TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 32
Previous part

Sthanaka: 32  
Anuvaka: 1  
Line : 13  Pada: a     agnīṣomābʰyāṃ yajñaś cakṣuṣmān iti \

Pada: b     
agnīṣomau vai yajñasya cakṣuṣī

Pada: c     
yajñasyaiva cakṣuṣā cakṣur ātman dʰatte

Line : 14  Pada: d     
cakṣuṣmān bʰavati ya evaṃ veda \


Pada: e     
agnir annasyānnapatir iti \

Line : 15  Pada: f     
agnir vai devānām annādas

Pada: g     
sa enaṃ manuṣyeṣv annādyaṃ prāpayati \

Pada: h     
annādo bʰavati ya evaṃ veda


Line : 16  Pada: i     
dabdʰir asy adabdʰo bʰūyāsam amuṃ dabʰeyam iti \

Pada: j     
etayā vai dabdʰyā devā asurān adabʰnuvan \

Line : 17  Pada: k     
tayaiva bʰrātr̥vyaṃ dabʰnoti

Pada: l     
nainaṃ dipsan dabʰnoti ya evaṃ veda \


Page: 19  
Line : 1  Pada: m     
agnīṣomau vr̥trahaṇā iti \

Pada: n     
agnīṣomābʰyāṃ vai vīryeṇendro vr̥tram ahan \

Line : 2  Pada: o     
tābʰyām eva bʰrātr̥vyam̐ str̥ṇute \


Pada: p     
indrāgnyor ahaṃ devayajyayaujasvān vīryāvān bʰūyāsam iti \

Line : 3  Pada: q     
ojo vai vīryam indrāgnī

Pada: r     
oja eva vīryam ātman dʰatte \


Pada: s     
indrasyāhaṃ devayajyayendriyāvān bʰūyāsam iti \

Line : 4  Pada: t     
indriyaṃ indras \

Pada: u     
indriyam evātmandʰatte //


Pada: v     
mahendrasyāhaṃ devayajyayā jemānaṃ bʰūmānaṃ gameyam iti

Line : 5  Pada: w     
jemānam eva bʰūmānam upaiti \


Line : 6  Pada: x     
indrasyāhaṃ vimr̥dʰasya devayajyayāsapatno bʰūyāsam iti \

Pada: y     
asapatna eva bʰavati \


Line : 7  Pada: z     
indrasyāham indriyāvato devayajyayā paśumān bʰūyāsam iti \

Pada: aa     
indriyaṃ vai paśavaḥ

Line : 8  Pada: ab     
paśūn evātman dʰatte


Pada: ac     
sarasvatyā ahaṃ devayajyayā vācam annādyaṃ puṣeyam iti

Line : 9  Pada: ad     
vāg vai sarasvatī

Pada: ae     
vācaivānnādyam avarunddʰe


Pada: af     
pūṣṇo 'haṃ devayajyayā puṣṭimān paśumān bʰūyāsam iti

Line : 10  Pada: ag     
purṣṭir vai pūṣā

Pada: ah     
puṣṭim evāvarunddʰe \


Pada: ai     
adityā ahaṃ devayajyayā pratiṣṭʰāṃ gameyam iti \

Line : 11  Pada: aj     
iyam aditir

Pada: ak     
asyām eva pratitiṣṭʰati //


Pada: al     
viśveṣām ahaṃ devānāṃ devayajyayā prāṇānām̐ sāyujyaṃ gameyam iti

Line : 12  Pada: am     
prāṇānām eva sāyujyaṃ gaccʰati


Line : 13  Pada: an     
dyāvāpr̥tʰivyor ahaṃ devayajyayā prajaniṣīya prajayā paśubʰir iti

Line : 14  Pada: ao     
prajāpatim evopaiti \


Pada: ap     
agner aham̐ sviṣṭakr̥to devayajyayāyuḥ pratiṣṭʰāṃ gameyam iti \

Line : 15  Pada: aq     
āyur evātman dʰatte

Pada: ar     
prati yajñena tiṣṭʰati yo devatāś ca yajñaṃ ca yajñe tarpayitavyān veda

Line : 16  Pada: as     
tr̥pyati prajayā paśubʰir

Pada: at     
upainam̐ somapītʰo namati \

Pada: au     
etarhi vai sarvā devatā yarhi sviṣṭakr̥t \

Line : 17  Pada: av     
etarhi hy enās sarvās saṃyajati \

Pada: aw     
eṣa kʰalu vāva pratyakṣaṃ yajño yat sviṣṭakr̥t \


Line : 18  Pada: ax     
atītr̥pad yajñe yajñam iti

Pada: ay     
devatāś caivaitad yajñaṃ ca yajñe tarpayati

Line : 19  Pada: az     
tr̥pyati prajayā paśubʰir

Pada: ba     
upainam̐ somapītʰo namati \


Pada: bb     
ayāḍ agnir agneḥ priyā dʰāmānīti

Line : 20  Pada: bc     
brahmavarcasaṃ tenāvarunddʰe


Pada: bd     
somasyāyāṭ priyā dʰāmānīti

Line : 21  Pada: be     
kṣatraṃ tena \


Pada: bf     
agnīṣomayor ayāṭ priyā dʰāmānīty upām̐śu \

Pada: bg     
aniruktaṃ tenāvarunddʰe \


Line : 22  Pada: bh     
agnīṣomayor ayāṭ priyā dʰāmānīty uccair

Pada: bi     
niruktaṃ tena \


Pada: bj     
aniruktaṃ ca idaṃ niruktaṃ ca

Line : 23  Pada: bk     
tasyaivobʰayasyāvaruddʰyai \

Pada: bl     
atʰo śuṣkaharite evāvarunddʰe


Line : 24  Pada: bm     
yad vai śuṣkaṃ tad āgneyaṃ yad dʰaritaṃ tat saumyam \

Pada: bn     
śuṣkaṃ ca idam̐ haritaṃ ca

Pada: bo     
tasyaivobʰayasyāvaruddʰyai


Page: 20  
Line : 1  Pada: bp     
devānām ājyapānām ayāṭ priyā dʰāmānīti

Pada: bq     
prayājānuyājā vai devā ājyapās

Line : 2  Pada: br     
tān evobʰayān prīṇāti

Pada: bs     
te 'syobʰaye prītā yajñe bʰavanti //


Anuvaka: 2  
Line : 4  Pada: a     
br̥hato vājena vājaya vāmadevasya * vājena vājayeti
      
FN emended. Ed.: vāmadevyasya. cf. 5.2:45.3

Pada: b     
vāmadevo etad gonām apaśyat

Line : 5  Pada: c     
paśava iḍā

Pada: d     
paśuṣv eva paśūn dadʰāti


Pada: e     
juṣṭe juṣṭiṃ te gameyam upahūta upahavaṃ te 'śīyeti

Line : 6  Pada: f     
dvyāśīr vai yajñas \

Pada: g     
yajñasyaivaitām āśiṣam āśāste


Line : 7  Pada: h     
suhavām ehīti

Pada: i     
suhavām evaināṃ kurute


Pada: j     
saha rāyaspoṣeṇeti

Line : 8  Pada: k     
sahaivaivaṃ rayyābʰyaiti \


Pada: l     
asmāsv indra indriyaṃ dadʰātv iti \

Pada: m     
iḍāyā eṣa dohas \

Line : 9  Pada: n     
iḍām evaitad duhe \


Pada: o     
asmān rāyo magʰavānas sacantām iti

Pada: p     
paśavo vai rāyo magʰavānaḥ

Line : 10  Pada: q     
paśūn evātman dʰatte \


Pada: r     
asmākam̐ santv āśiṣa iti \

Pada: s     
āśiṣam evāśāste


Pada: t     
saṃjayan kṣetrāṇi sahasāham indra kurvāṇo anyām̐ adʰarān sapatnān iti \

Line : 11  Pada: u     
adʰaram eva bʰrātr̥vyaṃ kurute //


Line : 12  Pada: v     
brahma tejo me pinvasva kṣatram ojo me pinvasveti \

Line : 13  Pada: w     
etad evāsā iḍā sarvaṃ duhe

Pada: x     
sarvam̐ hāsyaitad bʰavati ya evaṃ veda


Pada: y     
mayi tyad indriyaṃ mahad iti \

Line : 14  Pada: z     
indriyaṃ āpas \

Pada: aa     
indriyam evātman dʰatte


Pada: ab     
bradʰna pinvasva kalpantāṃ diśa iti \

Line : 15  Pada: ac     
asau ādityo bradʰnas

Pada: ad     
sa yadodety atʰa diśaḥ kalpante ya evaṃ veda


Line : 16  Pada: ae     
yām abrāhmaṇaḥ prāśnāti skannāhutis

Pada: af     
tasyā vai vasiṣṭʰa eva prāyaścittiṃ vidāṃcakāra


Line : 17  Pada: ag     
bradʰna pinvasveti puroḍāśam abʰimr̥śati

Pada: ah     
dakṣiṇīyeṣv eva yajñaṃ pratiṣṭʰāpayati \

Line : 18  Pada: ai     
askannam avikṣubdʰam api ha asya

Pada: aj     
yām abrāhmaṇaḥ prāśnāti hutaiva bʰavati \


Line : 19  Pada: ak     
atʰa ha smāha kapivano bʰauvāyanaḥ

Pada: al     
kim u sa yajeta yo gām iva yajñaṃ na duhe sudohataro eṣa gor iti


Line : 20  Pada: am     
saṃ yajñapatir āśiṣeti yajamāno yajamānabʰāgaṃ prāśnāti

Line : 21  Pada: an     
yajamāno vai yajñapatir

Line : 22  Pada: ao     
yajño yajamānabʰāgas \

Pada: ap     
yad yajamāno yajamānabʰāgaṃ prāśnāti

Pada: aq     
yajñapatā eva yajñaṃ pratiṣṭʰāpayati //


Anuvaka: 3  
Page: 21  
Line : 1  Pada: a     
devasyāhaṃ barhiṣo devayajyayā prajāvān bʰūyāsam iti

Pada: b     
barhiṣā vai prajāpatiḥ prajā asr̥jata

Line : 2  Pada: c     
prajām eva sr̥jate


Pada: d     
devasyāhaṃ narāśam̐sasya devayajyayā paśumān bʰūyāsam iti

Line : 3  Pada: e     
narāśam̐sena vai prajāpatiḥ paśūn asr̥jata

Pada: f     
paśūn eva sr̥jate


Line : 4  Pada: g     
devasyāham agnes sviṣṭakr̥to devayajyayāyuḥ pratiṣṭʰāṃ gameyam iti \

Line : 5  Pada: h     
āyur evātman dʰatte

Pada: i     
prati yajñena tiṣṭʰati \


Pada: j     
ām āśiṣo * dohakāmā iti \
      
FN Ed.: ā māśiṣo. ām̐? Mittwede, Textkritische Bemerkungen, p. 49, 140

Pada: k     
āśiṣo vai dohakāmā yajamānam upatiṣṭʰante

Line : 6  Pada: l     
yatʰā dʰenavo 'dugdʰā apakrāmanty evaṃ tv asmād yajamānād apakrāmanti \

Line : 7  Pada: m     
atʰa ya evaṃ vedāśiṣa evaiṣa duhe


Pada: n     
me satyāśīr devān gamyād iti

Line : 8  Pada: o     
satyām evāśiṣaṃ devān gamayitvā varaṃ vr̥ṇīte //


Line : 9  Pada: p     
juṣṭāj juṣṭatareti

Pada: q     
juṣṭād evainaṃ juṣṭatarāṃ karoti


Pada: r     
panyāt panyatareti

Pada: s     
panyād evaināṃ panyatarāṃ karoti \


Line : 10  Pada: t     
areḍatā * manasā devān gaccʰety evaitad āha
      
FN 5.3:46.3. Mittwede, Textkritische Bemerkungen, p. 49


Pada: u     
yo devayānaḥ pantʰās tena devān gaccʰeti

Line : 11  Pada: v     
ya eva devayānaḥ pantʰās tam evainam apipādayati


Line : 12  Pada: w     
rohitena tvāgnir devatāṃ gamayatu haribʰyāṃ tvendro devatāṃ gamayatv iti

Pada: x     
yajamāno vai prastaras \

Line : 13  Pada: y     
havirbʰūtam evainam̐ svargaṃ lokaṃ gamayati


Pada: z     
yajña yajñaṃ gaccʰa yajñapatiṃ gaccʰeti

Line : 14  Pada: aa     
svam evainaṃ yoniṃ gamayati

Pada: ab     
yo yajñasyāyur veda sarvam āyur eti


Line : 15  Pada: ac     
yajñasyāyur asi yajño ma āyur dadʰātv iti \

Pada: ad     
etad vai yajñasyāyur

Pada: ae     
ya evaṃ veda sarvam āyur eti


Line : 16  Pada: af     
yad vai yukto vimuktaś śamaratʰaṃ karoti pra kṣiṇāti

Line : 17  Pada: ag     
vi te muñcāmi raśanāṃ vi raśmīn iti

Pada: ah     
vimoka evāsyaiṣa

Pada: ai     
svargam eva lokaṃ devatā gamayitvā pratiṣṭʰāpya vimuñcati


Line : 18  Pada: aj     
viṣṇoś śamyor yajñasyānta iti

Line : 19  Pada: ak     
viṣṇur vai yajñas \

Pada: al     
antata eva yajñaṃ pratiṣṭʰāpayati //


Anuvaka: 4  
Line : 20  Pada: a     
iṣṭo yajño bʰr̥gubʰir draviṇodā yatibʰir iti

Pada: b     
yajñasya eṣa dohas \

Page: 22  
Line : 1  Pada: c     
yajñam evaitad duhe


Pada: d     
tasya yajñasyeṣṭasya sviṣṭasya draviṇaṃ māgaccʰatv iti \

Pada: e     
āśiṣam evāśāste \


Line : 2  Pada: f     
aṅgiraso me 'sya yajñasya prātaranuvākair ahauṣur iti \

Pada: g     
āśiṣām evaiṣa dohas \


Line : 3  Pada: h     
vasur yajño vasumān yajña iti

Pada: i     
vasumantam eva yajñaṃ kurute


Pada: j     
tasya yajñasya vasor vasumato vasu māgaccʰatv iti \

Line : 4  Pada: k     
āśiṣam evāśāste


Pada: l     
somo retodʰā iti

Line : 5  Pada: m     
somo vai devānāṃ retodʰās

Pada: n     
soma evāsmai retodʰā reto dadʰāti


Pada: o     
tvaṣṭā rūpāṇāṃ vikarteti

Line : 6  Pada: p     
tvaṣṭā vai rūpāṇāṃ vikartā

Pada: q     
so 'smai rūpāṇi vikaroti


Line : 7  Pada: r     
devānāṃ patnīr agnir gr̥hapatir mitʰunaṃ yajamānasyeti \

Pada: s     
etad vai darśapūrṇamāsayor mitʰunam \

Line : 8  Pada: t     
darśapūrṇamāsayor eva mitʰunena mitʰunam ātman dʰatte


Pada: u     
tayor ahaṃ devayajyayā mitʰunena prajaniṣīyeti

Line : 9  Pada: v     
pra prajayā pra paśubʰir jāyate


Pada: w     
etasya patnī saitam̐ saṃprati paścād āsītāgnir asyāḥ prajā nirdahet \

Line : 10  Pada: x     
yad āha patny eṣa te patni loka iti

Line : 11  Pada: y     
lokam evāsyai karoti \

Pada: z     
anirdāhuko 'syā agniḥ prajā bʰavati


Line : 12  Pada: aa     
saṃ patnī patyā sukr̥teṣu gaccʰatām iti

Pada: ab     
patnyā evaiṣa yajñasyānvārambʰas

Line : 13  Pada: ac     
saha svarge loke bʰavatas


Pada: ad     
svāhā svāheṣṭebʰyo vaṣaḍ aniṣṭebʰya iti

Line : 14  Pada: ae     
sviṣṭiś ca vai duriṣṭiś ca yajñe saṃyatete

Pada: af     
yasya sviṣṭir yajñaṃ yuvate sa vasīyān bʰavati

Line : 15  Pada: ag     
yasya duriṣṭir yajñaṃ yuvate sa pāpīyān bʰavati

Line : 16  Pada: ah     
sviṣṭyaivāsya yajñam̐ samardʰayati vasīyān bʰavati \


Pada: ai     
ayāś cāgne 'sy anabʰiśastiś ceti \

Line : 17  Pada: aj     
ayā vai nāmaivāgnes tanūr

Pada: ak     
ayā maryādʰair yeṇeti kʰalu āhur

Pada: al     
yāṃ ca vidma yajñasya prāyaścittiṃ yāṃ ca na vidma

Line : 18  Pada: am     
yaś ca yajñasya kriyate yaś ca na kriyate

Line : 19  Pada: an     
tasyaiṣobʰayasya prāyaścittis


Pada: ao     
sarasvatyai veśabʰaginyai svāheti

Pada: ap     
veśayamanaṃ etat \

Line : 20  Pada: aq     
api ha enam ājīvanta upāsate vācam asya brāhmaṇasya rājanyasya vopāsmaha iti ya evaṃ veda


Line : 21  Pada: ar     
yajñasya tvā pramayābʰimayonmayā pratimayā parigr̥hṇāmīti

Line : 22  Pada: as     
gāyatrī vai yajñasya pramā

Pada: at     
triṣṭub abʰimā

Pada: au     
jagaty unmā \

Page: 23  
Line : 1  Pada: av     
anuṣṭup pratimā \

Pada: aw     
etāvanti vai cʰandām̐si yajñaṃ vahanti

Pada: ax     
tair evainaṃ parigr̥hṇāti

Line : 2  Pada: ay     
teṣv enaṃ pratiṣṭʰāpayati //


Anuvaka: 5  
Line : 3  Pada: a     
pūrṇam asi pūrṇaṃ me bʰūyā iti

Pada: b     
yebʰya eva kāmebʰya ūnas tān āpūrayate \


Line : 4  Pada: c     
agnir vai bʰūyām̐saṃ yajamānaṃ pradahati

Pada: d     
saṃtatam̐ srāvayati \

Pada: e     
apo 'timucyamānā anu yajamāno 'timucyate \

Line : 5  Pada: f     
atʰo adbʰir evaitad agner ātmānam antardʰatte \

Pada: g     
apradāhāya


Line : 6  Pada: h     
sarvaṃ etasya yajño mr̥ṣṭaś śucābʰiṣīdati yad gr̥hā yat paśavaḥ

Pada: i     
prācyā diśā devā r̥tvijo mārjayantām iti \

Line : 7  Pada: j     
etā vai yajñasya mr̥ṣṭaya etāś śāntayas \

Line : 8  Pada: k     
mr̥ṣṭo 'sya yajño bʰavati

Pada: l     
śānto 'gʰātukaḥ paśupatiḥ paśūn


Pada: m     
pr̥tʰivīṃ viṣṇur vyakram̐sta gāyatreṇa ccʰandaseti

Line : 9  Pada: n     
viṣṇumukʰā vai devāś cʰandobʰir ebʰyo lokebʰyo 'surān prāṇudanta

Line : 10  Pada: o     
viṣṇumukʰa evaitad yajamānaś cʰandobʰir ebʰyo lokebʰyo bʰrātr̥vyaṃ praṇudate \


Line : 11  Pada: p     
aganma svar iti

Pada: q     
svar eva gaccʰati


Line : 12  Pada: r     
saṃ jyotiṣābʰūmeti

Pada: s     
jyotir vai yajñas \

Pada: t     
yajña eva yajñam anusaṃtanoti


Pada: u     
sūryasyāvr̥tam anvāvarta iti \

Line : 13  Pada: v     
amuṣyaivādityasyāvr̥tam anvāvartate \

Pada: w     
atʰo evam̐ hi yajña āvartate * \
      
FN emended. Ed.: āvartatedam. Mittwede, Textkritische Bemerkungen, p. 140


Line : 14  Pada: x     
idam ahaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇaṃ niveṣṭayāmīti

Line : 15  Pada: y     
yam eva dveṣṭi tasya prāṇaṃ niveṣṭayati


Pada: z     
tejo 'si tejo mayi dʰehīti

Line : 16  Pada: aa     
teja evātman dʰatte


Pada: ab     
sam ahaṃ prajayā saṃ mayā prajeti

Pada: ac     
prajām evātman dʰatte


Pada: ad     
sam ahaṃ rāyaspoṣeṇa saṃ mayā rāyaspoṣa iti

Line : 17  Pada: ae     
paśavo vai rāyaspoṣaḥ

Pada: af     
paśūn evātman dʰatte \


Line : 18  Pada: ag     
agnes tejasā tejasvī bʰūyāsam iti

Pada: ah     
teja evātman dʰatte


Pada: ai     
vāyor āyuṣāyuṣmān bʰūyāsam iti \

Line : 19  Pada: aj     
āyur evātman dʰatte


Pada: ak     
sūryasya varcasā varcasvī bʰuyāsam iti

Line : 20  Pada: al     
varca evātman dʰatte *
      
FN sic


Pada: am     
indrasyendriyeṇendriyāvān bʰūyāsam iti \

Pada: an     
indriyaṃ indras \

Line : 21  Pada: ao     
indriyam evātman dʰatte //


Pada: ap     
dʰātā me dʰāmnā sudʰāṃ dadʰātv iti

Pada: aq     
dʰātaivāsmai dʰāmnā sudʰāṃ dadʰāti


Line : 22  Pada: ar     
prajāpateḥ prajayā prajāvān bʰūyāsam iti

Pada: as     
prajām evātman dʰatte


Line : 23  Pada: at     
pra eṣo 'smāl lokāc cyavate yaḥ prakramān prakrāmati

Pada: au     
ccʰandobʰir hi parāṅ rohati

Page: 24  
Line : 1  Pada: av     
sa īśvaraḥ prametor

Pada: aw     
agne gr̥hapata iti gārhapatyam upatiṣṭʰate \

Line : 2  Pada: ax     
asminn eva loke pratitiṣṭʰati //


Anuvaka: 6  
Line : 3  Pada: a     
devāñ janam agan yajña iti

Pada: b     
janaṃ etad yajñasyaiti yat skandati

Pada: c     
janād eva yajñasyāśiṣam avarunddʰe


Line : 4  Pada: d     
pañcānāṃ tvā vātānāṃ dʰartrāya gr̥hṇāmīti \

Pada: e     
ayaṃ vāva yaḥ pavate sa yajñaḥ

Line : 5  Pada: f     
pāṅkto yajñas \

Pada: g     
yajñam evāsmai gr̥hṇāti


Pada: h     
pañcānāṃ tvā salilānāṃ dʰartrāya gr̥hṇāmīti

Line : 6  Pada: i     
paśavo vai salilam \

Pada: j     
paśūn evāsmai gr̥hṇāti


Line : 7  Pada: k     
pañcānāṃ tvā pr̥ṣṭʰānāṃ dʰartrāya gr̥hṇāmīti

Pada: l     
yajño vai pr̥ṣṭʰāni

Pada: m     
yajñam evāsmai gr̥hṇāti \


Line : 8  Pada: n     
etena vai darśapūrṇamāsau pr̥ṣṭʰavantau

Pada: o     
pañcānāṃ tvā diśāṃ dʰartrāya gr̥hṇāmīti

Line : 9  Pada: p     
pañca vai diśas \

Pada: q     
diśa evāsmai gr̥hṇāti

Pada: r     
sarvā diśo 'bʰijayati

Line : 10  Pada: s     
sarvā asya diśo 'bʰijitā bʰavanti


Pada: t     
pañcānāṃ tvā pañcajanānāṃ dʰartrāya gr̥hṇāmīti //

Line : 11  Pada: u     
cʰandām̐si vai pañca pañcajanās \

Pada: v     
yajñaś cʰandām̐si \

Pada: w     
upainaṃ yajño namati


Line : 12  Pada: x     
bʰūr asmākam̐ havyaṃ devānām āśiṣo yajamānasyeti

Pada: y     
bʰūtim evātmane gr̥hṇāti havyaṃ devebʰya āśiṣo yajamānasya


Line : 13  Pada: z     
caros tvā pañcabilasya dʰartrāya gr̥hṇāmīti \

Line : 14  Pada: aa     
ime lokāś caruḥ pañcabilas \

Pada: ab     
imān evāsmai lokān gr̥hṇāti


Line : 15  Pada: ac     
dʰāmāsi priyaṃ devānām anādʰr̥ṣṭaṃ devayajanam iti

Pada: ad     
prajñāta ājyagrahaḥ patʰāgāt \

Line : 16  Pada: ae     
na yajñād dʰūrcʰati

Pada: af     
nāsmād yajño hūrcʰati ya evaṃ veda


Pada: ag     
yajño vai devebʰyo 'pākrāmat

Line : 17  Pada: ah     
taṃ vedenānvavindan \

Pada: ai     
tad vedasya vedatvam \

Pada: aj     
yad vedo bʰavati

Line : 18  Pada: ak     
yajñasyānuvittyai


Pada: al     
strī vai vediḥ pumān vedas \

Pada: am     
yad vedena vedim̐ saṃmārṣṭi

Pada: an     
mitʰunam eva karoti


Line : 19  Pada: ao     
prajāpater etāni śmaśrūṇi yad vedas \

Pada: ap     
yāṃ patnīṃ kāmayeta putraṃ vindeteti tasyā upastʰa āsyet \

Line : 20  Pada: aq     
mitʰunam eva karoti //


Pada: ar     
śiro etad yajñasya yat puroḍāśaḥ

Line : 21  Pada: as     
keśā vedas \

Pada: at     
yad vedena puroḍāśam̐ samunmārṣṭi

Pada: au     
yajñasya sarvatvāya \


Line : 22  Pada: av     
oṣadʰayo vai vedaḥ

Pada: aw     
paśava oṣadʰayas \

Pada: ax     
eṣa paśūnāṃ goṣṭʰo yad antarāgnī

Line : 23  Pada: ay     
yad vedam antarāgnī str̥ṇāti

Pada: az     
sva eva goṣṭʰe bʰrātr̥vyasya paśūn vr̥ṅkte


Page: 25  
Line : 1  Pada: ba     
duranuvedo amutra yajñas \

Pada: bb     
yad vedo bʰavati

Pada: bc     
yajñasyānuvittyai


Pada: bd     
vi etad yajñaś cʰidyate yad ardʰamāse'rdʰamāse sam̐stʰāṃ gaccʰati

Line : 2  Pada: be     
yat saṃtatam āhavanīyāt str̥ṇāti

Line : 3  Pada: bf     
yajñam eva saṃtanoti

Pada: bg     
tam̐ saṃtatam uttare 'rdʰamāsa ālabʰate //


Pada: bh     
yajñahano vai devā yajñamuṣas santi

Line : 4  Pada: bi     
ta eṣu lokeṣv āsata ādadānā vimatʰnānā yo dadāti yo yajate tasya


Line : 5  Pada: bj     
ye devā yajñahano yajñamuṣaḥ pr̥tʰivyām adʰyāsata iti

Line : 6  Pada: bk     
ya eva pr̥tʰivyāṃ yajñahanaś ca yajñamuṣuś ca devās tān atītyāntarikṣaṃ gaccʰati


Line : 7  Pada: bl     
gaccʰema sukr̥to vayam iti \

Pada: bm     
āśiṣam evāśāste


Pada: bn     
ye devā yajñahano yajñamuṣo 'ntarikṣe 'dʰyāsata iti

Line : 8  Pada: bo     
ya evāntarikṣe yajñahanaś ca yajñamuṣaś ca devās tān atītya divaṃ gaccʰati


Line : 9  Pada: bp     
gaccʰema sukr̥to vayam iti \

Pada: bq     
āśiṣam evāśāste


Line : 10  Pada: br     
ye devā yajñahano yajñamuṣo divy adʰyāsata iti

Pada: bs     
ya eva divi yajñahanaś ca yajñamuṣaś ca devās tān atītya svargaṃ lokaṃ gaccʰati


Line : 11  Pada: bt     
gaccʰema sukr̥to vayam iti \

Line : 12  Pada: bu     
āśiṣam evāśāste //


Pada: bv     
gomām̐ agne 'vimām̐ aśvī yajña iti

Pada: bw     
gomantam evāvimantam aśvinaṃ yajñaṃ kurute


Line : 13  Pada: bx     
nr̥vatsakʰā sadam id apramr̥ṣya iti

Pada: by     
nr̥vatsakʰā hy eṣa sadam id apramr̥ṣyas \


Line : 14  Pada: bz     
iḍāvām̐ eṣo asura prajāvān iti \

Pada: ca     
āśiṣam evāśāste


Line : 15  Pada: cb     
dīrgʰo rayiḥ pr̥tʰubudʰnas sabʰāvān iti

Pada: cc     
pratʰayaty eva \


Pada: cd     
agne vratapate vratam * acāriṣam iti \
      
FN emended. Ed.: agne vratam

Line : 16  Pada: ce     
agnir vai devānāṃ vratapatir

Pada: cf     
vratapataya eva vratam̐ saṃprayaccʰati //


Anuvaka: 7  
Line : 17  Pada: a     
devatānāṃ etad āyatanaṃ yad āhavanīyas \

Pada: b     
yad antarāgnī tat paśūnām \

Pada: c     
manuṣyāṇāṃ gārhapatyas \

Line : 18  Pada: d     
anvāhāryapacanaḥ pitr̥̄ṇām \

Pada: e     
pūrvaṃ cāgnim aparaṃ ca paristaritavā āha

Line : 19  Pada: f     
manuṣyāṇām in nvai navāvasānaṃ priyam \

Pada: g     
navāvasānam evākran

Line : 20  Pada: h     
medʰyatvāya

Pada: i     
sarvā ha asya yakṣyamāṇasya devatā yajñam āgaccʰanti ya evaṃ veda \


Line : 21  Pada: j     
agnes tanūr asi vāco visarjanam iti puroḍāśīyān āvapati

Line : 22  Pada: k     
devatānāṃ eṣa grahas \

Pada: l     
devatā evaitad agrahīt \


Pada: m     
atʰa ha smāhāruṇa aupaveśir

Line : 23  Pada: n     
ahutāsu aham āhutiṣu devatā havyaṃ gamayāmi

Pada: o     
sam̐stʰitena yajñena sam̐stʰāṃ gaccʰānīti

Page: 26  
Line : 1  Pada: p     
ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gaccʰati

Line : 2  Pada: q     
sam̐stʰitena yajñena sam̐stʰāṃ gaccʰati \


Pada: r     
apaḥ praṇeṣyan vācaṃ yaccʰet \

Pada: s     
aulūkʰalena vai dr̥ṣadā devā yajñamukʰād rakṣām̐sy apāgʰnan

Line : 3  Pada: t     
manasā vai prajāpatir yajñam atanuta \

Pada: u     
aulūkʰalasyodvaditor adʰvaryuś ca yajamānaś ca vācaṃ yaccʰetām \

Line : 4  Pada: v     
prajāpatir eva bʰūtvā manasā yajñam tatvā tena * sarvāṇi saha yajñāyudʰāni prahr̥tyāni mānuṣaṃ tat kriyate
      
FN Mittwede, Textkritische Bemerkungen, p. 140: tanvāte na


Line : 6  Pada: w     
naikamekam * \
      
FN Mittwede, Textkritische Bemerkungen, p. 140: naikaikam

Pada: x     
pitr̥devatyaṃ tat \

Pada: y     
dvedve prahr̥tye

Pada: z     
yājyānuvākyayo rūpam upavasati \

Line : 7  Pada: aa     
ubʰayām̐s tat paśūn avarunddʰe grāmyām̐ś cāraṇyām̐ś ca


Pada: ab     
yad grāmyasya nāśnāti

Line : 8  Pada: ac     
tena grāmyān paśūn avarunddʰe

Pada: ad     
yad āraṇyasyāśnāti

Pada: ae     
tenāraṇyān

Pada: af     
atʰo indriyaṃ etad yad āraṇyam

Line : 9  Pada: ag     
indriyam evāvarunddʰe //


Pada: ah     
na māṣāṇām aśnīyāt \

Pada: ai     
amedʰyā vai māṣās \


Line : 10  Pada: aj     
na tasya sāyam aśnīyād yena prātar yakṣyamāṇas syāt \

Pada: ak     
apratijagdʰena vai havyena devā * vasīyobʰūyam agaccʰan
      
FN emended. Ed.: hevā

Line : 11  Pada: al     
pratijagdʰenāsurāḥ parābʰavan \

Pada: am     
apratijagdʰena vai tad dʰavyena yajamāno vasīyobʰūyaṃ gaccʰati


Line : 12  Pada: an     
yo vai śraddʰām anārabʰya yajate pāpīyān bʰavati \

Line : 13  Pada: ao     
āpaś śraddʰā

Pada: ap     
na vācā gr̥hṇāti

Pada: aq     
na yajuṣā \

Pada: ar     
ati etā vācaṃ nedanti \

Line : 14  Pada: as     
ati vartraṃ manas tu nātinedanti

Pada: at     
tad yarhy apo grahīṣyan syād imāṃ tarhi manasā dʰyāyet \

Line : 15  Pada: au     
iyaṃ etāsāṃ pātram

Pada: av     
anayaivainā gr̥hṇāti

Pada: aw     
śraddʰām evārabʰya yajate

Line : 16  Pada: ax     
vasīyān bʰavati //


Line : 17  Pada: ay     
iti śrīyajuṣi kāṭʰake carakaśākʰāyām orimikāyāṃ yajamānabrāhmaṇaṃ nāma dvātriṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.