TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 35
Sthanaka: 35
Anuvaka: 1
Line : 7
Pada: a
bʰadráṃ
kárṇebʰiś
śr̥ṇuyāma
devā
bʰadráṃ
paśyemākṣíbʰir
*
yajatrāḥ
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 144:
paśyemākṣábʰir
Line : 8
Pada: b
stʰiraír
áṅgais
tuṣṭuvā́m̐sas
tanū́bʰir
*
vyàśema
deváhitaṃ
yád
ā́yuḥ
//
FN
emended
.
Ed
.:
tunū́bʰir
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 144
Line : 9
Pada: c
svastí
na
índro
vr̥ddʰáśravās
svastí
naḥ
pūṣā́
viśvávedāḥ
/
Line : 10
Pada: d
svastí
nas
tā́rkṣyo
áriṣṭanemis
svastí
no
bŕ̥haspátir
dadʰātu
//
Line : 11
Pada: e
pŕ̥ṣadaśvā
marútaḥ
pŕ̥śnimātaraś
śubʰaṃyā́vāno
vidátʰeṣu
jágmayaḥ
/
Line : 12
Pada: f
agnijihvā́
mánavas
sū́racakṣaso
víśve
mā
devā́
ávasā́gamann
ihá
//
Line : 13
Pada: g
śatám
ín
nú
śarádo
ánti
devā
yátrā
naś
cakrā́
jarásaṃ
tanū́nām
/
Line : 14
Pada: h
putrā́so
yátra
pitáro
bʰávanti
mā́
no
madʰyā́
rīriṣatā́yur
gántoḥ
//
Page: 51
Line : 1
Pada: i
preddʰo
agne
dīdihi
puro
no
'jasrayā
sūrmyā
yaviṣṭʰa
/
Line : 2
Pada: j
tvām̐
śaśvanta
upayanti
yājāḥ
//
Line : 3
Pada: k
śrutkarṇāya
kavaye
vedyāya
vacobʰir
nākam
upayāmi
śam̐san
/
Line : 4
Pada: l
yato
bʰayam
abʰayatvaṃ
no
astv
agne
devānām
ava
heḍa
ikṣva
* //
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 144:
heḍo yakṣva, heḍa iyakṣva
Line : 5
Pada: m
agniṃ
vo
devam
agnibʰis
sajoṣā
yajiṣṭʰaṃ
dūtam
adʰvare
kr̥ṇudʰvam
/
Line : 6
Pada: n
yo
martyeṣu
nidʰruvir
r̥tāvā
tapurmūrdʰā
gʰr̥tānnaḥ
pāvakaḥ
//
Line : 7
Pada: o
gʰr̥tapratīko
gʰr̥tapr̥ṣṭʰo
agnir
gʰr̥tāhavano
gʰr̥tam
asya
dʰāma
/
Line : 8
Pada: p
gʰr̥tapruṣo
haritas
tvāvahantu
gʰr̥taṃ
piban
yajatād
deva
devān
//
Anuvaka: 2
Line : 9
Pada: a
imo
agne
vītatamāni
havyājasro
*
vakṣi
devatātim
accʰa
/
FN
emended
.
Ed
.:
havyājasrā
Line : 10
Pada: b
prati
na
īm̐
surabʰīṇi
vyantu
//
Line : 11
Pada: c
sapta
te
agne
Pada: d
trayastrim̐śat
* \
FN
emended
.
Ed
.:
trayistram̐śad
Pada: e
yan
me
manasas
\
Pada: f
viśvakarmā
* \
FN
emended
.
Ed
.:
viśvakamā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 144
Pada: g
agniṃ
yunajmi
\
Pada: h
indʰānās
tvā
\
Line : 12
Pada: i
agnir
na
īḍita
īḍitavyair
devaiḥ
pārtʰivaiḥ
pātu
Pada: j
vāyur
na
īḍita
īḍitavyair
devair
antarikṣyaiḥ
pātu
Line : 13
Pada: k
sūryo
na
īḍita
īḍitavyair
devair
divyaiḥ
pātu
Pada: l
viṣṇur
na
īḍita
īḍitavyair
devair
diśyaiḥ
pātu
\
Line : 14
Pada: m
agnir
yajurbʰiḥ
pūṣā
svagākārais
ta
imaṃ
yajñam
avantu
te
mām
avantv
anu
va
ārabʰe
'nu
mārabʰadʰvam
* //
FN
emended
.
Ed
.:
mārabʰadʰvas
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 144
Anuvaka: 3
Line : 16
Pada: a
pr̥tʰivi
vibʰūvari
*
sinīvāly
uraṃdʰa
*
ācitte
manas
te
bʰuvo
vivaste
FN
cf
.
ĀpŚS.14.1
7.3:
bʰūvari
FN
cf
.
ĀpŚS.14.1
7.3:
urandʰra.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 144
Line : 17
Pada: b
ya
ūrmir
haviṣya
indriyāvāṃs
taṃ
va
r̥dʰyāsam
\
Pada: c
somasyājyam
asi
haviṣo
havir
jyotiṣo
jyotis
\
Line : 18
Pada: d
viśveṣāṃ
devānāṃ
bʰāgadʰeyīs
stʰa
Pada: e
devavītaye
vo
gr̥hṇāmi
//
Page: 52
Line : 1
Pada: f
saṃ
vas
siñcantu
marutas
saṃ
pūṣā
saṃ
dʰātā
Pada: g
sam
indras
saṃ
br̥haspatiḥ
/
saṃ
vo
'yam
agnis
siñcatu
Line : 2
Pada: h
prajayā
ca
dʰanena
ca
/
āyuṣmantaṃ
kr̥ṇota
mā
//
Line : 4
Pada: i
māndā
vaśāḥ
//
Line : 5
Pada: j
āpo
devīr
gʰr̥tam
id
āpa
āsann
agnīṣomau
bibʰraty
ā́pa
ít
tā́ḥ
/
Line : 6
Pada: k
tīvró
ráso
madʰupŕ̥cām
araṃgamá
ā́
mā
prāṇéna
sahá
várcasā
gan
//
Line : 7
Pada: l
ā́d
ít
paśyāmy
utá
vā
śr̥ṇomy
ā́
mā
gʰóṣo
gaccʰati
vā́ṅ
na
āsām
* /
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 144
Line : 8
Pada: m
mené
bʰejānó
amŕ̥tasya
tárhi
híraṇyavarṇā
átr̥paṃ
yadā́
vaḥ
//
Line : 9
Pada: n
sám
anyā́
yanty
úpa
yanty
anyā́s
samānám
ūrváṃ
nadyàḥ
pr̥ṇanti
/
Line : 10
Pada: o
tám
ū
śúcim̐
śúcayo
dīdivā́m̐sam
apā́ṃ
nápātaṃ
páritastʰur
ā́paḥ
//
Line : 11
Pada: p
ā́po
hí
ṣṭʰā́
mayobʰúvas
tā́
na
ūrjé
dadʰātana
/
Line : 12
Pada: q
mahé
ráṇāya
cákṣase
//
Line : 13
Pada: r
yó
vaś
śivátamo
rásas
tásya
bʰājayatehá
naḥ
/
Line : 14
Pada: s
uśatī́r
iva
mātáraḥ
//
Line : 15
Pada: t
tásmā
áraṃ
gamāma
vo
yásya
kṣáyāya
jínvatʰa
/
Line : 16
Pada: u
ā́po
janáyatʰā
ca
naḥ
//
Line : 17
Pada: v
sá
īṃ
vŕ̥ṣā
janáyam̐s
tā́su
gárbʰam̐
sá
īm̐
śíśur
dʰayati
táṃ
rihanti
/
Line : 18
Pada: w
só
apā́ṃ
nápād
ūrjáyann
apsv
àntár
vasudʰéyāya
vidʰaté
víbʰāti
//
Page: 53
Line : 1
Pada: x
ihá
gāvaḥ
prájāyadʰvam
ihā́śvā
ihá
pūruṣāḥ
/
Line : 2
Pada: y
ihó
sahásradakṣiṇo
rāyás
póṣaḥ
prájāyatām
//
Line : 3
Pada: z
ayáṃ
yajñó
vardʰatāṃ
góbʰir
áśvair
iyáṃ
védis
svapatyā́
suvī́rā
/
Line : 4
Pada: aa
idáṃ
barhír
áti
barhī́m̐ṣy
*
anyémáṃ
yajñáṃ
víśve
avantu
devā́ḥ
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 145
Line : 5
Pada: ab
sá
*
ā́
dáme
sudúgʰā
yásya
dʰenús
svadʰā́ṃ
pīpāya
subʰv
ánnam
atti
/
FN
cf
.
R̥V.2.3
5.7,
KpS.47
.4:351.5:
svá.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 145
Line : 6
Pada: ac
só
apā́ṃ
nápād
ánabʰimlātavarṇo
'nyásyevehá
tanvā̀
viveṣa
//
Anuvaka: 4
Line : 7
Pada: a
skannā́
dyaús
skannā́
pr̥tʰivī́
skannáṃ
víśvam
idám̐
havíḥ
* /
FN
Raghuvira
,
KpS
,
xxix
:
jagat.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 145
Line : 8
Pada: b
skannā́do
víśvā
bʰūtā́ni
prá
skannáṃ
jāyatām̐
havíḥ
//
Line : 9
Pada: c
ihá
gāvas
\
Pada: d
ayáṃ
yajñáḥ
//
Line : 10
Pada: e
páyasvatīr
ā́pa
óṣadʰayaḥ
páyasvan
māmakáṃ
vácaḥ
/
Line : 11
Pada: f
apā́ṃ
páyasvad
yát
páyas
téna
nas
sahá
vardʰatām
//
Line : 12
Pada: g
yád
avā́mr̥kṣac
cʰakúnir
múkʰena
nirr̥te
táva
/
Line : 13
Pada: h
agníṣ
ṭát
sárvam̐
śundʰatu
havyavā́ḍ
gʰr̥tásūdanaḥ
//
Line : 14
Pada: i
yád
avā́mr̥kṣac
cʰvápān
múkʰena
nirr̥te
táva
/
Line : 15
Pada: j
agníṣ
ṭát
sárvam̐
śundʰatu
havyavā́ḍ
gʰr̥tásūdanaḥ
//
Line : 16
Pada: k
bʰūtír
dadʰnā́
gʰr̥téna
vardʰatām
\
Pada: l
yajñáṃ
yajñā́ya
muñcatu
svā́hā
Pada: m
gʰr̥téna
vardʰatāṃ
bʰūtís
\
Line : 17
Pada: n
muñcémáṃ
yajñáṃ
muñcá
yajñápatim
ám̐hasas
svā́hā
//
Page: 54
Line : 1
Pada: o
yā́s
te
agne
samídʰo
apsv
àntár
várṣman
pr̥tʰivyā́
úpa
sū́rye
yā́ḥ
/
Line : 2
Pada: p
tā́s
te
gaccʰantv
ā́hutīr
gʰr̥tásya
devāvyè
yájamānāya
śárma
//
Anuvaka: 5
Line : 3
Pada: a
yajñásya
hí
stʰá
r̥tvíjā
índrāgnī
kálpanā
yuvám
/
Line : 4
Pada: b
hutā́hutásya
tr̥mpatam
áhutasya
hutásya
ca
//
Line : 5
Pada: c
hutásya
cā́hutasya
cā́hutasya
hutásya
ca
/
Line : 6
Pada: d
pītāpītásya
sómasyāsyá
havyásyéndrāgnī
Pada: e
vītáṃ
píbatam
ā́gatam
//
Line : 7
Pada: f
mémáṃ
yajñáṃ
támo
vidan
mártvíjo
mó
imā́ḥ
prajā́ḥ
/
Line : 8
Pada: g
mā́
yás
sómaṃ
píbād
imám̐
sám̐sr̥ṣṭam
ubʰáyaṃ
kr̥tám
//
Line : 9
Pada: h
mā́
no
dʰvāriṣuḥ
*
pitáro
mótá
devā́
mā́
nas
sábandʰur
utá
vānyábandʰuḥ
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 145:
dʰvārṣuḥ
Line : 10
Pada: i
mā́
no
duśśám̐so
agʰáśam̐sa
īśatā́hruto
'yáṃ
yajñó
ápy
etu
devā́n
//
Line : 11
Pada: j
saptártvíjas
saptá
sádām̐sy
eṣāṃ
dáśa
kṣípo
aśvínā
páñcavājā
/
Line : 12
Pada: k
prāṇó
vyānò
'pānó
mána
ā́kūtam
agnís
*
svā́hā
devā́
havír
idáṃ
juṣantām
//
FN
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
. 112
Anuvaka: 6
Line : 14
Pada: a
ātmā́
yajñásya
rám̐hyā
suṣvāṇáḥ
pavate
sutáḥ
/
Line : 15
Pada: b
pratnā́ni
pāti
kā́vyaḥ
//
Line : 16
Pada: c
goṣā́
indo
nr̥ṣā́
asy
aśvasā́
vājasā́
utá
/
Line : 17
Pada: d
ātmā́
yajñásya
pūrvyáḥ
//
Page: 55
Line : 1
Pada: e
ātmanván
nábʰo
duhyate
gʰr̥táṃ
páya
r̥tásya
yónir
amŕ̥taṃ
víjāyate
/
Line : 2
Pada: f
samīcīnā́s
sudā́navaḥ
prīṇanti
tán
*
náro
hitám
ávamehanti
péravaḥ
//
FN
R̥V.9.7
4.4:
táṃ
Line : 3
Pada: g
devā́
devéṣu
śrayantām
\
Pada: h
pratʰamā́
dvitī́yeṣu
śrayantām
\
Pada: i
dvitī́yās
tr̥tī́yeṣu
śrayantām
\
Line : 4
Pada: j
yé
stʰá
tráya
ekādaśā́s
Pada: k
tráyaś
ca
trim̐śác
ca
Pada: l
tráyaś
ca
trī́
ca
śátā
ca
Line : 5
Pada: m
tráyaś
ca
trī́
ca
sahásrā
Pada: n
tá
imáṃ
yajñám
avantu
Pada: o
té
mā́m
avantu
\
Pada: p
ánu
va
ā́rabʰe
* \
FN
emended
.
Ed
.:
ārabʰe
Pada: q
ánu
mā́rabʰadʰvam
//
Anuvaka: 7
Line : 7
Pada: a
vásavas
tvódīrayantu
Pada: b
rudrā́s
tvodīrayantu
* \
FN
emended
.
Ed
.:
tvodīrpayantu
Pada: c
ādityā́s
tvóccʰrayantu
Pada: d
víśve
tvā
devā́
dr̥m̐hantu
//
Line : 9
Pada: e
dʰruvā́
dyaúr
dʰruvā́
pr̥tʰivī́
dʰruváṃ
víśvam
idáṃ
jágat
/
Line : 10
Pada: f
devā́
ha
dʰármaṇā
dʰruvā́
yájamānaḥ
paśúbʰir
dʰruváḥ
//
Line : 11
Pada: g
diví
divyā́n
dr̥m̐hāntárikṣe
'ntarikṣyā̀n
dr̥m̐ha
pr̥tʰivyā́ṃ
pā́rtʰivān
dr̥m̐ha
//
Line : 12
Pada: h
ā́
tvāhārṣam
antár
abʰūr
dʰruvás
tiṣṭʰā́vicācalat
/
Line : 13
Pada: i
víśas
tvā
sárvā
vāñcʰantu
mā́
tvád
yajñó
ádʰibʰraśat
//
Line : 14
Pada: j
dʰruváṃ
dʰruvéṇa
havíṣā
havír
áva
sómaṃ
nayāmasi
/
Line : 15
Pada: k
yátʰā
na
índraḥ
kévalīr
víśo
balihŕ̥tas
kárat
//
Line : 16
Pada: l
svā́hā
divá
ā́pyāyasva
Pada: m
svā́hāntárikṣād
ā́pyāyasva
Pada: n
svā́hā
pr̥tʰivyā́
ā́pyāyasva
\
Line : 17
Pada: o
āyurdʰā́
asi
dʰruva
\
Pada: p
ā́yur
me
dʰehi
Pada: q
vayodʰā́
asi
dʰruva
Pada: r
váyo
me
dʰehi
Page: 56
Line : 1
Pada: s
tanūpā́
asi
dʰruva
Pada: t
tanvàṃ
me
pāhi
Pada: u
cakṣuṣpā́
asi
dʰruva
Pada: v
cákṣur
me
pāhi
Line : 2
Pada: w
varcodʰā́
asi
dʰruva
Pada: x
várco
me
dʰehi
//
Line : 3
Pada: y
adʰvaryò
'yáṃ
yajñó
astu
devā
óṣadʰībʰyaḥ
paśúbʰyo
me
dʰánāya
/
Line : 4
Pada: z
víśvasmai
bʰūtā́ya
dʰruvó
astu
devās
sá
pinvasva
gʰr̥távad
deva
yajña
//
Line : 5
Pada: aa
ihaívaídʰi
mā́pacyoṣṭʰāḥ
párvata
ivā́vicācalat
/
Line : 6
Pada: ab
índra
ivehá
dʰruvás
tiṣṭʰehá
yajñám
u
dʰāraya
//
Line : 7
Pada: ac
imám
índro
adīdʰarad
dʰruváṃ
dʰruvéṇa
havíṣā
havíḥ
/
Line : 8
Pada: ad
tásmai
sómo
ádʰibruvat
tásmā
u
bráhmaṇaspátiḥ
//
Line : 9
Pada: ae
dʰruvā́
dyaúr
dʰruvā́
pr̥tʰivī́
dʰruvā́saḥ
párvatā
imé
/
Line : 10
Pada: af
dʰruváṃ
víśvam
idáṃ
jágad
dʰruvó
rā́jā
viśā́m
asi
//
Anuvaka: 8
Line : 11
Pada: a
ásave
svā́hā
Pada: b
vásave
svā́hā
Pada: c
vasudʰéyāya
svā́hā
Pada: d
bʰūpatáye
svā́hā
Line : 12
Pada: e
bʰúvanapataye
svā́hā
Pada: f
bʰūtā́nāṃ
pátaye
svā́hā
Pada: g
bʰūtā́ya
svā́hā
//
Line : 13
Pada: h
drapsáś
caskanda
pr̥tʰivī́m
ánu
dyā́m
imáṃ
ca
yónim
ánu
yáś
ca
pū́rvaḥ
/
Line : 14
Pada: i
samānáṃ
yónim
ánu
saṃcárantaṃ
drapsáṃ
juhomy
ánu
saptá
hótrāḥ
//
Page: 57
Line : 1
Pada: j
yás
te
drapsás
skándati
yás
te
am̐śúr
bāhúcyuto
dʰiṣáṇāyā
upástʰe
/
Line : 2
Pada: k
adʰvaryór
vā
pári
vā
yáḥ
pavítrāt
tát
te
juhomi
mánasā
váṣaṭkr̥tam
//
Line : 3
Pada: l
yó
drapsó
am̐śúḥ
patitáḥ
pr̥tʰivyā́ṃ
parivāpā́t
puroḍā́śāt
karambʰā́t
/
Line : 4
Pada: m
dʰānāsomā́n
mantʰína
indra
śukrā́t
svā́hākr̥tam
índrāya
táṃ
juhomi
* //
FN
emended
.
Ed
.:
juhāmi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 145
Line : 5
Pada: n
yás
te
drapsó
mádʰumām̐
indriyā́vān
svā́hākr̥taḥ
púnar
apyéti
devā́n
/
Line : 6
Pada: o
adʰvaryór
vā
pári
vā
yáḥ
pavítrāt
tát
te
juhomi
mánasā
váṣaṭkr̥tam
//
Line : 7
Pada: p
yás
te
drapsás
skándati
yás
te
am̐śúr
aváś
ca
yáḥ
paró
diváḥ
/
Line : 8
Pada: q
ayáṃ
devó
bŕ̥haspátis
sáṃ
tát
siñcatu
rā́dʰasā
//
Anuvaka: 9
Line : 9
Pada: a
vísr̥ṣṭadʰenās
salilā́
gʰr̥taścyúto
vasantó
grīṣmó
mádʰumanti
varṣā́ḥ
/
Line : 10
Pada: b
śarád
dʰemantá
r̥távo
mayobʰúva
*
udaprúto
nábʰasī
sáṃvasantām
//
FN
emended
.
Ed
.:
mayābʰúva
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 145
Line : 11
Pada: c
ā́
naḥ
prajā́m
Pada: d
ā́
devā́nām
Pada: e
tvám
agne
vratapā́
asi
//
Line : 12
Pada: f
yád
vo
vayáṃ
praminā́ma
vratā́ni
vidúṣāṃ
devā
áviduṣṭarāsaḥ
/
Line : 13
Pada: g
agníṣ
ṭád
víśvam
ā́pr̥ṇāti
vidvā́n
yébʰir
devā́m̐
r̥túbʰiḥ
kalpáyāti
//
Line : 14
Pada: h
mádʰuś
ca
mā́dʰavaś
ca
vā́santikā
r̥tū́
Pada: i
śukráś
ca
śúciś
ca
graíṣmā
r̥tū́
Line : 15
Pada: j
nábʰaś
ca
nabʰasyàś
ca
vā́rṣikā
r̥tū́
Pada: k
iṣáś
corjáś
ca
śāradā́
r̥tū́
Pada: l
sáhaś
ca
sahasyàś
ca
haímantikā
r̥tū́
Line : 16
Pada: m
tápaś
ca
tapasyàś
ca
śaiśirā́
r̥tū́
Pada: n
tá
imáṃ
yajñám
avantu
Line : 17
Pada: o
té
mām
avantu
\
Pada: p
ánu
va
ā́rabʰe
\
Pada: q
ánu
mā́rabʰadʰvam
//
Anuvaka: 10
Line : 18
Pada: a
ásave
svā́hā
Pada: b
vásave
svā́hā
Pada: c
vibʰáve
svā́hā
Pada: d
vívasvate
svā́hā
Line : 19
Pada: e
śū́ṣāya
svā́hā
Pada: f
sam̐sarpā́ya
svā́hā
Pada: g
malimlucā́ya
svā́hā
Pada: h
gaṇaśríye
svā́hā
Page: 58
Line : 1
Pada: i
candrā́ya
svā́hā
Pada: j
jyótiṣe
svā́hā
\
Pada: k
abʰibʰáve
svā́hā
\
Pada: l
ádʰipataye
svā́hā
Pada: m
dívāpatáye
svā́hā
\
Line : 2
Pada: n
índrasya
gráho
'sy
ágr̥hīto
grāhyàs
\
Pada: o
devā́nāṃ
pū́r
asi
tā́ṃ
tvā
práviśāmi
tā́ṃ
tvā
prápadye
sahá
gr̥haís
sahá
prajáyā
sahá
paśúbʰis
sahártvígbʰis
sahá
sadasyaìs
sahá
somyaís
sahá
dakṣiṇī́yais
sahá
yajñéna
sahá
yajñápatinā
//
Line : 5
Pada: p
indrāgnī́
paridʰī́
máma
Pada: q
vā́to
*
devapurā́
kr̥tā́
FN
emended
.
Ed
.:
vā́tā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 145
Pada: r
tát
tvendragraha
prápadye
ságus
sā́śvas
sápūruṣas
sahá
yán
mé
'sti
téna
//
Line : 6
Pada: s
áriṣṭyā
ávyatʰyai
saṃveśā́yopaveśā́ya
gāyatryaí
cʰándase
'bʰibʰúve
svā́hā
\
Line : 7
Pada: t
áriṣṭyā
ávyatʰyai
saṃveśā́yopaveśā́ya
triṣṭúbʰe
jágatyā
anuṣṭúbʰe
cʰándase
'bʰibʰúve
svā́hā
//
Anuvaka: 11
Line : 9
Pada: a
dyaúś
ca
tvā
pr̥tʰivī́
ca
śrīṇītām
Pada: b
áhaś
ca
tvā
rā́trī
ca
śrīṇītām
\
Pada: c
vā́k
ca
tvā
mánaś
ca
śrīṇītām
Line : 10
Pada: d
ā́paś
ca
tvaúṣadʰayaś
ca
śrīṇantu
\
Pada: e
ŕ̥k
ca
tvā
sā́ma
ca
śrīṇītām
\
Line : 11
Pada: f
stómaś
ca
tvā
yájuś
ca
śrīṇītām
\
Pada: g
br̥hác
ca
tvā
ratʰaṃtaráṃ
ca
śrīṇītām
\
Line : 12
Pada: h
yajñáś
ca
tvā
dákṣiṇā
ca
śrīṇītām
\
Pada: i
sū́ryaś
ca
tvā
candrámāś
ca
śrīṇītām
\
Line : 13
Pada: j
dárśaś
ca
tvā
pūrṇámāsaś
ca
śrīṇītām
\
Pada: k
bráhma
ca
tvā
kṣatráṃ
ca
śrīṇītām
Line : 14
Pada: l
arkáś
ca
tvāśvamedʰáś
ca
śrīṇītām
\
Pada: m
śrītás
tvám̐
śrītò
'hám
Pada: n
índur
índum
ávāgan
\
Line : 15
Pada: o
tásya
ta
inda
indriyā́vata
índrapītasya
sárvagaṇas
sárvagaṇasyópahūta
úpahūtasya
bʰakṣayāmi
//
Anuvaka: 12
Page: 59
Line : 1
Pada: a
víśvā
agne
tváyā
vayáṃ
dʰā́rā
udanyā̀
iva
/
Line : 2
Pada: b
átigāhemahi
dvíṣaḥ
//
Line : 3
Pada: c
yā́
devy
áṣṭakā́sy
apásām
apástamā
svápā
asi
/
Line : 4
Pada: d
tásyai
ta
enā
havíṣā
vidʰema
tváṃ
yajñé
váruṇasyāvayā́
asi
//
Line : 5
Pada: e
śrútkarṇāya
//
Line : 6
Pada: f
ánumaté
'numanyasva
na
idáṃ
yád
bʰeṣajáṃ
kr̥ṇumáhe
tanū́ṣu
/
Line : 7
Pada: g
yád
vo
*
tokéṣu
tanúṣu
prajā́su
yád
góṣv
*
óṣadʰīṣv
apsú
//
FN
also
KpS.47.
12:357.2:
vo
FN
Raghuvira
,
KpS
,
xxix
:
goṣv aśveṣv.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 146
Anuvaka: 13
Line : 8
Pada: a
hiraṇyagarbʰáḥ
//
Line : 9
Pada: b
tád
ít
padáṃ
ná
víciketa
vidvā́n
yán
mr̥táḥ
púnar
ápy
éti
jīvā́n
/
Line : 10
Pada: c
trivŕ̥d
bʰúvanaṃ
yád
ratʰavŕ̥j
jīvó
gárbʰo
ná
mr̥tás
svā́hā
//
Line : 11
Pada: d
ā́pyāyasva
Pada: e
sáṃ
te
páyām̐si
* //
FN
emended
.
Ed
.:
páyāṃsi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 146
Line : 12
Pada: f
ā́pyāyasva
madintama
sóma
víśvebʰir
am̐śúbʰiḥ
/
Line : 13
Pada: g
bʰávā
nas
suśrávastamas
sákʰā
vr̥dʰé
//
Anuvaka: 14
Page: 60
Line : 1
Pada: a
apsv
àgne
//
Line : 2
Pada: b
tápo
ṣv
*
àgne
ántarām̐
amítrān
tápā
śám̐sam
áraruṣaḥ
párasya
/
FN
emended
.
Ed
.:
'ṣv
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 146
Line : 3
Pada: c
tápo
vaso
cikitānó
acíttān
ví
te
tiṣṭʰantām
ajárā
ayā́saḥ
//
Line : 4
Pada: d
yó
nas
sánutyo
abʰidā́sad
agne
yó
ántaro
mitramaho
anuṣyā́t
/
Line : 5
Pada: e
tám
ajárebʰir
vŕ̥ṣabʰis
táva
svaís
tápā
tapiṣṭʰa
tápasā
tápasvān
//
Line : 6
Pada: f
sá
smā
kr̥ṇotu
ketúm
ā́
náktaṃ
cid
dūrá
ā́
saté
/
Line : 7
Pada: g
pāvakó
yád
vánaspátīn
prá
smā
mināty
ajáraḥ
//
Line : 8
Pada: h
nahí
te
agne
tanvàḥ
krūrám
ānā́śa
mártaḥ
* /
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 146:
mártyaḥ
Line : 9
Pada: i
kapír
babʰasti
téjanam̐
sváṃ
jarā́yu
gaúr
iva
//
Line : 10
Pada: j
meṣá
iva
yád
úpa
ca
ví
ca
cárvati
yád
apsaradrū́r
*
úparasya
kʰā́dati
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 146
Line : 11
Pada: k
śīrṣṇā́
śiro
vákṣasā
vákṣa
ejáyann
am̐śúṃ
babʰasti
háritebʰir
āsábʰiḥ
//
Line : 12
Pada: l
suparṇā́
vā́cam
akratópa
dyávy
ākʰaré
kŕ̥ṣṇā
iṣirā́
anartiṣuḥ
/
Line : 13
Pada: m
nyàṅ
níyanty
úparasya
niṣkr̥táṃ
purū́
réto
dadʰire
sūryaśvítaḥ
//
Anuvaka: 15
Page: 61
Line : 1
Pada: a
agnínā
tápo
'nvā́bʰavat
Pada: b
sū́ryeṇa
téjas
\
Pada: c
vāyúnā
prāṇā́s
\
Pada: d
índreṇa
devā́s
\
Line : 2
Pada: e
yámena
pitáras
Pada: f
sárasvatyā
manuṣyā̀s
Pada: g
saptadaśéna
stómās
\
Pada: h
vāmadevyéna
sā́māni
Line : 3
Pada: i
gāyatryā́
cʰándām̐si
Pada: j
maṇyā́
rūpā́ṇi
Pada: k
híraṇyena
várcām̐si
Pada: l
tiráścirājinā
sarpā́s
\
Line : 4
Pada: m
ajagaréṇāpsavyā̀s
\
Pada: n
śyenéna
patatríṇas
\
Pada: o
vyāgʰréṇāraṇyā́ḥ
paśavas
Pada: p
suparṇéna
váyām̐si
\
Line : 5
Pada: q
aśvattʰéna
vánaspátayas
\
Pada: r
odanénā́nnāni
Pada: s
yávenaúṣadʰayas
\
Pada: t
aśvavr̥ṣéṇaikaśapʰāḥ
paśávas
\
Line : 6
Pada: u
vr̥ṣabʰéṇa
gā́vas
\
Pada: v
vr̥ṣṇínā́vayas
\
Pada: w
basténājā́s
\
Pada: x
candrámasā
nákṣatrāṇi
Line : 7
Pada: y
brāhmaṇéna
vā́cas
\
Pada: z
vācā́
devátās
Pada: aa
striyā́
virā́ḍ
*
FN
<
virā́j
Pada: ab
grā́vṇā
párvatās
Line : 8
Pada: ac
samudréṇā́pas
\
Pada: ad
adbʰís
satyám
\
Pada: ae
satyénartám
Pada: af
r̥téna
tápas
Pada: ag
tápasā
parameṣṭʰī́
Pada: ah
parameṣṭʰínā
mr̥tyúr
Line : 9
Pada: ai
mr̥tyúnā
prajā́ḥ
Pada: aj
prajā́bʰis
ságaras
Pada: ak
tanū́bʰiḥ
prajā́patis
Pada: al
taír
devaír
anvābʰū́tir
*
ánu
ca
bʰūyāsam
áti
ca
bʰūyāsaṃ
brāhmaṇā́nām̐
śréṣṭʰaś
ca
bʰūyāsam
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 146:
anvā́bʰūtir
Anuvaka: 16
Line : 11
Pada: a
yásya
droṇakalaśá
upadásyati
kaláśam
evá
tásyopavā́yantaṃ
prāṇó
'nū́padasyati
Line : 12
Pada: b
prāṇó
hí
sómas
Pada: c
tád
āhuḥ
*
páyó
'vanayed
íti
\
FN
emended
.
Ed
.:
āduḥ
.
cf
.
KpS.47.
14:358.11.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 146
Pada: d
átʰo
kʰálv
āhur
antárhitam
iva
vā́
etád
yát
páyas
\
Line : 13
Pada: e
híraṇyam
evā́po
'bʰyávanayet
\
Pada: f
híraṇyam
abʰyúnnayet
\
Line : 14
Pada: g
amŕ̥taṃ
vā́
ā́pa
ā́yur
híraṇyam
Pada: h
amŕ̥tād
evā́dʰyā́yur
ātmán
dʰatte
Pada: i
catvā́ro
várā
déyā
brahmáṇa
udgātré
hótre
'dʰvaryáve
\
Line : 15
Pada: j
eté
vaí
yajñásyéndrās
Pada: k
tā́n
evá
prīṇāti
Line : 16
Pada: l
saívá
tátra
prā́yaścittir
Pada: m
yásya
camasá
upadásyati
camasám
evá
tásyopavā́yantaṃ
prāṇó
'nū́padasyati
Line : 17
Pada: n
prāṇó
hí
sómas
\
Pada: o
yám
adʰvaryúr
antamáṃ
gráhaṃ
gr̥hṇīyā́t
tásya
saṃpātám
ávanayet
Line : 18
Pada: p
prā́yaścittyai
vaí
sómo
gr̥hyate
Pada: q
prā́yaścittyaivā́smai
prā́yaścittiṃ
karoti
Page: 62
Line : 1
Pada: r
sárvam
ā́yur
eti
Pada: s
saívá
tátra
prā́yaścittis
\
Pada: t
yásya
grā́vāpiśīryáte
paśúbʰir
vyr̥̀dʰyate
Line : 2
Pada: u
paśávo
hí
grā́vāṇas
\
Pada: v
dyutānásya
mārutásya
brahmasāména
stuvīran
Line : 3
Pada: w
paśávo
vaí
dyutānó
mārutás
Pada: x
svénaivaínam̐
sā́mnā
sáṃdadʰāti
Line : 4
Pada: y
paśumā́n
bʰavati
Pada: z
saívá
tátra
prā́yaścittiḥ
Pada: aa
prajā́pataye
svā́héty
ábʰakṣaṇīyān
uparavéṣv
ávanayet
Line : 5
Pada: ab
prājāpatyó
vaí
sómaḥ
Pada: ac
pratiṣṭʰā́m
evaínaṃ
gamayati
Line : 6
Pada: ad
saívá
tátra
prā́yaścittis
\
Pada: ae
yásya
sómam
abʰidáhed
gráhān
adʰvaryús
spāśayeta
stotrā́ṇy
udgātā́
śastrā́ṇi
hótā
\
Line : 7
Pada: af
átʰa
yatʰāpūrváṃ
yajñéna
careyuḥ
Pada: ag
páñca
várā
déyāḥ
Line : 8
Pada: ah
pā́ṅkto
yajñás
\
Pada: ai
yajñám
evā́varunddʰe
\
Pada: aj
avabʰr̥tʰáṃ
gatvā́
púnar
udétya
purā́
dvādaśyā́ḥ
púnar
dīkṣeta
Line : 9
Pada: ak
yád
dvādaśī́m
atináyed
antárdʰīyeta
Pada: al
tátra
tā́
dákṣiṇā
dadyād
yā́ḥ
pū́rvasmin
dāsyán
bʰávati
Line : 10
Pada: am
saívá
tátra
prā́yaścittiḥ
//
Anuvaka: 17
Line : 11
Pada: a
sárvān
vā́
eṣò
'gnaú
kā́mān
práveśayate
yò
'gním
anvādʰā́ya
vratám
upaíti
Line : 12
Pada: b
sá
yád
ániṣṭvā
prayāyā́d
ákāmaprītā
enaṃ
kā́mā
nā́nu
práyāyur
atejā́
avīryás
syāt
Line : 13
Pada: c
sá
prayāsyáñ
juhuyāt
//
Line : 14
Pada: d
túbʰyaṃ
tā́
aṅgirastama
víśvās
sukṣitáyaḥ
pŕ̥tʰak
/
Line : 15
Pada: e
ágne
kā́māya
yémire
//
Line : 16
Pada: f
íti
Pada: g
kā́mān
evā́smin
dadʰāti
Pada: h
kā́maprītā
enaṃ
kā́mā
ánu
práyānti
Line : 17
Pada: i
tejasvī́
vīryā̀vān
bʰavati
Pada: j
sáṃtatir
vā́
eṣā́
yajñásya
yò
'gním
anvādʰā́ya
vratám
upaíti
Line : 18
Pada: k
sá
yád
ániṣṭa
udvāyā́d
víccʰittir
evā́sya
sā́
Pada: l
prā́ñcam
uddʰŕ̥tya
mánasópaniṣṭʰeta
Page: 63
Line : 1
Pada: m
mána
iva
vaí
prajā́patiḥ
Pada: n
prājāpatyó
yajñás
\
Pada: o
yajñám
evá
sáṃtanoti
Line : 2
Pada: p
bʰū́r
íti
vyā́haret
\
Pada: q
bʰūtó
vaí
prajā́patir
Pada: r
bʰū́tim
evópaiti
\
Pada: s
ā́yuṣā
vā́
eṣá
vīryèṇa
vyr̥̀dʰyate
yásyā́hitāgner
agnír
apakṣā́yati
Line : 3
Pada: t
sá
yā́vac
cʰámyayā
parāvídʰyed
yádi
tā́vad
apakṣā́yet
tám̐
sáṃbʰaret
//
Line : 5
Pada: u
idáṃ
ta
ékaṃ
pará
ū
ta
ékakṃ
tr̥tī́yena
jyótiṣā
sáṃviśasva
/
Line : 6
Pada: v
saṃvéśanas
tanvè
cā́rur
edʰi
priyó
devā́nāṃ
paramé
janítre
//
Line : 7
Pada: w
íti
Pada: x
bráhmaṇaivaínam̐
sáṃbʰarati
Pada: y
saívá
tátra
prā́yaścittis
\
Pada: z
yadi
parastarā́m
apakṣā́yed
anuprayā́ya
vaset
Line : 8
Pada: aa
saívá
tátra
prā́yaścittis
\
Pada: ab
óṣadʰīr
vā́
etásya
páyaḥ
paśū́n
práviśati
yásya
havíṣe
'pā́kr̥tā
vatsā́
dʰáyanti
Line : 9
Pada: ac
vāyavyā̀ṃ
*
yavāgū́ṃ
nírvapet
\
FN
emended
.
Ed
.:
vāyavyā̀
.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 146
Line : 10
Pada: ad
vāyúr
vaí
páyasaḥ
pradātā́
Pada: ae
tám
evá
bʰāgadʰéyenópadʰāvati
Pada: af
sò
'smai
páyaḥ
práyaccʰati
\
Line : 11
Pada: ag
átʰóttarasmai
havíṣe
vatsā́n
apā́vartayet
Pada: ah
saívá
tátra
prā́yaścittiḥ
//
Anuvaka: 18
Line : 13
Pada: a
ardʰáṃ
vā́
etásya
yajñásya
mīyate
yásya
sāyáṃ
dugdʰám̐
havír
ā́rtim
ārcʰáti
\
Line : 14
Pada: b
índrāya
vrīhī́n
nirúpyópavaset
Pada: c
páyo
vā́
óṣadʰayaḥ
Pada: d
páya
evā́rábʰyópavasati
Page: 64
Line : 1
Pada: e
yát
prātás
syā́t
tác
cʰr̥táṃ
*
kuryur
FN
emended
.
Ed
.:
cʰatáṃ
.
cf
.
KpS.47.
16:360.20,
TB.3.7.1.6.f
.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 146
Pada: f
aindrá
ítaraḥ
puroḍā́śas
syāt
Pada: g
páyo
vā́
óṣadʰayaḥ
Line : 2
Pada: h
páyasaivā́smai
páyaḥ
prádāpayati
\
Pada: i
átʰóttarasmai
havíṣe
vatsā́n
apā́vartayet
Line : 3
Pada: j
saívá
tátra
prā́yaścittis
\
Pada: k
ubʰáyān
vā́
eṣá
devā́n
bʰāgadʰéyena
vyàrdʰayati
yé
yájamānasya
sāyáṃ
ca
prātáś
ca
gr̥hám
āgáccʰanti
yásya
sāyáṃ
prātár
dugdʰám̐
havír
ā́rtim
ārcʰáti
\
Line : 5
Pada: l
odanáṃ
páñcaśarāvaṃ
nírvapet
\
Pada: m
agníṃ
devátānāṃ
pratʰamáṃ
yajet
\
Pada: n
agnímukʰā
evá
devátāḥ
prīṇāti
\
Line : 6
Pada: o
agníṃ
vā́
ánv
anyā́
devátā
índram
anyā́s
Pada: p
tā́
evóbʰáyīḥ
prīṇāti
\
Line : 7
Pada: q
átʰóttarasmai
havíṣe
vatsā́n
apā́vartayet
Pada: r
saívá
tátra
prā́yaścittis
\
Line : 8
Pada: s
yát
kīṭā́vapannena
juhuyā́d
áprajā
apaśúr
yájamānas
syāt
\
Pada: t
yád
anāyatané
nináyed
anāyatanás
syā́t
\
Line : 9
Pada: u
madʰyaména
parṇéna
dyāvāpr̥tʰivyáyarcā́ntaḥparidʰí
nínayet
\
Line : 10
Pada: v
dyā́vāpr̥tʰivī́
vaí
yajñásya
pratiṣṭʰā́
Pada: w
pratiṣṭʰā́m
evaínaṃ
gamayati
Pada: x
saívá
tátra
prā́yaścittis
\
Line : 11
Pada: y
yát
prayājéṣv
ániṣṭeṣu
prā́ṅ
áṅgāras
skánded
adʰvaryáve
ca
yájamānāya
cā́kam̐
syāt
\
Line : 12
Pada: z
yád
dákṣiṇā
bráhmaṇe
ca
yájamānāya
cā́kam̐
syāt
\
Pada: aa
yát
pratyáṅ
hótre
ca
pátnyai
cā́kam̐
syāt
\
Line : 13
Pada: ab
yád
údaṅṅ
agnídʰe
ca
yájamānasya
ca
paśúbʰyó
'kám̐
syāt
Line : 14
Pada: ac
táṃ
práharet
//
Line : 15
Pada: ad
sahásraśr̥ṅgo
vr̥ṣabʰó
jātávedās
stómapr̥ṣṭʰo
gʰr̥távān
suprárīkaḥ
/
Line : 16
Pada: ae
mā́
mā
hāsīn
nātʰitó
nét
tvā
jáhāni
sahasrapoṣáṃ
ca
*
gopoṣáṃ
ca
yaccʰa
//
FN
emended
.
Ed
.:
sahasrapoṣás
sá
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
. 137,
Raghuvira
,
KpS
,
xxix
:
sahasrapoṣáṃ me.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 146
Line : 17
Pada: af
íti
Pada: ag
bráhmaṇaivaínaṃ
práharati
Pada: ah
saívá
tátra
prā́yaścittis
\
Pada: ai
ardʰáṃ
vā́
etásya
yajñásya
mīyate
yásya
vrátyé
'han
pátny
ánālambʰukā
*
bʰávati
FN
emended
.
Ed
.:
ánālambukā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147
Page: 65
Line : 1
Pada: aj
tā́m
aparúdʰya
yajeta
Pada: ak
sárveṇaivá
yajñéna
yajate
Line : 2
Pada: al
tā́m
iṣṭvópahvayeta
//
Line : 3
Pada: am
sā́
tvám
asy
ámo
'hám
ámo
'hám
asmi
sā́
tvám
/
Line : 4
Pada: an
tā́
éhi
sáṃrabʰāvahai
pum̐sé
putrā́ya
kártave
/
Line : 5
Pada: ao
rāyáspoṣāya
suprajāstvā́ya
suvī́ryāya
//
Line : 6
Pada: ap
íti
\
Pada: aq
ardʰá
evaínām
ā́bʰajati
Pada: ar
saívá
tátra
prā́yaścittiḥ
//
Anuvaka: 19
Line : 7
Pada: a
yád
ávavr̥ṣṭena
juhuyā́d
áparūpam
asyātmáñ
jāyeta
Pada: b
yát
pratyeyā́t
pā́pīyān
syāt
\
Line : 8
Pada: c
yán
ná
juhuyā́d
ā́rtim
ā́rcʰet
//
Line : 9
Pada: d
mitró
jánān
yātayati
prajā́nan
mitró
dādʰāra
pr̥tʰivī́m
utá
dyā́m
/
Line : 10
Pada: e
mitráḥ
kr̥ṣṭī́r
ánimiṣābʰícaṣṭe
mitrā́ya
havyáṃ
gʰr̥távad
vidʰema
//
Line : 11
Pada: f
íti
maitryárcā
samídʰam
ādʰā́ya
hotavyàm
\
Pada: g
mitró
vaí
yajñásya
śā́ntis
\
Pada: h
mitrénaivaínac
cʰamayati
Line : 12
Pada: i
tád
dʰutvā́tʰānyā́ṃ
dugdʰvā́
púnar
hotavyàm
\
Pada: j
saívá
tátra
prā́yaścittis
\
Line : 13
Pada: k
yát
kīṭā́vapannena
juhuyā́d
áprajā
apaśúr
yájamānas
syāt
\
Pada: l
yán
ná
juhuyā́d
ā́rtim
ā́rcʰet
Page: 66
Line : 1
Pada: m
prājāpatyáyarcā́
valmīkavapā́yām
ávanayet
Pada: n
prājāpatyó
vaí
valmī́ko
yajñáḥ
prajā́patis
\
Line : 2
Pada: o
yajñá
evá
yajñáṃ
prátiṣṭʰāpayati
Pada: p
tád
dʰutvā́tʰānyā́ṃ
dugdʰvā́
púnar
hotavyàm
\
Line : 3
Pada: q
saívá
tátra
prā́yaścittiḥ
//
Pada: r
yádi
pū́rvasyām
ā́hutyām̐
hutā́yām
úttarā́hutis
skánded
dvipā́dbʰiḥ
paśúbʰir
yájamāno
vyr̥̀dʰyeta
Line : 4
Pada: s
yád
abʰijuhuyā́c
cátuṣpādbʰiḥ
paśúbʰir
yájamāno
vyr̥̀dʰyate
//
Line : 6
Pada: t
yátra
véttʰa
vanaspate
devā́nāṃ
gúhyā
nā́māni
/
Line : 7
Pada: u
tátra
havyā́ni
gāmaya
//
Line : 8
Pada: v
íti
vānaspatyáyarcā́
samídʰam
ādʰā́ya
hotavyàm
\
Pada: w
vánaspátinaivā́syā́rtāṃ
cā́nārtāṃ
cā́hutī
vídādʰāra
Line : 9
Pada: x
tád
dʰutvā́tʰānyā́ṃ
dugdʰvā́
púnar
hotavyàm
\
Pada: y
saívá
tátra
prā́yaścittiḥ
//
Anuvaka: 20
Line : 11
Pada: a
devā́ś
ca
vā́
ásurāś
cā́smiṃl
loká
āsan
Pada: b
sá
prajā́patir
akāmayata
párā́surān
nudeya
prajā́ssr̥jeyéti
Line : 12
Pada: c
sá
etā́ni
cāturmāsyā́ny
apaśyat
Pada: d
sá
cāturmāsyaír
evā́surān
prā́ṇudata
cāturmāsyaíḥ
prajā́
asr̥jata
Line : 13
Pada: e
yá
eváṃ
vidvā́m̐ś
cāturmāsyair
yájate
párā
bʰrā́tr̥vyaṃ
nudáte
prá
prajáyā
prá
paśúbʰir
jāyate
\
Line : 14
Pada: f
agniṣṭomā́d
vaiśvadeváṃ
yajñakratúṃ
nirmā́ya
prajā́patiḥ
prajā́
asr̥jata
\
Line : 15
Pada: g
uktʰyā̀d
varuṇapragʰāsā́n
yajñakratúṃ
nirmā́ya
prajā́
váruṇenāgrāhayat
\
Page: 67
Line : 1
Pada: h
atirātrā́t
sākamedʰā́n
yajñakratúṃ
nirmā́yéndro
vr̥trám
ahan
Line : 2
Pada: i
vaiśvadevéna
vaí
só
'surān
prā́ṇudata
vaiśvadevéna
prajā́
asr̥jata
//
Line : 3
Pada: j
sr̥ṣṭā́
vā́
anyā́ḥ
prajā́
āsann
ásr̥ṣṭā
anyā́s
\
Pada: k
átʰa
prajā́patir
akāmayata
prajā́s
sr̥jeyéti
Line : 4
Pada: l
saṃvatsaró
vaí
yajñó
yajñáḥ
prajā́patis
Pada: m
sá
eté
ātmánó
'dʰi
páyasī
níramimītodʰanyàṃ
ca
vádʰyaṃ
ca
\
Line : 5
Pada: n
átʰaitā́bʰyo
devátābʰya
etā́ni
havī́m̐ṣi
bʰāgáṃ
níravapat
Line : 6
Pada: o
taíḥ
prajā́
asr̥jata
\
Pada: p
r̥túbʰyo
vaí
tā́ḥ
prajā́ḥ
prā́jāyanta
\
Line : 7
Pada: q
r̥táva
etā́ni
páñca
havī́m̐ṣi
Pada: r
pañca
hy
r̥távas
Pada: s
táta
evá
prájāyate
\
Line : 8
Pada: t
agnír
evá
prā́vāpayat
Pada: u
sómo
réto
'dadʰāt
\
Pada: v
mitʰunáṃ
vā́
agníś
ca
sómaś
ca
Line : 9
Pada: w
savitā́
prā́suvat
Pada: x
saṃvatsaró
vaí
savitā́
Pada: y
dvā́daśa
mā́sās
saṃvatsarás
Pada: z
tásmād
dvā́daśakapālás
\
Line : 10
Pada: aa
átʰo
vaiśvadevatvā́yaivá
dvā́daśakapālas
\
Pada: ab
upām̐śú
yajati
\
Line : 11
Pada: ac
ánirukto
hí
saṃvatsarás
Pada: ad
sárasvaty
evá
sr̥ṣṭā́su
*
vā́cam
adadʰāt
FN
emended
.
Ed
.:
sr̥ṣṭā́mu
.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 147
Pada: ae
pūṣáṇaṃ
pratiṣṭʰā́m
abʰyàsr̥janta
//
Line : 12
Pada: af
vā́g
vaí
sárasvatī
Pada: ag
paśávaḥ
pūṣā́
Pada: ah
mitʰunáṃ
vā́k
ca
paśávaś
ca
Line : 13
Pada: ai
madʰyató
vaí
prajā́
visr̥jyánte
\
Pada: aj
antató
mitʰunā́d
víṣūcīḥ
prájāyante
Pada: ak
tád
etát
prajā́pater
evā́dʰi
madʰyatáḥ
prajā́
visr̥jyánte
\
Line : 14
Pada: al
átʰādò
'ntató
mitʰunā́d
ubʰayáto
víṣūcīḥ
prájāyante
Line : 15
Pada: am
vā́rtragʰnāni
vā́
etā́ni
havī́m̐ṣi
\
Pada: an
agnínā
vā́
ánīkenéndro
vr̥trám
ahan
sómena
rā́jñā
savitrā́
prásūtas
sárasvatyā
caitryā́ṃ
pūṣā́
vīryaìr
ánvatiṣṭʰata
Page: 68
Line : 2
Pada: ao
víjitir
evaítā́ni
havī́m̐ṣi
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.