TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 34
Previous part

Sthanaka: 34  
Anuvaka: 1  
Line : 8  Pada: a     ekādaśinībʰir yanti

Pada: b     
prāṇā ekādaśinīḥ

Pada: c     
prāṇeṣv eva tat pratitiṣṭʰanto yanti


Line : 9  Pada: d     
tad āhur yad ekādaśinībʰir iyur ahāni vātiricyeran paśavo nottamenāhnottamaḥ paśus saṃpadyeteti


Line : 10  Pada: e     
tad yad ekādaśinīkāmās syuḥ pratʰame māsy ekādaśinīm upeyur uttame ca

Line : 11  Pada: f     
prāṇā ekādaśinī

Pada: g     
prāṇān eva mukʰataḥ pratipadyante

Line : 12  Pada: h     
prāṇeṣv antataḥ pratitiṣṭʰanti \


Pada: i     
aindrāgnaḥ kʰalv evācyutaḥ paśus syāt

Line : 13  Pada: j     
prāṇāpānau indrāgnī

Pada: k     
prāṇāpānayor eva tat pratitiṣṭʰanto yanti

Line : 14  Pada: l     
tejo indrāgnī

Pada: m     
tejasy eva tat pratitiṣṭʰanto yanti \

Pada: n     
ojo vai vīryam indrāgnī

Line : 15  Pada: o     
tejasy eva tad vīrye pratitiṣṭʰanto yanti \


Pada: p     
indrāgnī sarvā devatās \

Line : 16  Pada: q     
yad aindrāgnaḥ paśur bʰavati

Pada: r     
sarvā eva tad devatāḥ prīṇanto yanti //

Pada: s     
yad aho ratʰaṃtaram̐ sāma syād āgneyaṃ tad ahaḥ paśum ālabʰeran

Line : 17  Pada: t     
yad ahar br̥hadaindraṃ tad ahas tad vaindrāgna eva

Page: 36  
Line : 1  Pada: u     
yad aho ratʰaṃtaram̐ sāma syād āgnendraṃ tad ahaḥ paśum ālabʰeran

Pada: v     
yad ahar br̥had aindrāgnaṃ tad ahas

Line : 2  Pada: w     
tad anupūrvaṃ devate kalpayanti

Pada: x     
yatʰāpūrvaṃ paśūn ālabʰante \

Pada: y     
indrāgnibʰyām eva yanti


Line : 3  Pada: z     
bārhaspatyam̐ śitipr̥ṣṭʰam̐ ṣaṣṭʰe 'hann ālabʰheran

Pada: aa     
brahma vai br̥haspatir

Pada: ab     
brahmaṇy eva tad yajñasyāntataḥ pratitiṣṭʰanti

Line : 4  Pada: ac     
bārhaspatyaḥ kʰalu vāva śitipr̥ṣṭʰo devatayā


Line : 5  Pada: ad     
dyāvāpr̥tʰivyāṃ dʰenum̐ saptame 'hann ālabʰeran pratʰame cʰandome

Pada: ae     
dyāvāpr̥tʰivī vai yajñasya pratiṣṭʰā

Line : 6  Pada: af     
dyāvāpr̥tʰivyor eva tad yajñasyāntataḥ pratitiṣṭʰanti

Line : 7  Pada: ag     
dyāvāpr̥tʰivyā kʰalu vāva dʰenur devatayā


Pada: ah     
vāyavyaṃ vatsam aṣṭame 'hann ālabʰeran madʰyame cʰandome

Line : 8  Pada: ai     
prāṇo vai vāyuḥ

Pada: aj     
prāṇa eva tad yajñasyāntataḥ pratitiṣṭʰanti //

Line : 9  Pada: ak     
vāyavyaḥ kʰalu vāva vatso devatayā


Pada: al     
vāce pr̥śniṃ navame 'hann ālabʰerann uttame cʰandome

Line : 10  Pada: am     
vāg vai pr̥śniḥ pratiṣṭʰā

Pada: an     
vācy eva tad yajñasyāntataḥ pratitiṣṭʰanti

Line : 11  Pada: ao     
vāgdevatyā kʰalu vāva pr̥śnir devatayā \


Pada: ap     
ādityāṃ vaśāṃ daśame 'hann ālabʰeran \

Line : 12  Pada: aq     
iyaṃ aditir

Pada: ar     
iyaṃ pratiṣṭʰā \

Pada: as     
asyām eva tad yajñasyāntataḥ pratitiṣṭʰanti \

Line : 13  Pada: at     
ādityā kʰalu vāva vaśā devatayā


Pada: au     
vaiśvakarmaṇam r̥ṣbʰaṃ mahāvratīye 'hann ālabʰeran \

Line : 14  Pada: av     
indro vai vr̥tram̐ hatvā viśvakarmābʰavat

Pada: aw     
prajāpatiḥ prajās sr̥ṣṭvā viśvakarmābʰavat

Line : 15  Pada: ax     
saṃvatsaro viśvakarmety āhur yam imāḥ prajā anuprajāyanta iti


Line : 16  Pada: ay     
trirūpas syād ubʰayataetas \

Pada: az     
yat pratʰamaṃ rūpaṃ tenaindras \

Pada: ba     
yad dvitīyaṃ tena prājāpatyas \

Line : 17  Pada: bb     
yat tr̥tīyaṃ tat saṃvatsarasya rūpam

Pada: bc     
indro vr̥ṣā prajāpatir vr̥ṣā saṃvatsaro 'sya vr̥ṣety āhur yam imāḥ prajā anuprajāyanta iti

Line : 18  Pada: bd     
tasmād r̥ṣabʰas syāt //


Anuvaka: 2  
Line : 20  Pada: a     
asuryaṃ etasmād varṇaṃ kr̥tvā teja indriyaṃ vīryaṃ prajā paśavo 'pakrāmanti

Line : 21  Pada: b     
yasya yūpo virohati sa īśvara ījānaḥ pāpīyān bʰavati *
      
FN Mittwede, Textkritische Bemerkungen, p. 141: bʰavitos

Pada: c     
tvāṣṭraṃ bahurūpam ālabʰeta

Line : 22  Pada: d     
tvaṣṭā vai rūpāṇāṃ vikartā

Pada: e     
tam eva bʰāgadʰeyenopadʰāvati

Line : 23  Pada: f     
so 'smai teja indriyaṃ vīryaṃ prajāṃ paśūn punar upāvartayati \


Pada: g     
ārtiṃ ete niyanti yeṣāṃ dīkṣitānāṃ pramīyate

Page: 37  
Line : 1  Pada: h     
taṃ yad avavr̥jeyuḥ * krūrakr̥tām ivaiṣāṃ lokas syāt \
      
FN Mittwede, Textkritische Bemerkungen, p. 141: avarjeyuḥ

Line : 2  Pada: i     
āhara daheti brūyus

Pada: j     
taṃ dakṣiṇārdʰe vedyā * nidʰāya sarparājñyā r̥gbʰis stuyus \
      
FN emended. Ed.: vedyāṃ. Mittwede, Textkritische Bemerkungen, p. 141

Line : 3  Pada: k     
iyaṃ vai sarparājñī \

Pada: l     
asyā evainam adʰisamīrayanti


Pada: m     
tad āhur vyr̥ddʰaṃ etad yat stutam ananuśastam iti

Line : 4  Pada: n     
hotā pratʰamo dīkṣitānāṃ prācīnāvītaṃ kr̥tvā mārjālīyaṃ parīyād yāmīr anubruvan sarparājñyā r̥cāṃ kīrtayan \

Line : 6  Pada: o     
iyaṃ vai sarpato rājñī \

Pada: p     
asyā evainam adʰisamīrayanti

Pada: q     
dʰuvanty evainam etat \

Pada: r     
atʰo ny evāsmai hnuvate


Line : 7  Pada: s     
tama iva ete niyanti yeṣāṃ dīkṣitānāṃ pramīyate //

Line : 8  Pada: t     
agna āyūm̐ṣi pavasa ity etām̐ somasya pratipadaṃ kurvīran

Pada: u     
punata evātmānam

Line : 9  Pada: v     
āyur evātman dadʰate \

Pada: w     
atʰo jyotiṣmanta eva yanti \


Pada: x     
apratiṣṭʰitā ete yeṣāṃ dīkṣitānāṃ pramīyate

Line : 10  Pada: y     
ratʰaṃtarasāmaiṣām̐ somas syāt \

Pada: z     
iyaṃ vai pr̥tʰivī ratʰaṃtaram

Line : 11  Pada: aa     
asyām eva pratitiṣṭʰanti //


Anuvaka: 3  
Line : 12  Pada: a     
yady akrītam apahareyur anyaḥ kretavyas * \
      
FN emended. Ed.: krītavyas. Mittwede, Textkritische Bemerkungen, p. 141

Pada: b     
yadi krītaṃ yo nediṣṭʰam̐ syāt sa āhr̥tyābʰiṣutyas \


Line : 13  Pada: c     
rājāhārāya tu kiṃcid deyam * \
      
FN emended. Ed.: dīyate nāsya. Mittwede, Textkritische Bemerkungen, p. 141

Pada: d     
tenāsya * sa parikrīto bʰavati
      
FN emended. Ed.: dīyate nāsya. Mittwede, Textkritische Bemerkungen, p. 141


Line : 14  Pada: e     
yadi somaṃ na vindeyuḥ pūtīkān abʰiṣuṇuyur

Pada: f     
yadi na pūtīkān ārjunāni

Line : 15  Pada: g     
gāyatrī vai somam apāharac cʰyeno bʰūtvā

Pada: h     
tasya * somarakṣir anuvisr̥jya nakʰam accʰinat
      
FN Mittwede, Textkritische Bemerkungen, p. 142: tasyāḥ

Line : 16  Pada: i     
tato yo 'm̐śur amucyata sa pūtīko 'bʰavat \

Pada: j     
ūtīkā vai nāmaite

Line : 17  Pada: k     
yad ūtīkān abʰiṣuṇvanti \

Pada: l     
ūtim eva yajñāya kurvanti \


Pada: m     
indro vai vr̥tram ahan \

Pada: n     
tasya yal lohitam āsīt tāny ārjunāni lohitatūlāny abʰavan \

Line : 18  Pada: o     
atʰa yo grīvābʰyaḥ pravr̥ḍʰābʰyo rasas samasravat tāny ārjunāni babʰrutūlāny abʰavan

Line : 19  Pada: p     
somo eṣo 'surya iva tu

Line : 20  Pada: q     
tasmān nābʰiṣutyaḥ


Pada: r     
pratidʰuk ca prātaḥ pūtīkāś ca

Pada: s     
dadʰi madʰyandine

Line : 21  Pada: t     
pūtīkāś ca śr̥taṃ cāparāhṇe pūtīkāś ca \

Pada: u     
indriyeṇa eṣa somapītʰena vyr̥dʰyate yasya somam apāharanti

Page: 38  
Line : 1  Pada: v     
sa oṣadʰīś ca paśūm̐ś ca praviśati

Line : 2  Pada: w     
yad etad ubʰayam abʰiṣuṇvanti \

Pada: x     
oṣadʰibʰyaś caiva paśubʰyaś cādʰi somapītʰaṃ punar avarunddʰe //


Anuvaka: 4  
Line : 4  Pada: a     
yadi somau sam̐sutau syātāṃ mahati rātryāḥ prātaranuvākam upākuryāt

Line : 5  Pada: b     
pūrva eva yajñaṃ pūrvo devatāḥ pūrvaś cʰandām̐si vr̥ṅkte


Pada: c     
vr̥ṣaṇvatīṃ pratipadaṃ kuryāt \

Line : 6  Pada: d     
indro vai vr̥ṣā

Pada: e     
prātassavanād evaiṣām indraṃ vr̥ṅkte


Pada: f     
tad āhus savanamukʰesavanamukʰe kartavyeti

Line : 7  Pada: g     
savanamukʰātsavanamukʰād evaiṣām indraṃ vr̥ṅkte


Pada: h     
saṃveśāyopaveśāya gāyatryai cʰandase 'bʰibʰuve svāhā saṃveṣāyopaveśāya triṣṭubʰe jagatyā anuṣṭubʰe cʰandase 'bʰibʰuve svāheti \

Line : 9  Pada: i     
etāvanti vai cʰandām̐si

Pada: j     
cʰandobʰir devā asurāṇāṃ cʰandām̐sy avr̥ñjata

Line : 10  Pada: k     
ccʰandobʰir evaiṣāṃ cʰandām̐ṣi vr̥ṅkte //


Line : 11  Pada: l     
sajanyam̐ śasyaṃ vihavyam̐ śasyam agastyasya kayāśubʰīyam̐ śasyam

Pada: m     
etāvad vāvāsti

Line : 12  Pada: n     
yāvad evāsty antarikṣād divaḥ pr̥tʰivyā ahorātrābʰyāṃ tebʰya enān sarvebʰyo nirbʰajati


Line : 13  Pada: o     
yadi prātassavane kalaśo dīryeta vaiṣṇavīṣu śipiviṣṭavatīṣu mādʰyandine pavamāne stuyur

Line : 14  Pada: p     
yad vai yajñasyātiricyate viṣṇuṃ tac cʰipiviṣṭam abʰyatiricyate \

Line : 15  Pada: q     
atiriktaṃ etad atiriktam̐ śipiviṣṭam

Pada: r     
atiriktenaivātiriktam āpnoti


Line : 16  Pada: s     
yadi madʰyandina ārbʰavasya pavamānasya purastād vaṣaṭkāranidʰanam̐ sāma kuryur

Line : 17  Pada: t     
yadi tr̥tīyasavana etad eva

Pada: u     
vaṣaṭkāro vai yajñasya pratiṣṭʰā

Line : 18  Pada: v     
pratiṣṭʰām evainaṃ gamayanti //


Anuvaka: 5  
Line : 19  Pada: a     
āsandīm āruhyodgātā mahāvratenodgāyati

Pada: b     
preṅkʰam āruhya hotā mahad uktʰam anuśam̐sati \

Line : 20  Pada: c     
adʰiṣṭʰāne 'dʰiṣṭʰāyādʰvaryū pratigr̥ṇītaḥ

Pada: d     
kūrceṣv itara āsate \

Line : 21  Pada: e     
antarikṣaṃ annam

Pada: f     
amuto vai pradīyate \

Pada: g     
asyāṃ prajāyate

Pada: h     
tad antarikṣāya jāyate

Line : 22  Pada: i     
yad antarikṣa āsīnā mahāvratena caranti \

Pada: j     
annādyasyopāptyai \

Line : 23  Pada: k     
atʰo devasākṣya evopariṣadyaṃ jayanti *
      
FN emended. Ed.: evo pariṣadya yājayanti. Ch: yaṃjayaṃti. PB.5.5.1: upariṣadyaṃ jayati. Mittwede, Textkritische Bemerkungen, p. 142

Pada: l     
svargam u lokam ākramamāṇā yanti \


Page: 39  
Line : 1  Pada: m     
abʰigarāpagarau bʰavataḥ

Pada: n     
pra anyas sattriṇaś śam̐sati nindaty anyo yaḥ praśam̐sati

Line : 2  Pada: o     
yad evaiṣām̐ suṣṭutam̐ suśastaṃ tat sa praśam̐sati \

Pada: p     
atʰa yo nindati yad evaiṣām̐ duṣṣtutaṃ duśśastaṃ * tat so 'pahanti
      
FN emended. Ed.: suṣṭutam̐ suśastaṃ. Mittwede, Textkritische Bemerkungen, p. 142


Line : 3  Pada: q     
śūdrāryau carman vyāyaccʰete //

Pada: r     
devāś ca asurāś cāditye vyāyaccʰanta

Line : 4  Pada: s     
taṃ devā abʰyajayan \

Pada: t     
āryaṃ varṇam ujjāpayati \

Pada: u     
ātmānam evojjāpayati \


Line : 5  Pada: v     
antarvedy āryas syād bahirvedi śūdras \

Pada: w     
śvetaṃ carma parimaṇḍalam̐ syāt \

Line : 6  Pada: x     
ādityasya rūpam \


Pada: y     
sarvāsu sraktiṣu dundubʰayo vadanti

Pada: z     
dikṣu vāk tāṃ tenāvarundʰate


Line : 7  Pada: aa     
bʰūmidundubʰir bʰavati

Pada: ab     
yāsyāṃ vāk tāṃ tenāvarundʰate


Pada: ac     
vīṇā vadanti

Line : 8  Pada: ad     
paśuṣu vāk tāṃ tenāvarundʰate


Pada: ae     
kāṇḍavīṇā vadanti

Pada: af     
yauṣadʰiṣu vāk tāṃ tenāvarundʰate


Line : 9  Pada: ag     
nāḍītūṇavā vadanti

Pada: ah     
vanaspatiṣu vāk tāṃ tenāvarundʰate


Line : 10  Pada: ai     
vāṇaś śatatantur bʰavati

Pada: aj     
śatāyur vai puruṣaś śatavīryas \

Line : 11  Pada: ak     
āyur eva vīryam avarunddʰe //


Pada: al     
brahmacārī ca pum̐śacalī cartīyete

Pada: am     
sarvā hi bʰūte vāco vadanti


Line : 12  Pada: an     
mitʰunaṃ caranti

Pada: ao     
saṃvatsaraṃ ete prajāyamānās sattram āsate

Line : 13  Pada: ap     
teṣām̐ saṃvatsareṇaiva prajananam antardʰīyate

Pada: aq     
yan mitʰunaṃ caranti

Line : 14  Pada: ar     
saṃvatsarasyaiva prajananasyopāptyai


Pada: as     
kumbʰinīr upācaranti

Pada: at     
samr̥ddʰyai \


Pada: au     
idaṃmadʰuraṃ gāyantīs saṃnaddʰakavacāḥ pariyanti

Line : 15  Pada: av     
mahāvratam eva mahayanti \

Pada: aw     
atʰo sendratāyā eva


Line : 16  Pada: ax     
brahmaṇo anyā tviṣiḥ kṣatrasyānyā

Pada: ay     
yad dīkṣito 'dʰikr̥ṣṇājinas brahmaṇas tviṣir

Line : 17  Pada: az     
yat saṃnaddʰakavaco 'dʰijyadʰanus kṣatrasya tviṣis

Pada: ba     
tad ubʰayaṃ bʰavati \

Line : 18  Pada: bb     
ubʰayos tviṣyor avaruddʰyai //


Anuvaka: 6  
Line : 19  Pada: a     
prajāpatir ātmano 'dʰi dvādaśāhaṃ niramimīta

Pada: b     
saṃvatsaraḥ prajāpatis

Line : 20  Pada: c     
sa caturṇāṃ māsāṃ tisrastisro rātrīr ādatta

Pada: d     
dīkṣābʰavat

Pada: e     
sa uttareṣāṃ caturṇāṃ tisrastisro rātrīr ādatta

Line : 21  Pada: f     
upasado 'bʰavan

Pada: g     
sa uttareṣāṃ caturṇāṃ tisrastisro rātrīr ādatta

Line : 22  Pada: h     
sutyābʰavat

Pada: i     
tasmād āhur yāvān saṃvatsaras tāvān dvādaśāha iti

Line : 23  Pada: j     
sarvasmād dʰy eṣa saṃvatsarād adʰi nirmitas


Pada: k     
sa pratʰamaṃ cāhar asr̥jatehīḍaṃ ca sāmemaṃ lokam agniṃ jyotir

Line : 24  Pada: l     
dvitīyaṃ cāhar asr̥jatordʰveḍaṃ ca sāmāntarikṣaṃ lokaṃ vāyuṃ jyotis

Page: 40  
Line : 1  Pada: m     
tr̥tīyaṃ cāhar asr̥jateḍābʰir aiḍaṃ ca sāmāmuṃ lokam̐ sūryaṃ jyotiś

Line : 2  Pada: n     
caturtʰaṃ cāhar asr̥jata paristubdʰeḍaṃ ca sāma yasmim̐ś ca loke tejo jyotiḥ

Line : 3  Pada: o     
pañcamaṃ cāhar asr̥jatādʰyardʰeḍaṃ ca sāma yasmiṃl loke satyaṃ jyotiṣ

Line : 4  Pada: p     
ṣaṣṭʰaṃ cāhar asr̥jata hoiḍaṃ ca sāma yasmiṃl loke brahma jyotis

Line : 5  Pada: q     
saptamaṃ cāhar asr̥jata punarnitunnāṃ ceḍāṃ yasmim̐ś ca loke tapo jyotir

Line : 6  Pada: r     
aṣṭamaṃ cāhar asr̥jata viṣvagaiḍaṃ ca sāma yasmim̐ś ca loka r̥taṃ jyotir

Line : 7  Pada: s     
navamaṃ cāhar asr̥jata hoiḍaṃ ca sāma yasmim̐ś ca loke brahma jyotir

Pada: t     
daśamaṃ cāhar asr̥jata dvīḍaṃ ca sāma yasmiṃl loke 'mr̥taṃ jyotiḥ

Line : 8  Pada: u     
prāṇa eva prāyaṇīyo 'pāna udayanīyas

Line : 9  Pada: v     
tasmād yāvad eva prāyaṇīye kriyate tāvad udayanīye kriyate

Line : 10  Pada: w     
yāvān hi prāṇas tāvān apānas \

Pada: x     
etāṃl lokān etāni sāmāny etāni jyotīm̐ṣy etāni tejām̐sy avarunddʰe ya evaṃ vidvān dvādaśāhena yajate //


Anuvaka: 7  
Line : 13  Pada: a     
prajāpatir akāmayata prajās sr̥jeyeti

Pada: b     
sa etam ātman dvādaśāham apaśyat

Line : 14  Pada: c     
tam ātmano niramimīta

Pada: d     
tena prajā asr̥jata

Pada: e     
taṃ gāyatrī cʰando 'nvasr̥jyata

Line : 15  Pada: f     
sākāmayatāham imam̐ sarvataḥ paribʰaveyam iti

Pada: g     
taṃ tejasā mukʰataḥ paryabʰavad ojasā madʰyataś cʰandasopariṣṭāt

Line : 16  Pada: h     
sarvato vai taṃ vyatyaśayat

Pada: i     
sarvato bʰrātr̥vyaṃ vyatiśaye ya evaṃ veda


Line : 17  Pada: j     
dve rūpe saṃvatsarasya

Pada: k     
māsā anyad r̥tavo 'nyat \

Line : 18  Pada: l     
yat ṣaṭ \

Pada: m     
r̥tavas tenāptas \

Pada: n     
yad dvādaśa

Pada: o     
māsās tenāptas \

Pada: p     
ubʰābʰyām eva rūpābʰyām̐ saṃvatsaram āpnoti


Line : 19  Pada: q     
brahma vai gāyatrī kṣatraṃ dvādaśāhas \

Pada: r     
anv enaṃ kṣatraṃ budʰyate

Line : 20  Pada: s     
pra purodʰām āpnoti ya evaṃ veda //


Pada: t     
yajñaṃ anyāni ccʰandām̐sy abʰyasr̥jyanta

Line : 21  Pada: u     
svārājyam eva br̥haty abʰyasr̥jyata

Pada: v     
tasmād br̥hatyā na vaṣaṭkurvanti

Pada: w     
yad vaṣaṭkuryuḥ paśūn agnau pradadʰyur

Line : 22  Pada: x     
vacasāptvā paśūn avarundʰate


Pada: y     
vāci ete catvāraḥ paśavo gaur aśvo 'jāvis

Line : 23  Pada: z     
tasmād vācā hūtāḥ paśava udāyanti

Pada: aa     
vācā siddʰā āvartante


Line : 24  Pada: ab     
br̥hatīṃ eta āpnuvanti ya etā rātrīr āsate

Pada: ac     
ṣaṭtrim̐śad etā rātrayas \

Page: 41  
Line : 1  Pada: ad     
ṣaṭtrim̐śadakṣarā br̥hatī

Pada: ae     
br̥hatī svargaṃ lokaṃ praveda

Pada: af     
svargaṃ lokam āpnuvanti ya etā rātrīr āsate


Line : 2  Pada: ag     
devalokān eta āpnuvanti ya etā rātrīr āsate

Line : 3  Pada: ah     
ṣaṭtrim̐śad etā rātrayas \

Pada: ai     
ṣaṭtrim̐śad devalokās \

Pada: aj     
aṣṭau vasava ekādaśa rudrā dvādaśādityā vaṣaṭkāraś ca prajāpatiś ca traya ime lokās

Line : 4  Pada: ak     
tān sarvān devalokān āpnuvanti ya etā rātrīr āsate \


Line : 5  Pada: al     
ubʰaye vai devāś ca manuṣyāś cāvyāvr̥ttā āsan \

Line : 6  Pada: am     
te devā etaṃ dvādaśāham upāyan \

Pada: an     
te dīkṣayaivātmānam apunata \

Pada: ao     
upasadbʰir yajñam̐ samabʰaranta

Line : 7  Pada: ap     
hitvā śarīram̐ sutyayā svargaṃ lokam āyan

Pada: aq     
ya evaṃ vidvān dvādaśāham upaiti dīkṣayaivātmānaṃ punīta upasadbʰir yajñam̐ saṃbʰarate hitvā śarīram̐ sutyayā svargaṃ lokam eti


Line : 9  Pada: ar     
prajāpatir etam̐ svargakāma āharat

Line : 10  Pada: as     
sa na prābʰavat \

Pada: at     
ekādaśāho eṣa

Pada: au     
sa etam atirātram upariṣṭād ubʰayataḥ paryaharat

Line : 11  Pada: av     
samāno eṣa ubʰayataḥ parihriyate

Pada: aw     
svargasya lokasya samaṣṭyai //


Anuvaka: 8  
Line : 13  Pada: a     
prajāpatir akāmayata prajāyeyeti

Pada: b     
sa dvādaśāhenāyajata

Pada: c     
tena prājāyata

Line : 14  Pada: d     
praiva jāyate ya evaṃ veda \


Pada: e     
āpo vai yad yajñiyā medʰyā asr̥jyanta tad ekā api nāsr̥jyanta \

Line : 15  Pada: f     
asr̥g vāva tan nāsr̥jyata

Pada: g     
tad asno 'sr̥ktvam \

Pada: h     
tasmād yad evāsr̥k cʰidyate 'tʰa yajñiyo medʰyo bʰavati


Line : 16  Pada: i     
puruṣasaṃmito eṣa yas sattriyaṃ pratigr̥hṇāti

Line : 17  Pada: j     
puruṣaṃ vai so 'tti

Pada: k     
yaṃ kʰalu vai puruṣam atti na tasyāsmiṃl loke nāmuṣminn apibʰavati


Line : 18  Pada: l     
prāṇo vai pūrvo 'tirātro 'pāna uttaras \

Line : 19  Pada: m     
iyaṃ vai pūrvo 'tirātro 'sā uttaras \

Pada: n     
agnir vai pūrvo 'gniṣṭomas sūrya uttaras \

Line : 20  Pada: o     
antarau etā anayos

Pada: p     
tasmād antarau prayujyete


Pada: q     
tad āhur yad agniṣṭomaprāyaṇo yajñaḥ kasmād atirātrau pūrvau prayujyete iti \

Line : 21  Pada: r     
atʰāhuś cakṣuṣī ete yajñasya yad atirātrau kanīnike agniṣṭomā iti

Line : 22  Pada: s     
yad agniṣṭomau pūrvau prayuñjīran bahiṣkanīnike nirādadʰyur andʰāḥ prajāyeran

Page: 42  
Line : 1  Pada: t     
yad atirātrau pūrvau prayujyete

Line : 2  Pada: u     
cakṣuṣī eva yajñasya pratidʰāya madʰyataḥ kanīnike pratidadʰāti


Line : 3  Pada: v     
bʰūtaṃ vai pūrvo 'tirātro bʰavyam uttaras

Pada: w     
sad imāni daśāhāni madʰye

Pada: x     
sad bʰavati ya evaṃ veda


Line : 4  Pada: y     
yo ha vai gāyatrīṃ jyotiṣpakṣāṃ veda jyotiṣmatā bʰāsā svargaṃ lokam eti

Line : 5  Pada: z     
atirātrau tau pakṣau

Pada: aa     
agniṣṭomau te jyotiṣī

Line : 6  Pada: ab     
ye 'ṣṭā antara uktʰyās sa ātmā \

Pada: ac     
eṣā vai gāyatrī jyotiṣpakṣā

Pada: ad     
ya evaṃ gāyatrīṃ jyotiṣpakṣāṃ veda jyotiṣmatā bʰāsā svargaṃ lokam eti //


Line : 7  Pada: ae     
pakṣiṇo ete bʰavanti

Line : 8  Pada: af     
pakṣiṇo * bʰūtvā yatra kāmayanti tat parāpātam āsate \
      
FN emended. Ed.: pakṣiṇā. Mittwede, Textkritische Bemerkungen, p. 142


Line : 9  Pada: ag     
eṣa vai prajāpatir dvādaśadʰā vinihito yad dvādaśāhas \

Pada: ah     
atirātrau tau pakṣau

Line : 10  Pada: ai     
agniṣṭomau te cakṣuṣī

Pada: aj     
ye 'ṣṭā antara uktʰyās sa ātmā

Line : 11  Pada: ak     
sa eṣa prajāpatir eva


Pada: al     
sad vai sattriṇas spr̥ṇvanti

Pada: am     
tat sattrasya sattratvam \


Line : 12  Pada: an     
prāṇā vai sat

Pada: ao     
prāṇān eva tat spr̥ṇvanti


Pada: ap     
sarvāsāṃ ete prajānāṃ prāṇair āsate ye sattram āsate

Line : 13  Pada: aq     
tasmāt pr̥ccʰanti kim ete sattriṇa iti


Pada: ar     
priyaḥ prajānām uttʰito bʰavati ya evaṃ veda //


Anuvaka: 9  
Line : 15  Pada: a     
prajāpatir akāmayata syām iti

Pada: b     
sa dvādaśāhenāyajata

Pada: c     
tenābʰavat

Pada: d     
tasmād āhur bubʰūṣato yajña iti


Line : 16  Pada: e     
taṃ māsā dīkṣitam adīkṣitā ayājayan \

Pada: f     
tasmād dīkṣitam adīkṣitā yājayanti


Line : 17  Pada: g     
tebʰya iṣam ūrjam adadāt

Pada: h     
seyaṃ māseṣv ārdʰnot prajāpatidattā * \
      
FN Mittwede, Textkritische Bemerkungen, p. 142

Line : 18  Pada: i     
ārdʰnuvan māsāḥ pratigr̥hya \

Pada: j     
r̥dʰnoti ya evaṃ vidvān dadāti \

Pada: k     
r̥dʰnoti yaḥ pratigr̥hṇāti


Line : 19  Pada: l     
pīvā dīkṣeta

Pada: m     
yad asyāṅgānāṃ mīyate * juhoty eva tat
      
FN emended. Ed.: asyāṅgānām īyate. Mittwede, Textkritische Bemerkungen, p. 142

Pada: n     
sa yatʰā vasanto navadāvyaś śobʰamāna uttiṣṭʰaty evam eva navadāvyaś śobʰamāna uttiṣṭʰati


Line : 21  Pada: o     
tapo vai yajñasya śleṣma

Pada: p     
yatʰā vai ratʰasya śleṣmaivaṃ yajñasya tapas \

Line : 22  Pada: q     
yo 'tapasvī bʰavaty asam̐śliṣṭo 'sya yajñas

Pada: r     
tapasvī syāt \

Pada: s     
yajñam eva sam̐śleṣayate \


Page: 43  
Line : 1  Pada: t     
ardʰamāsā vāvāsan \

Pada: u     
te 'kāmayanta māsās syāmeti

Pada: v     
te dvādaśāham upāyan \

Line : 2  Pada: w     
trayodaśaṃ brahmāṇaṃ kr̥tvā tasmin dr̥ṣṭvodatiṣṭʰan * \
      
FN Mittwede, Textkritische Bemerkungen, p. 142
      
FN emended. Ed.: dr̥ṣṭodatiṣṭʰam̐s. *

Pada: x     
tasmāt so 'nāyatana itarān upajīvati

Line : 3  Pada: y     
tasmād dvādaśāhasya trayodaśena na brahmaṇā bʰavitavyam \


Pada: z     
dvādaśa dīkṣeran saṃvatsarāyatanās \

Line : 4  Pada: aa     
dvādaśa māsās saṃvatsaras

Pada: ab     
saṃvatsarāyatanā evardʰnuvanti


Line : 5  Pada: ac     
trayodaśa dīkṣeran saṃvatsarāyatanās

Pada: ad     
trayodaśa māsās saṃvatsaras

Pada: ae     
saṃvatsarāyatanā evardʰnuvanti


Line : 6  Pada: af     
pañcadaśa dīkṣerann ardʰamāsāyatanāḥ

Pada: ag     
pañcadaśārdʰamāsasya rātrayas \

Line : 7  Pada: ah     
ardʰamāsāyatanā evardʰnuvanti


Pada: ai     
saptadaśa dīkṣeran prājāpatyāyatanāḥ

Line : 8  Pada: aj     
prajāpatis saptadaśa

Pada: ak     
prājāpatyāyatanā evardʰnuvanti \


Pada: al     
ekāvim̐śatir dīkṣeran rukkāmās \

Line : 9  Pada: am     
asā āditya ekavim̐śas \

Pada: an     
eṣa rucaḥ pradātā

Pada: ao     
sa ebʰyo rucaṃ prayaccʰati


Line : 10  Pada: ap     
caturvim̐śatir dīkṣeran brahmavarcasakāmās \

Pada: aq     
caturvim̐śatyakṣarā gāyatrī

Line : 11  Pada: ar     
tejo gāyatrī brahmavarcasam \

Pada: as     
teja eva brahmavarcasam avarundʰate


Pada: at     
saptavim̐śatir dīkṣeram̐s triṇavāyatanās

Line : 12  Pada: au     
triṇavā ime lokās

Pada: av     
triṇavāyatanā evardʰnuvanti


Line : 13  Pada: aw     
trim̐śad dīkṣeran māsāyatanās

Pada: ax     
trim̐śan māso rātrayas \

Pada: ay     
māsāyatanā evardʰnuvanti


Line : 14  Pada: az     
trayastrim̐śad dīkṣeran devatāyatanās

Pada: ba     
trayastrim̐śad devatās \

Pada: bb     
devatāyatanā evardʰnuvanti


Line : 15  Pada: bc     
catuścatvārim̐śad dīkṣerann ojaskāmā vīryakāmās \

Pada: bd     
caturścatvārim̐śadakṣarā triṣṭubʰ \

Line : 16  Pada: be     
ojo * vīryaṃ triṣṭubʰ \
      
FN emended. Ed.: ājo. Mittwede, Textkritische Bemerkungen, p. 142

Pada: bf     
oja eva vīryam avarundʰate \


Pada: bg     
aṣṭācatvārim̐śad dīkṣeran paśukāmās \

Line : 17  Pada: bh     
aṣṭācatvārim̐śadakṣarā jagatī

Pada: bi     
jāgatāḥ * paśavaḥ
      
FN emended. Ed.: tāgatāḥ. Mittwede, Textkritische Bemerkungen, p. 142

Line : 18  Pada: bj     
paśūn evāvarundʰate \


Pada: bk     
aparimitā dīkṣeran \

Pada: bl     
aparimitasyāvaruddʰyai \

Pada: bm     
aparimitaḥ prajāpatiḥ

Line : 19  Pada: bn     
prajāpatim evāpnuvanti * \
      
FN emended. Ed.: evārpnuvanti. Mittwede, Textkritische Bemerkungen, p. 143


Pada: bo     
r̥tavo vāvāsann anuyāvarā māsās

Pada: bp     
te māsā akāmayantartūn āpnuyāmeti

Line : 20  Pada: bq     
te dvādaśāham upāyan \

Pada: br     
trayodaśaṃ brahmāṇaṃ kr̥tvā ta r̥tūñ cʰiśireṇa nibʰāyya vasantam ūrjam eṣām abʰyudatiṣṭʰan

Line : 21  Pada: bs     
ya evaṃ vidvāñ cʰiśire dīkṣate tapasaiva bʰrātr̥vyaṃ nibʰāyyeṣam ūrjam asyābʰyuttiṣṭʰati


Page: 44  
Line : 1  Pada: bt     
śiśiraṃ etasya prayāṇaṃ vasanto 'vasānam

Pada: bu     
r̥dʰnoti ya evaṃ vidvāñ cʰiśire dīkṣate //


Anuvaka: 10  
Line : 3  Pada: a     
brahmavādino vadanti kiṃ pratʰamenāhnā dvādaśāhasyāvarunddʰa iti

Line : 4  Pada: b     
tejo brahmavarcasam \

Pada: c     
kiṃ dvitīyeneti

Pada: d     
vācam annādyam \

Pada: e     
kiṃ tr̥tīyeneti

Pada: f     
trīn imāṃl lokān

Line : 5  Pada: g     
kiṃ caturtʰeneti

Pada: h     
catuṣpadaḥ paśūn

Pada: i     
kiṃ pañcameneti

Pada: j     
catasro diśa ūrdʰvāṃ pañcamīm \

Line : 6  Pada: k     
kim̐ ṣaṣṭʰeneti

Pada: l     
ṣaḍ r̥tūn

Pada: m     
kim̐ saptapameneti

Pada: n     
saptapadām̐ śakvarīm \

Pada: o     
kim aṣṭameneti \

Line : 7  Pada: p     
aṣṭākṣarāṃ gāyatrīm \

Pada: q     
kiṃ navameneti

Pada: r     
nava prāṇān

Pada: s     
kiṃ daśameneti

Line : 8  Pada: t     
daśākṣarāṃ virājam \

Pada: u     
kim ekādaśeneti \

Pada: v     
ekādaśākṣarāṃ triṣṭubʰam \

Pada: w     
kiṃ dvādaśeneti

Line : 9  Pada: x     
dvādaśākṣarāṃ jagatīm

Pada: y     
etāvad vāvāsti

Pada: z     
yāvad evāsti tat sarvam āptvāvarunddʰe \

Line : 10  Pada: aa     
r̥dʰnoti vasīyān bʰavati ya evaṃ vidvān dvādaśāhena yajate //


Anuvaka: 11  
Line : 11  Pada: a     
catur vai tās tisrastisras

Pada: b     
tāsāṃ yāḥ pratʰamā ātmānaṃ tābʰiḥ punīte

Line : 12  Pada: c     
dvitīyā medʰyas tābʰir yajñiyo bʰavati

Pada: d     
yās tr̥tīyā gātrāṇi tābʰir nirṇenikte \

Line : 13  Pada: e     
atʰa yāś caturtʰīr yad evāsyāntarato yad bahiṣṭāc cʰamalaṃ tat tābʰir dʰūnute


Line : 14  Pada: f     
puruṣaṃ kʰalu ete 'danti yad dvādaśāhena yājayanti

Pada: g     
yaḥ pāśavam atti mām̐sam̐ so 'tti

Line : 15  Pada: h     
yo vājinaṃ lohitam̐ sa

Pada: i     
yo dʰānā astʰi sa

Pada: j     
ya ājyaṃ majjānam̐ sa

Line : 16  Pada: k     
yaḥ parivāpaṃ keśān sa

Pada: l     
yaḥ puroḍāśaṃ mastiṣkam̐ sa

Pada: m     
yo rājānaṃ bʰakṣayati svedam̐ sa

Line : 17  Pada: n     
yaḥ karambʰaṃ niṣpadam̐ sa

Pada: o     
eṣa ha kʰalu vai sattriyam atti yo 'nr̥taṃ vadati

Line : 18  Pada: p     
svaditam asya sattriyaṃ bʰavati nāsya sattriyaṃ jagdʰaṃ bʰavati ya evaṃ veda //


Anuvaka: 12  
Line : 20  Pada: a     
dvādaśa dīkṣito bʰavati

Pada: b     
jāyata eva tat

Pada: c     
tad dʰi jātaṃ yat tapaso 'dʰi jāyate


Line : 21  Pada: d     
na yat striyā dvādaśa dīkṣito bʰavati

Pada: e     
dvādaśa vai puruṣe 'medʰyāni

Line : 22  Pada: f     
loma ca tanūś * cāsr̥k ca mām̐saṃ cāstʰi ca majjā ca sehuś ca plīhā * cāśru ca dūṣīkā ca svedaś ca yac ca prasrāvayate \
      
FN Mittwede, Textkritische Bemerkungen, p. 143
      
FN Mittwede, Textkritische Bemerkungen, p. 143: snīhā

Page: 45  
Line : 1  Pada: g     
etāni vai puruṣe dvādaśāmedʰyāni

Line : 2  Pada: h     
yad dvādaśa dīkṣito bʰavati

Pada: i     
tāny evāpahate


Pada: j     
dvādaśa dīkṣito bʰavati

Line : 3  Pada: k     
dvādaśopasado dvādaśa prasūtas tāṣ ṣaṭtrim̐śat saṃpadyante

Pada: l     
ṣaṭtrim̐śadakṣarā br̥hatī

Line : 4  Pada: m     
bārhatāḥ paśavas \

Pada: n     
br̥hatyām evaitat paśūn āpnoti

Pada: o     
br̥hatyām evaitat paśūn āptvāvarunddʰe


Line : 5  Pada: p     
tato yāni catvāry akṣarāṇy utkrāmanti catuṣpadānuṣṭubʰ \

Pada: q     
vāg anuṣṭubʰ \

Line : 6  Pada: r     
vācy evaitat paśūn āpnoti

Pada: s     
vācy evaitat paśūnā ptvāvarunddʰe

Pada: t     
tasmād vācā paśavo nāma jānate

Line : 7  Pada: u     
vācā siddʰāni vartante //


Anuvaka: 13  
Line : 8  Pada: a     
prajāpatir akāmayata bʰūyān syām̐ śreyān syām r̥dʰnuyām iti

Pada: b     
sa dvādaśāhenādīkṣata

Line : 9  Pada: c     
tenāyajata

Pada: d     
sa ārdʰnot

Pada: e     
tasmād eko dvādaśāhena yajeta * \
      
FN emended. Ed.: yajata

Pada: f     
eko hi sa ārdʰnot prajāpatir eva

Line : 10  Pada: g     
prajāpater evarddʰam anvr̥dʰnoti ya evaṃ vidvān eko dvādaśāhena yajate


Line : 11  Pada: h     
tena tisro devatā rocanā adīkṣanta

Pada: i     
tenāyajanta

Pada: j     
ārdʰnuvan \

Line : 12  Pada: k     
tasmāt trayo dvādaśāhena yajeran \

Pada: l     
trayo hi ta ārdʰnuvann ima eva lokās \

Line : 13  Pada: m     
eṣām eva lokānām r̥ddʰam anvr̥dʰnuvanti ya evaṃ vidvām̐sas trayo dvādaśāhena yajante


Line : 14  Pada: n     
tena ṣaḍ devatā adīkṣanta

Pada: o     
tenāyajanta

Pada: p     
ārdʰnuvan \

Pada: q     
tasmāt ṣaḍ dvādaśāhena yajeran

Line : 15  Pada: r     
ṣaḍ ḍʰi ta ārdʰnuvann r̥tava eva \

Pada: s     
r̥tūnām evarddʰam anvr̥dʰnuvanti ya evaṃ vidvām̐saṣ ṣaḍ dvādaśāhena yajante


Line : 16  Pada: t     
tena dvādaśa devatā adīkṣanta

Line : 17  Pada: u     
tenāyajanta

Pada: v     
ārdʰnuvan \

Pada: w     
te pūrvapakṣeṣv ārdʰnuvan \

Pada: x     
aparapakṣān anupāhvayanta

Line : 18  Pada: y     
tasmād dvādaśa dvādaśāhena yajeran

Pada: z     
dvādaśa hi ta ārdʰnuvan māsā eva

Line : 19  Pada: aa     
māsānām evarddʰam anvr̥dʰnuvanti ya evaṃ vidvām̐so dvādaśa dvādaśāhena yajante \


Line : 20  Pada: ab     
upasatsu trayodaśo dīkṣeta \

Pada: ac     
uta hi taṃ vidur uta na vidur

Pada: ad     
uta vai trayodaśaṃ māsaṃ vidur uta na viduḥ // * *
      
FN vaPattern (P) optative, (R) hí, (I) vaí
      
FN ???


Anuvaka: 14  
Page: 46  
Line : 1  Pada: a     
prajāpatir manasi sārasvato vāci visr̥ṣṭāyām \

Pada: b     
dʰātā dīkṣāyām \

Pada: c     
brahma vrate *
      
FN cf. note 1

Line : 2  Pada: d     
savitā bʰr̥tyām *
      
FN cf. note 1

Pada: e     
andʰo 'ccʰetas \

Pada: f     
divyas suparṇaḥ pratikʰyātas \

Pada: g     
aditiḥ prāyaṇīye paśuṣṭʰā nyuptas \

Line : 3  Pada: h     
rudro vicīyamānaś cʰandām̐si mīyamānas \

Pada: i     
varuṇa upanaddʰaḥ

Line : 4  Pada: j     
pūṣā somakrayaṇyām \

Pada: k     
bʰagaḥ paṇyamānas \

Pada: l     
asuraḥ krītas \

Pada: m     
śipiviṣṭa ūrā āsādyamānas \

Line : 5  Pada: n     
br̥haspatir uttʰitas \

Pada: o     
vāyur adʰihriyamāṇas \

Line : 6  Pada: p     
adʰipatiḥ prohyamāṇas \

Pada: q     
agnīṣomīyaḥ paśau \

Pada: r     
atitʰir duroṇasad ātitʰye

Line : 7  Pada: s     
varuṇas samrāḍ āsandyām āsādyamānas \

Pada: t     
aindrāgno agnau matʰyamāne \

Pada: u     
aindrāgno 'gnau prahriyamāṇe

Line : 8  Pada: v     
sāma tānūnaptre

Pada: w     
tapo 'vāntaradīkṣāyām \

Pada: x     
pr̥tʰivy upasadi \

Line : 9  Pada: y     
antarikṣam upasadi

Pada: z     
dyaur upasadi

Pada: aa     
yajñasya pramābʰimonmā pratimā vedyāṃ kriyamāṇāyām \

Line : 10  Pada: ab     
paśava uttaravedyām \

Pada: ac     
dyaur havirdʰāne \

Pada: ad     
antarikṣam āgnīdʰre

Pada: ae     
pr̥tʰivī sadasi //


Anuvaka: 15  
Line : 12  Pada: a     
prāṇa uparaveṣu

Pada: b     
bʰrātr̥vyā dʰiṣṇyeṣu

Pada: c     
paśavo barhiṣi vedyām̐ stīryamāṇāyām

Line : 13  Pada: d     
aptur vaisarjane

Pada: e     
prajāpatiḥ praṇīyamānas \

Pada: f     
agnir āgnīdʰre

Pada: g     
vaiṣṇava āsannakarmaṇi

Line : 14  Pada: h     
hasto visr̥ṣṭas \

Pada: i     
vaiṣṇavo yūpas \

Pada: j     
oṣadʰayo raśanāyām \

Pada: k     
medʰa āprīṣu haviḥ paryagnikr̥taḥ pitr̥devatyas saṃjñapyamānaḥ *
      
FN emended. Ed.: saṃjñapyamāne

Line : 15  Pada: l     
yajñasya mitʰunaṃ pannejanīṣu

Line : 16  Pada: m     
rakṣasāṃ bʰāgadʰeyaṃ vapāyām udbr̥hyamānāyām \

Pada: n     
yajñasya saṃtatir vasatīvarīṣu parihriyamāṇāsu \

Line : 17  Pada: o     
indrāgnyor dʰenur dakṣiṇāyām uttaravedyāś śroṇyām āsannā

Line : 18  Pada: p     
mitrāvaruṇayor dʰenur uttarasyām uttaravedyāś śroṇyām āsannā

Pada: q     
viśveṣāṃ devānām āgnīdʰre

Line : 19  Pada: r     
cʰandām̐sy upavasatʰe

Pada: s     
havir upāvahr̥tas

Pada: t     
sārasvataḥ prātaranuvāke 'tʰa * nyuptaḥ
      
FN Mittwede, Textkritische Bemerkungen, p. 143: 'tʰarvā

Page: 47  
Line : 1  Pada: u     
prajāpatir vibʰajyamānā devatā vibʰaktas \

Pada: v     
indro vr̥trahendro 'bʰimātihendro vr̥tratūr unnīyamānas * \
      
FN Mittwede, Textkritische Bemerkungen, p. 143: unmīvyamāna

Line : 2  Pada: w     
āyur upām̐śvantaryāmayor

Pada: x     
yamo 'bʰiṣutaḥ //


Anuvaka: 16  
Line : 4  Pada: a     
nibʰūyapūr ādʰavanīye

Pada: b     
supūtapūḥ * pūtabʰr̥ti
      
FN Mittwede, Textkritische Bemerkungen, p. 143: supūtaḥ

Pada: c     
śukraśrīḥ kṣīraśrīḥ kakuhas saktuśrīḥ pātreṣu

Line : 5  Pada: d     
vāyur bahiṣpavamāne

Pada: e     
hotrāḥ pravare

Pada: f     
vasavaḥ prayājeṣu

Pada: g     
yaddevatyas somas tadevatyaḥ paśur

Line : 6  Pada: h     
vaiśvadeva unnīyamānas \

Pada: i     
aindrāgna unnītas \

Pada: j     
rudro hūyamānas \

Line : 7  Pada: k     
vāg gʰutas \

Pada: l     
māruto gaṇo 'bʰyāvr̥ttas \

Pada: m     
mitraḥ pratikʰyātas \

Pada: n     
indra āsannas \

Line : 8  Pada: o     
bʰakṣo bʰakṣyamāṇas

Pada: p     
sakʰā bʰakṣitaḥ

Pada: q     
pitaro nārāśam̐sas \

Pada: r     
āgneyaṃ prātassavanam

Line : 9  Pada: s     
aindraṃ mādʰyandinam̐ savanam \

Pada: t     
yajño dakṣiṇāyām

Pada: u     
aindrāṇi pr̥ṣṭʰāni

Line : 10  Pada: v     
vaiśvadevaṃ tr̥tīyasavanam \

Pada: w     
vaiśvānaro 'gniṣṭomas \

Pada: x     
aindrāvāruṇaṃ maitrāvaruṇasya stotram aindrābārhaspatyaṃ brāhmaṇāccʰam̐sina aindrāvaiṣṇavam accʰāvākasya \

Line : 11  Pada: y     
aindraṣ ṣoḍaśī

Line : 12  Pada: z     
rātrī patnī * \
      
FN Mittwede, Textkritische Bemerkungen, p. 143: rātrī paryāyā

Pada: aa     
āgneyo ratʰaṃtaras

Pada: ab     
saṃdʰis sauryam

Pada: ac     
āśvinam ahar

Pada: ad     
yajña ādityās \

Line : 13  Pada: ae     
anuyājeṣu yad antarā kriyate

Pada: af     
samudro varuṇo 'vabʰr̥tʰe samudra r̥jīṣe

Line : 14  Pada: ag     
yad avāre tīrtʰaṃ tat prāyaṇīyam \

Pada: ah     
yat pāre tīrtʰaṃ tad udayanīyam \

Pada: ai     
vaiṣṇavo vaśāyām \

Line : 15  Pada: aj     
brahmā samiṣṭyām //



Anuvaka: 17  
Line : 16  Pada: a     
yatʰā vai ratʰa ekaikam aram abʰipratitiṣṭʰan vartata evaṃ yajña ekaikāṃ tanvam abʰipratitiṣṭʰann eti

Line : 17  Pada: b     
purā pracaritor āgnīdʰre hotavyās \


Pada: c     
etad dʰa uvāca vāsiṣṭʰas sātyahavyas * \
      
FN emended: sātyahavyo 'skān. Ed.: sātyahavyā 'skān. Mittwede, Textkritische Bemerkungen, p. 143

Line : 18  Pada: d     
askān soma ity ukte sūrkṣata pracarata prātar vāvādyāham̐ somam̐ samastʰāpayam iti

Line : 19  Pada: e     
nāsya somas skandati ya evaṃ veda


Pada: f     
sa ha sma vai sa āsandyām āsīnas saktubʰir upamatʰya somaṃ pibati \

Line : 20  Pada: g     
ahaṃ vāva sarvato yajñaṃ veda

Line : 21  Pada: h     
ya etā veda na mām eṣa him̐siṣyatīti

Pada: i     
nainam̐ somaḥ pīto na peyo hinasti ya evaṃ vidvān somaṃ pibati


Line : 22  Pada: j     
tam̐ ha sma yad āhuḥ

Pada: k     
kasmāt tvam idam āsīnas saktubʰir upamatʰya somaṃ pibasīti

Page: 48  
Line : 1  Pada: l     
devatāsv eva yajñaṃ pratiṣṭʰāpayāmīty abravīt \

Line : 2  Pada: m     
yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñaprāyaścittiṃ juhoti devatāsv eva yajñaṃ pratiṣṭʰāpayati //


Line : 3  Pada: n     
yajñārtiṃ pratijuhuyāt

Pada: o     
sayonitvāya


Line : 4  Pada: p     
trayastrim̐śad vai yajñasya tanvas \

Pada: q     
ekānnatrim̐śat stomabʰāgās trīṇi savanāni yajñaś caturtʰas

Line : 5  Pada: r     
stomabʰāgair evaitat stomabʰāgān pratiyuṅkte savanais savanāni yajñena yajñam \


Line : 6  Pada: s     
sarvā ha asya yajñasya tanvaḥ prayuktā bʰavanti sarvā āptās sarvā avaruddʰās \


Line : 7  Pada: t     
devasya savituḥ prasave br̥haspataye stuteti

Line : 8  Pada: u     
yadyad vai savitā devebʰyaḥ prāsuvat tenārdʰnuvan

Pada: v     
savitr̥prasūtā eva stuvanti \

Pada: w     
r̥dʰnuvanti \


Line : 9  Pada: x     
r̥dʰyante ha asya stomā r̥dʰyate yajña r̥dʰyate yajamānāyardʰyate prajāyā r̥dʰyate paśubʰya r̥dʰyate brahmaṇe yasyaivaṃ viduṣo yasyaivaṃ vidvān brahmā bʰavati //


Anuvaka: 18  
Line : 12  Pada: a     
yo vai stomabʰāgānām āyatāś ca pratihitāś ca vidyāt sa samr̥tasomasya brahmā syād bahiṣpavamāne prastute brūyāt stuteṣe stutorje stuta devasya savituḥ prasave br̥haspatiprasūtā * iti \
      
FN emended. Ed.: brr̥haspatiprasūtā. Mittwede, Textkritische Bemerkungen, p. 144

Line : 14  Pada: b     
etā vai stomabʰāgānām āyatapratihitās \

Line : 15  Pada: c     
ya evaṃ vidyāt sa samr̥tasomasya brahmā syāt \


Pada: d     
yāṃ diśam̐ somau sam̐stutau syātāṃ tāṃ diśaṃ parīkṣeta \

Line : 16  Pada: e     
idam aham amum āmuṣyāyaṇam amuṣyāḥ putram̐ śucā vidʰyāmīty r̥tvijām ekaṃ brūyāt \

Line : 17  Pada: f     
śucaivainān vidʰyati


Pada: g     
yo vai stomabʰāgānām āyatāś ca pratihitāś cāvidvān brahmā bʰavati sa viṣvagvīryeṇa vyr̥dʰyate

Line : 19  Pada: h     
bahiṣpavamāne prastute stuteṣe stutorje stuta devasya savituḥ prasave br̥haspatiprasūtā ity uparyupari brahmāṇam atīkṣeta \

Line : 20  Pada: i     
adʰaram eva dviṣantaṃ kurute


Line : 21  Pada: j     
brahman somo 'skān iti

Pada: k     
yajño 'skān ity evaitad āha


Pada: l     
yatra skandet tad apo ninīya //

Page: 49  
Line : 1  Pada: m     
abʰūd devas savitā vandyo nu na idānīm ahna upavācyo nr̥bʰiḥ /

Line : 2  Pada: n     
vi yo ratnā bʰajati mānavebʰyaś śreṣṭʰaṃ no atra draviṇaṃ yatʰā dadʰat //

Line : 3  Pada: o     
ity abʰimantrayeta \

Pada: p     
āpo vai sarvā devatās \

Pada: q     
devatāsv eva yajñaṃ pratiṣṭʰāpayati


Line : 4  Pada: r     
yatra vai brahmānyasmai bʰūyo dīyamānaṃ paśyati so 'dʰarācīnapravaṇas somo bʰavati

Line : 5  Pada: s     
yadi brahmānyasmai bʰūyo dīyamānaṃ paśyed idam aham amuṣyāmuṣyāyaṇasyendriyaṃ vīryaṃ vr̥ñja iti yajamānaṃ brūyāt \

Line : 6  Pada: t     
indriyam evāsya vīryaṃ vr̥ṅkte //


Anuvaka: 19  
Line : 8  Pada: a     
agniṃ naro dīdʰitibʰir araṇyor hastacyutī janayanta praśastam /

Line : 9  Pada: b     
dūredr̥śaṃ gr̥hapatim atʰaryum //

Line : 10  Pada: c     
agnināgnis samidʰyate kavir gr̥hapatir yuvā /

Line : 11  Pada: d     
havyavāḍ juhvāsyaḥ //

Line : 12  Pada: e     
sapta te agne samidʰas sapta jihvās saptarṣayas sapta dʰāma priyāṇi /

Line : 13  Pada: f     
sapta hotrā anuvidvān * sapta yonīm̐r āpr̥ṇasvā gʰr̥tena //
      
FN Mittwede, Textkritische Bemerkungen, p. 144

Line : 14  Pada: g     
mano jyotir juṣatām ājyasyāriṣṭaṃ yajñam̐ sam imaṃ tanotu /

Line : 15  Pada: h     
imaṃ yajñam̐ saptatantuṃ tataṃ na ā devā yantu sumanasyamānāḥ //

Line : 16  Pada: i     
trayastrim̐śat tantavo yān vitanvata imaṃ yajñam̐ svadʰayā ye dadante /

Line : 17  Pada: j     
teṣāṃ cʰidraṃ pratidadʰmo yad atra svāhāyaṃ yajño apy etu devān //

Line : 18  Pada: k     
yan me manasaś cʰidraṃ yad vāco yac ca me hr̥daḥ /

Line : 19  Pada: l     
ayaṃ devo br̥haspatis saṃ tat siñcatu rādʰasā //

Line : 20  Pada: m     
viśvakarmā havir idaṃ juṣāṇas saṃtānair yajñam̐ sam imaṃ tanotu /

Line : 21  Pada: n     
vyuṣṭā uṣaso yāś ca nimrucas tās saṃdadʰātu haviṣā gʰr̥tena //

Line : 22  Pada: o     
ayāś cāgne 'sy anabʰiśastiś ca satyam it tvam ayā asi /

Line : 23  Pada: p     
ayās san manasā kr̥to 'yās san havyam ūhiṣe \

Pada: q     
ayā no dʰehi bʰeṣajam //

Page: 50  
Line : 1  Pada: r     
tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭʰāḥ /

Line : 2  Pada: s     
yajiṣṭʰo vahnitamaś śośucāno viśvā dveṣām̐si pramumugdʰy asmat //

Line : 3  Pada: t     
sa tvaṃ no agne 'vamo bʰavotī nediṣṭʰo asyā uṣaso vyuṣṭau /

Line : 4  Pada: u     
avayakṣva no varuṇaṃ rarāṇo vīhi mr̥ḍīkam̐ suhavo na edʰi //


Line : 5  Pada: v     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyām orimikāyām ekādaśinī nāma catustriṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.