TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 34
Sthanaka: 34
Anuvaka: 1
Line : 8
Pada: a
ekādaśinībʰir
yanti
Pada: b
prāṇā
vā
ekādaśinīḥ
Pada: c
prāṇeṣv
eva
tat
pratitiṣṭʰanto
yanti
Line : 9
Pada: d
tad
āhur
yad
ekādaśinībʰir
iyur
ahāni
vātiricyeran
paśavo
vā
nottamenāhnottamaḥ
paśus
saṃpadyeteti
Line : 10
Pada: e
tad
yad
ekādaśinīkāmās
syuḥ
pratʰame
māsy
ekādaśinīm
upeyur
uttame
ca
Line : 11
Pada: f
prāṇā
vā
ekādaśinī
Pada: g
prāṇān
eva
mukʰataḥ
pratipadyante
Line : 12
Pada: h
prāṇeṣv
antataḥ
pratitiṣṭʰanti
\
Pada: i
aindrāgnaḥ
kʰalv
evācyutaḥ
paśus
syāt
Line : 13
Pada: j
prāṇāpānau
vā
indrāgnī
Pada: k
prāṇāpānayor
eva
tat
pratitiṣṭʰanto
yanti
Line : 14
Pada: l
tejo
vā
indrāgnī
Pada: m
tejasy
eva
tat
pratitiṣṭʰanto
yanti
\
Pada: n
ojo
vai
vīryam
indrāgnī
Line : 15
Pada: o
tejasy
eva
tad
vīrye
pratitiṣṭʰanto
yanti
\
Pada: p
indrāgnī
sarvā
devatās
\
Line : 16
Pada: q
yad
aindrāgnaḥ
paśur
bʰavati
Pada: r
sarvā
eva
tad
devatāḥ
prīṇanto
yanti
//
Pada: s
yad
aho
ratʰaṃtaram̐
sāma
syād
āgneyaṃ
tad
ahaḥ
paśum
ālabʰeran
Line : 17
Pada: t
yad
ahar
br̥hadaindraṃ
tad
ahas
tad
vaindrāgna
eva
Page: 36
Line : 1
Pada: u
yad
aho
ratʰaṃtaram̐
sāma
syād
āgnendraṃ
tad
ahaḥ
paśum
ālabʰeran
Pada: v
yad
ahar
br̥had
aindrāgnaṃ
tad
ahas
Line : 2
Pada: w
tad
anupūrvaṃ
devate
kalpayanti
Pada: x
yatʰāpūrvaṃ
paśūn
ālabʰante
\
Pada: y
indrāgnibʰyām
eva
yanti
Line : 3
Pada: z
bārhaspatyam̐
śitipr̥ṣṭʰam̐
ṣaṣṭʰe
'hann
ālabʰheran
Pada: aa
brahma
vai
br̥haspatir
Pada: ab
brahmaṇy
eva
tad
yajñasyāntataḥ
pratitiṣṭʰanti
Line : 4
Pada: ac
bārhaspatyaḥ
kʰalu
vāva
śitipr̥ṣṭʰo
devatayā
Line : 5
Pada: ad
dyāvāpr̥tʰivyāṃ
dʰenum̐
saptame
'hann
ālabʰeran
pratʰame
cʰandome
Pada: ae
dyāvāpr̥tʰivī
vai
yajñasya
pratiṣṭʰā
Line : 6
Pada: af
dyāvāpr̥tʰivyor
eva
tad
yajñasyāntataḥ
pratitiṣṭʰanti
Line : 7
Pada: ag
dyāvāpr̥tʰivyā
kʰalu
vāva
dʰenur
devatayā
Pada: ah
vāyavyaṃ
vatsam
aṣṭame
'hann
ālabʰeran
madʰyame
cʰandome
Line : 8
Pada: ai
prāṇo
vai
vāyuḥ
Pada: aj
prāṇa
eva
tad
yajñasyāntataḥ
pratitiṣṭʰanti
//
Line : 9
Pada: ak
vāyavyaḥ
kʰalu
vāva
vatso
devatayā
Pada: al
vāce
pr̥śniṃ
navame
'hann
ālabʰerann
uttame
cʰandome
Line : 10
Pada: am
vāg
vai
pr̥śniḥ
pratiṣṭʰā
Pada: an
vācy
eva
tad
yajñasyāntataḥ
pratitiṣṭʰanti
Line : 11
Pada: ao
vāgdevatyā
kʰalu
vāva
pr̥śnir
devatayā
\
Pada: ap
ādityāṃ
vaśāṃ
daśame
'hann
ālabʰeran
\
Line : 12
Pada: aq
iyaṃ
vā
aditir
Pada: ar
iyaṃ
pratiṣṭʰā
\
Pada: as
asyām
eva
tad
yajñasyāntataḥ
pratitiṣṭʰanti
\
Line : 13
Pada: at
ādityā
kʰalu
vāva
vaśā
devatayā
Pada: au
vaiśvakarmaṇam
r̥ṣbʰaṃ
mahāvratīye
'hann
ālabʰeran
\
Line : 14
Pada: av
indro
vai
vr̥tram̐
hatvā
viśvakarmābʰavat
Pada: aw
prajāpatiḥ
prajās
sr̥ṣṭvā
viśvakarmābʰavat
Line : 15
Pada: ax
saṃvatsaro
viśvakarmety
āhur
yam
imāḥ
prajā
anuprajāyanta
iti
Line : 16
Pada: ay
trirūpas
syād
ubʰayataetas
\
Pada: az
yat
pratʰamaṃ
rūpaṃ
tenaindras
\
Pada: ba
yad
dvitīyaṃ
tena
prājāpatyas
\
Line : 17
Pada: bb
yat
tr̥tīyaṃ
tat
saṃvatsarasya
rūpam
Pada: bc
indro
vr̥ṣā
prajāpatir
vr̥ṣā
saṃvatsaro
'sya
vr̥ṣety
āhur
yam
imāḥ
prajā
anuprajāyanta
iti
Line : 18
Pada: bd
tasmād
r̥ṣabʰas
syāt
//
Anuvaka: 2
Line : 20
Pada: a
asuryaṃ
vā
etasmād
varṇaṃ
kr̥tvā
teja
indriyaṃ
vīryaṃ
prajā
paśavo
'pakrāmanti
Line : 21
Pada: b
yasya
yūpo
virohati
sa
īśvara
ījānaḥ
pāpīyān
bʰavati
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 141:
bʰavitos
Pada: c
tvāṣṭraṃ
bahurūpam
ālabʰeta
Line : 22
Pada: d
tvaṣṭā
vai
rūpāṇāṃ
vikartā
Pada: e
tam
eva
bʰāgadʰeyenopadʰāvati
Line : 23
Pada: f
so
'smai
teja
indriyaṃ
vīryaṃ
prajāṃ
paśūn
punar
upāvartayati
\
Pada: g
ārtiṃ
vā
ete
niyanti
yeṣāṃ
dīkṣitānāṃ
pramīyate
Page: 37
Line : 1
Pada: h
taṃ
yad
avavr̥jeyuḥ
*
krūrakr̥tām
ivaiṣāṃ
lokas
syāt
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 141:
avarjeyuḥ
Line : 2
Pada: i
āhara
daheti
brūyus
Pada: j
taṃ
dakṣiṇārdʰe
vedyā
*
nidʰāya
sarparājñyā
r̥gbʰis
stuyus
\
FN
emended
.
Ed
.:
vedyāṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 141
Line : 3
Pada: k
iyaṃ
vai
sarparājñī
\
Pada: l
asyā
evainam
adʰisamīrayanti
Pada: m
tad
āhur
vyr̥ddʰaṃ
vā
etad
yat
stutam
ananuśastam
iti
Line : 4
Pada: n
hotā
pratʰamo
dīkṣitānāṃ
prācīnāvītaṃ
kr̥tvā
mārjālīyaṃ
parīyād
yāmīr
anubruvan
sarparājñyā
r̥cāṃ
kīrtayan
\
Line : 6
Pada: o
iyaṃ
vai
sarpato
rājñī
\
Pada: p
asyā
evainam
adʰisamīrayanti
Pada: q
dʰuvanty
evainam
etat
\
Pada: r
atʰo
ny
evāsmai
hnuvate
Line : 7
Pada: s
tama
iva
vā
ete
niyanti
yeṣāṃ
dīkṣitānāṃ
pramīyate
//
Line : 8
Pada: t
agna
āyūm̐ṣi
pavasa
ity
etām̐
somasya
pratipadaṃ
kurvīran
Pada: u
punata
evātmānam
Line : 9
Pada: v
āyur
evātman
dadʰate
\
Pada: w
atʰo
jyotiṣmanta
eva
yanti
\
Pada: x
apratiṣṭʰitā
vā
ete
yeṣāṃ
dīkṣitānāṃ
pramīyate
Line : 10
Pada: y
ratʰaṃtarasāmaiṣām̐
somas
syāt
\
Pada: z
iyaṃ
vai
pr̥tʰivī
ratʰaṃtaram
Line : 11
Pada: aa
asyām
eva
pratitiṣṭʰanti
//
Anuvaka: 3
Line : 12
Pada: a
yady
akrītam
apahareyur
anyaḥ
kretavyas
* \
FN
emended
.
Ed
.:
krītavyas
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 141
Pada: b
yadi
krītaṃ
yo
nediṣṭʰam̐
syāt
sa
āhr̥tyābʰiṣutyas
\
Line : 13
Pada: c
rājāhārāya
tu
kiṃcid
deyam
* \
FN
emended
.
Ed
.:
dīyate
nāsya
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 141
Pada: d
tenāsya
*
sa
parikrīto
bʰavati
FN
emended
.
Ed
.:
dīyate
nāsya
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 141
Line : 14
Pada: e
yadi
somaṃ
na
vindeyuḥ
pūtīkān
abʰiṣuṇuyur
Pada: f
yadi
na
pūtīkān
ārjunāni
Line : 15
Pada: g
gāyatrī
vai
somam
apāharac
cʰyeno
bʰūtvā
Pada: h
tasya
*
somarakṣir
anuvisr̥jya
nakʰam
accʰinat
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 142:
tasyāḥ
Line : 16
Pada: i
tato
yo
'm̐śur
amucyata
sa
pūtīko
'bʰavat
\
Pada: j
ūtīkā
vai
nāmaite
Line : 17
Pada: k
yad
ūtīkān
abʰiṣuṇvanti
\
Pada: l
ūtim
eva
yajñāya
kurvanti
\
Pada: m
indro
vai
vr̥tram
ahan
\
Pada: n
tasya
yal
lohitam
āsīt
tāny
ārjunāni
lohitatūlāny
abʰavan
\
Line : 18
Pada: o
atʰa
yo
grīvābʰyaḥ
pravr̥ḍʰābʰyo
rasas
samasravat
tāny
ārjunāni
babʰrutūlāny
abʰavan
Line : 19
Pada: p
somo
vā
eṣo
'surya
iva
tu
Line : 20
Pada: q
tasmān
nābʰiṣutyaḥ
Pada: r
pratidʰuk
ca
prātaḥ
pūtīkāś
ca
Pada: s
dadʰi
madʰyandine
Line : 21
Pada: t
pūtīkāś
ca
śr̥taṃ
cāparāhṇe
pūtīkāś
ca
\
Pada: u
indriyeṇa
vā
eṣa
somapītʰena
vyr̥dʰyate
yasya
somam
apāharanti
Page: 38
Line : 1
Pada: v
sa
oṣadʰīś
ca
paśūm̐ś
ca
praviśati
Line : 2
Pada: w
yad
etad
ubʰayam
abʰiṣuṇvanti
\
Pada: x
oṣadʰibʰyaś
caiva
paśubʰyaś
cādʰi
somapītʰaṃ
punar
avarunddʰe
//
Anuvaka: 4
Line : 4
Pada: a
yadi
somau
sam̐sutau
syātāṃ
mahati
rātryāḥ
prātaranuvākam
upākuryāt
Line : 5
Pada: b
pūrva
eva
yajñaṃ
pūrvo
devatāḥ
pūrvaś
cʰandām̐si
vr̥ṅkte
Pada: c
vr̥ṣaṇvatīṃ
pratipadaṃ
kuryāt
\
Line : 6
Pada: d
indro
vai
vr̥ṣā
Pada: e
prātassavanād
evaiṣām
indraṃ
vr̥ṅkte
Pada: f
tad
āhus
savanamukʰesavanamukʰe
kartavyeti
Line : 7
Pada: g
savanamukʰātsavanamukʰād
evaiṣām
indraṃ
vr̥ṅkte
Pada: h
saṃveśāyopaveśāya
gāyatryai
cʰandase
'bʰibʰuve
svāhā
saṃveṣāyopaveśāya
triṣṭubʰe
jagatyā
anuṣṭubʰe
cʰandase
'bʰibʰuve
svāheti
\
Line : 9
Pada: i
etāvanti
vai
cʰandām̐si
Pada: j
cʰandobʰir
devā
asurāṇāṃ
cʰandām̐sy
avr̥ñjata
Line : 10
Pada: k
ccʰandobʰir
evaiṣāṃ
cʰandām̐ṣi
vr̥ṅkte
//
Line : 11
Pada: l
sajanyam̐
śasyaṃ
vihavyam̐
śasyam
agastyasya
kayāśubʰīyam̐
śasyam
Pada: m
etāvad
vāvāsti
Line : 12
Pada: n
yāvad
evāsty
antarikṣād
divaḥ
pr̥tʰivyā
ahorātrābʰyāṃ
tebʰya
enān
sarvebʰyo
nirbʰajati
Line : 13
Pada: o
yadi
prātassavane
kalaśo
dīryeta
vaiṣṇavīṣu
śipiviṣṭavatīṣu
mādʰyandine
pavamāne
stuyur
Line : 14
Pada: p
yad
vai
yajñasyātiricyate
viṣṇuṃ
tac
cʰipiviṣṭam
abʰyatiricyate
\
Line : 15
Pada: q
atiriktaṃ
vā
etad
atiriktam̐
śipiviṣṭam
Pada: r
atiriktenaivātiriktam
āpnoti
Line : 16
Pada: s
yadi
madʰyandina
ārbʰavasya
pavamānasya
purastād
vaṣaṭkāranidʰanam̐
sāma
kuryur
Line : 17
Pada: t
yadi
tr̥tīyasavana
etad
eva
Pada: u
vaṣaṭkāro
vai
yajñasya
pratiṣṭʰā
Line : 18
Pada: v
pratiṣṭʰām
evainaṃ
gamayanti
//
Anuvaka: 5
Line : 19
Pada: a
āsandīm
āruhyodgātā
mahāvratenodgāyati
Pada: b
preṅkʰam
āruhya
hotā
mahad
uktʰam
anuśam̐sati
\
Line : 20
Pada: c
adʰiṣṭʰāne
'dʰiṣṭʰāyādʰvaryū
pratigr̥ṇītaḥ
Pada: d
kūrceṣv
itara
āsate
\
Line : 21
Pada: e
antarikṣaṃ
vā
annam
Pada: f
amuto
vai
pradīyate
\
Pada: g
asyāṃ
prajāyate
Pada: h
tad
antarikṣāya
jāyate
Line : 22
Pada: i
yad
antarikṣa
āsīnā
mahāvratena
caranti
\
Pada: j
annādyasyopāptyai
\
Line : 23
Pada: k
atʰo
devasākṣya
evopariṣadyaṃ
jayanti
*
FN
emended
.
Ed
.:
evo
pariṣadya
yājayanti
.
Ch
:
yaṃjayaṃti
.
PB.5.
5.1:
upariṣadyaṃ jayati.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 142
Pada: l
svargam
u
lokam
ākramamāṇā
yanti
\
Page: 39
Line : 1
Pada: m
abʰigarāpagarau
bʰavataḥ
Pada: n
pra
vā
anyas
sattriṇaś
śam̐sati
nindaty
anyo
yaḥ
praśam̐sati
Line : 2
Pada: o
yad
evaiṣām̐
suṣṭutam̐
suśastaṃ
tat
sa
praśam̐sati
\
Pada: p
atʰa
yo
nindati
yad
evaiṣām̐
duṣṣtutaṃ
duśśastaṃ
*
tat
so
'pahanti
FN
emended
.
Ed
.:
suṣṭutam̐
suśastaṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 142
Line : 3
Pada: q
śūdrāryau
carman
vyāyaccʰete
//
Pada: r
devāś
ca
vā
asurāś
cāditye
vyāyaccʰanta
Line : 4
Pada: s
taṃ
devā
abʰyajayan
\
Pada: t
āryaṃ
varṇam
ujjāpayati
\
Pada: u
ātmānam
evojjāpayati
\
Line : 5
Pada: v
antarvedy
āryas
syād
bahirvedi
śūdras
\
Pada: w
śvetaṃ
carma
parimaṇḍalam̐
syāt
\
Line : 6
Pada: x
ādityasya
rūpam
\
Pada: y
sarvāsu
sraktiṣu
dundubʰayo
vadanti
Pada: z
yā
dikṣu
vāk
tāṃ
tenāvarundʰate
Line : 7
Pada: aa
bʰūmidundubʰir
bʰavati
Pada: ab
yāsyāṃ
vāk
tāṃ
tenāvarundʰate
Pada: ac
vīṇā
vadanti
Line : 8
Pada: ad
yā
paśuṣu
vāk
tāṃ
tenāvarundʰate
Pada: ae
kāṇḍavīṇā
vadanti
Pada: af
yauṣadʰiṣu
vāk
tāṃ
tenāvarundʰate
Line : 9
Pada: ag
nāḍītūṇavā
vadanti
Pada: ah
yā
vanaspatiṣu
vāk
tāṃ
tenāvarundʰate
Line : 10
Pada: ai
vāṇaś
śatatantur
bʰavati
Pada: aj
śatāyur
vai
puruṣaś
śatavīryas
\
Line : 11
Pada: ak
āyur
eva
vīryam
avarunddʰe
//
Pada: al
brahmacārī
ca
pum̐śacalī
cartīyete
Pada: am
sarvā
hi
bʰūte
vāco
vadanti
Line : 12
Pada: an
mitʰunaṃ
caranti
Pada: ao
saṃvatsaraṃ
vā
ete
prajāyamānās
sattram
āsate
Line : 13
Pada: ap
teṣām̐
saṃvatsareṇaiva
prajananam
antardʰīyate
Pada: aq
yan
mitʰunaṃ
caranti
Line : 14
Pada: ar
saṃvatsarasyaiva
prajananasyopāptyai
Pada: as
kumbʰinīr
upācaranti
Pada: at
samr̥ddʰyai
\
Pada: au
idaṃmadʰuraṃ
gāyantīs
saṃnaddʰakavacāḥ
pariyanti
Line : 15
Pada: av
mahāvratam
eva
mahayanti
\
Pada: aw
atʰo
sendratāyā
eva
Line : 16
Pada: ax
brahmaṇo
vā
anyā
tviṣiḥ
kṣatrasyānyā
Pada: ay
yad
dīkṣito
'dʰikr̥ṣṇājinas
sā
brahmaṇas
tviṣir
Line : 17
Pada: az
yat
saṃnaddʰakavaco
'dʰijyadʰanus
sā
kṣatrasya
tviṣis
Pada: ba
tad
ubʰayaṃ
bʰavati
\
Line : 18
Pada: bb
ubʰayos
tviṣyor
avaruddʰyai
//
Anuvaka: 6
Line : 19
Pada: a
prajāpatir
vā
ātmano
'dʰi
dvādaśāhaṃ
niramimīta
Pada: b
saṃvatsaraḥ
prajāpatis
Line : 20
Pada: c
sa
caturṇāṃ
māsāṃ
tisrastisro
rātrīr
ādatta
Pada: d
sā
dīkṣābʰavat
Pada: e
sa
uttareṣāṃ
caturṇāṃ
tisrastisro
rātrīr
ādatta
Line : 21
Pada: f
tā
upasado
'bʰavan
Pada: g
sa
uttareṣāṃ
caturṇāṃ
tisrastisro
rātrīr
ādatta
Line : 22
Pada: h
sā
sutyābʰavat
Pada: i
tasmād
āhur
yāvān
saṃvatsaras
tāvān
dvādaśāha
iti
Line : 23
Pada: j
sarvasmād
dʰy
eṣa
saṃvatsarād
adʰi
nirmitas
Pada: k
sa
pratʰamaṃ
cāhar
asr̥jatehīḍaṃ
ca
sāmemaṃ
lokam
agniṃ
jyotir
Line : 24
Pada: l
dvitīyaṃ
cāhar
asr̥jatordʰveḍaṃ
ca
sāmāntarikṣaṃ
lokaṃ
vāyuṃ
jyotis
Page: 40
Line : 1
Pada: m
tr̥tīyaṃ
cāhar
asr̥jateḍābʰir
aiḍaṃ
ca
sāmāmuṃ
lokam̐
sūryaṃ
jyotiś
Line : 2
Pada: n
caturtʰaṃ
cāhar
asr̥jata
paristubdʰeḍaṃ
ca
sāma
yasmim̐ś
ca
loke
tejo
jyotiḥ
Line : 3
Pada: o
pañcamaṃ
cāhar
asr̥jatādʰyardʰeḍaṃ
ca
sāma
yasmiṃl
loke
satyaṃ
jyotiṣ
Line : 4
Pada: p
ṣaṣṭʰaṃ
cāhar
asr̥jata
hoiḍaṃ
ca
sāma
yasmiṃl
loke
brahma
jyotis
Line : 5
Pada: q
saptamaṃ
cāhar
asr̥jata
punarnitunnāṃ
ceḍāṃ
yasmim̐ś
ca
loke
tapo
jyotir
Line : 6
Pada: r
aṣṭamaṃ
cāhar
asr̥jata
viṣvagaiḍaṃ
ca
sāma
yasmim̐ś
ca
loka
r̥taṃ
jyotir
Line : 7
Pada: s
navamaṃ
cāhar
asr̥jata
hoiḍaṃ
ca
sāma
yasmim̐ś
ca
loke
brahma
jyotir
Pada: t
daśamaṃ
cāhar
asr̥jata
dvīḍaṃ
ca
sāma
yasmiṃl
loke
'mr̥taṃ
jyotiḥ
Line : 8
Pada: u
prāṇa
eva
prāyaṇīyo
'pāna
udayanīyas
Line : 9
Pada: v
tasmād
yāvad
eva
prāyaṇīye
kriyate
tāvad
udayanīye
kriyate
Line : 10
Pada: w
yāvān
hi
prāṇas
tāvān
apānas
\
Pada: x
etāṃl
lokān
etāni
sāmāny
etāni
jyotīm̐ṣy
etāni
tejām̐sy
avarunddʰe
ya
evaṃ
vidvān
dvādaśāhena
yajate
//
Anuvaka: 7
Line : 13
Pada: a
prajāpatir
akāmayata
prajās
sr̥jeyeti
Pada: b
sa
etam
ātman
dvādaśāham
apaśyat
Line : 14
Pada: c
tam
ātmano
niramimīta
Pada: d
tena
prajā
asr̥jata
Pada: e
taṃ
gāyatrī
cʰando
'nvasr̥jyata
Line : 15
Pada: f
sākāmayatāham
imam̐
sarvataḥ
paribʰaveyam
iti
Pada: g
taṃ
tejasā
mukʰataḥ
paryabʰavad
ojasā
madʰyataś
cʰandasopariṣṭāt
Line : 16
Pada: h
sarvato
vai
sā
taṃ
vyatyaśayat
Pada: i
sarvato
bʰrātr̥vyaṃ
vyatiśaye
ya
evaṃ
veda
Line : 17
Pada: j
dve
rūpe
saṃvatsarasya
Pada: k
māsā
anyad
r̥tavo
'nyat
\
Line : 18
Pada: l
yat
ṣaṭ
\
Pada: m
r̥tavas
tenāptas
\
Pada: n
yad
dvādaśa
Pada: o
māsās
tenāptas
\
Pada: p
ubʰābʰyām
eva
rūpābʰyām̐
saṃvatsaram
āpnoti
Line : 19
Pada: q
brahma
vai
gāyatrī
kṣatraṃ
dvādaśāhas
\
Pada: r
anv
enaṃ
kṣatraṃ
budʰyate
Line : 20
Pada: s
pra
purodʰām
āpnoti
ya
evaṃ
veda
//
Pada: t
yajñaṃ
vā
anyāni
ccʰandām̐sy
abʰyasr̥jyanta
Line : 21
Pada: u
svārājyam
eva
br̥haty
abʰyasr̥jyata
Pada: v
tasmād
br̥hatyā
na
vaṣaṭkurvanti
Pada: w
yad
vaṣaṭkuryuḥ
paśūn
agnau
pradadʰyur
Line : 22
Pada: x
vacasāptvā
paśūn
avarundʰate
Pada: y
vāci
vā
ete
catvāraḥ
paśavo
gaur
aśvo
'jāvis
Line : 23
Pada: z
tasmād
vācā
hūtāḥ
paśava
udāyanti
Pada: aa
vācā
siddʰā
āvartante
Line : 24
Pada: ab
br̥hatīṃ
vā
eta
āpnuvanti
ya
etā
rātrīr
āsate
Pada: ac
ṣaṭtrim̐śad
etā
rātrayas
\
Page: 41
Line : 1
Pada: ad
ṣaṭtrim̐śadakṣarā
br̥hatī
Pada: ae
br̥hatī
svargaṃ
lokaṃ
praveda
Pada: af
svargaṃ
lokam
āpnuvanti
ya
etā
rātrīr
āsate
Line : 2
Pada: ag
devalokān
vā
eta
āpnuvanti
ya
etā
rātrīr
āsate
Line : 3
Pada: ah
ṣaṭtrim̐śad
etā
rātrayas
\
Pada: ai
ṣaṭtrim̐śad
devalokās
\
Pada: aj
aṣṭau
vasava
ekādaśa
rudrā
dvādaśādityā
vaṣaṭkāraś
ca
prajāpatiś
ca
traya
ime
lokās
Line : 4
Pada: ak
tān
sarvān
devalokān
āpnuvanti
ya
etā
rātrīr
āsate
\
Line : 5
Pada: al
ubʰaye
vai
devāś
ca
manuṣyāś
cāvyāvr̥ttā
āsan
\
Line : 6
Pada: am
te
devā
etaṃ
dvādaśāham
upāyan
\
Pada: an
te
dīkṣayaivātmānam
apunata
\
Pada: ao
upasadbʰir
yajñam̐
samabʰaranta
Line : 7
Pada: ap
hitvā
śarīram̐
sutyayā
svargaṃ
lokam
āyan
Pada: aq
ya
evaṃ
vidvān
dvādaśāham
upaiti
dīkṣayaivātmānaṃ
punīta
upasadbʰir
yajñam̐
saṃbʰarate
hitvā
śarīram̐
sutyayā
svargaṃ
lokam
eti
Line : 9
Pada: ar
prajāpatir
vā
etam̐
svargakāma
āharat
Line : 10
Pada: as
sa
na
prābʰavat
\
Pada: at
ekādaśāho
vā
eṣa
Pada: au
sa
etam
atirātram
upariṣṭād
ubʰayataḥ
paryaharat
Line : 11
Pada: av
samāno
vā
eṣa
ubʰayataḥ
parihriyate
Pada: aw
svargasya
lokasya
samaṣṭyai
//
Anuvaka: 8
Line : 13
Pada: a
prajāpatir
akāmayata
prajāyeyeti
Pada: b
sa
dvādaśāhenāyajata
Pada: c
tena
prājāyata
Line : 14
Pada: d
praiva
jāyate
ya
evaṃ
veda
\
Pada: e
āpo
vai
yad
yajñiyā
medʰyā
asr̥jyanta
tad
ekā
api
nāsr̥jyanta
\
Line : 15
Pada: f
asr̥g
vāva
tan
nāsr̥jyata
Pada: g
tad
asno
'sr̥ktvam
\
Pada: h
tasmād
yad
evāsr̥k
cʰidyate
'tʰa
yajñiyo
medʰyo
bʰavati
Line : 16
Pada: i
puruṣasaṃmito
vā
eṣa
yas
sattriyaṃ
pratigr̥hṇāti
Line : 17
Pada: j
puruṣaṃ
vai
so
'tti
Pada: k
yaṃ
kʰalu
vai
puruṣam
atti
na
tasyāsmiṃl
loke
nāmuṣminn
apibʰavati
Line : 18
Pada: l
prāṇo
vai
pūrvo
'tirātro
'pāna
uttaras
\
Line : 19
Pada: m
iyaṃ
vai
pūrvo
'tirātro
'sā
uttaras
\
Pada: n
agnir
vai
pūrvo
'gniṣṭomas
sūrya
uttaras
\
Line : 20
Pada: o
antarau
vā
etā
anayos
Pada: p
tasmād
antarau
prayujyete
Pada: q
tad
āhur
yad
agniṣṭomaprāyaṇo
yajñaḥ
kasmād
atirātrau
pūrvau
prayujyete
iti
\
Line : 21
Pada: r
atʰāhuś
cakṣuṣī
vā
ete
yajñasya
yad
atirātrau
kanīnike
agniṣṭomā
iti
Line : 22
Pada: s
yad
agniṣṭomau
pūrvau
prayuñjīran
bahiṣkanīnike
nirādadʰyur
andʰāḥ
prajāyeran
Page: 42
Line : 1
Pada: t
yad
atirātrau
pūrvau
prayujyete
Line : 2
Pada: u
cakṣuṣī
eva
yajñasya
pratidʰāya
madʰyataḥ
kanīnike
pratidadʰāti
Line : 3
Pada: v
bʰūtaṃ
vai
pūrvo
'tirātro
bʰavyam
uttaras
Pada: w
sad
imāni
daśāhāni
madʰye
Pada: x
sad
bʰavati
ya
evaṃ
veda
Line : 4
Pada: y
yo
ha
vai
gāyatrīṃ
jyotiṣpakṣāṃ
veda
jyotiṣmatā
bʰāsā
svargaṃ
lokam
eti
Line : 5
Pada: z
yā
atirātrau
tau
pakṣau
Pada: aa
yā
agniṣṭomau
te
jyotiṣī
Line : 6
Pada: ab
ye
'ṣṭā
antara
uktʰyās
sa
ātmā
\
Pada: ac
eṣā
vai
gāyatrī
jyotiṣpakṣā
Pada: ad
ya
evaṃ
gāyatrīṃ
jyotiṣpakṣāṃ
veda
jyotiṣmatā
bʰāsā
svargaṃ
lokam
eti
//
Line : 7
Pada: ae
pakṣiṇo
vā
ete
bʰavanti
Line : 8
Pada: af
pakṣiṇo
*
bʰūtvā
yatra
kāmayanti
tat
parāpātam
āsate
\
FN
emended
.
Ed
.:
pakṣiṇā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 142
Line : 9
Pada: ag
eṣa
vai
prajāpatir
dvādaśadʰā
vinihito
yad
dvādaśāhas
\
Pada: ah
yā
atirātrau
tau
pakṣau
Line : 10
Pada: ai
yā
agniṣṭomau
te
cakṣuṣī
Pada: aj
ye
'ṣṭā
antara
uktʰyās
sa
ātmā
Line : 11
Pada: ak
sa
eṣa
prajāpatir
eva
Pada: al
sad
vai
sattriṇas
spr̥ṇvanti
Pada: am
tat
sattrasya
sattratvam
\
Line : 12
Pada: an
prāṇā
vai
sat
Pada: ao
prāṇān
eva
tat
spr̥ṇvanti
Pada: ap
sarvāsāṃ
vā
ete
prajānāṃ
prāṇair
āsate
ye
sattram
āsate
Line : 13
Pada: aq
tasmāt
pr̥ccʰanti
kim
ete
sattriṇa
iti
Pada: ar
priyaḥ
prajānām
uttʰito
bʰavati
ya
evaṃ
veda
//
Anuvaka: 9
Line : 15
Pada: a
prajāpatir
akāmayata
syām
iti
Pada: b
sa
dvādaśāhenāyajata
Pada: c
tenābʰavat
Pada: d
tasmād
āhur
bubʰūṣato
yajña
iti
Line : 16
Pada: e
taṃ
māsā
dīkṣitam
adīkṣitā
ayājayan
\
Pada: f
tasmād
dīkṣitam
adīkṣitā
yājayanti
Line : 17
Pada: g
tebʰya
iṣam
ūrjam
adadāt
Pada: h
seyaṃ
māseṣv
ārdʰnot
prajāpatidattā
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 142
Line : 18
Pada: i
ārdʰnuvan
māsāḥ
pratigr̥hya
\
Pada: j
r̥dʰnoti
ya
evaṃ
vidvān
dadāti
\
Pada: k
r̥dʰnoti
yaḥ
pratigr̥hṇāti
Line : 19
Pada: l
pīvā
dīkṣeta
Pada: m
yad
asyāṅgānāṃ
mīyate
*
juhoty
eva
tat
FN
emended
.
Ed
.:
asyāṅgānām
īyate
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 142
Pada: n
sa
yatʰā
vasanto
navadāvyaś
śobʰamāna
uttiṣṭʰaty
evam
eva
navadāvyaś
śobʰamāna
uttiṣṭʰati
Line : 21
Pada: o
tapo
vai
yajñasya
śleṣma
Pada: p
yatʰā
vai
ratʰasya
śleṣmaivaṃ
yajñasya
tapas
\
Line : 22
Pada: q
yo
'tapasvī
bʰavaty
asam̐śliṣṭo
'sya
yajñas
Pada: r
tapasvī
syāt
\
Pada: s
yajñam
eva
sam̐śleṣayate
\
Page: 43
Line : 1
Pada: t
ardʰamāsā
vāvāsan
\
Pada: u
te
'kāmayanta
māsās
syāmeti
Pada: v
te
dvādaśāham
upāyan
\
Line : 2
Pada: w
trayodaśaṃ
brahmāṇaṃ
kr̥tvā
tasmin
dr̥ṣṭvodatiṣṭʰan
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 142
FN
emended
.
Ed
.:
dr̥ṣṭodatiṣṭʰam̐s
.
*
Pada: x
tasmāt
so
'nāyatana
itarān
upajīvati
Line : 3
Pada: y
tasmād
dvādaśāhasya
trayodaśena
na
brahmaṇā
bʰavitavyam
\
Pada: z
dvādaśa
dīkṣeran
saṃvatsarāyatanās
\
Line : 4
Pada: aa
dvādaśa
māsās
saṃvatsaras
Pada: ab
saṃvatsarāyatanā
evardʰnuvanti
Line : 5
Pada: ac
trayodaśa
dīkṣeran
saṃvatsarāyatanās
Pada: ad
trayodaśa
māsās
saṃvatsaras
Pada: ae
saṃvatsarāyatanā
evardʰnuvanti
Line : 6
Pada: af
pañcadaśa
dīkṣerann
ardʰamāsāyatanāḥ
Pada: ag
pañcadaśārdʰamāsasya
rātrayas
\
Line : 7
Pada: ah
ardʰamāsāyatanā
evardʰnuvanti
Pada: ai
saptadaśa
dīkṣeran
prājāpatyāyatanāḥ
Line : 8
Pada: aj
prajāpatis
saptadaśa
Pada: ak
prājāpatyāyatanā
evardʰnuvanti
\
Pada: al
ekāvim̐śatir
dīkṣeran
rukkāmās
\
Line : 9
Pada: am
asā
āditya
ekavim̐śas
\
Pada: an
eṣa
rucaḥ
pradātā
Pada: ao
sa
ebʰyo
rucaṃ
prayaccʰati
Line : 10
Pada: ap
caturvim̐śatir
dīkṣeran
brahmavarcasakāmās
\
Pada: aq
caturvim̐śatyakṣarā
gāyatrī
Line : 11
Pada: ar
tejo
gāyatrī
brahmavarcasam
\
Pada: as
teja
eva
brahmavarcasam
avarundʰate
Pada: at
saptavim̐śatir
dīkṣeram̐s
triṇavāyatanās
Line : 12
Pada: au
triṇavā
ime
lokās
Pada: av
triṇavāyatanā
evardʰnuvanti
Line : 13
Pada: aw
trim̐śad
dīkṣeran
māsāyatanās
Pada: ax
trim̐śan
māso
rātrayas
\
Pada: ay
māsāyatanā
evardʰnuvanti
Line : 14
Pada: az
trayastrim̐śad
dīkṣeran
devatāyatanās
Pada: ba
trayastrim̐śad
devatās
\
Pada: bb
devatāyatanā
evardʰnuvanti
Line : 15
Pada: bc
catuścatvārim̐śad
dīkṣerann
ojaskāmā
vīryakāmās
\
Pada: bd
caturścatvārim̐śadakṣarā
triṣṭubʰ
\
Line : 16
Pada: be
ojo
*
vīryaṃ
triṣṭubʰ
\
FN
emended
.
Ed
.:
ājo
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 142
Pada: bf
oja
eva
vīryam
avarundʰate
\
Pada: bg
aṣṭācatvārim̐śad
dīkṣeran
paśukāmās
\
Line : 17
Pada: bh
aṣṭācatvārim̐śadakṣarā
jagatī
Pada: bi
jāgatāḥ
*
paśavaḥ
FN
emended
.
Ed
.:
tāgatāḥ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 142
Line : 18
Pada: bj
paśūn
evāvarundʰate
\
Pada: bk
aparimitā
dīkṣeran
\
Pada: bl
aparimitasyāvaruddʰyai
\
Pada: bm
aparimitaḥ
prajāpatiḥ
Line : 19
Pada: bn
prajāpatim
evāpnuvanti
* \
FN
emended
.
Ed
.:
evārpnuvanti
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 143
Pada: bo
r̥tavo
vāvāsann
anuyāvarā
māsās
Pada: bp
te
māsā
akāmayantartūn
āpnuyāmeti
Line : 20
Pada: bq
te
dvādaśāham
upāyan
\
Pada: br
trayodaśaṃ
brahmāṇaṃ
kr̥tvā
ta
r̥tūñ
cʰiśireṇa
nibʰāyya
vasantam
ūrjam
eṣām
abʰyudatiṣṭʰan
Line : 21
Pada: bs
ya
evaṃ
vidvāñ
cʰiśire
dīkṣate
tapasaiva
bʰrātr̥vyaṃ
nibʰāyyeṣam
ūrjam
asyābʰyuttiṣṭʰati
Page: 44
Line : 1
Pada: bt
śiśiraṃ
vā
etasya
prayāṇaṃ
vasanto
'vasānam
Pada: bu
r̥dʰnoti
ya
evaṃ
vidvāñ
cʰiśire
dīkṣate
//
Anuvaka: 10
Line : 3
Pada: a
brahmavādino
vadanti
kiṃ
pratʰamenāhnā
dvādaśāhasyāvarunddʰa
iti
Line : 4
Pada: b
tejo
brahmavarcasam
\
Pada: c
kiṃ
dvitīyeneti
Pada: d
vācam
annādyam
\
Pada: e
kiṃ
tr̥tīyeneti
Pada: f
trīn
imāṃl
lokān
Line : 5
Pada: g
kiṃ
caturtʰeneti
Pada: h
catuṣpadaḥ
paśūn
Pada: i
kiṃ
pañcameneti
Pada: j
catasro
diśa
ūrdʰvāṃ
pañcamīm
\
Line : 6
Pada: k
kim̐
ṣaṣṭʰeneti
Pada: l
ṣaḍ
r̥tūn
Pada: m
kim̐
saptapameneti
Pada: n
saptapadām̐
śakvarīm
\
Pada: o
kim
aṣṭameneti
\
Line : 7
Pada: p
aṣṭākṣarāṃ
gāyatrīm
\
Pada: q
kiṃ
navameneti
Pada: r
nava
prāṇān
Pada: s
kiṃ
daśameneti
Line : 8
Pada: t
daśākṣarāṃ
virājam
\
Pada: u
kim
ekādaśeneti
\
Pada: v
ekādaśākṣarāṃ
triṣṭubʰam
\
Pada: w
kiṃ
dvādaśeneti
Line : 9
Pada: x
dvādaśākṣarāṃ
jagatīm
Pada: y
etāvad
vāvāsti
Pada: z
yāvad
evāsti
tat
sarvam
āptvāvarunddʰe
\
Line : 10
Pada: aa
r̥dʰnoti
vasīyān
bʰavati
ya
evaṃ
vidvān
dvādaśāhena
yajate
//
Anuvaka: 11
Line : 11
Pada: a
catur
vai
tās
tisrastisras
Pada: b
tāsāṃ
yāḥ
pratʰamā
ātmānaṃ
tābʰiḥ
punīte
Line : 12
Pada: c
yā
dvitīyā
medʰyas
tābʰir
yajñiyo
bʰavati
Pada: d
yās
tr̥tīyā
gātrāṇi
tābʰir
nirṇenikte
\
Line : 13
Pada: e
atʰa
yāś
caturtʰīr
yad
evāsyāntarato
yad
bahiṣṭāc
cʰamalaṃ
tat
tābʰir
dʰūnute
Line : 14
Pada: f
puruṣaṃ
kʰalu
vā
ete
'danti
yad
dvādaśāhena
yājayanti
Pada: g
yaḥ
pāśavam
atti
mām̐sam̐
so
'tti
Line : 15
Pada: h
yo
vājinaṃ
lohitam̐
sa
Pada: i
yo
dʰānā
astʰi
sa
Pada: j
ya
ājyaṃ
majjānam̐
sa
Line : 16
Pada: k
yaḥ
parivāpaṃ
keśān
sa
Pada: l
yaḥ
puroḍāśaṃ
mastiṣkam̐
sa
Pada: m
yo
rājānaṃ
bʰakṣayati
svedam̐
sa
Line : 17
Pada: n
yaḥ
karambʰaṃ
niṣpadam̐
sa
Pada: o
eṣa
ha
kʰalu
vai
sattriyam
atti
yo
'nr̥taṃ
vadati
Line : 18
Pada: p
svaditam
asya
sattriyaṃ
bʰavati
nāsya
sattriyaṃ
jagdʰaṃ
bʰavati
ya
evaṃ
veda
//
Anuvaka: 12
Line : 20
Pada: a
dvādaśa
dīkṣito
bʰavati
Pada: b
jāyata
eva
tat
Pada: c
tad
dʰi
jātaṃ
yat
tapaso
'dʰi
jāyate
Line : 21
Pada: d
na
yat
striyā
dvādaśa
dīkṣito
bʰavati
Pada: e
dvādaśa
vai
puruṣe
'medʰyāni
Line : 22
Pada: f
loma
ca
tanūś
*
cāsr̥k
ca
mām̐saṃ
cāstʰi
ca
majjā
ca
sehuś
ca
plīhā
*
cāśru
ca
dūṣīkā
ca
svedaś
ca
yac
ca
prasrāvayate
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 143
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 143:
snīhā
Page: 45
Line : 1
Pada: g
etāni
vai
puruṣe
dvādaśāmedʰyāni
Line : 2
Pada: h
yad
dvādaśa
dīkṣito
bʰavati
Pada: i
tāny
evāpahate
Pada: j
dvādaśa
dīkṣito
bʰavati
Line : 3
Pada: k
dvādaśopasado
dvādaśa
prasūtas
tāṣ
ṣaṭtrim̐śat
saṃpadyante
Pada: l
ṣaṭtrim̐śadakṣarā
br̥hatī
Line : 4
Pada: m
bārhatāḥ
paśavas
\
Pada: n
br̥hatyām
evaitat
paśūn
āpnoti
Pada: o
br̥hatyām
evaitat
paśūn
āptvāvarunddʰe
Line : 5
Pada: p
tato
yāni
catvāry
akṣarāṇy
utkrāmanti
sā
catuṣpadānuṣṭubʰ
\
Pada: q
vāg
anuṣṭubʰ
\
Line : 6
Pada: r
vācy
evaitat
paśūn
āpnoti
Pada: s
vācy
evaitat
paśūnā
ptvāvarunddʰe
Pada: t
tasmād
vācā
paśavo
nāma
jānate
Line : 7
Pada: u
vācā
siddʰāni
vartante
//
Anuvaka: 13
Line : 8
Pada: a
prajāpatir
akāmayata
bʰūyān
syām̐
śreyān
syām
r̥dʰnuyām
iti
Pada: b
sa
dvādaśāhenādīkṣata
Line : 9
Pada: c
tenāyajata
Pada: d
sa
ārdʰnot
Pada: e
tasmād
eko
dvādaśāhena
yajeta
* \
FN
emended
.
Ed
.:
yajata
Pada: f
eko
hi
sa
ārdʰnot
prajāpatir
eva
Line : 10
Pada: g
prajāpater
evarddʰam
anvr̥dʰnoti
ya
evaṃ
vidvān
eko
dvādaśāhena
yajate
Line : 11
Pada: h
tena
tisro
devatā
rocanā
adīkṣanta
Pada: i
tenāyajanta
Pada: j
tā
ārdʰnuvan
\
Line : 12
Pada: k
tasmāt
trayo
dvādaśāhena
yajeran
\
Pada: l
trayo
hi
ta
ārdʰnuvann
ima
eva
lokās
\
Line : 13
Pada: m
eṣām
eva
lokānām
r̥ddʰam
anvr̥dʰnuvanti
ya
evaṃ
vidvām̐sas
trayo
dvādaśāhena
yajante
Line : 14
Pada: n
tena
ṣaḍ
devatā
adīkṣanta
Pada: o
tenāyajanta
Pada: p
tā
ārdʰnuvan
\
Pada: q
tasmāt
ṣaḍ
dvādaśāhena
yajeran
Line : 15
Pada: r
ṣaḍ
ḍʰi
ta
ārdʰnuvann
r̥tava
eva
\
Pada: s
r̥tūnām
evarddʰam
anvr̥dʰnuvanti
ya
evaṃ
vidvām̐saṣ
ṣaḍ
dvādaśāhena
yajante
Line : 16
Pada: t
tena
dvādaśa
devatā
adīkṣanta
Line : 17
Pada: u
tenāyajanta
Pada: v
tā
ārdʰnuvan
\
Pada: w
te
pūrvapakṣeṣv
ārdʰnuvan
\
Pada: x
aparapakṣān
anupāhvayanta
Line : 18
Pada: y
tasmād
dvādaśa
dvādaśāhena
yajeran
Pada: z
dvādaśa
hi
ta
ārdʰnuvan
māsā
eva
Line : 19
Pada: aa
māsānām
evarddʰam
anvr̥dʰnuvanti
ya
evaṃ
vidvām̐so
dvādaśa
dvādaśāhena
yajante
\
Line : 20
Pada: ab
upasatsu
trayodaśo
dīkṣeta
\
Pada: ac
uta
hi
taṃ
vidur
uta
na
vidur
Pada: ad
uta
vai
trayodaśaṃ
māsaṃ
vidur
uta
na
viduḥ
// * *
FN
vaPattern
(P)
optative
,
(R)
hí,
(I)
vaí
FN
???
Anuvaka: 14
Page: 46
Line : 1
Pada: a
prajāpatir
manasi
sārasvato
vāci
visr̥ṣṭāyām
\
Pada: b
dʰātā
dīkṣāyām
\
Pada: c
brahma
vrate
*
FN
cf
.
note
1
Line : 2
Pada: d
savitā
bʰr̥tyām
*
FN
cf
.
note
1
Pada: e
andʰo
'ccʰetas
\
Pada: f
divyas
suparṇaḥ
pratikʰyātas
\
Pada: g
aditiḥ
prāyaṇīye
paśuṣṭʰā
nyuptas
\
Line : 3
Pada: h
rudro
vicīyamānaś
cʰandām̐si
mīyamānas
\
Pada: i
varuṇa
upanaddʰaḥ
Line : 4
Pada: j
pūṣā
somakrayaṇyām
\
Pada: k
bʰagaḥ
paṇyamānas
\
Pada: l
asuraḥ
krītas
\
Pada: m
śipiviṣṭa
ūrā
āsādyamānas
\
Line : 5
Pada: n
br̥haspatir
uttʰitas
\
Pada: o
vāyur
adʰihriyamāṇas
\
Line : 6
Pada: p
adʰipatiḥ
prohyamāṇas
\
Pada: q
agnīṣomīyaḥ
paśau
\
Pada: r
atitʰir
duroṇasad
ātitʰye
Line : 7
Pada: s
varuṇas
samrāḍ
āsandyām
āsādyamānas
\
Pada: t
aindrāgno
agnau
matʰyamāne
\
Pada: u
aindrāgno
'gnau
prahriyamāṇe
Line : 8
Pada: v
sāma
tānūnaptre
Pada: w
tapo
'vāntaradīkṣāyām
\
Pada: x
pr̥tʰivy
upasadi
\
Line : 9
Pada: y
antarikṣam
upasadi
Pada: z
dyaur
upasadi
Pada: aa
yajñasya
pramābʰimonmā
pratimā
vedyāṃ
kriyamāṇāyām
\
Line : 10
Pada: ab
paśava
uttaravedyām
\
Pada: ac
dyaur
havirdʰāne
\
Pada: ad
antarikṣam
āgnīdʰre
Pada: ae
pr̥tʰivī
sadasi
//
Anuvaka: 15
Line : 12
Pada: a
prāṇa
uparaveṣu
Pada: b
bʰrātr̥vyā
dʰiṣṇyeṣu
Pada: c
paśavo
barhiṣi
vedyām̐
stīryamāṇāyām
Line : 13
Pada: d
aptur
vaisarjane
Pada: e
prajāpatiḥ
praṇīyamānas
\
Pada: f
agnir
āgnīdʰre
Pada: g
vaiṣṇava
āsannakarmaṇi
Line : 14
Pada: h
hasto
visr̥ṣṭas
\
Pada: i
vaiṣṇavo
yūpas
\
Pada: j
oṣadʰayo
raśanāyām
\
Pada: k
medʰa
āprīṣu
haviḥ
paryagnikr̥taḥ
pitr̥devatyas
saṃjñapyamānaḥ
*
FN
emended
.
Ed
.:
saṃjñapyamāne
Line : 15
Pada: l
yajñasya
mitʰunaṃ
pannejanīṣu
Line : 16
Pada: m
rakṣasāṃ
bʰāgadʰeyaṃ
vapāyām
udbr̥hyamānāyām
\
Pada: n
yajñasya
saṃtatir
vasatīvarīṣu
parihriyamāṇāsu
\
Line : 17
Pada: o
indrāgnyor
dʰenur
dakṣiṇāyām
uttaravedyāś
śroṇyām
āsannā
Line : 18
Pada: p
mitrāvaruṇayor
dʰenur
uttarasyām
uttaravedyāś
śroṇyām
āsannā
Pada: q
viśveṣāṃ
devānām
āgnīdʰre
Line : 19
Pada: r
cʰandām̐sy
upavasatʰe
Pada: s
havir
upāvahr̥tas
Pada: t
sārasvataḥ
prātaranuvāke
'tʰa
vā
*
nyuptaḥ
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 143:
'tʰarvā
Page: 47
Line : 1
Pada: u
prajāpatir
vibʰajyamānā
devatā
vibʰaktas
\
Pada: v
indro
vr̥trahendro
'bʰimātihendro
vr̥tratūr
unnīyamānas
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 143:
unmīvyamāna
Line : 2
Pada: w
āyur
upām̐śvantaryāmayor
Pada: x
yamo
'bʰiṣutaḥ
//
Anuvaka: 16
Line : 4
Pada: a
nibʰūyapūr
ādʰavanīye
Pada: b
supūtapūḥ
*
pūtabʰr̥ti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 143:
supūtaḥ
Pada: c
śukraśrīḥ
kṣīraśrīḥ
kakuhas
saktuśrīḥ
pātreṣu
Line : 5
Pada: d
vāyur
bahiṣpavamāne
Pada: e
hotrāḥ
pravare
Pada: f
vasavaḥ
prayājeṣu
Pada: g
yaddevatyas
somas
tadevatyaḥ
paśur
Line : 6
Pada: h
vaiśvadeva
unnīyamānas
\
Pada: i
aindrāgna
unnītas
\
Pada: j
rudro
hūyamānas
\
Line : 7
Pada: k
vāg
gʰutas
\
Pada: l
māruto
gaṇo
'bʰyāvr̥ttas
\
Pada: m
mitraḥ
pratikʰyātas
\
Pada: n
indra
āsannas
\
Line : 8
Pada: o
bʰakṣo
bʰakṣyamāṇas
Pada: p
sakʰā
bʰakṣitaḥ
Pada: q
pitaro
nārāśam̐sas
\
Pada: r
āgneyaṃ
prātassavanam
Line : 9
Pada: s
aindraṃ
mādʰyandinam̐
savanam
\
Pada: t
yajño
dakṣiṇāyām
Pada: u
aindrāṇi
pr̥ṣṭʰāni
Line : 10
Pada: v
vaiśvadevaṃ
tr̥tīyasavanam
\
Pada: w
vaiśvānaro
'gniṣṭomas
\
Pada: x
aindrāvāruṇaṃ
maitrāvaruṇasya
stotram
aindrābārhaspatyaṃ
brāhmaṇāccʰam̐sina
aindrāvaiṣṇavam
accʰāvākasya
\
Line : 11
Pada: y
aindraṣ
ṣoḍaśī
Line : 12
Pada: z
rātrī
patnī
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 143:
rātrī paryāyā
Pada: aa
āgneyo
ratʰaṃtaras
Pada: ab
saṃdʰis
sauryam
Pada: ac
āśvinam
ahar
Pada: ad
yajña
ādityās
\
Line : 13
Pada: ae
anuyājeṣu
yad
antarā
kriyate
Pada: af
samudro
varuṇo
'vabʰr̥tʰe
samudra
r̥jīṣe
Line : 14
Pada: ag
yad
avāre
tīrtʰaṃ
tat
prāyaṇīyam
\
Pada: ah
yat
pāre
tīrtʰaṃ
tad
udayanīyam
\
Pada: ai
vaiṣṇavo
vaśāyām
\
Line : 15
Pada: aj
brahmā
samiṣṭyām
//
Anuvaka: 17
Line : 16
Pada: a
yatʰā
vai
ratʰa
ekaikam
aram
abʰipratitiṣṭʰan
vartata
evaṃ
yajña
ekaikāṃ
tanvam
abʰipratitiṣṭʰann
eti
Line : 17
Pada: b
purā
pracaritor
āgnīdʰre
hotavyās
\
Pada: c
etad
dʰa
vā
uvāca
vāsiṣṭʰas
sātyahavyas
* \
FN
emended
:
sātyahavyo 'skān.
Ed
.:
sātyahavyā
'skān
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 143
Line : 18
Pada: d
askān
soma
ity
ukte
mā
sūrkṣata
pracarata
prātar
vāvādyāham̐
somam̐
samastʰāpayam
iti
Line : 19
Pada: e
nāsya
somas
skandati
ya
evaṃ
veda
Pada: f
sa
ha
sma
vai
sa
āsandyām
āsīnas
saktubʰir
upamatʰya
somaṃ
pibati
\
Line : 20
Pada: g
ahaṃ
vāva
sarvato
yajñaṃ
veda
Line : 21
Pada: h
ya
etā
veda
na
mām
eṣa
him̐siṣyatīti
Pada: i
nainam̐
somaḥ
pīto
na
peyo
hinasti
ya
evaṃ
vidvān
somaṃ
pibati
Line : 22
Pada: j
tam̐
ha
sma
yad
āhuḥ
Pada: k
kasmāt
tvam
idam
āsīnas
saktubʰir
upamatʰya
somaṃ
pibasīti
Page: 48
Line : 1
Pada: l
devatāsv
eva
yajñaṃ
pratiṣṭʰāpayāmīty
abravīt
\
Line : 2
Pada: m
yasyaivaṃ
viduṣo
yasyaivaṃ
vidvān
yajñārtyā
yajñaprāyaścittiṃ
juhoti
devatāsv
eva
yajñaṃ
pratiṣṭʰāpayati
//
Line : 3
Pada: n
yajñārtiṃ
pratijuhuyāt
Pada: o
sayonitvāya
Line : 4
Pada: p
trayastrim̐śad
vai
yajñasya
tanvas
\
Pada: q
ekānnatrim̐śat
stomabʰāgās
trīṇi
savanāni
yajñaś
caturtʰas
Line : 5
Pada: r
stomabʰāgair
evaitat
stomabʰāgān
pratiyuṅkte
savanais
savanāni
yajñena
yajñam
\
Line : 6
Pada: s
sarvā
ha
vā
asya
yajñasya
tanvaḥ
prayuktā
bʰavanti
sarvā
āptās
sarvā
avaruddʰās
\
Line : 7
Pada: t
devasya
savituḥ
prasave
br̥haspataye
stuteti
Line : 8
Pada: u
yadyad
vai
savitā
devebʰyaḥ
prāsuvat
tenārdʰnuvan
Pada: v
savitr̥prasūtā
eva
stuvanti
\
Pada: w
r̥dʰnuvanti
\
Line : 9
Pada: x
r̥dʰyante
ha
vā
asya
stomā
r̥dʰyate
yajña
r̥dʰyate
yajamānāyardʰyate
prajāyā
r̥dʰyate
paśubʰya
r̥dʰyate
brahmaṇe
yasyaivaṃ
viduṣo
yasyaivaṃ
vidvān
brahmā
bʰavati
//
Anuvaka: 18
Line : 12
Pada: a
yo
vai
stomabʰāgānām
āyatāś
ca
pratihitāś
ca
vidyāt
sa
samr̥tasomasya
brahmā
syād
bahiṣpavamāne
prastute
brūyāt
stuteṣe
stutorje
stuta
devasya
savituḥ
prasave
br̥haspatiprasūtā
*
iti
\
FN
emended
.
Ed
.:
brr̥haspatiprasūtā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 144
Line : 14
Pada: b
etā
vai
stomabʰāgānām
āyatapratihitās
\
Line : 15
Pada: c
ya
evaṃ
vidyāt
sa
samr̥tasomasya
brahmā
syāt
\
Pada: d
yāṃ
diśam̐
somau
sam̐stutau
syātāṃ
tāṃ
diśaṃ
parīkṣeta
\
Line : 16
Pada: e
idam
aham
amum
āmuṣyāyaṇam
amuṣyāḥ
putram̐
śucā
vidʰyāmīty
r̥tvijām
ekaṃ
brūyāt
\
Line : 17
Pada: f
śucaivainān
vidʰyati
Pada: g
yo
vai
stomabʰāgānām
āyatāś
ca
pratihitāś
cāvidvān
brahmā
bʰavati
sa
viṣvagvīryeṇa
vyr̥dʰyate
Line : 19
Pada: h
bahiṣpavamāne
prastute
stuteṣe
stutorje
stuta
devasya
savituḥ
prasave
br̥haspatiprasūtā
ity
uparyupari
brahmāṇam
atīkṣeta
\
Line : 20
Pada: i
adʰaram
eva
dviṣantaṃ
kurute
Line : 21
Pada: j
brahman
somo
'skān
iti
Pada: k
yajño
'skān
ity
evaitad
āha
Pada: l
yatra
skandet
tad
apo
ninīya
//
Page: 49
Line : 1
Pada: m
abʰūd
devas
savitā
vandyo
nu
na
idānīm
ahna
upavācyo
nr̥bʰiḥ
/
Line : 2
Pada: n
vi
yo
ratnā
bʰajati
mānavebʰyaś
śreṣṭʰaṃ
no
atra
draviṇaṃ
yatʰā
dadʰat
//
Line : 3
Pada: o
ity
abʰimantrayeta
\
Pada: p
āpo
vai
sarvā
devatās
\
Pada: q
devatāsv
eva
yajñaṃ
pratiṣṭʰāpayati
Line : 4
Pada: r
yatra
vai
brahmānyasmai
bʰūyo
dīyamānaṃ
paśyati
so
'dʰarācīnapravaṇas
somo
bʰavati
Line : 5
Pada: s
yadi
brahmānyasmai
bʰūyo
dīyamānaṃ
paśyed
idam
aham
amuṣyāmuṣyāyaṇasyendriyaṃ
vīryaṃ
vr̥ñja
iti
yajamānaṃ
brūyāt
\
Line : 6
Pada: t
indriyam
evāsya
vīryaṃ
vr̥ṅkte
//
Anuvaka: 19
Line : 8
Pada: a
agniṃ
naro
dīdʰitibʰir
araṇyor
hastacyutī
janayanta
praśastam
/
Line : 9
Pada: b
dūredr̥śaṃ
gr̥hapatim
atʰaryum
//
Line : 10
Pada: c
agnināgnis
samidʰyate
kavir
gr̥hapatir
yuvā
/
Line : 11
Pada: d
havyavāḍ
juhvāsyaḥ
//
Line : 12
Pada: e
sapta
te
agne
samidʰas
sapta
jihvās
saptarṣayas
sapta
dʰāma
priyāṇi
/
Line : 13
Pada: f
sapta
hotrā
anuvidvān
*
sapta
yonīm̐r
āpr̥ṇasvā
gʰr̥tena
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 144
Line : 14
Pada: g
mano
jyotir
juṣatām
ājyasyāriṣṭaṃ
yajñam̐
sam
imaṃ
tanotu
/
Line : 15
Pada: h
imaṃ
yajñam̐
saptatantuṃ
tataṃ
na
ā
devā
yantu
sumanasyamānāḥ
//
Line : 16
Pada: i
trayastrim̐śat
tantavo
yān
vitanvata
imaṃ
yajñam̐
svadʰayā
ye
dadante
/
Line : 17
Pada: j
teṣāṃ
cʰidraṃ
pratidadʰmo
yad
atra
svāhāyaṃ
yajño
apy
etu
devān
//
Line : 18
Pada: k
yan
me
manasaś
cʰidraṃ
yad
vāco
yac
ca
me
hr̥daḥ
/
Line : 19
Pada: l
ayaṃ
devo
br̥haspatis
saṃ
tat
siñcatu
rādʰasā
//
Line : 20
Pada: m
viśvakarmā
havir
idaṃ
juṣāṇas
saṃtānair
yajñam̐
sam
imaṃ
tanotu
/
Line : 21
Pada: n
yā
vyuṣṭā
uṣaso
yāś
ca
nimrucas
tās
saṃdadʰātu
haviṣā
gʰr̥tena
//
Line : 22
Pada: o
ayāś
cāgne
'sy
anabʰiśastiś
ca
satyam
it
tvam
ayā
asi
/
Line : 23
Pada: p
ayās
san
manasā
kr̥to
'yās
san
havyam
ūhiṣe
\
Pada: q
ayā
no
dʰehi
bʰeṣajam
//
Page: 50
Line : 1
Pada: r
tvaṃ
no
agne
varuṇasya
vidvān
devasya
heḍo
'vayāsisīṣṭʰāḥ
/
Line : 2
Pada: s
yajiṣṭʰo
vahnitamaś
śośucāno
viśvā
dveṣām̐si
pramumugdʰy
asmat
//
Line : 3
Pada: t
sa
tvaṃ
no
agne
'vamo
bʰavotī
nediṣṭʰo
asyā
uṣaso
vyuṣṭau
/
Line : 4
Pada: u
avayakṣva
no
varuṇaṃ
rarāṇo
vīhi
mr̥ḍīkam̐
suhavo
na
edʰi
//
Line : 5
Pada: v
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyām
orimikāyām
ekādaśinī
nāma
catustriṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.