰati
//
Pada: x
devān
vai
pitr̥̄n
manuṣyāḥ
pitaro
'nuprapipate
*
FN
emended
.
Ed
.:
'nuprapibante
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 148
Line : 19
Pada: y
devān
evaitat
pitr̥̄n
ayāṭ
\
Pada: z
yat
sraktiṣu
nidadʰāti
Pada: aa
tena
manuṣyān
pitr̥̄n
yajati
Line : 20
Pada: ab
trir
nidadʰāti
Pada: ac
trīn
hīdaṃ
puruṣān
abʰismas
Pada: ad
trīn
parān
anvācaṣṭe
Line : 21
Pada: ae
trayo
vai
pitā
putraḥ
pautras
\
Pada: af
anusaṃtatyai
Pada: ag
sarvāsu
sraktiṣu
nidadʰāti
Pada: ah
sarvā
eva
diśo
gamayati
Line : 22
Pada: ai
sarvāsu
hi
dikṣu
pitaras
\
Pada: aj
nāsyāṃ
nidadʰyāt
\
Pada: ak
yad
asyāṃ
nidadʰyān
mr̥tyunainān
parigr̥hṇīyāt
Page: 80
Line : 1
Pada: al
tām
evānūdyanti
Pada: am
yat
tasyāṃ
nimārṣṭi
Pada: an
tenaiva
tān
prīṇāti
\
Line : 2
Pada: ao
atra
pitaro
mādayadʰvam
iti
niṣkrāmanti
Pada: ap
ta
āhavanīyam
upāyanti
Line : 3
Pada: aq
susaṃdr̥śaṃ
tvā
vayam
iti
Pada: ar
ta
ā
tamitos
tiṣṭʰanti
\
Pada: as
antaṃ
vā
ete
prāṇasya
gaccʰanti
ye
pitr̥yajñam
upayanti
\
Line : 4
Pada: at
agnim
evopadraṣṭāraṃ
kr̥tvāntaṃ
prāṇasya
gaccʰanti
Line : 5
Pada: au
pareta
pitaras
somyāsa
iti
punar
āyanti
\
Pada: av
anuṣaktā
vā
etān
pitaras
\
Line : 6
Pada: aw
vyāvr̥ttyai
\
Pada: ax
amīmadanta
pitara
iti
prapadyante
Pada: ay
ta
ūrṇāṃ
vā
daśāṃ
vā
nyasyanti
Line : 7
Pada: az
yad
eva
tatra
nigaccʰanti
tasya
niravattyai
\
Pada: ba
apaḥ
pariṣiñcati
Line : 8
Pada: bb
mārjayaty
eva
Pada: bc
punar
apariṣiñcan
paryeti
\
Pada: bd
amuṃ
vā
ete
lokaṃ
nigaccʰanti
ye
pitr̥yajñam
upayanti
Line : 9
Pada: be
prajāpatis
tvā
enān
ata
unnetum
arhati
Pada: bf
yad
etām
aniruktāṃ
prājāpatyām
anvāha
\
ayā
viṣṭʰā
janayan
kurvarāṇi
\
iti
Line : 10
Pada: bg
prajāpatir
evainām̐s
tata
unnayati
Line : 11
Pada: bh
pitr̥̄n
vā
etad
yajño
'gan
Pada: bi
paṅktyā
punar
āyanti
Line : 12
Pada: bj
pāṅkto
yajñas
Pada: bk
sahaiva
yajñenāyanti
*
FN
emended
.
Ed
.:
yajñenāyānti
Pada: bl
pitr̥̄n
vā
etasya
mano
gaccʰati
Pada: bm
mano
nv
āhuvāmaha
*
iti
FN
emended
.
Ed
.:
ahuvāmaha
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 148
Line : 13
Pada: bn
tad
eva
punar
upahvayate
//
Anuvaka: 14
Line : 14
Pada: a
etad
vā
asya
saṃvatsaro
'bʰīṣṭo
'bʰūd
abʰīṣṭāḥ
pitaras
\
Pada: b
atʰāsya
rudrā
anabʰīṣṭās
\
Line : 15
Pada: c
rudrās
tryambakās
\
Pada: d
yad
ete
tryambakās
Pada: e
tenāsya
rudrā
abʰīṣṭāḥ
prītā
bʰavanti
Line : 16
Pada: f
pratipuruṣaṃ
bʰavanti
Pada: g
pratipuruṣam
eva
rudraṃ
niravadayate
\
Pada: h
eko
'dʰi
bʰavati
Line : 17
Pada: i
garbʰebʰya
eva
tena
rudraṃ
niravadayate
\
Pada: j
ekakapālā
bʰavanti
Pada: k
na
vai
puruṣaṃ
kapālair
āptum
arhati
\
Line : 18
Pada: l
ekadʰaivainam
āpnoti
\
Pada: m
abʰigʰāryā3
nābʰigʰāryā3
iti
mīmām̐sante
*
FN
sic
Line : 19
Pada: n
abʰigʰāryā
eva
Pada: o
na
hi
havir
anabʰigʰr̥tam
\
Pada: p
yad
abʰigʰārayed
rudraṃ
paśūn
anvavanayet
Line : 20
Pada: q
tasmān
nābʰigʰāryās
\
Pada: r
ekolmukam̐
haranti
\
Pada: s
ekolmukam̐
hi
rudrāṇām
\
Line : 21
Pada: t
dʰūpāyad
dʰaranti
Pada: u
dʰūpāyad
dʰi
rudrāṇām
\
Pada: v
parācīnam̐
haranti
Pada: w
parāñcam
eva
rudram̐
haranti
\
Line : 22
Pada: x
imāṃ
diśam̐
haranti
Pada: y
etasyāṃ
vai
diśi
rudrāṇāṃ
gr̥hās
\
Pada: z
gr̥heṣv
eva
rudraṃ
niravayajate
//
Page: 81
Line : 1
Pada: aa
rudrākʰuṃ
te
paśuṃ
karomīty
ākʰukirā
ekam
upavapati
Pada: ab
paśubʰya
eva
rudraṃ
niravadayate
Line : 2
Pada: ac
tasmāt
tān
paśupatir
gʰātukas
\
Pada: ad
catuṣpatʰe
yājayanti
Pada: ae
catuṣpatʰe
vai
rudrāṇāṃ
gr̥hās
\
Line : 3
Pada: af
gr̥heṣv
eva
rudraṃ
niravayajate
\
Pada: ag
eṣa
te
rudra
bʰāgas
saha
svasrāmbikayā
taṃ
juṣasva
svāheti
Line : 4
Pada: ah
śarad
vai
rudrasya
svasāmbikā
Pada: ai
tām
eṣo
'nvavacarati
Line : 5
Pada: aj
tasmād
eṣa
śaradi
bʰūyiṣṭʰam̐
hanti
Pada: ak
tayaivainam̐
saha
niravadayate
Pada: al
madʰyamena
parṇena
juhoti
Line : 6
Pada: am
tad
dʰy
arakṣohatam
\
Pada: an
yad
grāmyeṇa
juhuyād
rudraṃ
*
paśūn
anvavanayet
FN
emended
.
Ed
.:
rudraḥ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 148
Line : 7
Pada: ao
tasmād
āraṇyena
hūyate
\
Pada: ap
avāmba
rudram
adimahīti
\
Pada: aq
anr̥ṇā
evābʰūvan
Pada: ar
bʰeṣajaṃ
gave
'śvāya
puruṣāya
ceti
\
Line : 8
Pada: as
anr̥ṇā
eva
bʰūtvā
bʰeṣajam
akrata
//
Pada: at
tryambakaṃ
yajāmaha
iti
pariyanti
Line : 9
Pada: au
yā
patikāmā
syāt
sāpi
parīyāt
Pada: av
pativedanam
evāsyai
kurvanti
Line : 10
Pada: aw
tān
udasya
pratilabʰante
\
Pada: ax
anr̥ṇā
eva
bʰūtvā
bʰagaṃ
pratilabʰante
Line : 11
Pada: ay
tān
yajamānāya
samāvapanti
Pada: az
bʰagam
evāsmai
samāvapanti
Pada: ba
yā
patikāmā
syāt
tasyai
samāvapeyus
\
Line : 12
Pada: bb
bʰagam
evāsyai
samāvapanti
Pada: bc
tān
mūte
kr̥tvā
vr̥kṣa
āsacanty
*
eṣa
te
rudra
bʰāgas
tenāvasena
paro
mūjavato
'tīhīti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 149:
āsajanty
Line : 13
Pada: bd
girir
vai
rudrasya
yonis
Line : 14
Pada: be
tata
eṣo
'bʰyavacarati
Pada: bf
svenaivainaṃ
bʰāgadʰeyena
svaṃ
yoniṃ
gamayati
\
Line : 15
Pada: bg
anapekṣamāṇā
āyānti
Pada: bh
rudrasyānanvavāyāya
\
Pada: bi
edʰo
'sy
edʰiṣīmahīti
Line : 16
Pada: bj
rudram
eva
niravadāyaidʰatum
upayanti
Pada: bk
samid
asi
samedʰiṣīmahīti
\
Pada: bl
āśiṣam
evāśāste
Line : 17
Pada: bm
tejo
'si
tejo
mayi
dʰehīti
Pada: bn
teja
evātman
dʰatte
\
Pada: bo
ambī
vai
strī
bʰagānāmnī
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 149:
bʰaganāmnī
Line : 18
Pada: bp
tasmāt
tryambakās
\
Pada: bq
apratitiṣṭʰato
vā
eṣa
yasyāpratiṣṭʰitam̐
havir
apratiṣṭʰitās
tryambakās
\
Line : 19
Pada: br
na
prayājā
ijyante
nānuyājā
Pada: bs
na
sāmidʰenīr
anvāha
\
Line : 20
Pada: bt
adityai
caruṃ
nirvapati
\
Pada: bu
iyaṃ
vā
aditis
\
Pada: bv
iyaṃ
pratiṣṭʰā
\
Pada: bw
asyām
eva
pratitiṣṭʰati
//
Anuvaka: 15
Page: 82
Line : 1
Pada: a
apā́ṃ
yó
drávaṇe
rásas
tám
ahám
asmā́
amúṣmā
āmuṣyāyaṇā́ya
téjase
várcase
gr̥hṇāmi
\
Line : 2
Pada: b
apā́ṃ
yá
ūrmaú
rásas
tám
ahám
asmā́
amúṣmā
āmuṣyāyaṇā́yaújase
kṣatrā́ya
gr̥hṇāmi
\
Line : 3
Pada: c
apā́ṃ
yó
mádʰye
rásas
tám
ahám
asmā́
amúṣmā
āmuṣyāyaṇā́ya
prajā́yai
púṣṭyai
gr̥hṇāmi
\
Line : 4
Pada: d
apā́ṃ
yā́
yajñíyā
tanū́s
tā́m
ahám
asmā́
amúṣmā
āmuṣyāyaṇā́yā́yuṣe
dīrgʰāyutvā́ya
gr̥hṇāmi
//
Line : 6
Pada: e
rátʰe
akṣéṣu
vr̥ṣabʰásya
vā́je
vā́te
parjánye
váruṇasya
śúṣme
/
Line : 7
Pada: f
índraṃ
yā́
devī́
subʰágā
jajā́na
séyám
ā́gād
várcasā
saṃvidānā́
//
Line : 8
Pada: g
yā́
hastíni
dvīpíni
yā́
híraṇye
góṣv
áśveṣu
púruṣeṣv
antáḥ
/
Line : 9
Pada: h
índraṃ
yā́
devī́
subʰágā
jajā́na
séyám
ā́gād
várcasā
saṃvidānā́
//
Line : 10
Pada: i
sim̐hé
vyāgʰrá
utá
yā́
pŕ̥ḍākau
tvíṣir
agnaú
brāhmaṇé
sū́rye
yā́
/
Line : 11
Pada: j
índraṃ
yā́
devī́
subʰágā
jajā́na
séyám
ā́gād
várcasā
saṃvidānā́
//
Line : 12
Pada: k
yā́
rājanyè
dundubʰā́
ā́yatāyām
áśvasya
kránde
púruṣasya
māyaú
/
Line : 13
Pada: l
índraṃ
yā́
devī́
subʰágā
jajā́na
séyám
ā́gād
várcasā
saṃvidānā́
//
Line : 14
Pada: m
rā́ḍ
asi
Pada: n
virā́ḍ
asi
Pada: o
samrā́ḍ
asi
Pada: p
svarā́ḍ
asi
\
Pada: q
índrāya
tvā
mádʰumate
mádʰumantam̐
śrīṇāmi
\
Line : 15
Pada: r
índrāya
tvaújasvata
ójasvantam̐
śrīṇāmi
\
Pada: s
índrāya
tvā
páyasvate
páyasvantam̐
śrīṇāmi
\
Line : 16
Pada: t
índrāya
tvā́yuṣmata
ā́yuṣmantam̐
śrīṇāmi
Pada: u
várco
'si
tán
me
níyaccʰa
tát
te
níyaccʰāmi
\
Line : 17
Pada: v
ójo
'si
tán
me
níyaccʰa
tát
te
níyaccʰāmi
Page: 83
Line : 1
Pada: w
páyo
'si
tán
me
níyaccʰa
tát
te
níyaccʰāmi
\
Pada: x
ā́yur
asi
tán
me
níyaccʰa
tát
te
níyaccʰāmi
//
Line : 3
Pada: y
várcasvad
astu
me
múkʰaṃ
várcasvac
cʰíro
astu
me
/
Line : 4
Pada: z
várcasvān
viśvátaḥ
pratyáṅ
várcasā
sáṃpipr̥gdʰi
mā
//
Line : 5
Pada: aa
ójasvad
astu
me
múkʰam
ójasvac
cʰíro
astu
me
/
Line : 6
Pada: ab
ójasvān
viśvátaḥ
pratyáṅṅ
ójasā
sáṃpipr̥gdʰi
mā
//
Line : 7
Pada: ac
páyasvad
astu
me
múkʰaṃ
páyasvac
cʰíro
astu
me
/
Line : 8
Pada: ad
páyasvān
viśvátaḥ
pratyáṅ
páyasā
sáṃpipr̥gdʰi
mā
//
Line : 9
Pada: ae
ā́yuṣmad
astu
me
múkʰam
ā́yuṣmac
cʰíro
astu
me
/
Line : 10
Pada: af
ā́yuṣmān
viśvátaḥ
pratyáṅṅ
ā́yuṣā
sáṃpipr̥gdʰi
mā
//
Line : 11
Pada: ag
idám
aháṃ
gāyatréṇa
ccʰándasā
trivŕ̥tā
stómena
ratʰaṃtaréṇa
sā́mnāgnínā
devátayā
téjas
te
várca
ā́dade
'sau
\
Line : 12
Pada: ah
idám
aháṃ
traíṣṭubʰena
ccʰándasā
pañcadaśéna
stómena
br̥hatā́
sā́mnéndreṇa
devátayaújasa
te
kṣatrám
ā́dade
'sau
\
Line : 13
Pada: ai
idám
aháṃ
jāgaténa
ccʰándasā
saptadaśéna
stómena
vairūpéṇa
sā́mnā
víśvair
devaír
devátayā
prajā́ṃ
te
púṣṭim
ā́dade
'sau
\
Line : 15
Pada: aj
idám
ahám
ā́nuṣṭubʰena
ccʰándasaikavim̐śéna
stómena
vairājéna
sā́mnā
prajā́patinā
devátayā́yus
te
dīrgʰāyutvám
ā́dade
'sau
//
Line : 17
Pada: ak
imám
agna
ā́yuṣe
várcase
kr̥dʰi
tigmám
ójo
varuṇa
sám̐śiśādʰi
/
Line : 18
Pada: al
mātévāsmā
adite
śárma
yaccʰa
víśve
devā
jarádaṣṭir
yátʰā́sat
//
Line : 19
Pada: am
viśvákarmā
viśvádevo
viśvajíd
viśvádarśataḥ
/
Line : 20
Pada: an
té
tvā
gʰr̥tásya
dʰā́rayā
śraiṣṭʰyāya
sámasūṣata
//
Line : 21
Pada: ao
yáto
vā́to
mánojavā
yátaḥ
kṣáranti
síndʰavaḥ
/
Line : 22
Pada: ap
tā́sāṃ
tvā
sárvāsāṃ
rucā́bʰíṣiñcāmi
várcasā
//
Page: 84
Line : 1
Pada: aq
abʰí
tvā
várcasāsicaṃ
yajñéna
páyasā
sahá
/
Line : 2
Pada: ar
yátʰā́so
mitravárdʰanas
tátʰā
tvā
savitā́
karat
//
Line : 3
Pada: as
índraṃ
víśvā
avīvr̥dʰan
samudrávyacasaṃ
gíraḥ
/
Line : 4
Pada: at
ratʰī́tamaṃ
ratʰī́nāṃ
vā́jānām̐
sátpatiṃ
pátim
//
Line : 5
Pada: au
apā́ṃ
yó
drávaṇe
rásas
ténāhám
imám
amúm
āmuṣyāyaṇám
amúṣyāḥ
putráṃ
téjase
brahmavarcasā́yābʰíṣiñcāmi
\
Line : 6
Pada: av
apā́ṃ
yá
ūrmaú
rásas
ténāhám
imám
amúm
āmuṣyāyaṇám
amúṣyāḥ
putrám
ójase
kṣatrā́yābʰíṣiñcāmi
\
Line : 7
Pada: aw
apā́ṃ
yó
mádʰye
rásas
ténāhám
imám
amúm
āmuṣyāyaṇám
amúṣyāḥ
putráṃ
prajā́yai
púṣṭyā
abʰíṣiñcāmi
\
Line : 8
Pada: ax
apā́ṃ
yā́
yajñíyā
tanū́s
táyāhám
imám
amúm
āmuṣyāyaṇám
amúṣyāḥ
putrám
ā́yuṣe
dīrgʰāyutvā́yābʰíṣiñcāmi
//
Line : 11
Pada: ay
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyām
orimikāyāṃ
cāturmāsyāni
nāma
ṣaṭtriṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.