TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 33
Sthanaka: 33
Anuvaka: 1
Page: 27
Line : 1
Pada: a
gāvo
vai
sattram
āsata
śr̥ṅgāṇi
siṣāsantīs
Pada: b
tāsāṃ
daśame
māsi
śr̥ṅgāṇy
ajāyanta
Line : 2
Pada: c
tā
abruvan
\
Pada: d
arātsmottiṣṭʰāmāva
taṃ
kāmam
arutsmahi
yasmai
kāmāya
nyasadāmeti
Line : 3
Pada: e
tāsām
u
tvā
abruvann
ardʰā
vā
yāvatīr
vā
\
Pada: f
āsāmahā
eva
dvādaśau
māsau
saṃvatsaram̐
sampādyottiṣṭʰāmeti
\
Line : 4
Pada: g
uttiṣṭʰantīr
u
tvā
abruvan
Line : 5
Pada: h
nevāsmāsu
śraddʰābʰūd
iti
Pada: i
tāsāṃ
yā
dvādaśau
māsā
āsata
Pada: j
tāsām̐
śr̥ṅgāṇi
prāvartanta
śraddʰayā
vāśraddʰayā
vā
Line : 6
Pada: k
tā
imā
yās
tūparās
Pada: l
tasmād
dvādaśa
māsās
*
tūparāḥ
prertvarīś
*
caranti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 140:
māsas
FN
emended
.
Ed
.:
pretvarīś
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 140
Line : 7
Pada: m
daśa
śr̥ṅgiṇīr
Pada: n
ubʰayīr
vāva
tā
ārdʰnuvan
yāś
śr̥ṅgāṇy
asanvan
yāś
corjam
avārundʰata
\
Line : 8
Pada: o
r̥dʰnuvanti
daśasu
māssūttiṣṭʰanta
r̥dʰnuvanti
dvādaśasu
ya
evaṃ
vidus
Line : 9
Pada: p
tad
etad
r̥ddʰam
ayanam
\
Pada: q
tasmād
etena
yanti
Line : 10
Pada: r
padena
vā
etad
yanti
Pada: s
vindati
ha
kʰalu
vai
padena
yan
\
Pada: t
tasmād
etad
gosani
//
Anuvaka: 2
Line : 12
Pada: a
atirātraḥ
paramo
yajñakratūnām
ity
āhur
brahmavādinaḥ
kasmāt
taṃ
pratʰamam
upayantīti
Line : 13
Pada: b
yad
vā
atirātram
upayanty
agniṣṭomaṃ
pratʰamam
upayanty
atʰoktʰyam
atʰa
ṣoḍaśinam
atʰātirātram
\
Line : 14
Pada: c
yatʰāpūrvam
eva
yajñakratūn
upetyaitān
ālabʰya
parigr̥hya
somaṃ
pibanta
āsate
Line : 15
Pada: d
jyotiṣṭomaṃ
pratʰamam
upayanti
Pada: e
jyotiṣṭomo
vai
stomānāṃ
mukʰam
\
Line : 16
Pada: f
mukʰata
eva
tat
stomān
prayuñjate
Pada: g
virājaṃ
jyotiṣṭomo
'bʰisaṃpanna
ekayā
gaur
atirikta
ekayāyur
ūnas
Line : 17
Pada: h
te
sam̐stutā
virājam
abʰisaṃpadyante
Line : 18
Pada: i
dve
carcā
atiricyete
Pada: j
svargo
vai
loko
virāḍ
*
FN
<
virāj
Pada: k
dvipādo
yajamānās
Line : 19
Pada: l
svarga
eva
tal
loke
virāji
dvipādo
yajamānāḥ
pratitiṣṭʰanti
//
Line : 20
Pada: m
ratʰantaraṃ
pr̥ṣṭʰaṃ
bʰavati
\
Pada: n
iyaṃ
vai
pr̥tʰivī
ratʰantaram
Pada: o
imām
eva
tad
ālabʰyāsate
Pada: p
ratʰantaraṃ
divā
bʰavati
ratʰantaraṃ
naktam
ity
āhur
brahmavādinaḥ
kena
tad
ajāmīti
Page: 28
Line : 2
Pada: q
saubʰaraṃ
tr̥tīyasavane
brahmasāmaṃ
br̥had
bʰavati
Pada: r
tan
madʰyato
dadʰāti
Pada: s
ratʰantarasya
vidʰr̥tyai
Line : 3
Pada: t
tenājāmi
\
Pada: u
atirātrāc
caturvim̐śam
ahar
upayanti
Pada: v
caturvim̐śatis
saṃvatsarasyārdʰamāsās
\
Line : 4
Pada: w
ardʰamāsaśas
saṃvatsara
āpyate
\
Pada: x
ardʰamāsaśa
eva
tat
saṃvatsaram
āpnuvanti
Line : 5
Pada: y
tasya
ṣaṣṭiś
ca
trīṇi
ca
śatāni
stotrīyāṣ
*
FN
<
stotrīyās
Pada: z
ṣaṣṭiś
ca
vai
trīṇi
ca
śatāni
saṃvatsarasyāhāni
\
Line : 6
Pada: aa
ahaśśas
saṃvatsara
āpyate
\
Pada: ab
ahaśśa
eva
tat
saṃvatsaram
āpnuvanti
\
Line : 7
Pada: ac
uktʰyo
bʰavati
Pada: ad
paśavo
vā
uktʰāni
Pada: ae
paśūn
evāvarundʰate
Line : 8
Pada: af
br̥hat
pr̥ṣṭʰaṃ
bʰavati
Pada: ag
svargo
vai
loko
br̥hat
Pada: ah
svargam
eva
tena
lokam
āpnuvanti
Line : 9
Pada: ai
trayastrim̐śo
nāma
sāma
mādʰyandine
pavamāne
bʰavati
Pada: aj
trayastrim̐śad
devās
Line : 10
Pada: ak
tad
devān
āpnuvanti
\
Pada: al
etasmai
vai
saṃvatsaram
upayanti
\
Pada: am
āpan
devān
Pada: an
āpan
svargaṃ
lokam
Line : 11
Pada: ao
ava
paśūn
arutsata
\
Pada: ap
āpan
saṃvatsaram
ardʰamāsaśas
\
Pada: aq
āpann
ahaśśas
Pada: ar
tac
caturvim̐śe
'han
sarvā
devatāḥ
parigr̥hya
somaṃ
pibanta
āsate
Line : 12
Pada: as
ye
vā
itaḥ
parāñcam̐
saṃvatsaram
upayanti
nainaṃ
te
svasti
samaśnuvate
\
Line : 13
Pada: at
atʰo
ye
'muto
'rvāñcam
upayanti
te
hainam̐
svasti
saṃtaranti
\
Line : 14
Pada: au
etad
vā
amuto
'rvāñcam
upayanti
yad
evam
//
Anuvaka: 3
Line : 15
Pada: a
jyotiṣṭomaṃ
pratʰamam
upayanti
\
Pada: b
asmim̐s
tena
loke
pratitiṣṭʰanti
Pada: c
goṣṭomaṃ
dvitīyam
upayanti
\
Line : 16
Pada: d
antarikṣe
tena
pratitiṣṭʰanti
\
Pada: e
āyuṣṭomam
uttamam
upayanti
\
Pada: f
amuṣmim̐s
*
tena
loke
pratitiṣṭʰanti
\
FN
emended
.
Ed
.:
asmim̐s
.
cf
.
TS.7.4.
11.1.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 141
Line : 17
Pada: g
ayaṃ
vai
loko
jyotir
antarikṣaṃ
gaur
asā
evāyur
Pada: h
yad
etān
stomān
upayanti
\
Line : 18
Pada: i
eṣv
eva
tal
lokeṣu
sattriṇaḥ
pratitiṣṭʰanto
yanti
Pada: j
virājaṃ
jyotiṣṭomo
'bʰisaṃpanna
ekayā
gaur
atirikta
ekayāyur
ūnas
Line : 19
Pada: k
te
sam̐stutā
virājam
abʰisaṃpadyante
\
Line : 20
Pada: l
ūrg
vai
virāḍ
*
FN
<
virāj
Pada: m
yad
etais
stomair
yanti
\
Pada: n
ūrjam
evaitat
sattriṇo
'varundʰānā
yanti
Line : 21
Pada: o
te
na
kṣudʰārtim
ārcʰanti
\
Pada: p
akṣodʰukā
bʰavanti
Pada: q
kṣutsaṃbādʰamānā
*
iva
hi
sattriṇas
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 141
Line : 22
Pada: r
agniṣṭomā
abʰitaḥ
Pada: s
pradʰī
tau
\
Pada: t
uktʰyā
madʰye
Pada: u
nabʰyaṃ
tat
\
Page: 29
Line : 1
Pada: v
etad
vai
pariyaddevacakram
\
Pada: w
yad
etena
ṣaḍahena
yanti
Pada: x
devacakram
eva
tat
samārohanti
\
Pada: y
ariṣṭyai
Line : 2
Pada: z
te
svasti
samaśnuvate
\
Pada: aa
ubʰayatojyotiṣā
yanti
Pada: ab
svargo
vai
loko
jyotis
\
Line : 3
Pada: ac
ubʰayata
eva
tat
svarge
loke
sattriṇaḥ
pratitiṣṭʰanto
yanti
Pada: ad
ṣaḍahena
yanti
Line : 4
Pada: ae
ṣaḍ
vā
r̥tavas
\
Pada: af
r̥tuṣv
eva
tat
pratitiṣṭʰanto
yanti
Pada: ag
dvau
ṣaḍahau
bʰavatas
Line : 5
Pada: ah
tāni
dvādaśāhāni
saṃpadyante
Pada: ai
daśa
vai
puruṣe
prāṇās
stanau
dvādaśau
Pada: aj
tat
puruṣam
anuparyāvartante
Line : 6
Pada: ak
trayaṣ
ṣaḍahā
bʰavanti
Pada: al
tāny
aṣṭādaśāhāni
saṃpadyante
Line : 7
Pada: am
navānyāni
navānyāni
*
FN
emended
.
Ed
.:
navānyāni
.
cf
.
TS.7.4.
11.4
Pada: an
nava
prāṇās
*
FN
cf
.
TS.7.4.
11.4:
náva vaí púruṣe prāṇā́s
Pada: ao
tat
prāṇān
anuparyāvatante
Pada: ap
catvāraṣ
ṣaḍahā
bʰavanti
Line : 8
Pada: aq
tāni
caturvim̐śatir
ahāni
saṃpadyante
Pada: ar
caturvim̐śatis
saṃvatsarasyārdʰamāsās
\
Line : 9
Pada: as
ardʰamāsaśas
saṃvatsara
āpyate
Pada: at
tat
saṃvatsaram
anuparyāvartante
Pada: au
pañca
ṣaḍahā
bʰavanti
Line : 10
Pada: av
tāni
trim̐śadahāni
saṃpadyante
Pada: aw
daśa
hastyā
aṅgulayo
daśa
padyā
daśa
prāṇās
tat
trim̐śat
Line : 11
Pada: ax
trim̐śadakṣarā
virāḍ
vairājaḥ
puruṣas
Pada: ay
tat
puruṣam
anuparyāvartante
\
Line : 12
Pada: az
apratiṣṭʰitas
saṃvatsara
iti
kʰalu
vā
āhur
varṣīyān
pratiṣṭʰāyā
iti
\
Pada: ba
etāvad
vai
saṃvatsarasya
brāhmaṇaṃ
yāvan
māsas
\
Line : 13
Pada: bb
māsimāsy
eva
pratitiṣṭʰanto
yanti
ya
evaṃ
viduḥ
//
Anuvaka: 4
Line : 15
Pada: a
navaitāny
ahāni
Pada: b
nava
vai
svargā
lokāś
catasro
diśaś
catvāro
'ntardeśā
ūrdʰvā
navamī
Line : 16
Pada: c
yad
etāny
ahāny
upayanti
Pada: d
navasv
eva
tat
svargeṣu
lokeṣu
sattriṇaḥ
pratitiṣṭʰanto
yanti
\
Line : 17
Pada: e
agniṣṭomāḥ
parasāmānaḥ
kartavyā
ity
āhur
agniṣṭomasaṃmito
vai
svargo
loka
iti
Line : 18
Pada: f
dvādaśāgniṣṭomastotrāṇi
Pada: g
dvādaśa
māsās
saṃvatsaras
Line : 19
Pada: h
saṃvatsaras
svargo
lokas
Pada: i
tasmāt
tad
āhus
tan
na
sūrkṣyam
uktʰyā
eva
parasāmānaḥ
kartavyā
iti
Line : 20
Pada: j
paśavo
vā
uktʰāni
Pada: k
paśūnām
avaruddʰyai
Pada: l
viśvajidabʰijitā
agniṣṭomau
\
Line : 21
Pada: m
uktʰyās
saptadaśāḥ
parasāmānas
\
Pada: n
ekavim̐śaṃ
divākīrtyam
\
Line : 22
Pada: o
te
sam̐stutā
virājam
abʰisaṃpadyante
Pada: p
dve
carcā
atiricyete
Pada: q
svargo
vai
loko
virāḍ
*
FN
<
virāj
Line : 23
Pada: r
dvipādo
yajamānās
Pada: s
svarga
eva
tal
loke
virāji
dvipādo
yajamānāḥ
pratitiṣṭʰanti
//
Page: 30
Line : 1
Pada: t
yat
paro
ratʰantaraṃ
tat
pratʰame
'han
kartavyam
\
Line : 2
Pada: u
br̥had
dvitīye
Pada: v
vairūpaṃ
tr̥tīye
Pada: w
vairājaṃ
caturtʰe
Pada: x
śākvaraṃ
pañcame
Pada: y
raivatam̐
ṣaṣṭʰe
Pada: z
tad
u
pr̥ṣṭʰebʰyo
na
yanti
Line : 3
Pada: aa
saṃtataya
ete
grahā
gr̥hyante
\
Pada: ab
atigrāhyāḥ
parasāmasu
Line : 4
Pada: ac
yad
ete
gr̥hyante
\
Pada: ad
imān
evaital
lokān
saṃtatya
svargaṃ
lokaṃ
yajamānā
ārohanti
Line : 5
Pada: ae
mitʰunā
ete
grahā
gr̥hyante
\
Pada: af
atigrāhyāḥ
parasāmasu
Pada: ag
yad
ete
gr̥hyante
Pada: ah
mitʰunam
evaitair
avarundʰate
Line : 6
Pada: ai
saurya
eṣa
graho
gr̥hyate
\
Pada: aj
atigrāhya
ekavim̐śe
'han
\
Pada: ak
tasya
pratyakṣaṃ
nāma
na
grahītavai
Line : 7
Pada: al
tejasvitara
iva
vāśrataraḥ
Pada: am
pradāhād
vā
bʰayyaṃ
kilāsaṃbʰāvād
*
vā
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 141:
kilāsaṃbʰavād
Line : 8
Pada: an
ayā
viṣṭʰā
janayan
karvarāṇīty
eṣa
prājāpatyo
'nirukto
graho
gr̥hyate
\
Line : 9
Pada: ao
atigrāhya
ekavim̐śe
'han
Pada: ap
samanta
āyuṣyaḥ
paśavyas
\
Pada: aq
yo
ha
kʰalu
vāva
prajāpatis
sa
evendras
Line : 10
Pada: ar
tad
u
devebʰyo
na
yanti
//
Anuvaka: 5
Line : 11
Pada: a
pratʰame
māsi
pr̥ṣṭʰāny
upayanti
madʰyama
upayanty
uttama
upayanti
Pada: b
yat
pratʰame
māsi
pr̥ṣṭʰāny
upayanti
\
Line : 12
Pada: c
asmim̐s
tena
loke
pratitiṣṭʰanti
Pada: d
yan
madʰyama
upayanti
\
Line : 13
Pada: e
antarikṣe
tena
pratitiṣṭʰanti
Pada: f
yad
uttama
upayanti
\
Pada: g
amuṣmim̐s
tena
loke
pratitiṣṭʰanti
Line : 14
Pada: h
māsimāsi
pr̥ṣṭʰāny
upetyānīty
āhuḥ
pr̥ṣṭʰāni
vai
yajñasya
doha
iti
Line : 15
Pada: i
tad
āhur
ekaṃ
vā
etad
devānām
ahar
yat
saṃvatsaro
yāṃ
vai
trir
ekasyāhna
upasīdanti
dahram̐
sāparābʰyāṃ
dohābʰyāṃ
duhe
tat
kutas
sā
dʰokṣyati
yāṃ
dvādaśa
kr̥tva
upasīdeyur
iti
Line : 17
Pada: j
sakr̥t
pr̥ṣṭʰāny
upeyur
uttame
māsi
Pada: k
samudraṃ
kʰalu
vā
ete
'navāram
apāraṃ
prasnānti
ye
saṃvatsaram
upayanti
Line : 18
Pada: l
br̥hadratʰantarābʰyām
etavyam
\
Pada: m
br̥hadratʰantare
vai
devānāṃ
plavas
Line : 19
Pada: n
tad
devānāṃ
plavena
samudram
arṇavaṃ
taranti
Pada: o
yatʰā
madʰye
samudrasya
plavam
anvarjeyur
evaṃ
tat
\
Line : 20
Pada: p
yat
purā
saṃvatsarād
br̥hadratʰantare
utsr̥jeyur
Page: 31
Line : 1
Pada: q
anutsargaṃ
br̥hadratʰantarābʰyāṃ
gatvā
pratiṣṭʰāṃ
gatvā
*
FN
cf
.
TS.7.5
.3.2:
itvā́ pratiṣṭʰā́ṃ gacʰanti
Pada: r
sakr̥t
pr̥ṣṭʰāny
upeyur
uttame
māsi
Line : 2
Pada: s
sarvebʰyo
vai
kāmebʰyas
saṃdʰir
duhe
Pada: t
tat
sarvān
kāmān
yajñaṃ
pr̥ṣṭʰāni
saṃvatsarād
duhre
//
Anuvaka: 6
Line : 4
Pada: a
ekavim̐śa
eṣa
Pada: b
etena
vai
devā
ekavim̐śenādityam
itas
svargaṃ
lokam
ārohayan
Line : 5
Pada: c
sa
eṣa
ita
ekavim̐śas
Pada: d
tasya
daśāvastād
ahāni
daśa
parastāt
Pada: e
sa
eṣa
ubʰayato
virāji
pratiṣṭʰitas
\
Line : 6
Pada: f
ubʰayato
hi
vā
eṣa
virāji
pratiṣṭʰitas
Line : 7
Pada: g
tasmād
antaremau
lokau
yan
sarveṣu
svargeṣu
lokeṣu
pratitiṣṭʰann
eti
Line : 8
Pada: h
devā
vā
ādityasya
svargāl
lokād
avapādād
abibʰayus
Pada: i
taṃ
triṣu
svargeṣu
lokeṣv
ādadʰus
Line : 9
Pada: j
tasya
parāco
'tipādād
abibʰayus
Pada: k
taṃ
parastāt
tribʰis
svargair
lokaiḥ
pratyastabʰnuvan
Line : 10
Pada: l
sa
eṣa
ubʰayataṣ
ṣaṭsu
svargeṣu
lokeṣu
pratiṣṭʰito
dʰr̥tyai
pratiṣṭʰāyā
anavapādāyānatipādāya
//
Line : 11
Pada: m
devā
vai
saptadaśānāṃ
pravlayād
abibʰayus
Line : 12
Pada: n
tān
sarvais
stomair
avastāt
paryārṣan
sarvais
stomaiḥ
parastāt
Pada: o
tasmād
abʰijit
sarvastomo
'vastāt
saptadaśānāṃ
viśvajit
sarvastomaḥ
parastāt
Line : 13
Pada: p
saptadaśānāṃ
dʰr̥tyā
apravyayāya
Line : 14
Pada: q
devā
vā
ādityasya
svargāl
lokād
avapādād
abibʰayus
Line : 15
Pada: r
taṃ
ye
varṣma
svargāṇāṃ
lokānām
adʰipatayas
teṣv
ādadʰus
\
Pada: s
catustrim̐śā
vai
stomā
varṣma
svargāṇāṃ
lokānām
adʰipatayas
Line : 16
Pada: t
tad
yad
ekavim̐śasyāhnas
trayo
'vastāt
saptadaśās
trayaḥ
parastāt
te
trayaś
catustrim̐śā
dvau
dvau
Line : 17
Pada: u
teṣu
vā
eṣa
āhito
dʰr̥tyai
pratiṣṭʰāyā
anavapādāyānatipādāya
//
Line : 18
Pada: v
varṣman
hi
vā
eṣa
svargāṇāṃ
lokānām
āhitas
Line : 19
Pada: w
tasmād
bʰūtebʰyobʰūtebʰya
uttaro
varṣma
svānām
ādʰipatyaṃ
paryeti
ya
evaṃ
veda
Line : 20
Pada: x
devā
vā
ādityasya
svargāl
lokād
avapādād
abibʰayus
Line : 21
Pada: y
taṃ
pañcabʰī
raśmibʰir
udavayan
Pada: z
raśmayo
divākīrtyāni
Line : 22
Pada: aa
tasmād
ekavim̐śe
'han
pañca
divākīrtyāni
kriyante
Pada: ab
ye
gāyatre
te
gāyatrīṣūttarayoḥ
pavamānayor
Line : 23
Pada: ac
mahādivākīrtyam̐
hotuḥ
prṣṭʰaṃ
vikarṇaṃ
brahmasāmaṃ
bʰāsam
agniṣṭomas
Page: 32
Line : 1
Pada: ad
tad
yad
ekavim̐śe
'han
pañca
divākīrtyāni
kriyante
\
Pada: ae
ādityam
eva
tat
pañcabʰī
raśmibʰir
udvayanti
Line : 2
Pada: af
dʰr̥tyai
pratiṣṭʰāyā
anavapādāyānatipādāya
//
Line : 3
Pada: ag
atʰaitāni
sparāṇi
Pada: ah
sparair
vai
devā
ādityāya
svargaṃ
lokam
aspr̥ṇvan
Line : 4
Pada: ai
yad
aspr̥ṇvam̐s
tat
sparāṇāṃ
sparatvam
\
Pada: aj
spr̥ṇvanty
asmai
sparāṇi
svargaṃ
lokaṃ
ya
evaṃ
vidvān
etais
stute
\
Line : 5
Pada: ak
atʰaitāni
parāṇi
Pada: al
parair
vai
devā
ādityam̐
svargaṃ
lokam
apārayan
Line : 6
Pada: am
yad
apārayam̐s
tat
parāṇāṃ
paratvam
\
Pada: an
pārayanty
enaṃ
parāṇi
svargaṃ
lokaṃ
ya
evaṃ
vidvān
etais
stute
\
Line : 7
Pada: ao
anuṣṭubʰo
vai
yad
ayātayāmarūpaṃ
tāni
parāṇi
Line : 8
Pada: ap
tasmād
anuṣṭupsu
parāṇi
kriyante
Pada: aq
yad
anuṣṭupsu
parāṇi
kriyante
\
Pada: ar
anuṣṭubʰam
eva
tat
savīryāṃ
kurvanti
Line : 9
Pada: as
svargasya
lokasya
samaṣṭyai
//
Anuvaka: 7
Line : 10
Pada: a
utsr̥jyā3n
notsr̥jyā3m
iti
mīmām̐sante
Pada: b
tad
āhur
Pada: c
utsr̥jyam
eva
Pada: d
prāṇāpānā
vā
ete
saṃvatsarasya
yat
pūrṇamāsās
\
Line : 11
Pada: e
yan
notsr̥jeyus
saṃvatsaram
apinahyeyur
amehena
sattriṇo
mriyeran
Line : 12
Pada: f
paurṇamāsyāṃ
cāmāvasyāyāṃ
cotsr̥jyam
ity
āhur
ete
hi
yajñaṃ
vahata
iti
Line : 13
Pada: g
tad
āhur
etayos
tvāva
notsr̥jyaṃ
ye
avāntarā
yajñaṃ
bʰejāte
iti
Line : 14
Pada: h
yā
pratʰamā
vyaṣṭakā
tasyām
utsr̥jyam
ity
āhur
Pada: i
eṣa
hi
māso
viśara
iti
Line : 15
Pada: j
nādiṣṭam
utsr̥jeyur
Pada: k
yad
ādiṣṭam
utsr̥jeyur
yādr̥śe
punaḥ
paryāplāve
madʰye
ṣaḍahasya
saṃpadyata
iti
Line : 16
Pada: l
ṣaḍahair
māsam̐
saṃpādya
yat
saptamam
ahas
tad
utsr̥jeyus
Line : 17
Pada: m
sam̐
ṣaḍahaṃ
tanvanty
ut
saṃvatsaram̐
śvāsayanti
Pada: n
yad
ahas
tūtsr̥jeyus
tad
agnaye
vasumate
'ṣṭākapālaṃ
puroḍāśaṃ
prātar
nirvapeyur
aindraṃ
dadʰīndrāya
marutvata
ekādaśakapālaṃ
madʰyandine
viśvebʰyo
devebʰya
r̥tumadbʰyo
dvādaśakapālam
aparāhṇe
prājāpatyaḥ
paśus
syāt
\
Line : 20
Pada: o
agner
vai
vasumataḥ
prātassavanam
\
Pada: p
yad
agnaye
vasumate
'ṣṭākapālaṃ
puroḍāśaṃ
prātar
nirvapanti
Line : 21
Pada: q
devatām
eva
tad
bʰāginīṃ
kurvanti
\
Pada: r
ananusargāya
Line : 22
Pada: s
somo
vā
eṣa
oṣadʰīṣu
praviṣṭas
\
Pada: t
yad
aindraṃ
dadʰi
bʰavati
\
Pada: u
indram
eva
tad
bʰāgadʰeyānna
cyāvayanti
Line : 23
Pada: v
savanam
aṣṭābʰir
upayanti
Pada: w
ye
kʰalu
vāva
prātaḥ
paśava
upākriyante
te
vasavas
\
Page: 33
Line : 1
Pada: x
indrasya
vai
marutvato
mādʰyandinam̐
savanam
\
Line : 2
Pada: y
yad
indrāya
marutvata
ekādaśakapālaṃ
puroḍāśaṃ
madʰyandine
nirvapanti
Pada: z
devatām
eva
tad
bʰāginīṃ
kurvanti
\
Line : 3
Pada: aa
ananusargāya
//
Pada: ab
savanam
ekādaśabʰir
upayanti
Line : 4
Pada: ac
viśveṣāṃ
vai
devānām
r̥tumatāṃ
tritīyasavanam
\
Pada: ad
yad
viśvebʰyo
devebʰya
r̥tumadbʰyo
dvādaśakapālaṃ
puroḍāśam
aparāhṇe
nirvapanti
Line : 5
Pada: ae
devatām
eva
tad
bʰāginīṃ
kurvanti
\
Line : 6
Pada: af
ananusargāya
Pada: ag
savanaṃ
dvādaśabʰir
upayanti
Pada: ah
prājāpatyaḥ
paśur
bʰavati
Pada: ai
yajño
vai
prajāpatis
\
Line : 7
Pada: aj
yajñasyānanusargāya
\
Pada: ak
abʰīvarta
itaṣ
ṣaṇmāso
brahmasāmaṃ
bʰavati
Line : 8
Pada: al
brahma
vā
abʰīvartas
\
Pada: am
brahmaṇaiva
tat
svargaṃ
lokam
abʰivartayanto
yanti
//
Line : 9
Pada: an
pratikūlam
iva
hītas
svargo
lokas
Pada: ao
samānāḥ
pragātʰā
bʰavanty
anyānyanyāni
sāmāni
Line : 10
Pada: ap
lokā
vai
sāmāni
svargā
r̥cas
\
Pada: aq
lokair
eva
tat
svargāṃl
lokān
abʰyārohanto
yanti
Line : 11
Pada: ar
samānam̐
sāma
bʰavaty
anyāanyā
r̥cas
Pada: as
svargā
vai
sāmāni
lokā
r̥cas
\
Line : 12
Pada: at
lokair
eva
tat
svargām̐l
lokān
abʰyārohanta
āyanti
//
Line : 14
Pada: au
indra
kratuṃ
na
ābʰara
pitā
putrebʰyā
yatʰā
/
Line : 15
Pada: av
śikṣā
ṇo
asmin
puruhūta
yāmani
jīvā
jyotir
aśīmahi
//
Line : 16
Pada: aw
ity
amuta
āyatām̐
ṣaṇ
māso
brahmasāmaṃ
bʰavati
\
Pada: ax
ayaṃ
vai
loko
jyotiḥ
prajā
jyotis
\
Line : 17
Pada: ay
imam
eva
tal
lokaṃ
paśyanto
'bʰivadanta
āyanti
\
Pada: az
ayam̐
hi
loko
lokānāṃ
pratiṣṭʰā
//
Anuvaka: 8
Line : 19
Pada: a
atʰaite
parasāmānas
Pada: b
teṣāṃ
parasāmnāṃ
yat
pratʰamaṃ
tad
uttamaṃ
yad
uttamaṃ
tat
pratʰamaṃ
yan
madʰye
madʰya
eva
tat
Line : 20
Pada: c
tad
yenaivaite
yanti
tenāmutaḥ
punar
āyanti
\
Pada: d
eṣāṃ
lokānām̐
saṃtatyai
pratijñātyai
Line : 21
Pada: e
te
viśvajita
upariṣṭāt
pratyavarohiṇas
stomān
upayanti
Line : 22
Pada: f
tad
āhur
jitaṃ
vā
ete
parājayante
nirvr̥ttān
pratyavarohiṇas
stomān
upayanti
nivartante
svargāl
lokāt
pratyañcam
u
yajñaṃ
tanvata
iti
Line : 23
Pada: g
te
tatʰā
pañca
māso
yanti
ṣaṣṭʰasya
ca
māsas
trīn
abʰipravān
dve
cāhanī
goāyuṣī
Page: 34
Line : 2
Pada: h
te
pr̥ṣṭʰāny
upayanti
pr̥ṣṭʰāni
vai
yajñasya
doho
yajñaṃ
dohāmahai
paśūm̐ś
cāmr̥taṃ
ca
prāñcam
u
yajñam
tanavāmahā
iti
\
Line : 3
Pada: i
r̥tavo
vai
pr̥ṣṭʰāni
\
Pada: j
r̥tuṣv
eva
tat
pratitiṣṭʰanto
yanti
Line : 4
Pada: k
svargo
vai
lokaḥ
pr̥ṣṭʰāni
Pada: l
svarga
eva
tal
loke
pratitiṣṭʰanto
yanti
//
Line : 5
Pada: m
devakṣatraṃ
vā
āyuṣas
stomās
\
Pada: n
devakṣatram
eva
tad
abʰyārohanto
yanti
Line : 6
Pada: o
te
cʰandomān
upayanti
Pada: p
paśavo
vai
cʰandomāḥ
Pada: q
paśūn
evāvarundʰate
Pada: r
te
daśamam
ahar
upayanti
prajananaṃ
prājāpatyaṃ
pratiṣṭʰām
\
Line : 7
Pada: s
prajananam
eva
tat
prajāṃ
pratiṣṭʰām
avarundʰate
Line : 8
Pada: t
te
mahāvratīyam
ahar
upayanti
Pada: u
tad
āhur
viṣuvān
vā
etad
ahar
yan
mahāvratīyaṃ
viṣuvaty
upetyam
iti
\
Line : 9
Pada: v
atʰāhuḥ
prājāpatyaṃ
vā
etad
ahar
yan
mahāvratīyaṃ
tad
uttamārdʰe
saṃvatsarasyopetyam
iti
Line : 10
Pada: w
yo
vai
ṣaṇmāsyo
jāyate
yas
saptamāsyaḥ
pra
vai
sa
mīyate
na
tena
bʰogam
aśnute
//
Line : 11
Pada: x
saṃvatsare
kʰalu
vāva
reto
hitaṃ
prajāyate
Line : 12
Pada: y
tad
yad
uttamārdʰe
saṃvatsarasya
mahāvratīyam
ahar
upayanti
Pada: z
saṃvatsara
etad
reto
hitaṃ
prajanayanti
Line : 13
Pada: aa
yatʰartv
evartūn
kalpayanti
Pada: ab
yatʰāpūrvaṃ
prajāṃ
prajanayanti
Line : 14
Pada: ac
te
pañcavim̐śam̐
stomam
upayanti
puruṣastomam
\
Pada: ad
daśa
hastyā
aṅgulayo
daśa
padyā
dvau
bāhū
dve
saktʰyā
ātmā
pañcavim̐śas
\
Line : 15
Pada: ae
yad
etam̐
stomam
upayanti
Line : 16
Pada: af
svād
eva
tat
stomāt
sattriṇa
ātmānaṃ
prajanayanti
Pada: ag
bʰūtyai
Pada: ah
tad
āhuḥ
prājāpatyaṃ
vā
etad
ahar
yan
mahāvratīyaṃ
tasmin
sarve
grahā
grahītavyās
sarvam
iva
hi
prajāpatir
vivyāceti
\
Line : 18
Pada: ai
eko
grahītavyas
\
Pada: aj
eko
hi
prajāpatis
Pada: ak
trayo
grahītavyās
Line : 19
Pada: al
traya
ime
lokās
\
Pada: am
eṣv
eva
lokeṣv
r̥dʰnuvanti
//
Pada: an
pañca
grahītavyāḥ
Pada: ao
pāṅkto
yajñas
\
Line : 20
Pada: ap
yajñam
evāvarundʰate
Pada: aq
sapta
grahītavyās
Pada: ar
sapta
grāmyāḥ
paśavas
Pada: as
tān
evāvarundʰate
Line : 21
Pada: at
nava
grahītavyās
\
Pada: au
nava
prāṇāḥ
Pada: av
prāṇṣv
eva
pratitiṣṭʰanti
Pada: aw
pañcadaśa
grahītavyāḥ
Line : 22
Pada: ax
pañcadaśārdʰamāsasya
rātrayo
'rdʰamāsaśas
saṃvatsara
āpyate
\
Page: 35
Line : 1
Pada: ay
ardʰamāsaśa
eva
tat
saṃvatsaram
āpnuvanti
Pada: az
saptadaśa
grahītavyāḥ
Pada: ba
prajāpatis
saptadaśaḥ
Line : 2
Pada: bb
prajāpatim
evāpnuvanti
\
Pada: bc
ekavim̐śatir
grahītavyās
\
Pada: bd
asā
āditya
ekavim̐śas
\
Line : 3
Pada: be
amum
evādityam
āpnuvanti
Pada: bf
saptavim̐śatir
grahītavyās
Pada: bg
triṇavā
ime
lokās
\
Line : 4
Pada: bh
eṣv
eva
lokeṣv
r̥dʰnuvanti
Pada: bi
trayastrim̐śad
grahītavyās
Pada: bj
trayastrim̐śad
devatās
\
Pada: bk
devatāsv
eva
pratitiṣṭʰanti
//
Line : 6
Pada: bl
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyām
orimikāyāṃ
sattrāṇi
nāma
trayastriṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.