TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 33
Previous part

Sthanaka: 33  
Anuvaka: 1  
Page: 27  
Line : 1  Pada: a     gāvo vai sattram āsata śr̥ṅgāṇi siṣāsantīs

Pada: b     
tāsāṃ daśame māsi śr̥ṅgāṇy ajāyanta

Line : 2  Pada: c     
abruvan \

Pada: d     
arātsmottiṣṭʰāmāva taṃ kāmam arutsmahi yasmai kāmāya nyasadāmeti

Line : 3  Pada: e     
tāsām u tvā abruvann ardʰā yāvatīr \

Pada: f     
āsāmahā eva dvādaśau māsau saṃvatsaram̐ sampādyottiṣṭʰāmeti \

Line : 4  Pada: g     
uttiṣṭʰantīr u tvā abruvan

Line : 5  Pada: h     
nevāsmāsu śraddʰābʰūd iti

Pada: i     
tāsāṃ dvādaśau māsā āsata

Pada: j     
tāsām̐ śr̥ṅgāṇi prāvartanta śraddʰayā vāśraddʰayā

Line : 6  Pada: k     
imā yās tūparās

Pada: l     
tasmād dvādaśa māsās * tūparāḥ prertvarīś * caranti
      
FN Mittwede, Textkritische Bemerkungen, p. 140: māsas
      
FN emended. Ed.: pretvarīś. Mittwede, Textkritische Bemerkungen, p. 140

Line : 7  Pada: m     
daśa śr̥ṅgiṇīr

Pada: n     
ubʰayīr vāva ārdʰnuvan yāś śr̥ṅgāṇy asanvan yāś corjam avārundʰata \

Line : 8  Pada: o     
r̥dʰnuvanti daśasu māssūttiṣṭʰanta r̥dʰnuvanti dvādaśasu ya evaṃ vidus


Line : 9  Pada: p     
tad etad r̥ddʰam ayanam \

Pada: q     
tasmād etena yanti

Line : 10  Pada: r     
padena etad yanti

Pada: s     
vindati ha kʰalu vai padena yan \

Pada: t     
tasmād etad gosani //


Anuvaka: 2  
Line : 12  Pada: a     
atirātraḥ paramo yajñakratūnām ity āhur brahmavādinaḥ kasmāt taṃ pratʰamam upayantīti

Line : 13  Pada: b     
yad atirātram upayanty agniṣṭomaṃ pratʰamam upayanty atʰoktʰyam atʰa ṣoḍaśinam atʰātirātram \

Line : 14  Pada: c     
yatʰāpūrvam eva yajñakratūn upetyaitān ālabʰya parigr̥hya somaṃ pibanta āsate


Line : 15  Pada: d     
jyotiṣṭomaṃ pratʰamam upayanti

Pada: e     
jyotiṣṭomo vai stomānāṃ mukʰam \

Line : 16  Pada: f     
mukʰata eva tat stomān prayuñjate


Pada: g     
virājaṃ jyotiṣṭomo 'bʰisaṃpanna ekayā gaur atirikta ekayāyur ūnas

Line : 17  Pada: h     
te sam̐stutā virājam abʰisaṃpadyante


Line : 18  Pada: i     
dve carcā atiricyete

Pada: j     
svargo vai loko virāḍ *
      
FN < virāj

Pada: k     
dvipādo yajamānās

Line : 19  Pada: l     
svarga eva tal loke virāji dvipādo yajamānāḥ pratitiṣṭʰanti //


Line : 20  Pada: m     
ratʰantaraṃ pr̥ṣṭʰaṃ bʰavati \

Pada: n     
iyaṃ vai pr̥tʰivī ratʰantaram

Pada: o     
imām eva tad ālabʰyāsate


Pada: p     
ratʰantaraṃ divā bʰavati ratʰantaraṃ naktam ity āhur brahmavādinaḥ kena tad ajāmīti

Page: 28  
Line : 2  Pada: q     
saubʰaraṃ tr̥tīyasavane brahmasāmaṃ br̥had bʰavati

Pada: r     
tan madʰyato dadʰāti

Pada: s     
ratʰantarasya vidʰr̥tyai

Line : 3  Pada: t     
tenājāmi \


Pada: u     
atirātrāc caturvim̐śam ahar upayanti

Pada: v     
caturvim̐śatis saṃvatsarasyārdʰamāsās \

Line : 4  Pada: w     
ardʰamāsaśas saṃvatsara āpyate \

Pada: x     
ardʰamāsaśa eva tat saṃvatsaram āpnuvanti


Line : 5  Pada: y     
tasya ṣaṣṭiś ca trīṇi ca śatāni stotrīyāṣ *
      
FN < stotrīyās

Pada: z     
ṣaṣṭiś ca vai trīṇi ca śatāni saṃvatsarasyāhāni \

Line : 6  Pada: aa     
ahaśśas saṃvatsara āpyate \

Pada: ab     
ahaśśa eva tat saṃvatsaram āpnuvanti \


Line : 7  Pada: ac     
uktʰyo bʰavati

Pada: ad     
paśavo uktʰāni

Pada: ae     
paśūn evāvarundʰate


Line : 8  Pada: af     
br̥hat pr̥ṣṭʰaṃ bʰavati

Pada: ag     
svargo vai loko br̥hat

Pada: ah     
svargam eva tena lokam āpnuvanti


Line : 9  Pada: ai     
trayastrim̐śo nāma sāma mādʰyandine pavamāne bʰavati

Pada: aj     
trayastrim̐śad devās

Line : 10  Pada: ak     
tad devān āpnuvanti \


Pada: al     
etasmai vai saṃvatsaram upayanti \

Pada: am     
āpan devān

Pada: an     
āpan svargaṃ lokam

Line : 11  Pada: ao     
ava paśūn arutsata \

Pada: ap     
āpan saṃvatsaram ardʰamāsaśas \

Pada: aq     
āpann ahaśśas


Pada: ar     
tac caturvim̐śe 'han sarvā devatāḥ parigr̥hya somaṃ pibanta āsate

Line : 12  Pada: as     
ye itaḥ parāñcam̐ saṃvatsaram upayanti nainaṃ te svasti samaśnuvate \

Line : 13  Pada: at     
atʰo ye 'muto 'rvāñcam upayanti te hainam̐ svasti saṃtaranti \

Line : 14  Pada: au     
etad amuto 'rvāñcam upayanti yad evam //


Anuvaka: 3  
Line : 15  Pada: a     
jyotiṣṭomaṃ pratʰamam upayanti \

Pada: b     
asmim̐s tena loke pratitiṣṭʰanti


Pada: c     
goṣṭomaṃ dvitīyam upayanti \

Line : 16  Pada: d     
antarikṣe tena pratitiṣṭʰanti \


Pada: e     
āyuṣṭomam uttamam upayanti \

Pada: f     
amuṣmim̐s * tena loke pratitiṣṭʰanti \
      
FN emended. Ed.: asmim̐s. cf. TS.7.4.11.1. Mittwede, Textkritische Bemerkungen, p. 141


Line : 17  Pada: g     
ayaṃ vai loko jyotir antarikṣaṃ gaur asā evāyur

Pada: h     
yad etān stomān upayanti \

Line : 18  Pada: i     
eṣv eva tal lokeṣu sattriṇaḥ pratitiṣṭʰanto yanti


Pada: j     
virājaṃ jyotiṣṭomo 'bʰisaṃpanna ekayā gaur atirikta ekayāyur ūnas

Line : 19  Pada: k     
te sam̐stutā virājam abʰisaṃpadyante \

Line : 20  Pada: l     
ūrg vai virāḍ *
      
FN < virāj

Pada: m     
yad etais stomair yanti \

Pada: n     
ūrjam evaitat sattriṇo 'varundʰānā yanti

Line : 21  Pada: o     
te na kṣudʰārtim ārcʰanti \

Pada: p     
akṣodʰukā bʰavanti

Pada: q     
kṣutsaṃbādʰamānā * iva hi sattriṇas \
      
FN Mittwede, Textkritische Bemerkungen, p. 141


Line : 22  Pada: r     
agniṣṭomā abʰitaḥ

Pada: s     
pradʰī tau \

Pada: t     
uktʰyā madʰye

Pada: u     
nabʰyaṃ tat \

Page: 29  
Line : 1  Pada: v     
etad vai pariyaddevacakram \

Pada: w     
yad etena ṣaḍahena yanti

Pada: x     
devacakram eva tat samārohanti \

Pada: y     
ariṣṭyai

Line : 2  Pada: z     
te svasti samaśnuvate \


Pada: aa     
ubʰayatojyotiṣā yanti

Pada: ab     
svargo vai loko jyotis \

Line : 3  Pada: ac     
ubʰayata eva tat svarge loke sattriṇaḥ pratitiṣṭʰanto yanti


Pada: ad     
ṣaḍahena yanti

Line : 4  Pada: ae     
ṣaḍ r̥tavas \

Pada: af     
r̥tuṣv eva tat pratitiṣṭʰanto yanti


Pada: ag     
dvau ṣaḍahau bʰavatas

Line : 5  Pada: ah     
tāni dvādaśāhāni saṃpadyante

Pada: ai     
daśa vai puruṣe prāṇās stanau dvādaśau

Pada: aj     
tat puruṣam anuparyāvartante


Line : 6  Pada: ak     
trayaṣ ṣaḍahā bʰavanti

Pada: al     
tāny aṣṭādaśāhāni saṃpadyante

Line : 7  Pada: am     
navānyāni navānyāni *
      
FN emended. Ed.: navānyāni. cf. TS.7.4.11.4

Pada: an     
nava prāṇās *
      
FN cf. TS.7.4.11.4: náva vaí púruṣe prāṇā́s

Pada: ao     
tat prāṇān anuparyāvatante


Pada: ap     
catvāraṣ ṣaḍahā bʰavanti

Line : 8  Pada: aq     
tāni caturvim̐śatir ahāni saṃpadyante

Pada: ar     
caturvim̐śatis saṃvatsarasyārdʰamāsās \

Line : 9  Pada: as     
ardʰamāsaśas saṃvatsara āpyate

Pada: at     
tat saṃvatsaram anuparyāvartante


Pada: au     
pañca ṣaḍahā bʰavanti

Line : 10  Pada: av     
tāni trim̐śadahāni saṃpadyante

Pada: aw     
daśa hastyā aṅgulayo daśa padyā daśa prāṇās tat trim̐śat

Line : 11  Pada: ax     
trim̐śadakṣarā virāḍ vairājaḥ puruṣas

Pada: ay     
tat puruṣam anuparyāvartante \


Line : 12  Pada: az     
apratiṣṭʰitas saṃvatsara iti kʰalu āhur varṣīyān pratiṣṭʰāyā iti \

Pada: ba     
etāvad vai saṃvatsarasya brāhmaṇaṃ yāvan māsas \

Line : 13  Pada: bb     
māsimāsy eva pratitiṣṭʰanto yanti ya evaṃ viduḥ //


Anuvaka: 4  
Line : 15  Pada: a     
navaitāny ahāni

Pada: b     
nava vai svargā lokāś catasro diśaś catvāro 'ntardeśā ūrdʰvā navamī

Line : 16  Pada: c     
yad etāny ahāny upayanti

Pada: d     
navasv eva tat svargeṣu lokeṣu sattriṇaḥ pratitiṣṭʰanto yanti \


Line : 17  Pada: e     
agniṣṭomāḥ parasāmānaḥ kartavyā ity āhur agniṣṭomasaṃmito vai svargo loka iti

Line : 18  Pada: f     
dvādaśāgniṣṭomastotrāṇi

Pada: g     
dvādaśa māsās saṃvatsaras

Line : 19  Pada: h     
saṃvatsaras svargo lokas

Pada: i     
tasmāt tad āhus tan na sūrkṣyam uktʰyā eva parasāmānaḥ kartavyā iti

Line : 20  Pada: j     
paśavo uktʰāni

Pada: k     
paśūnām avaruddʰyai


Pada: l     
viśvajidabʰijitā agniṣṭomau \

Line : 21  Pada: m     
uktʰyās saptadaśāḥ parasāmānas \

Pada: n     
ekavim̐śaṃ divākīrtyam \

Line : 22  Pada: o     
te sam̐stutā virājam abʰisaṃpadyante

Pada: p     
dve carcā atiricyete

Pada: q     
svargo vai loko virāḍ *
      
FN < virāj

Line : 23  Pada: r     
dvipādo yajamānās

Pada: s     
svarga eva tal loke virāji dvipādo yajamānāḥ pratitiṣṭʰanti //


Page: 30  
Line : 1  Pada: t     
yat paro ratʰantaraṃ tat pratʰame 'han kartavyam \

Line : 2  Pada: u     
br̥had dvitīye

Pada: v     
vairūpaṃ tr̥tīye

Pada: w     
vairājaṃ caturtʰe

Pada: x     
śākvaraṃ pañcame

Pada: y     
raivatam̐ ṣaṣṭʰe

Pada: z     
tad u pr̥ṣṭʰebʰyo na yanti


Line : 3  Pada: aa     
saṃtataya ete grahā gr̥hyante \

Pada: ab     
atigrāhyāḥ parasāmasu

Line : 4  Pada: ac     
yad ete gr̥hyante \

Pada: ad     
imān evaital lokān saṃtatya svargaṃ lokaṃ yajamānā ārohanti


Line : 5  Pada: ae     
mitʰunā ete grahā gr̥hyante \

Pada: af     
atigrāhyāḥ parasāmasu

Pada: ag     
yad ete gr̥hyante

Pada: ah     
mitʰunam evaitair avarundʰate


Line : 6  Pada: ai     
saurya eṣa graho gr̥hyate \

Pada: aj     
atigrāhya ekavim̐śe 'han \

Pada: ak     
tasya pratyakṣaṃ nāma na grahītavai

Line : 7  Pada: al     
tejasvitara iva vāśrataraḥ

Pada: am     
pradāhād bʰayyaṃ kilāsaṃbʰāvād * \
      
FN Mittwede, Textkritische Bemerkungen, p. 141: kilāsaṃbʰavād


Line : 8  Pada: an     
ayā viṣṭʰā janayan karvarāṇīty eṣa prājāpatyo 'nirukto graho gr̥hyate \

Line : 9  Pada: ao     
atigrāhya ekavim̐śe 'han

Pada: ap     
samanta āyuṣyaḥ paśavyas \

Pada: aq     
yo ha kʰalu vāva prajāpatis sa evendras

Line : 10  Pada: ar     
tad u devebʰyo na yanti //


Anuvaka: 5  
Line : 11  Pada: a     
pratʰame māsi pr̥ṣṭʰāny upayanti madʰyama upayanty uttama upayanti

Pada: b     
yat pratʰame māsi pr̥ṣṭʰāny upayanti \

Line : 12  Pada: c     
asmim̐s tena loke pratitiṣṭʰanti

Pada: d     
yan madʰyama upayanti \

Line : 13  Pada: e     
antarikṣe tena pratitiṣṭʰanti

Pada: f     
yad uttama upayanti \

Pada: g     
amuṣmim̐s tena loke pratitiṣṭʰanti


Line : 14  Pada: h     
māsimāsi pr̥ṣṭʰāny upetyānīty āhuḥ pr̥ṣṭʰāni vai yajñasya doha iti

Line : 15  Pada: i     
tad āhur ekaṃ etad devānām ahar yat saṃvatsaro yāṃ vai trir ekasyāhna upasīdanti dahram̐ sāparābʰyāṃ dohābʰyāṃ duhe tat kutas dʰokṣyati yāṃ dvādaśa kr̥tva upasīdeyur iti

Line : 17  Pada: j     
sakr̥t pr̥ṣṭʰāny upeyur uttame māsi


Pada: k     
samudraṃ kʰalu ete 'navāram apāraṃ prasnānti ye saṃvatsaram upayanti

Line : 18  Pada: l     
br̥hadratʰantarābʰyām etavyam \

Pada: m     
br̥hadratʰantare vai devānāṃ plavas

Line : 19  Pada: n     
tad devānāṃ plavena samudram arṇavaṃ taranti

Pada: o     
yatʰā madʰye samudrasya plavam anvarjeyur evaṃ tat \


Line : 20  Pada: p     
yat purā saṃvatsarād br̥hadratʰantare utsr̥jeyur

Page: 31  
Line : 1  Pada: q     
anutsargaṃ br̥hadratʰantarābʰyāṃ gatvā pratiṣṭʰāṃ gatvā *
      
FN cf. TS.7.5.3.2: itvā́ pratiṣṭʰā́ṃ gacʰanti


Pada: r     
sakr̥t pr̥ṣṭʰāny upeyur uttame māsi

Line : 2  Pada: s     
sarvebʰyo vai kāmebʰyas saṃdʰir duhe

Pada: t     
tat sarvān kāmān yajñaṃ pr̥ṣṭʰāni saṃvatsarād duhre //


Anuvaka: 6  
Line : 4  Pada: a     
ekavim̐śa eṣa

Pada: b     
etena vai devā ekavim̐śenādityam itas svargaṃ lokam ārohayan

Line : 5  Pada: c     
sa eṣa ita ekavim̐śas

Pada: d     
tasya daśāvastād ahāni daśa parastāt

Pada: e     
sa eṣa ubʰayato virāji pratiṣṭʰitas \

Line : 6  Pada: f     
ubʰayato hi eṣa virāji pratiṣṭʰitas

Line : 7  Pada: g     
tasmād antaremau lokau yan sarveṣu svargeṣu lokeṣu pratitiṣṭʰann eti


Line : 8  Pada: h     
devā ādityasya svargāl lokād avapādād abibʰayus

Pada: i     
taṃ triṣu svargeṣu lokeṣv ādadʰus

Line : 9  Pada: j     
tasya parāco 'tipādād abibʰayus

Pada: k     
taṃ parastāt tribʰis svargair lokaiḥ pratyastabʰnuvan

Line : 10  Pada: l     
sa eṣa ubʰayataṣ ṣaṭsu svargeṣu lokeṣu pratiṣṭʰito dʰr̥tyai pratiṣṭʰāyā anavapādāyānatipādāya //


Line : 11  Pada: m     
devā vai saptadaśānāṃ pravlayād abibʰayus

Line : 12  Pada: n     
tān sarvais stomair avastāt paryārṣan sarvais stomaiḥ parastāt

Pada: o     
tasmād abʰijit sarvastomo 'vastāt saptadaśānāṃ viśvajit sarvastomaḥ parastāt

Line : 13  Pada: p     
saptadaśānāṃ dʰr̥tyā apravyayāya


Line : 14  Pada: q     
devā ādityasya svargāl lokād avapādād abibʰayus

Line : 15  Pada: r     
taṃ ye varṣma svargāṇāṃ lokānām adʰipatayas teṣv ādadʰus \

Pada: s     
catustrim̐śā vai stomā varṣma svargāṇāṃ lokānām adʰipatayas

Line : 16  Pada: t     
tad yad ekavim̐śasyāhnas trayo 'vastāt saptadaśās trayaḥ parastāt te trayaś catustrim̐śā dvau dvau

Line : 17  Pada: u     
teṣu eṣa āhito dʰr̥tyai pratiṣṭʰāyā anavapādāyānatipādāya //

Line : 18  Pada: v     
varṣman hi eṣa svargāṇāṃ lokānām āhitas

Line : 19  Pada: w     
tasmād bʰūtebʰyobʰūtebʰya uttaro varṣma svānām ādʰipatyaṃ paryeti ya evaṃ veda


Line : 20  Pada: x     
devā ādityasya svargāl lokād avapādād abibʰayus

Line : 21  Pada: y     
taṃ pañcabʰī raśmibʰir udavayan

Pada: z     
raśmayo divākīrtyāni

Line : 22  Pada: aa     
tasmād ekavim̐śe 'han pañca divākīrtyāni kriyante

Pada: ab     
ye gāyatre te gāyatrīṣūttarayoḥ pavamānayor

Line : 23  Pada: ac     
mahādivākīrtyam̐ hotuḥ prṣṭʰaṃ vikarṇaṃ brahmasāmaṃ bʰāsam agniṣṭomas

Page: 32  
Line : 1  Pada: ad     
tad yad ekavim̐śe 'han pañca divākīrtyāni kriyante \

Pada: ae     
ādityam eva tat pañcabʰī raśmibʰir udvayanti

Line : 2  Pada: af     
dʰr̥tyai pratiṣṭʰāyā anavapādāyānatipādāya //


Line : 3  Pada: ag     
atʰaitāni sparāṇi

Pada: ah     
sparair vai devā ādityāya svargaṃ lokam aspr̥ṇvan

Line : 4  Pada: ai     
yad aspr̥ṇvam̐s tat sparāṇāṃ sparatvam \

Pada: aj     
spr̥ṇvanty asmai sparāṇi svargaṃ lokaṃ ya evaṃ vidvān etais stute \


Line : 5  Pada: ak     
atʰaitāni parāṇi

Pada: al     
parair vai devā ādityam̐ svargaṃ lokam apārayan

Line : 6  Pada: am     
yad apārayam̐s tat parāṇāṃ paratvam \

Pada: an     
pārayanty enaṃ parāṇi svargaṃ lokaṃ ya evaṃ vidvān etais stute \


Line : 7  Pada: ao     
anuṣṭubʰo vai yad ayātayāmarūpaṃ tāni parāṇi

Line : 8  Pada: ap     
tasmād anuṣṭupsu parāṇi kriyante

Pada: aq     
yad anuṣṭupsu parāṇi kriyante \

Pada: ar     
anuṣṭubʰam eva tat savīryāṃ kurvanti

Line : 9  Pada: as     
svargasya lokasya samaṣṭyai //


Anuvaka: 7  
Line : 10  Pada: a     
utsr̥jyā3n notsr̥jyā3m iti mīmām̐sante


Pada: b     
tad āhur

Pada: c     
utsr̥jyam eva

Pada: d     
prāṇāpānā ete saṃvatsarasya yat pūrṇamāsās \

Line : 11  Pada: e     
yan notsr̥jeyus saṃvatsaram apinahyeyur amehena sattriṇo mriyeran

Line : 12  Pada: f     
paurṇamāsyāṃ cāmāvasyāyāṃ cotsr̥jyam ity āhur ete hi yajñaṃ vahata iti


Line : 13  Pada: g     
tad āhur etayos tvāva notsr̥jyaṃ ye avāntarā yajñaṃ bʰejāte iti


Line : 14  Pada: h     
pratʰamā vyaṣṭakā tasyām utsr̥jyam ity āhur

Pada: i     
eṣa hi māso viśara iti


Line : 15  Pada: j     
nādiṣṭam utsr̥jeyur

Pada: k     
yad ādiṣṭam utsr̥jeyur yādr̥śe punaḥ paryāplāve madʰye ṣaḍahasya saṃpadyata iti


Line : 16  Pada: l     
ṣaḍahair māsam̐ saṃpādya yat saptamam ahas tad utsr̥jeyus

Line : 17  Pada: m     
sam̐ ṣaḍahaṃ tanvanty ut saṃvatsaram̐ śvāsayanti


Pada: n     
yad ahas tūtsr̥jeyus tad agnaye vasumate 'ṣṭākapālaṃ puroḍāśaṃ prātar nirvapeyur aindraṃ dadʰīndrāya marutvata ekādaśakapālaṃ madʰyandine viśvebʰyo devebʰya r̥tumadbʰyo dvādaśakapālam aparāhṇe prājāpatyaḥ paśus syāt \


Line : 20  Pada: o     
agner vai vasumataḥ prātassavanam \

Pada: p     
yad agnaye vasumate 'ṣṭākapālaṃ puroḍāśaṃ prātar nirvapanti

Line : 21  Pada: q     
devatām eva tad bʰāginīṃ kurvanti \

Pada: r     
ananusargāya


Line : 22  Pada: s     
somo eṣa oṣadʰīṣu praviṣṭas \

Pada: t     
yad aindraṃ dadʰi bʰavati \

Pada: u     
indram eva tad bʰāgadʰeyānna cyāvayanti


Line : 23  Pada: v     
savanam aṣṭābʰir upayanti

Pada: w     
ye kʰalu vāva prātaḥ paśava upākriyante te vasavas \


Page: 33  
Line : 1  Pada: x     
indrasya vai marutvato mādʰyandinam̐ savanam \

Line : 2  Pada: y     
yad indrāya marutvata ekādaśakapālaṃ puroḍāśaṃ madʰyandine nirvapanti

Pada: z     
devatām eva tad bʰāginīṃ kurvanti \

Line : 3  Pada: aa     
ananusargāya //


Pada: ab     
savanam ekādaśabʰir upayanti

Line : 4  Pada: ac     
viśveṣāṃ vai devānām r̥tumatāṃ tritīyasavanam \

Pada: ad     
yad viśvebʰyo devebʰya r̥tumadbʰyo dvādaśakapālaṃ puroḍāśam aparāhṇe nirvapanti

Line : 5  Pada: ae     
devatām eva tad bʰāginīṃ kurvanti \

Line : 6  Pada: af     
ananusargāya


Pada: ag     
savanaṃ dvādaśabʰir upayanti

Pada: ah     
prājāpatyaḥ paśur bʰavati

Pada: ai     
yajño vai prajāpatis \

Line : 7  Pada: aj     
yajñasyānanusargāya \


Pada: ak     
abʰīvarta itaṣ ṣaṇmāso brahmasāmaṃ bʰavati

Line : 8  Pada: al     
brahma abʰīvartas \

Pada: am     
brahmaṇaiva tat svargaṃ lokam abʰivartayanto yanti //

Line : 9  Pada: an     
pratikūlam iva hītas svargo lokas


Pada: ao     
samānāḥ pragātʰā bʰavanty anyānyanyāni sāmāni

Line : 10  Pada: ap     
lokā vai sāmāni svargā r̥cas \

Pada: aq     
lokair eva tat svargāṃl lokān abʰyārohanto yanti


Line : 11  Pada: ar     
samānam̐ sāma bʰavaty anyāanyā r̥cas

Pada: as     
svargā vai sāmāni lokā r̥cas \

Line : 12  Pada: at     
lokair eva tat svargām̐l lokān abʰyārohanta āyanti //


Line : 14  Pada: au     
indra kratuṃ na ābʰara pitā putrebʰyā yatʰā /

Line : 15  Pada: av     
śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi //

Line : 16  Pada: aw     
ity amuta āyatām̐ ṣaṇ māso brahmasāmaṃ bʰavati \

Pada: ax     
ayaṃ vai loko jyotiḥ prajā jyotis \

Line : 17  Pada: ay     
imam eva tal lokaṃ paśyanto 'bʰivadanta āyanti \

Pada: az     
ayam̐ hi loko lokānāṃ pratiṣṭʰā //


Anuvaka: 8  
Line : 19  Pada: a     
atʰaite parasāmānas

Pada: b     
teṣāṃ parasāmnāṃ yat pratʰamaṃ tad uttamaṃ yad uttamaṃ tat pratʰamaṃ yan madʰye madʰya eva tat

Line : 20  Pada: c     
tad yenaivaite yanti tenāmutaḥ punar āyanti \

Pada: d     
eṣāṃ lokānām̐ saṃtatyai pratijñātyai


Line : 21  Pada: e     
te viśvajita upariṣṭāt pratyavarohiṇas stomān upayanti

Line : 22  Pada: f     
tad āhur jitaṃ ete parājayante nirvr̥ttān pratyavarohiṇas stomān upayanti nivartante svargāl lokāt pratyañcam u yajñaṃ tanvata iti

Line : 23  Pada: g     
te tatʰā pañca māso yanti ṣaṣṭʰasya ca māsas trīn abʰipravān dve cāhanī goāyuṣī

Page: 34  
Line : 2  Pada: h     
te pr̥ṣṭʰāny upayanti pr̥ṣṭʰāni vai yajñasya doho yajñaṃ dohāmahai paśūm̐ś cāmr̥taṃ ca prāñcam u yajñam tanavāmahā iti \

Line : 3  Pada: i     
r̥tavo vai pr̥ṣṭʰāni \

Pada: j     
r̥tuṣv eva tat pratitiṣṭʰanto yanti


Line : 4  Pada: k     
svargo vai lokaḥ pr̥ṣṭʰāni

Pada: l     
svarga eva tal loke pratitiṣṭʰanto yanti //


Line : 5  Pada: m     
devakṣatraṃ āyuṣas stomās \

Pada: n     
devakṣatram eva tad abʰyārohanto yanti


Line : 6  Pada: o     
te cʰandomān upayanti

Pada: p     
paśavo vai cʰandomāḥ

Pada: q     
paśūn evāvarundʰate


Pada: r     
te daśamam ahar upayanti prajananaṃ prājāpatyaṃ pratiṣṭʰām \

Line : 7  Pada: s     
prajananam eva tat prajāṃ pratiṣṭʰām avarundʰate


Line : 8  Pada: t     
te mahāvratīyam ahar upayanti

Pada: u     
tad āhur viṣuvān etad ahar yan mahāvratīyaṃ viṣuvaty upetyam iti \

Line : 9  Pada: v     
atʰāhuḥ prājāpatyaṃ etad ahar yan mahāvratīyaṃ tad uttamārdʰe saṃvatsarasyopetyam iti

Line : 10  Pada: w     
yo vai ṣaṇmāsyo jāyate yas saptamāsyaḥ pra vai sa mīyate na tena bʰogam aśnute //

Line : 11  Pada: x     
saṃvatsare kʰalu vāva reto hitaṃ prajāyate

Line : 12  Pada: y     
tad yad uttamārdʰe saṃvatsarasya mahāvratīyam ahar upayanti

Pada: z     
saṃvatsara etad reto hitaṃ prajanayanti

Line : 13  Pada: aa     
yatʰartv evartūn kalpayanti

Pada: ab     
yatʰāpūrvaṃ prajāṃ prajanayanti


Line : 14  Pada: ac     
te pañcavim̐śam̐ stomam upayanti puruṣastomam \

Pada: ad     
daśa hastyā aṅgulayo daśa padyā dvau bāhū dve saktʰyā ātmā pañcavim̐śas \

Line : 15  Pada: ae     
yad etam̐ stomam upayanti

Line : 16  Pada: af     
svād eva tat stomāt sattriṇa ātmānaṃ prajanayanti

Pada: ag     
bʰūtyai


Pada: ah     
tad āhuḥ prājāpatyaṃ etad ahar yan mahāvratīyaṃ tasmin sarve grahā grahītavyās sarvam iva hi prajāpatir vivyāceti \


Line : 18  Pada: ai     
eko grahītavyas \

Pada: aj     
eko hi prajāpatis


Pada: ak     
trayo grahītavyās

Line : 19  Pada: al     
traya ime lokās \

Pada: am     
eṣv eva lokeṣv r̥dʰnuvanti //


Pada: an     
pañca grahītavyāḥ

Pada: ao     
pāṅkto yajñas \

Line : 20  Pada: ap     
yajñam evāvarundʰate


Pada: aq     
sapta grahītavyās

Pada: ar     
sapta grāmyāḥ paśavas

Pada: as     
tān evāvarundʰate


Line : 21  Pada: at     
nava grahītavyās \

Pada: au     
nava prāṇāḥ

Pada: av     
prāṇṣv eva pratitiṣṭʰanti


Pada: aw     
pañcadaśa grahītavyāḥ

Line : 22  Pada: ax     
pañcadaśārdʰamāsasya rātrayo 'rdʰamāsaśas saṃvatsara āpyate \

Page: 35  
Line : 1  Pada: ay     
ardʰamāsaśa eva tat saṃvatsaram āpnuvanti


Pada: az     
saptadaśa grahītavyāḥ

Pada: ba     
prajāpatis saptadaśaḥ

Line : 2  Pada: bb     
prajāpatim evāpnuvanti \


Pada: bc     
ekavim̐śatir grahītavyās \

Pada: bd     
asā āditya ekavim̐śas \

Line : 3  Pada: be     
amum evādityam āpnuvanti


Pada: bf     
saptavim̐śatir grahītavyās

Pada: bg     
triṇavā ime lokās \

Line : 4  Pada: bh     
eṣv eva lokeṣv r̥dʰnuvanti


Pada: bi     
trayastrim̐śad grahītavyās

Pada: bj     
trayastrim̐śad devatās \

Pada: bk     
devatāsv eva pratitiṣṭʰanti //


Line : 6  Pada: bl     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyām orimikāyāṃ sattrāṇi nāma trayastriṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.