TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 36
Previous part

Sthanaka: 36  
Anuvaka: 1  
Line : 5  Pada: a     indrasya vai vr̥traṃ jagʰnuṣa indriyaṃ vīryam apākrāmat

Pada: b     
tad idam̐ sarvam anuprāviśad apa oṣadʰīr vanaspatīn \

Line : 6  Pada: c     
tena devā aśrāmyan \

Pada: d     
ta idam̐ samanayan

Pada: e     
yat sānnāyyam \

Line : 7  Pada: f     
mitʰunaṃ vai dadʰi ca payaś ca

Pada: g     
yat sam̐sr̥ṣṭaṃ maṇḍam iva mastv iva parīva dadr̥śe garbʰa eva sa

Line : 8  Pada: h     
tapaso vai prajāḥ prajāyante

Pada: i     
tapastvam etad gaccʰati yac cʰr̥tatvaṃ gaccʰati

Line : 9  Pada: j     
tata eva prajāyate

Pada: k     
yad vaiśvadevyāmikṣayā prajā asr̥jata tasmād imā vaiśvadevīḥ prajās

Line : 10  Pada: l     
stokā vai viśve devās

Pada: m     
tān evaitad yajati \

Pada: n     
amutaḥpradānād dʰi prajā upajīvanti //


Line : 11  Pada: o     
yonir eṣa prajānām \

Pada: p     
taṃ maruto 'bʰyakāmayanta

Line : 12  Pada: q     
te 'm̐hogr̥hītā asr̥jyanta

Pada: r     
yat svatavadbʰyas

Pada: s     
svatvāyaiva niṣkr̥tyai


Page: 69  
Line : 1  Pada: t     
paśavo vai marutaḥ

Pada: u     
prajananāyaiṣa paśūnām \

Pada: v     
saptakapālo bʰavati

Pada: w     
sapta hi marutas \

Line : 2  Pada: x     
niravattyā eva


Pada: y     
mārutas \

Pada: z     
atʰo grāmyam evaitenānnādyam avarunddʰe


Pada: aa     
vaiśvadevena sr̥ṣṭā viṣūcīr vyudāyan \

Line : 3  Pada: ab     
dyāvāpr̥tʰivyena paryagr̥hṇāt

Pada: ac     
prajānām evaiṣa sr̥ṣṭānāṃ parigr̥hītyai


Line : 4  Pada: ad     
yad ekakapālas

Pada: ae     
tena prājāpatyaḥ

Pada: af     
prajāpatim evaitad devatā abʰi pratitiṣṭʰati


Line : 5  Pada: ag     
yajamāno ekakapālas \

Pada: ah     
āhavanīyas svargo lokas

Line : 6  Pada: ai     
sarvahutaṃ juhoti

Pada: aj     
havirbʰūtam evainam̐ svargaṃ lokaṃ gamayati \


Pada: ak     
ātmā ekakapālaḥ

Line : 7  Pada: al     
paśavo gʰr̥tam \

Pada: am     
yad gʰr̥tenābʰipūrayati

Pada: an     
paśubʰir evainam̐ samardʰayati


Line : 8  Pada: ao     
yad abʰipūrayed * abʰuñjanta enaṃ paśava upatiṣṭʰeran \
      
FN emended. Ed.: ābʰipūrayed. cf. MS.1.10.7:147.3

Pada: ap     
adʰaram̐ hy enaṃ paśubʰyaḥ karoti \

Pada: aq     
āviḥpr̥ṣṭʰaḥ kāryas \

Line : 9  Pada: ar     
uttaram evainaṃ paśubʰyaḥ karoti

Pada: as     
bʰuñjanta enaṃ paśava upatiṣṭʰante


Line : 10  Pada: at     
tat tan na sūrkṣyam

Pada: au     
abʰy eva pūrayet \

Pada: av     
na hi paśavo na bʰuñjanti


Pada: aw     
barhiṣadaṃ karoti

Line : 11  Pada: ax     
pratiṣṭʰityai


Pada: ay     
yajamānaṃ vai hūrcʰantaṃ prajā anuhūrcʰanti

Pada: az     
yajamānaṃ pratitiṣṭʰantam anu pratitiṣṭʰanti \

Line : 12  Pada: ba     
r̥juḥ pratiṣṭʰito hotavyas \

Pada: bb     
yajamānasya pratiṣṭʰityai //


Anuvaka: 2  
Line : 14  Pada: a     
tredʰāsaṃnaddʰas barhir * bʰavati
      
FN emended. Ed.: tarhi. cf. MS.1.10.7:147.10

Pada: b     
tredʰāsaṃnaddʰa idʰmas

Pada: c     
tredʰāvihitāni hi saṃvatsareṇa cāturmāsyāni


Line : 15  Pada: d     
vasantā yajeta

Pada: e     
prajananāya


Pada: f     
pravaṇe * yajeta
      
FN prāvr̥ṣi?

Pada: g     
prajananāya


Line : 16  Pada: h     
prasvo bʰavanti

Pada: i     
pra janayānīti


Pada: j     
nottaravedim upavapanti

Pada: k     
prajananāya \


Line : 17  Pada: l     
agniṃ mantʰati \

Pada: m     
agniṃ vai paśavo 'nuprajāyante

Pada: n     
prajananāya \

Pada: o     
atʰo vr̥ṣāṇam evaitaṃ yajamānāya janayati


Line : 18  Pada: p     
paśavo vai pr̥ṣadājyam \

Pada: q     
nānārūpāḥ paśavas

Line : 19  Pada: r     
tasmān nānārūpam āgneyaṃ gʰr̥tam aindraṃ dadʰy aindrāgnaṃ pr̥ṣadājyaṃ devatayā

Pada: s     
prāṇāpānau indrāgnī

Line : 20  Pada: t     
mitʰunaṃ prāṇāpānau

Pada: u     
mitʰunayonayaḥ prajās

Pada: v     
tasmād eva mitʰunāt prajāyate //


Line : 21  Pada: w     
yadi vasantā yajeta dvir upastr̥ṇīyāt sakr̥d abʰigʰārayet \

Line : 22  Pada: x     
oṣadʰīr eva pratiṣṭʰāpayati


Pada: y     
yadi prāvr̥ṣi yajeta sakr̥d upastr̥ṇīyād dvir abʰigʰārayet \

Page: 70  
Line : 1  Pada: z     
vr̥ṣṭyaiva paśūn abʰijigʰarti


Pada: aa     
prāṇebʰyo vai prajāḥ prajāyante

Line : 2  Pada: ab     
prāṇā etāni nava havīm̐ṣi

Pada: ac     
nava prāṇās \

Pada: ad     
ātmā devatā

Pada: ae     
tata eva prajāyate


Line : 3  Pada: af     
nava prayājās \

Pada: ag     
navānuyājās \

Pada: ah     
dvā ājyabʰāgau \

Pada: ai     
aṣṭau havīm̐ṣi \

Pada: aj     
agnaye samavadyati

Line : 4  Pada: ak     
vājino yajati

Pada: al     
tat trim̐śat

Pada: am     
trim̐śadakṣarā virāḍ *
      
FN < virāj

Pada: an     
annaṃ virāḍ *
      
FN < virāj

Pada: ao     
virājy evānnādye pratitiṣṭʰati


Line : 5  Pada: ap     
trim̐śadakṣarā vai virāḍ

Pada: aq     
virājo yoneḥ prajāḥ prajāyante

Line : 6  Pada: ar     
virāja evainā yoneḥ prajanayati //


Pada: as     
trim̐śattrim̐śad vai rātrayo māsas \

Line : 7  Pada: at     
yo vai māsas sa saṃvatsaras

Pada: au     
saṃvatsaraḥ prajāpatis

Pada: av     
tad etat prajāpateś caiva virājaś cādʰi mitʰunāt prajāyate \


Line : 8  Pada: aw     
ekaikayā āhutyā dvādaśadvādaśa rātrīr ayuvanta

Line : 9  Pada: ax     
yāvatīs saṃvatsarasya rātrayas tāvatīs saṃkʰyāne

Line : 10  Pada: ay     
saṃvatsaram eva bʰrātr̥vyād yuvate


Pada: az     
vaiśvadevena vai te caturo māso 'yuvanta

Pada: ba     
varuṇapragʰāsaiḥ parām̐ś caturas

Line : 11  Pada: bb     
sākamedʰaiḥ parām̐ś caturas

Pada: bc     
tān eva bʰrātr̥vyād yuvate

Pada: bd     
yac caturaścaturo māso 'yuvanta tac cāturmāsyānāṃ cāturmāsyatvam //


Anuvaka: 3  
Line : 13  Pada: a     
vaiśvadevena yajate prajākāmo paśukāmo na varuṇapragʰāsair na sākamedʰais

Line : 14  Pada: b     
sarvo vai puruṣas sāhasro jāyate

Pada: c     
yāvattarasaṃ tvai gaccʰati

Pada: d     
prajananam etad dʰavir yad vaiśvadevam \

Line : 15  Pada: e     
prajananam eva yajate svāṃ mātrāṃ gaccʰānīti


Pada: f     
yadā sahasraṃ paśūn gaccʰed atʰa varuṇapragʰāsair yajeta

Line : 16  Pada: g     
yad eva tat sahasram agam̐s tasyām̐ho 'vayajate \


Line : 17  Pada: h     
r̥tuyājī anyaś cāturmāsyayājy anyas \

Pada: i     
yo vasanto 'bʰūt prāvr̥d abʰūc cʰarad abʰūd iti yajate sa r̥tuyājī

Line : 18  Pada: j     
yas trayodaśaṃ māsaṃ saṃpādayati sa * trayodaśaṃ māsam abʰiyajate sa cāturmāsyayājī
      
FN Mittwede, Textkritische Bemerkungen, p. 147: without sa

Line : 19  Pada: k     
trīn r̥jūn iṣṭvā caturtʰam utsr̥jet \

Line : 20  Pada: l     
dvau parā r̥jū iṣṭvā tr̥tīyam utsr̥jet \

Pada: m     
ye vai trayas saṃvatsarās teṣām̐ ṣaṭtrim̐śat pūrṇamāsās \

Page: 71  
Line : 1  Pada: n     
yau dvau tayoś caturvim̐śatis \

Pada: o     
ye ṣaṭ trim̐śaty adʰi te caturvim̐śatim upayanti \

Line : 2  Pada: p     
eṣa vāva sa trayodaśo māsas tam evaitat saṃpādayati

Pada: q     
tam abʰiyajate //


Line : 3  Pada: r     
yad barhiḥ prayājeṣu yajati \

Pada: s     
oṣadʰīs tad yajati


Pada: t     
yad barhir anuyājeṣu

Pada: u     
pʰalaṃ tad yajati


Line : 4  Pada: v     
yad barhir vāritīnām \

Pada: w     
yad eva pʰalād adʰi prajāyate tat tad yajati


Pada: x     
yad duro yajati \

Line : 5  Pada: y     
upastʰaṃ tad yajati


Pada: z     
yad uṣāsānaktās \

Pada: aa     
vyuṣṭiṃ caiva nimruktiṃ ca tad yajati


Line : 6  Pada: ab     
yaj joṣṭrī

Pada: ac     
yad eva jātaṃ yaj janiṣyamāṇaṃ * tad yajati
      
FN emended. Ed.: janiṣyamānaṃ. Mittwede, Textkritische Bemerkungen, p. 147


Pada: ad     
yad ūrjāhutī

Pada: ae     
yad evātti ca pibati ca tat tad yajati


Line : 7  Pada: af     
yad daivyā hotārā * \
      
FN emended. Ed.: hātāreme. Mittwede, Textkritische Bemerkungen, p. 147

Pada: ag     
ime vai daivyā hotārā * \
      
FN emended. Ed.: hātāreme. Mittwede, Textkritische Bemerkungen, p. 147

Pada: ah     
ime eva tad yajati


Line : 8  Pada: ai     
yat tisro devīs \

Pada: aj     
vāg vai tisro devīs \

Pada: ak     
vācam eva tad yajati

Pada: al     
ccʰandām̐si vai vāk

Line : 9  Pada: am     
cʰandām̐sy eva tad yajati


Pada: an     
narāśam̐saṃ yajati

Pada: ao     
tanūnapād vai yajñaḥ prasr̥tas \

Line : 10  Pada: ap     
narāśam̐so 'prasr̥taḥ

Pada: aq     
prasr̥to etarhi yajñas

Pada: ar     
tasmān narāśam̐sam anuyājeṣu yajati


Line : 11  Pada: as     
tvaṣṭāraṃ yajati

Pada: at     
sa hi rūpāṇi vikaroti


Pada: au     
vanaspatiṃ yajati \

Pada: av     
ūrg vai somo vanaspatis

Line : 12  Pada: aw     
saumīr imāḥ prajāḥ

Pada: ax     
prajāsv evorjaṃ dadʰāti //


Anuvaka: 4  
Line : 13  Pada: a     
vājino yajati

Pada: b     
paśavo vai vājinas

Pada: c     
tān eva tad yajati


Pada: d     
na eṣa suyajña iva

Line : 14  Pada: e     
sam̐stʰite hi yajñe prahr̥teṣu paridʰiṣu juhoti


Pada: f     
yad anavānam̐ hotā yajati

Line : 15  Pada: g     
tena yajñaḥ kriyate \


Pada: h     
anuyajati \

Pada: i     
agnis samiṣṭir agniḥ pratiṣṭʰitis

Pada: j     
samiṣṭyā eva pratiṣṭʰityai


Line : 16  Pada: k     
paśavo vai vājinas \ *
      
FN MS 1.10.9:149.14 continues: tán ná sam̐stʰā́pyam

Pada: l     
yat sam̐stʰāpayet tān sam̐stʰāpayet \

Line : 17  Pada: m     
asam̐stʰitā hy ete sadadi prajāyante


Pada: n     
barhir anuniṣiñcan gr̥hṇāti \

Pada: o     
r̥ṣabʰeṣv eva reto dadʰāti

Line : 18  Pada: p     
prajā vai barhī reto vājinam \

Pada: q     
prajāsv eva reto dadʰāti \


Pada: r     
ūrdʰvajñur āsīno yajati \

Line : 19  Pada: s     
ūrdʰvajñur hi paśuḥ

Pada: t     
paśau reto dadʰāti


Pada: u     
samupahūya bʰakṣayanti

Pada: v     
somapītʰa iva hy eṣa


Line : 20  Pada: w     
sarva r̥tvijaḥ prāśnanti

Pada: x     
vājino me yajñaṃ vahān iti \


Pada: y     
ātmanā prāśnīyāt \

Line : 21  Pada: z     
ātmann eva vājaṃ dʰatte //


Anuvaka: 5  
Page: 72  
Line : 1  Pada: a     
vaiśvadevena sr̥ṣṭās tasmim̐s taruṇiman varuṇo 'gr̥hṇāt \

Pada: b     
atʰo āhur ati vai tās tam acaram̐s aticarantīr varuṇenāgrāhayad iti

Line : 2  Pada: c     
tasmāt pitā nāticaritavai


Line : 3  Pada: d     
vaiśvadevena vai prajāpatiḥ prajā asr̥jata

Pada: e     
tasya maruto havyaṃ vyamatʰnata

Line : 4  Pada: f     
tato 'm̐hogr̥hītā asr̥jyanta

Pada: g     
tābʰyo bʰeṣajam aiccʰat

Pada: h     
tad ātmann evaiccʰat

Line : 5  Pada: i     
sa etad ātmano 'dʰi payo niramimīta

Pada: j     
tenābʰyo 'm̐ho 'vāyajat \

Pada: k     
am̐haso eṣāveṣṭir yad varuṇapragʰāsās \

Line : 6  Pada: l     
jagdʰād vai varuṇo gr̥hṇāti

Pada: m     
tasmād varuṇapragʰāsās \


Line : 7  Pada: n     
yāvad vai kumāre 'mno jāta enas tāvad etasminn eno bʰavati yo varuṇapragʰāsair yajate \


Line : 8  Pada: o     
atʰaitāni pañca havīm̐ṣi

Pada: p     
saṃtatyai //


Pada: q     
sāvitro 'ṣṭākapālas \

Line : 9  Pada: r     
gāyatro hi devānām̐ savitā \


Pada: s     
aindrāgno dvādaśakapālas \

Pada: t     
vaiṣvadevatvāya


Line : 10  Pada: u     
yad vai tat prajā varuṇagr̥hītā avevlīyanteva tad āsv indrāgnī balam adʰattām \

Line : 11  Pada: v     
na vai tāḥ prāṇam̐s aprāṇantīr varuṇo 'gr̥hṇāt

Pada: w     
prāṇāpānau indrāgnī

Line : 12  Pada: x     
prāṇāpānā evaitan madʰyato dʰīyete *
      
FN Mittwede, Textkritische Bemerkungen, p. 147: dʰīyate


Pada: y     
śitʰilā vai tāḥ prajā varuṇo 'gr̥hṇāt \

Line : 13  Pada: z     
ojo vīryam indrāgnī

Pada: aa     
oja evaitad vīryaṃ madʰyato dʰīyate


Line : 14  Pada: ab     
niravattyā eva mārutī nirvaruṇatvāya vāruṇī kantvāya kāyas \


Pada: ac     
yad ābʰyas tad varuṇagr̥hītābʰyaḥ kam abʰavat tasmāt kāyaḥ

Line : 15  Pada: ad     
prajāpatir vai tāḥ prajā varuṇenāgrāhayat

Line : 16  Pada: ae     
prajāpatiḥ kas \

Pada: af     
ātmanaivainā * varuṇān muñcati \
      
FN Mittwede, Textkritische Bemerkungen, p. 147


Pada: ag     
r̥taṃ vai satyaṃ yajñas \

Line : 17  Pada: ah     
anr̥tam̐ strī \

Pada: ai     
anr̥tam eṣā karoti patyuḥ krītā saty atʰānyaiś carati \

Pada: aj     
anr̥tam eva niravadāyartam̐ satyam upaiti


Line : 18  Pada: ak     
yad vācayati

Pada: al     
medʰyām evaināṃ yajñiyāṃ karoti


Line : 19  Pada: am     
na mitʰu brūyāt \

Pada: an     
yan mitʰu brūyāt priyatamena yātayet //


Anuvaka: 6  
Page: 73  
Line : 1  Pada: a     
āmapeṣā́ bʰavanti

Pada: b     
sárvasyā́m̐hasó 'veṣṭyai

Pada: c     
yád bʰr̥jjyéyur víttvakam ám̐hó 'veṣṭam̐ syāt


Line : 2  Pada: d     
pā́trebʰyo vaí tā́ḥ prajā́ váruṇo 'gr̥hṇāt \

Pada: e     
yát pā́trāṇi

Pada: f     
pā́trebʰya evaínā váruṇān muñcati


Line : 3  Pada: g     
pratipuruṣáṃ bʰavanti

Pada: h     
pratipuruṣám evā́m̐hó 'vayajate \


Line : 4  Pada: i     
ékam ádʰi bʰavati

Pada: j     
gárbʰebʰya evá ténā́m̐hó 'vayajate \


Pada: k     
ánnād vaí tā́ḥ prajā́ váruṇo 'gr̥hṇāt \

Line : 5  Pada: l     
śū́rpeṇā́nnaṃ bibʰrati

Pada: m     
tásmāc cʰū́rpeṇa hūyate


Pada: n     
strīpum̐saú juhutas \

Line : 6  Pada: o     
mitʰunā́ evá prajā́ váruṇān muñcataḥ


Pada: p     
purástāt pratyáñcau tíṣṭʰantau juhutaḥ

Pada: q     
purástād evā́gré 'm̐hó 'vayajatas \


Line : 7  Pada: r     
yát pā́trāṇi

Pada: s     
evá dvipā́daḥ paśávo mitʰunā́s téṣāṃ téna purástād ám̐hó 'vayajatas \

Line : 8  Pada: t     
yán meṣáś ca meṣī́ ca

Pada: u     
evá cátuṣpādaḥ paśávo mitʰunā́s téṣāṃ ténopáriṣṭād ám̐hó 'vayajatas \

Line : 9  Pada: v     
ubʰayáta evā́m̐hó 'vayajataḥ purástāc copáriṣṭāc ca //


Line : 10  Pada: w     
pā́trāṇi hutvā́gním̐ sáṃmārṣṭi

Pada: x     
yátrā́m̐ho 'vā́yākṣus tásminn útpūte devátā yajān íti


Line : 11  Pada: y     
yád vaí prajā́ váruṇo gr̥hṇā́ti śamī́ṃ ca yávaṃ ca gr̥hṇāti

Line : 12  Pada: z     
hemantó váruṇas

Pada: aa     
tásmād etaú héman śuṣyatas \

Line : 13  Pada: ab     
yā́ evā́varuṇagr̥hītau tā́bʰyām enā váruṇān muñcati


Pada: ac     
varuṇyò vaí yávo varuṇadevatyàs

Line : 14  Pada: ad     
svénaivá bʰāgadʰéyena váruṇaṃ nirávadayate \


Pada: ae     
átʰaitā́ anr̥tapaśū́

Line : 15  Pada: af     
ánr̥tād vaí tā́ḥ prajā́ váruṇo 'gr̥hṇāt \

Pada: ag     
yád etā́ anr̥tapaśū́

Line : 16  Pada: ah     
ánr̥tād evaínā váruṇān muñcati


Pada: ai     
strīpum̐saú bʰavatas \

Pada: aj     
mitʰunā́ evá prajā́ váruṇān muñcati


Line : 17  Pada: ak     
lomaśaú bʰavatas \

Pada: al     
medʰyatvā́ya

Pada: am     
yā́vanto paśávo lóma jagr̥hús médʰaṃ prāpús \


Line : 18  Pada: an     
śamīparṇā́ni bʰavanti

Pada: ao     
śantvā́ya


Pada: ap     
bʰūrjó vaí nā́maiṣá vr̥kṣáḥ

Line : 19  Pada: aq     
kāryā̀ vā́ etásya srúcaḥ


Pada: ar     
prajā́patir vā́ annā́dyaṃ nā́vārunddʰa

Pada: as     
tác cʰatédʰmenā́vārunddʰa

Page: 74  
Line : 1  Pada: at     
paraśśatā́ni kāryā̀ṇi \

Pada: au     
annā́dyasyā́varuddʰyai


Pada: av     
sahásredʰmo ha tvā́ ám̐hasó 'veṣṭiṃ vivyāca

Line : 2  Pada: aw     
parassahasrā́ṇi kāryā̀ṇi \

Pada: ax     
ám̐hasó 'veṣṭyai //


Anuvaka: 7  
Line : 3  Pada: a     
yatīn vai sālāvr̥keyā ādan \

Pada: b     
teṣām etāni śīrṣāṇi yat kʰarjūrās

Pada: c     
somapītʰa eṣa udīṣati yat karīrāṇi

Line : 4  Pada: d     
yat karīrāṇi bʰavanti

Pada: e     
somapītʰam evāvarunddʰe


Line : 5  Pada: f     
prajāpater etaj jyeṣṭʰaṃ tokaṃ yat parvatās

Pada: g     
te pakṣiṇa āsan \

Pada: h     
te yatrayatrākāmayanta tat parāpātam āsata \

Line : 6  Pada: i     
atʰa iyaṃ tarhi śitʰilāsīt

Line : 7  Pada: j     
teṣām indraḥ pakṣān accʰinat

Pada: k     
tair imām adr̥m̐hat \

Pada: l     
ye pakṣā āsam̐s te jīmūtā abʰavan \

Line : 8  Pada: m     
tasmāt te girim upaplavante

Pada: n     
yonir hy eṣām eṣa

Pada: o     
tasmād girau bʰūyiṣṭʰaṃ varṣati

Line : 9  Pada: p     
yat prākṣarat tāni karīrāṇi

Pada: q     
tad etat prāvr̥ṣy ujjīmūtāḥ plavante


Pada: r     
yajante varuṇapragʰāsais \

Line : 10  Pada: s     
vr̥ṣṭim eva saṃtanoti

Pada: t     
tasmāt tarhi bʰūyiṣṭʰaṃ varṣati

Pada: u     
vr̥ṣṭim̐ hi saṃtanoti


Line : 11  Pada: v     
na vaiśvadeva uttaravedim upavapanti \

Pada: w     
upātra vapanti

Pada: x     
prajātā eva prajāḥ parigr̥hṇāti


Line : 12  Pada: y     
yottarā vedir atrīḥ * prajās tāsām̐ yonis tās tām anuprajāyante
      
FN Mittwede, Textkritische Bemerkungen, p. 147: attrīḥ

Line : 13  Pada: z     
dakṣiṇā vedir ādyāḥ prajās tāsām̐ yonis tās tām anuprajāyante \

Line : 14  Pada: aa     
ubʰayīr evaitad atrīś * cādyāś ca prajāḥ prajanayati \
      
FN Mittwede, Textkritische Bemerkungen, p. 147: attrīś


Pada: ab     
ayaṃ vāva hasta āsīn nāyam \

Line : 15  Pada: ac     
yaiṣā dvitīyā vedis tayemaṃ dvitīyam̐ hastam avindan \

Pada: ad     
tasmād eṣa etasya pariveṣṭā \

Line : 16  Pada: ae     
aparajo hi

Pada: af     
tasmāt kanīyāñ jyāyām̐saṃ pariveveṣṭi


Pada: ag     
same kārye

Line : 17  Pada: ah     
samau hīmau hastā asaṃbʰinne bʰavatas \

Pada: ai     
am̐haso 'veṣṭyai


Pada: aj     
yat saṃbʰindyur anaveṣṭam am̐has syāt \

Line : 18  Pada: ak     
ekaspʰyām * anu saṃbʰindanti \
      
FN Mittwede, Textkritische Bemerkungen, p. 147: ekaspʰyayā

Pada: al     
anusaṃtatyai \


Pada: am     
upottarāṃ vapanti

Pada: an     
na dakṣiṇām

Line : 19  Pada: ao     
anabʰyārohāya //


Pada: ap     
kṣatraṃ vai varuṇo viṇ marutas \

Pada: aq     
nānā yajanti

Page: 75  
Line : 1  Pada: ar     
pāpavasīyasasya vyāvr̥ttyai


Pada: as     
yad adʰvaryuḥ karoti tat pratiprastʰātā karoti

Line : 2  Pada: at     
tasmād yad rājā karoti tad viṭ karoti


Pada: au     
na vaiśvadeve trim̐śad āhutayas santi na sākamedʰeṣu

Line : 3  Pada: av     
varuṇapragʰāseṣu vāva trim̐śad āhutayas \

Pada: aw     
vairājaḥ puruṣas \

Pada: ax     
daśa hastyā aṅgulayo daśa padyā daśa prāṇās tat trim̐śat

Line : 4  Pada: ay     
trim̐śadakṣarā virāḍ *
      
FN < virāj

Pada: az     
vairājaḥ puruṣas \


Line : 5  Pada: ba     
yad etarhy avabʰr̥tʰam avaiti \

Pada: bb     
ātmānam * evām̐ho 'vayajate
      
FN Mittwede, Textkritische Bemerkungen, p. 148: ātmana


Pada: bc     
yad vai yajñasya svagākr̥tiṃ na prāpnoti varuṇas tad gr̥hṇāti

Line : 6  Pada: bd     
yan niṣkāṣeṇāvabʰr̥tʰam avaiti

Pada: be     
yad eva varuṇagr̥hītaṃ tena varuṇaṃ niravadayate \

Line : 7  Pada: bf     
atʰo yad evātra varuṇasya nyaktaṃ tasya niravattyai \


Line : 8  Pada: bg     
anapekṣamāṇā āyānti

Pada: bh     
varuṇasyānanvavāyāya \


Pada: bi     
edʰo 'sy edʰiṣīmahīti

Line : 9  Pada: bj     
varuṇam eva niravadāyaidʰatum upayanti


Pada: bk     
samid asi samedʰiṣīmahīti \

Line : 10  Pada: bl     
āśiṣam evāśāste


Pada: bm     
tejo 'si tejo mayi dʰehīti

Pada: bn     
teja evātmandʰatte //


Anuvaka: 8  
Line : 12  Pada: a     
prajās sr̥ṣṭvām̐ho 'vejya so 'kāmayata vr̥tram̐ hanyām iti

Pada: b     
sa etābʰir devatābʰis sayug bʰūtvopaplāyata marudbʰir viśāgninānīkena

Line : 13  Pada: c     
sa vr̥tram abʰītya vr̥traṃ dr̥ṣṭvorustambʰagr̥hīto 'tiṣṭʰad anabʰidʰr̥ṣṇuvan \

Line : 14  Pada: d     
taṃ maruta aiṣīkair vātaratʰair adʰyaiyanta

Line : 15  Pada: e     
te 'tyaiṣan \

Pada: f     
te 'sya yatra marmāgaccʰam̐s tad aceṣṭat

Pada: g     
saṃ enaṃ tad atapan \

Line : 16  Pada: h     
tasmāt sāṃtapanās \


Pada: i     
vārtragʰnā vai sākamedʰās \

Pada: j     
agninā anīkenendro vr̥tram ahan \

Line : 17  Pada: k     
anīkatvāyaiva \


Pada: l     
eṣo 'gnir devānām̐ senānīs

Pada: m     
senottʰāpanīyam evaitat \


Line : 18  Pada: n     
indro vai vr̥trāya vajram udyamaṃ nāśaknot

Pada: o     
sa etaṃ marudbʰyo bʰāgaṃ niravapat

Line : 19  Pada: p     
taṃ maruto vīryāya samatapan

Pada: q     
sa tena vīryeṇa vajram udayaccʰat

Pada: r     
saṃ enaṃ tad atapan \

Line : 20  Pada: s     
tasmāt sāṃtapanās \


Pada: t     
madʰyaṃdine nirupyas

Pada: u     
tarhi hy ubʰā antau tapati


Line : 21  Pada: v     
carur bʰavati

Pada: w     
tam̐ hi sarvatas tapati


Pada: x     
devā vai vr̥trasya marma nāvindan \

Page: 76  
Line : 1  Pada: y     
taṃ marutaḥ kṣurapavinā vyayus

Pada: z     
saṃ enaṃ tad atapan \

Pada: aa     
tasmāt sāṃtapanāḥ //


Anuvaka: 9  
Line : 3  Pada: a     
te śvo vr̥tram̐ haniṣyanta upāvasan \

Pada: b     
te 'bruvan kasya vāhedam̐ śvo bʰavitā kasya pacateti *
      
FN Mittwede, Textkritische Bemerkungen, p. 148: pakteti, paciteti

Line : 4  Pada: c     
ta etam odanam apacanta

Pada: d     
te paśūn acikayur yatarān ime śvaḥ kamitāras te jetāra iti

Line : 5  Pada: e     
tebʰya etena prātiṣṭʰan \

Pada: f     
tān etenāyaccʰan

Line : 6  Pada: g     
paśūnām evaiṣā yatis

Pada: h     
te śvovijayino 'vasan \

Pada: i     
te 'bruvan kasya vāhedam̐ śvo bʰavitā kasya pacateti

Line : 7  Pada: j     
ta etam odanam apacanta

Pada: k     
te 'bruvan māhutam aśiṣmeti

Line : 8  Pada: l     
te marudʰbʰyo gr̥hamedʰebʰyo 'juhavuḥ

Pada: m     
paśavo vai maruto gr̥hamedʰās

Line : 9  Pada: n     
tebʰya eva tad ajuhavus


Pada: o     
te saṃyattā āsan \

Pada: p     
te 'surā devebʰyaḥ kṣudʰaṃ prāhiṇvan \

Line : 10  Pada: q     
tāṃ devāḥ pratiśrutyaitam odanam apacanta

Pada: r     
deveṣu lokam avittvā punar asurān prāviśat

Line : 11  Pada: s     
sainān niradahat \


Pada: t     
api prativeśa odanaṃ paceta

Pada: u     
bʰrātr̥vyāyaiva kṣudʰaṃ prahiṇoti

Line : 12  Pada: v     
sainaṃ nirdahati //


Pada: w     
yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyam \

Line : 13  Pada: x     
gr̥hamedʰyo vai pākayajñas \

Pada: y     
na prayājā ijyante nānuyājās \

Pada: z     
na sāmidʰenīr anvāha \

Line : 14  Pada: aa     
ājyabʰāgau yajati

Pada: ab     
tena yajñaḥ kriyate \


Pada: ac     
agnaye samavadyati \

Pada: ad     
agnis samiṣṭis \

Line : 15  Pada: ae     
agniḥ pratiṣṭʰitis

Pada: af     
samiṣṭʰyā eva partiṣṭʰityai


Pada: ag     
paśavo vai gr̥hamedʰāḥ

Line : 16  Pada: ah     
paśava iḍā

Pada: ai     
tasmād iḍām upahvayante


Pada: aj     
niṣkāṣo nidʰīyate

Pada: ak     
saṃtatyai


Line : 17  Pada: al     
teṣāṃ ubʰayeṣām indraḥ prāvasat

Pada: am     
te devā etam indrāya bʰāgaṃ nyadadʰur

Pada: an     
asmāñ cʰvo nihitabʰāgo vr̥ṇātā iti

Line : 18  Pada: ao     
ruvatʰo vaṣaṭkāras \

Pada: ap     
atʰo asurāṇām eva tad vr̥ṣabʰam atyāhvayan \

Line : 19  Pada: aq     
asmān prajanayād iti \

Pada: ar     
r̥ṣabʰam āhvayati \

Pada: as     
indram eva tan nihvayate \

Line : 20  Pada: at     
atʰo puṣṭim eva bʰrātr̥vyasya vr̥ṅkte //


Anuvaka: 10  
Line : 21  Pada: a     
savatsā gāvo vasanti

Pada: b     
sākamedʰatvāya


Pada: c     
yat patnī nāśnīyād asākamedʰās syur

Line : 22  Pada: d     
yat patny aśnāti

Pada: e     
sākamedʰatvāya


Pada: f     
nirr̥tir etad yajñasya gr̥hṇāti yat stry aśnāti

Page: 77  
Line : 1  Pada: g     
nirr̥tir vai strī

Pada: h     
striyā eṣa hasto yad darvis \

Pada: i     
yad darvyā juhoti

Line : 2  Pada: j     
nirr̥tyaiva nirr̥tiṃ niravadayate


Pada: k     
yad vai yajñasya svagākr̥tiṃ na prāpnoti nirr̥tis tad gr̥hṇāti

Line : 3  Pada: l     
nirr̥tigr̥hītā vai darvis

Pada: m     
taptam̐ hy eṣāvacarati

Pada: n     
yad darvyā juhoti

Line : 4  Pada: o     
nirr̥tigr̥hītayaiva * nirr̥tiṃ niravadayate
      
FN emended. Ed.: nirr̥tigr̥hītayeva. cf. MS.1.10.16:155.14: nírr̥tigr̥hītayaivá.


Pada: p     
sa śvo vr̥tram̐ hantum upaplāyata

Line : 5  Pada: q     
taṃ marutaḥ parikrīḍanta āyan \

Pada: r     
te 'syāpvāṃ * vyanayan \
      
FN emended. Ed.: 'syāptvā. Mittwede, Textkritische Bemerkungen, p. 148

Pada: s     
ta enam abʰyadʰarṣayan \

Line : 6  Pada: t     
tasmāt krīḍayas


Pada: u     
te saṃyattā āsan \

Pada: v     
te devā asurāṇāṃ param antaṃ na parāpaśyan \

Line : 7  Pada: w     
te marutaḥ krīḍīn krīḍato 'paśyan \

Pada: x     
te 'vidur jitamanaso ima iti

Line : 8  Pada: y     
tebʰya etaṃ bʰāgaṃ niravapan \

Pada: z     
tato 'jayan

Pada: aa     
vijityā evaiṣas \

Pada: ab     
asau āditya indras \

Line : 9  Pada: ac     
raśmayaḥ krīḍayas

Pada: ad     
sākaṃ raśmibʰiḥ pracaranti

Pada: ae     
vijityai //


Line : 10  Pada: af     
devā vai vr̥tram̐ hataṃ na vyajānan \

Pada: ag     
taṃ maruto 'dʰyakrīḍan \

Pada: ah     
tasmāt krīḍayas \


Pada: ai     
atʰaitāni pañca havīm̐ṣi

Line : 11  Pada: aj     
saṃtatyai \


Pada: ak     
atʰaindrāgnas \

Pada: al     
indrāgnī vai taṃ vajreṇābʰyauhatām

Line : 12  Pada: am     
atʰo āhur indrāgnī asmai vajram anubibʰr̥tām * iti \
      
FN Mittwede, Textkritische Bemerkungen, p. 148


Pada: an     
atʰaindras \

Pada: ao     
etena indro vr̥tram ahan

Line : 13  Pada: ap     
sa etam uddʰāram udaharata \

Pada: aq     
uddʰāra evāsya \

Pada: ar     
eṣa bʰāga eva \


Pada: as     
atʰa vaiśvakarmaṇas \

Line : 14  Pada: at     
viśvā me karma kr̥tānīti

Pada: au     
viśvakarmā hy abʰavad vr̥tram̐ hatvā \


Pada: av     
agne ver hotraṃ ver dūtyam ity āgʰāram āgʰārayati \

Line : 15  Pada: aw     
āhutīnām̐ saṃpattyai trim̐śattvāya //


Anuvaka: 11  
Line : 16  Pada: a     
prajās sr̥ṣṭvām̐ho 'vejya vr̥tram̐ hatvā te 'mr̥tatvam akāmayanta

Pada: b     
svargo vai loko 'mr̥tatvam \

Line : 17  Pada: c     
dvādaśa māsās saṃvatsaras svargo lokas \

Pada: d     
yad dvādaśāhutayas \

Line : 18  Pada: e     
amr̥tatvam eva tena spr̥ṇoti


Pada: f     
saṃ etat saṃvatsaram akr̥kṣat \

Pada: g     
āpad etat saṃvatsaram \

Line : 19  Pada: h     
yat ṣaṭṣaṭ saṃpādayati

Pada: i     
ṣaḍ r̥tavas \

Pada: j     
r̥tūn evaitat punar apipādayati

Page: 78  
Line : 1  Pada: k     
tān apipadyamānān anvapipadyate

Pada: l     
tataḥ prajāyate \


Pada: m     
ati etat saṃvatsaram agāt \

Line : 2  Pada: n     
yad dvādaśāhutayas

Pada: o     
saṃvatsaram evābʰiparyāvartate \


Pada: p     
āpad etat saṃvatsaram \

Pada: q     
pitara r̥tavas

Line : 3  Pada: r     
tam eva prajanayati

Pada: s     
taṃ prajāyamānam anuprajāyate \


Pada: t     
etad asya saṃvatsaro 'bʰīṣṭo 'bʰūd abʰīṣṭā r̥tavas \

Line : 4  Pada: u     
atʰāsya pitaro 'nabʰīṣṭās \

Pada: v     
yad eṣa pitr̥yajñas

Line : 5  Pada: w     
tenāsya pitaro 'bʰīṣṭāḥ prītā bʰavanti //


Pada: x     
dakṣiṇato nirupyam \

Line : 6  Pada: y     
dakṣiṇā hi pitr̥̄ṇām


Pada: z     
ubʰayato nirupyam

Pada: aa     
ubʰaye hījyante


Pada: ab     
tat tan na sūrkṣyam \

Pada: ac     
dakṣiṇata eva nirupyam \

Line : 7  Pada: ad     
dakṣiṇā hi pitr̥̄ṇām \


Pada: ae     
ṣaṭkapālaḥ puroḍāśo bʰavati

Line : 8  Pada: af     
ṣaḍ r̥tavas \

Pada: ag     
r̥tava evāsya tenābʰīṣṭāḥ prītā bʰavanti


Pada: ah     
na vai dʰānābʰir na mantʰena yajñas \

Line : 9  Pada: ai     
yad eṣa puroḍāśas tena yajñaḥ kriyate \

Pada: aj     
atʰaitā dʰānās

Pada: ak     
sudʰā etā amuṣmiṃl loke 'parimitās samvatsarasya rātrayas

Line : 10  Pada: al     
evāsyaitābʰir abʰīṣṭāḥ prītā bʰavanti


Line : 11  Pada: am     
na vai dʰānābʰir na puroḍāśena pitr̥yajñas \

Pada: an     
yad eṣa mantʰas tena pitr̥yajñas \

Line : 12  Pada: ao     
abʰivānyavatsāyā dugdʰe bʰavati

Pada: ap     
hi pitr̥̄ṇām \


Line : 13  Pada: aq     
nediṣṭʰam ekayopamantʰati \

Pada: ar     
ekalokā hi pitaras \


Pada: as     
dakṣiṇopamantʰati

Pada: at     
dakṣiṇā hi pitr̥̄ṇām


Line : 14  Pada: au     
anārabʰyopamantʰati

Pada: av     
tad dʰi pitr̥̄n gaccʰati //


Anuvaka: 12  
Line : 15  Pada: a     
na prācy uddʰatyā

Pada: b     
pitr̥yajño hi


Pada: c     
na dakṣiṇā

Pada: d     
yajño hi \


Pada: e     
ubʰe diśā antaroddʰanti \

Line : 16  Pada: f     
ubʰaye hījyante \

Pada: g     
ubʰayān eva vyaśnoti devām̐ś ca pitr̥̄m̐ś ca


Pada: h     
catussraktir vedir bʰavati

Line : 17  Pada: i     
sarvāsu hi dikṣu pitaraḥ


Pada: j     
pariśrite yājayanti \

Pada: k     
antarhitā hy amuṣmād ādiyāt pitaras \

Line : 18  Pada: l     
atʰo antarhitā hi devebʰyaś ca manuṣyebʰyaś ca pitaras \


Line : 19  Pada: m     
upamūlaṃ barhir dāti

Pada: n     
tena pitr̥̄ṇām \

Pada: o     
yad r̥temūlam \

Pada: p     
tena devānām

Pada: q     
ubʰaye hījyante


Line : 20  Pada: r     
samantaṃ barhis str̥ṇan paryeti

Pada: s     
samantam̐ hīma r̥tavaḥ pariviṣṭās \


Pada: t     
eti eṣo 'smāl lokād yaḥ pitr̥yajñaṃ paryeti

Line : 21  Pada: u     
yad astr̥ṇan punaḥ paryeti \

Pada: v     
imam eva lokam upāvartate \


Line : 22  Pada: w     
amuṣmin vai pūrvasmin devatā yajanti

Pada: x     
yat tatra yajed āhutīs sam̐sr̥jet

Line : 23  Pada: y     
samadaṃ kuryāt \

Pada: z     
gārhapatye śr̥taṃ kurvanti

Pada: aa     
tena yajñaḥ kriyate \


Pada: ab     
odanapacanād agnim āharanti

Page: 79  
Line : 1  Pada: ac     
tad u svin nānyata āhriyate \


Pada: ad     
uśantas tvā havāmaha ity anvāha \

Line : 2  Pada: ae     
uśanto hi pitaras \


Pada: af     
anuṣṭubʰam anvāha \

Pada: ag     
anto anuṣṭub

Pada: ah     
antaḥ pitaras \

Line : 3  Pada: ai     
atʰo anuṣṭub bʰi sarvāṇi ccʰandām̐si \


Pada: aj     
ekām anvāha \

Pada: ak     
ekalokā hi pitaras


Pada: al     
trir anvāha

Line : 4  Pada: am     
tr̥tīye hi loke pitaras \


Pada: an     
yad ekām anvāha

Pada: ao     
tena pitr̥̄ṇām \

Pada: ap     
yat trir anvāha

Line : 5  Pada: aq     
tena devānām

Pada: ar     
ubʰaye hījyante


Pada: as     
nārṣeyaṃ vr̥ṇīte na hotāram \

Pada: at     
mr̥tyor evainā utsr̥jati \


Line : 6  Pada: au     
apabarhiṣaḥ prayājān yajati

Pada: av     
prajā vai barhiḥ

Pada: aw     
prajā eva mr̥tyor utsr̥jati


Line : 7  Pada: ax     
saṃvyayate vai manuṣyebʰyaḥ kariṣyan

Pada: ay     
dakṣiṇato devebʰya upavyayate \

Line : 8  Pada: az     
atʰātra prācīnāvītena bʰavyam \

Pada: ba     
vyāvr̥ttyai


Pada: bb     
dakṣiṇato 'vadāyodaṅṅ atikramya dakṣiṇāvr̥tya juhoti

Line : 9  Pada: bc     
dakṣiṇā hi pitr̥̄ṇām //


Anuvaka: 13  
Line : 10  Pada: a     
somam agre yajati

Pada: b     
somo vai pitr̥̄ṇāṃ devatā

Pada: c     
pitr̥devatyo hi somas \


Line : 11  Pada: d     
yat somaṃ pitr̥mantaṃ yajati

Pada: e     
somapām̐s tat pitr̥̄n yajati

Pada: f     
yad barhiṣado yajvanas tat \

Line : 12  Pada: g     
yad agniṣvāttān gr̥hamedʰinas tat \


Pada: h     
yad agniṃ kavyavāhanam \

Pada: i     
dve agnes tanvau

Pada: j     
havyavāhanyā devebʰyo havyaṃ vahati kavyavāhanyā pitr̥bʰyas \

Line : 13  Pada: k     
agnis samiṣṭir agniḥ pratiṣṭʰitis

Line : 14  Pada: l     
samiṣṭyā eva pratiṣṭʰityai


Pada: m     
pañcapañca kr̥tvo 'vadyati

Line : 15  Pada: n     
pañca hy r̥tavas


Pada: o     
svadʰā nama iti vaṣaṭkaroti

Pada: p     
svadʰā hi pitr̥̄ṇāṃ namaskāro devānām \


Line : 16  Pada: q     
dve vai devānāṃ yājyānuvākye

Pada: r     
prānyayā yaccʰati gamayaty anyayā \

Pada: s     
atʰātra tisraḥ kāryās \

Line : 17  Pada: t     
vyāvr̥ttyai


Pada: u     
dve anuvākye ekā yājyā

Pada: v     
pare vai devebʰyaḥ pitaras \

Line : 18  Pada: w     
yaiṣā tr̥tīyābʰy evaitayā prayaccʰati //

Pada: x     
devān vai pitr̥̄n manuṣyāḥ pitaro 'nuprapipate *
      
FN emended. Ed.: 'nuprapibante. Mittwede, Textkritische Bemerkungen, p. 148

Line : 19  Pada: y     
devān evaitat pitr̥̄n ayāṭ \


Pada: z     
yat sraktiṣu nidadʰāti

Pada: aa     
tena manuṣyān pitr̥̄n yajati


Line : 20  Pada: ab     
trir nidadʰāti

Pada: ac     
trīn hīdaṃ puruṣān abʰismas


Pada: ad     
trīn parān anvācaṣṭe

Line : 21  Pada: ae     
trayo vai pitā putraḥ pautras \

Pada: af     
anusaṃtatyai


Pada: ag     
sarvāsu sraktiṣu nidadʰāti

Pada: ah     
sarvā eva diśo gamayati

Line : 22  Pada: ai     
sarvāsu hi dikṣu pitaras \


Pada: aj     
nāsyāṃ nidadʰyāt \

Pada: ak     
yad asyāṃ nidadʰyān mr̥tyunainān parigr̥hṇīyāt


Page: 80  
Line : 1  Pada: al     
tām evānūdyanti

Pada: am     
yat tasyāṃ nimārṣṭi

Pada: an     
tenaiva tān prīṇāti \


Line : 2  Pada: ao     
atra pitaro mādayadʰvam iti niṣkrāmanti

Pada: ap     
ta āhavanīyam upāyanti

Line : 3  Pada: aq     
susaṃdr̥śaṃ tvā vayam iti

Pada: ar     
ta ā tamitos tiṣṭʰanti \

Pada: as     
antaṃ ete prāṇasya gaccʰanti ye pitr̥yajñam upayanti \

Line : 4  Pada: at     
agnim evopadraṣṭāraṃ kr̥tvāntaṃ prāṇasya gaccʰanti


Line : 5  Pada: au     
pareta pitaras somyāsa iti punar āyanti \

Pada: av     
anuṣaktā etān pitaras \

Line : 6  Pada: aw     
vyāvr̥ttyai \


Pada: ax     
amīmadanta pitara iti prapadyante

Pada: ay     
ta ūrṇāṃ daśāṃ nyasyanti

Line : 7  Pada: az     
yad eva tatra nigaccʰanti tasya niravattyai \


Pada: ba     
apaḥ pariṣiñcati

Line : 8  Pada: bb     
mārjayaty eva


Pada: bc     
punar apariṣiñcan paryeti \

Pada: bd     
amuṃ ete lokaṃ nigaccʰanti ye pitr̥yajñam upayanti

Line : 9  Pada: be     
prajāpatis tvā enān ata unnetum arhati

Pada: bf     
yad etām aniruktāṃ prājāpatyām anvāha \ ayā viṣṭʰā janayan kurvarāṇi \ iti

Line : 10  Pada: bg     
prajāpatir evainām̐s tata unnayati

Line : 11  Pada: bh     
pitr̥̄n etad yajño 'gan


Pada: bi     
paṅktyā punar āyanti

Line : 12  Pada: bj     
pāṅkto yajñas

Pada: bk     
sahaiva yajñenāyanti *
      
FN emended. Ed.: yajñenāyānti


Pada: bl     
pitr̥̄n etasya mano gaccʰati

Pada: bm     
mano nv āhuvāmaha * iti
      
FN emended. Ed.: ahuvāmaha. Mittwede, Textkritische Bemerkungen, p. 148

Line : 13  Pada: bn     
tad eva punar upahvayate //


Anuvaka: 14  
Line : 14  Pada: a     
etad asya saṃvatsaro 'bʰīṣṭo 'bʰūd abʰīṣṭāḥ pitaras \

Pada: b     
atʰāsya rudrā anabʰīṣṭās \

Line : 15  Pada: c     
rudrās tryambakās \

Pada: d     
yad ete tryambakās

Pada: e     
tenāsya rudrā abʰīṣṭāḥ prītā bʰavanti


Line : 16  Pada: f     
pratipuruṣaṃ bʰavanti

Pada: g     
pratipuruṣam eva rudraṃ niravadayate \


Pada: h     
eko 'dʰi bʰavati

Line : 17  Pada: i     
garbʰebʰya eva tena rudraṃ niravadayate \


Pada: j     
ekakapālā bʰavanti

Pada: k     
na vai puruṣaṃ kapālair āptum arhati \

Line : 18  Pada: l     
ekadʰaivainam āpnoti \


Pada: m     
abʰigʰāryā3 nābʰigʰāryā3 iti mīmām̐sante *
      
FN sic

Line : 19  Pada: n     
abʰigʰāryā eva

Pada: o     
na hi havir anabʰigʰr̥tam \

Pada: p     
yad abʰigʰārayed rudraṃ paśūn anvavanayet

Line : 20  Pada: q     
tasmān nābʰigʰāryās \


Pada: r     
ekolmukam̐ haranti \

Pada: s     
ekolmukam̐ hi rudrāṇām \


Line : 21  Pada: t     
dʰūpāyad dʰaranti

Pada: u     
dʰūpāyad dʰi rudrāṇām \


Pada: v     
parācīnam̐ haranti

Pada: w     
parāñcam eva rudram̐ haranti \


Line : 22  Pada: x     
imāṃ diśam̐ haranti

Pada: y     
etasyāṃ vai diśi rudrāṇāṃ gr̥hās \

Pada: z     
gr̥heṣv eva rudraṃ niravayajate //


Page: 81  
Line : 1  Pada: aa     
rudrākʰuṃ te paśuṃ karomīty ākʰukirā ekam upavapati

Pada: ab     
paśubʰya eva rudraṃ niravadayate

Line : 2  Pada: ac     
tasmāt tān paśupatir gʰātukas \


Pada: ad     
catuṣpatʰe yājayanti

Pada: ae     
catuṣpatʰe vai rudrāṇāṃ gr̥hās \

Line : 3  Pada: af     
gr̥heṣv eva rudraṃ niravayajate \


Pada: ag     
eṣa te rudra bʰāgas saha svasrāmbikayā taṃ juṣasva svāheti

Line : 4  Pada: ah     
śarad vai rudrasya svasāmbikā

Pada: ai     
tām eṣo 'nvavacarati

Line : 5  Pada: aj     
tasmād eṣa śaradi bʰūyiṣṭʰam̐ hanti

Pada: ak     
tayaivainam̐ saha niravadayate


Pada: al     
madʰyamena parṇena juhoti

Line : 6  Pada: am     
tad dʰy arakṣohatam \


Pada: an     
yad grāmyeṇa juhuyād rudraṃ * paśūn anvavanayet
      
FN emended. Ed.: rudraḥ. Mittwede, Textkritische Bemerkungen, p. 148

Line : 7  Pada: ao     
tasmād āraṇyena hūyate \


Pada: ap     
avāmba rudram adimahīti \

Pada: aq     
anr̥ṇā evābʰūvan


Pada: ar     
bʰeṣajaṃ gave 'śvāya puruṣāya ceti \

Line : 8  Pada: as     
anr̥ṇā eva bʰūtvā bʰeṣajam akrata //


Pada: at     
tryambakaṃ yajāmaha iti pariyanti

Line : 9  Pada: au     
patikāmā syāt sāpi parīyāt

Pada: av     
pativedanam evāsyai kurvanti


Line : 10  Pada: aw     
tān udasya pratilabʰante \

Pada: ax     
anr̥ṇā eva bʰūtvā bʰagaṃ pratilabʰante


Line : 11  Pada: ay     
tān yajamānāya samāvapanti

Pada: az     
bʰagam evāsmai samāvapanti


Pada: ba     
patikāmā syāt tasyai samāvapeyus \

Line : 12  Pada: bb     
bʰagam evāsyai samāvapanti


Pada: bc     
tān mūte kr̥tvā vr̥kṣa āsacanty * eṣa te rudra bʰāgas tenāvasena paro mūjavato 'tīhīti
      
FN Mittwede, Textkritische Bemerkungen, p. 149: āsajanty

Line : 13  Pada: bd     
girir vai rudrasya yonis

Line : 14  Pada: be     
tata eṣo 'bʰyavacarati

Pada: bf     
svenaivainaṃ bʰāgadʰeyena svaṃ yoniṃ gamayati \


Line : 15  Pada: bg     
anapekṣamāṇā āyānti

Pada: bh     
rudrasyānanvavāyāya \


Pada: bi     
edʰo 'sy edʰiṣīmahīti

Line : 16  Pada: bj     
rudram eva niravadāyaidʰatum upayanti


Pada: bk     
samid asi samedʰiṣīmahīti \

Pada: bl     
āśiṣam evāśāste


Line : 17  Pada: bm     
tejo 'si tejo mayi dʰehīti

Pada: bn     
teja evātman dʰatte \


Pada: bo     
ambī vai strī bʰagānāmnī *
      
FN Mittwede, Textkritische Bemerkungen, p. 149: bʰaganāmnī

Line : 18  Pada: bp     
tasmāt tryambakās \


Pada: bq     
apratitiṣṭʰato eṣa yasyāpratiṣṭʰitam̐ havir apratiṣṭʰitās tryambakās \

Line : 19  Pada: br     
na prayājā ijyante nānuyājā

Pada: bs     
na sāmidʰenīr anvāha \

Line : 20  Pada: bt     
adityai caruṃ nirvapati \

Pada: bu     
iyaṃ aditis \

Pada: bv     
iyaṃ pratiṣṭʰā \

Pada: bw     
asyām eva pratitiṣṭʰati //


Anuvaka: 15  
Page: 82  
Line : 1  Pada: a     
apā́ṃ drávaṇe rásas tám ahám asmā́ amúṣmā āmuṣyāyaṇā́ya téjase várcase gr̥hṇāmi \

Line : 2  Pada: b     
apā́ṃ ūrmaú rásas tám ahám asmā́ amúṣmā āmuṣyāyaṇā́yaújase kṣatrā́ya gr̥hṇāmi \

Line : 3  Pada: c     
apā́ṃ mádʰye rásas tám ahám asmā́ amúṣmā āmuṣyāyaṇā́ya prajā́yai púṣṭyai gr̥hṇāmi \

Line : 4  Pada: d     
apā́ṃ yā́ yajñíyā tanū́s tā́m ahám asmā́ amúṣmā āmuṣyāyaṇā́yā́yuṣe dīrgʰāyutvā́ya gr̥hṇāmi //

Line : 6  Pada: e     
rátʰe akṣéṣu vr̥ṣabʰásya vā́je vā́te parjánye váruṇasya śúṣme /

Line : 7  Pada: f     
índraṃ yā́ devī́ subʰágā jajā́na séyám ā́gād várcasā saṃvidānā́ //

Line : 8  Pada: g     
yā́ hastíni dvīpíni yā́ híraṇye góṣv áśveṣu púruṣeṣv antáḥ /

Line : 9  Pada: h     
índraṃ yā́ devī́ subʰágā jajā́na séyám ā́gād várcasā saṃvidānā́ //

Line : 10  Pada: i     
sim̐hé vyāgʰrá utá yā́ pŕ̥ḍākau tvíṣir agnaú brāhmaṇé sū́rye yā́ /

Line : 11  Pada: j     
índraṃ yā́ devī́ subʰágā jajā́na séyám ā́gād várcasā saṃvidānā́ //

Line : 12  Pada: k     
yā́ rājanyè dundubʰā́ ā́yatāyām áśvasya kránde púruṣasya māyaú /

Line : 13  Pada: l     
índraṃ yā́ devī́ subʰágā jajā́na séyám ā́gād várcasā saṃvidānā́ //

Line : 14  Pada: m     
rā́ḍ asi

Pada: n     
virā́ḍ asi

Pada: o     
samrā́ḍ asi

Pada: p     
svarā́ḍ asi \

Pada: q     
índrāya tvā mádʰumate mádʰumantam̐ śrīṇāmi \

Line : 15  Pada: r     
índrāya tvaújasvata ójasvantam̐ śrīṇāmi \

Pada: s     
índrāya tvā páyasvate páyasvantam̐ śrīṇāmi \

Line : 16  Pada: t     
índrāya tvā́yuṣmata ā́yuṣmantam̐ śrīṇāmi

Pada: u     
várco 'si tán me níyaccʰa tát te níyaccʰāmi \

Line : 17  Pada: v     
ójo 'si tán me níyaccʰa tát te níyaccʰāmi

Page: 83  
Line : 1  Pada: w     
páyo 'si tán me níyaccʰa tát te níyaccʰāmi \

Pada: x     
ā́yur asi tán me níyaccʰa tát te níyaccʰāmi //

Line : 3  Pada: y     
várcasvad astu me múkʰaṃ várcasvac cʰíro astu me /

Line : 4  Pada: z     
várcasvān viśvátaḥ pratyáṅ várcasā sáṃpipr̥gdʰi //

Line : 5  Pada: aa     
ójasvad astu me múkʰam ójasvac cʰíro astu me /

Line : 6  Pada: ab     
ójasvān viśvátaḥ pratyáṅṅ ójasā sáṃpipr̥gdʰi //

Line : 7  Pada: ac     
páyasvad astu me múkʰaṃ páyasvac cʰíro astu me /

Line : 8  Pada: ad     
páyasvān viśvátaḥ pratyáṅ páyasā sáṃpipr̥gdʰi //

Line : 9  Pada: ae     
ā́yuṣmad astu me múkʰam ā́yuṣmac cʰíro astu me /

Line : 10  Pada: af     
ā́yuṣmān viśvátaḥ pratyáṅṅ ā́yuṣā sáṃpipr̥gdʰi //

Line : 11  Pada: ag     
idám aháṃ gāyatréṇa ccʰándasā trivŕ̥tā stómena ratʰaṃtaréṇa sā́mnāgnínā devátayā téjas te várca ā́dade 'sau \

Line : 12  Pada: ah     
idám aháṃ traíṣṭubʰena ccʰándasā pañcadaśéna stómena br̥hatā́ sā́mnéndreṇa devátayaújasa te kṣatrám ā́dade 'sau \

Line : 13  Pada: ai     
idám aháṃ jāgaténa ccʰándasā saptadaśéna stómena vairūpéṇa sā́mnā víśvair devaír devátayā prajā́ṃ te púṣṭim ā́dade 'sau \

Line : 15  Pada: aj     
idám ahám ā́nuṣṭubʰena ccʰándasaikavim̐śéna stómena vairājéna sā́mnā prajā́patinā devátayā́yus te dīrgʰāyutvám ā́dade 'sau //

Line : 17  Pada: ak     
imám agna ā́yuṣe várcase kr̥dʰi tigmám ójo varuṇa sám̐śiśādʰi /

Line : 18  Pada: al     
mātévāsmā adite śárma yaccʰa víśve devā jarádaṣṭir yátʰā́sat //

Line : 19  Pada: am     
viśvákarmā viśvádevo viśvajíd viśvádarśataḥ /

Line : 20  Pada: an     
tvā gʰr̥tásya dʰā́rayā śraiṣṭʰyāya sámasūṣata //

Line : 21  Pada: ao     
yáto vā́to mánojavā yátaḥ kṣáranti síndʰavaḥ /

Line : 22  Pada: ap     
tā́sāṃ tvā sárvāsāṃ rucā́bʰíṣiñcāmi várcasā //

Page: 84  
Line : 1  Pada: aq     
abʰí tvā várcasāsicaṃ yajñéna páyasā sahá /

Line : 2  Pada: ar     
yátʰā́so mitravárdʰanas tátʰā tvā savitā́ karat //

Line : 3  Pada: as     
índraṃ víśvā avīvr̥dʰan samudrávyacasaṃ gíraḥ /

Line : 4  Pada: at     
ratʰī́tamaṃ ratʰī́nāṃ vā́jānām̐ sátpatiṃ pátim //

Line : 5  Pada: au     
apā́ṃ drávaṇe rásas ténāhám imám amúm āmuṣyāyaṇám amúṣyāḥ putráṃ téjase brahmavarcasā́yābʰíṣiñcāmi \

Line : 6  Pada: av     
apā́ṃ ūrmaú rásas ténāhám imám amúm āmuṣyāyaṇám amúṣyāḥ putrám ójase kṣatrā́yābʰíṣiñcāmi \

Line : 7  Pada: aw     
apā́ṃ mádʰye rásas ténāhám imám amúm āmuṣyāyaṇám amúṣyāḥ putráṃ prajā́yai púṣṭyā abʰíṣiñcāmi \

Line : 8  Pada: ax     
apā́ṃ yā́ yajñíyā tanū́s táyāhám imám amúm āmuṣyāyaṇám amúṣyāḥ putrám ā́yuṣe dīrgʰāyutvā́yābʰíṣiñcāmi //


Line : 11  Pada: ay     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyām orimikāyāṃ cāturmāsyāni nāma ṣaṭtriṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.