TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 32
Sthanaka: 32
Anuvaka: 1
Line : 13
Pada: a
agnīṣomābʰyāṃ
yajñaś
cakṣuṣmān
iti
\
Pada: b
agnīṣomau
vai
yajñasya
cakṣuṣī
Pada: c
yajñasyaiva
cakṣuṣā
cakṣur
ātman
dʰatte
Line : 14
Pada: d
cakṣuṣmān
bʰavati
ya
evaṃ
veda
\
Pada: e
agnir
annasyānnapatir
iti
\
Line : 15
Pada: f
agnir
vai
devānām
annādas
Pada: g
sa
enaṃ
manuṣyeṣv
annādyaṃ
prāpayati
\
Pada: h
annādo
bʰavati
ya
evaṃ
veda
Line : 16
Pada: i
dabdʰir
asy
adabdʰo
bʰūyāsam
amuṃ
dabʰeyam
iti
\
Pada: j
etayā
vai
dabdʰyā
devā
asurān
adabʰnuvan
\
Line : 17
Pada: k
tayaiva
bʰrātr̥vyaṃ
dabʰnoti
Pada: l
nainaṃ
dipsan
dabʰnoti
ya
evaṃ
veda
\
Page: 19
Line : 1
Pada: m
agnīṣomau
vr̥trahaṇā
iti
\
Pada: n
agnīṣomābʰyāṃ
vai
vīryeṇendro
vr̥tram
ahan
\
Line : 2
Pada: o
tābʰyām
eva
bʰrātr̥vyam̐
str̥ṇute
\
Pada: p
indrāgnyor
ahaṃ
devayajyayaujasvān
vīryāvān
bʰūyāsam
iti
\
Line : 3
Pada: q
ojo
vai
vīryam
indrāgnī
Pada: r
oja
eva
vīryam
ātman
dʰatte
\
Pada: s
indrasyāhaṃ
devayajyayendriyāvān
bʰūyāsam
iti
\
Line : 4
Pada: t
indriyaṃ
vā
indras
\
Pada: u
indriyam
evātmandʰatte
//
Pada: v
mahendrasyāhaṃ
devayajyayā
jemānaṃ
bʰūmānaṃ
gameyam
iti
Line : 5
Pada: w
jemānam
eva
bʰūmānam
upaiti
\
Line : 6
Pada: x
indrasyāhaṃ
vimr̥dʰasya
devayajyayāsapatno
bʰūyāsam
iti
\
Pada: y
asapatna
eva
bʰavati
\
Line : 7
Pada: z
indrasyāham
indriyāvato
devayajyayā
paśumān
bʰūyāsam
iti
\
Pada: aa
indriyaṃ
vai
paśavaḥ
Line : 8
Pada: ab
paśūn
evātman
dʰatte
Pada: ac
sarasvatyā
ahaṃ
devayajyayā
vācam
annādyaṃ
puṣeyam
iti
Line : 9
Pada: ad
vāg
vai
sarasvatī
Pada: ae
vācaivānnādyam
avarunddʰe
Pada: af
pūṣṇo
'haṃ
devayajyayā
puṣṭimān
paśumān
bʰūyāsam
iti
Line : 10
Pada: ag
purṣṭir
vai
pūṣā
Pada: ah
puṣṭim
evāvarunddʰe
\
Pada: ai
adityā
ahaṃ
devayajyayā
pratiṣṭʰāṃ
gameyam
iti
\
Line : 11
Pada: aj
iyam
aditir
Pada: ak
asyām
eva
pratitiṣṭʰati
//
Pada: al
viśveṣām
ahaṃ
devānāṃ
devayajyayā
prāṇānām̐
sāyujyaṃ
gameyam
iti
Line : 12
Pada: am
prāṇānām
eva
sāyujyaṃ
gaccʰati
Line : 13
Pada: an
dyāvāpr̥tʰivyor
ahaṃ
devayajyayā
prajaniṣīya
prajayā
paśubʰir
iti
Line : 14
Pada: ao
prajāpatim
evopaiti
\
Pada: ap
agner
aham̐
sviṣṭakr̥to
devayajyayāyuḥ
pratiṣṭʰāṃ
gameyam
iti
\
Line : 15
Pada: aq
āyur
evātman
dʰatte
Pada: ar
prati
yajñena
tiṣṭʰati
yo
devatāś
ca
yajñaṃ
ca
yajñe
tarpayitavyān
veda
Line : 16
Pada: as
tr̥pyati
prajayā
paśubʰir
Pada: at
upainam̐
somapītʰo
namati
\
Pada: au
etarhi
vai
sarvā
devatā
yarhi
sviṣṭakr̥t
\
Line : 17
Pada: av
etarhi
hy
enās
sarvās
saṃyajati
\
Pada: aw
eṣa
kʰalu
vāva
pratyakṣaṃ
yajño
yat
sviṣṭakr̥t
\
Line : 18
Pada: ax
atītr̥pad
yajñe
yajñam
iti
Pada: ay
devatāś
caivaitad
yajñaṃ
ca
yajñe
tarpayati
Line : 19
Pada: az
tr̥pyati
prajayā
paśubʰir
Pada: ba
upainam̐
somapītʰo
namati
\
Pada: bb
ayāḍ
agnir
agneḥ
priyā
dʰāmānīti
Line : 20
Pada: bc
brahmavarcasaṃ
tenāvarunddʰe
Pada: bd
somasyāyāṭ
priyā
dʰāmānīti
Line : 21
Pada: be
kṣatraṃ
tena
\
Pada: bf
agnīṣomayor
ayāṭ
priyā
dʰāmānīty
upām̐śu
\
Pada: bg
aniruktaṃ
tenāvarunddʰe
\
Line : 22
Pada: bh
agnīṣomayor
ayāṭ
priyā
dʰāmānīty
uccair
Pada: bi
niruktaṃ
tena
\
Pada: bj
aniruktaṃ
ca
vā
idaṃ
niruktaṃ
ca
Line : 23
Pada: bk
tasyaivobʰayasyāvaruddʰyai
\
Pada: bl
atʰo
śuṣkaharite
evāvarunddʰe
Line : 24
Pada: bm
yad
vai
śuṣkaṃ
tad
āgneyaṃ
yad
dʰaritaṃ
tat
saumyam
\
Pada: bn
śuṣkaṃ
ca
vā
idam̐
haritaṃ
ca
Pada: bo
tasyaivobʰayasyāvaruddʰyai
Page: 20
Line : 1
Pada: bp
devānām
ājyapānām
ayāṭ
priyā
dʰāmānīti
Pada: bq
prayājānuyājā
vai
devā
ājyapās
Line : 2
Pada: br
tān
evobʰayān
prīṇāti
Pada: bs
te
'syobʰaye
prītā
yajñe
bʰavanti
//
Anuvaka: 2
Line : 4
Pada: a
br̥hato
mā
vājena
vājaya
vāmadevasya
*
mā
vājena
vājayeti
FN
emended
.
Ed
.:
vāmadevyasya
.
cf
. 5.2:45.3
Pada: b
vāmadevo
vā
etad
gonām
apaśyat
Line : 5
Pada: c
paśava
iḍā
Pada: d
paśuṣv
eva
paśūn
dadʰāti
Pada: e
juṣṭe
juṣṭiṃ
te
gameyam
upahūta
upahavaṃ
te
'śīyeti
Line : 6
Pada: f
dvyāśīr
vai
yajñas
\
Pada: g
yajñasyaivaitām
āśiṣam
āśāste
Line : 7
Pada: h
suhavām
ehīti
Pada: i
suhavām
evaināṃ
kurute
Pada: j
saha
rāyaspoṣeṇeti
Line : 8
Pada: k
sahaivaivaṃ
rayyābʰyaiti
\
Pada: l
asmāsv
indra
indriyaṃ
dadʰātv
iti
\
Pada: m
iḍāyā
vā
eṣa
dohas
\
Line : 9
Pada: n
iḍām
evaitad
duhe
\
Pada: o
asmān
rāyo
magʰavānas
sacantām
iti
Pada: p
paśavo
vai
rāyo
magʰavānaḥ
Line : 10
Pada: q
paśūn
evātman
dʰatte
\
Pada: r
asmākam̐
santv
āśiṣa
iti
\
Pada: s
āśiṣam
evāśāste
Pada: t
saṃjayan
kṣetrāṇi
sahasāham
indra
kurvāṇo
anyām̐
adʰarān
sapatnān
iti
\
Line : 11
Pada: u
adʰaram
eva
bʰrātr̥vyaṃ
kurute
//
Line : 12
Pada: v
brahma
tejo
me
pinvasva
kṣatram
ojo
me
pinvasveti
\
Line : 13
Pada: w
etad
evāsā
iḍā
sarvaṃ
duhe
Pada: x
sarvam̐
hāsyaitad
bʰavati
ya
evaṃ
veda
Pada: y
mayi
tyad
indriyaṃ
mahad
iti
\
Line : 14
Pada: z
indriyaṃ
vā
āpas
\
Pada: aa
indriyam
evātman
dʰatte
Pada: ab
bradʰna
pinvasva
kalpantāṃ
diśa
iti
\
Line : 15
Pada: ac
asau
vā
ādityo
bradʰnas
Pada: ad
sa
yadodety
atʰa
diśaḥ
kalpante
ya
evaṃ
veda
Line : 16
Pada: ae
yām
abrāhmaṇaḥ
prāśnāti
sā
skannāhutis
Pada: af
tasyā
vai
vasiṣṭʰa
eva
prāyaścittiṃ
vidāṃcakāra
Line : 17
Pada: ag
bradʰna
pinvasveti
puroḍāśam
abʰimr̥śati
Pada: ah
dakṣiṇīyeṣv
eva
yajñaṃ
pratiṣṭʰāpayati
\
Line : 18
Pada: ai
askannam
avikṣubdʰam
api
ha
vā
asya
Pada: aj
yām
abrāhmaṇaḥ
prāśnāti
sā
hutaiva
bʰavati
\
Line : 19
Pada: ak
atʰa
ha
smāha
kapivano
bʰauvāyanaḥ
Pada: al
kim
u
sa
yajeta
yo
gām
iva
yajñaṃ
na
duhe
sudohataro
vā
eṣa
gor
iti
Line : 20
Pada: am
saṃ
yajñapatir
āśiṣeti
yajamāno
yajamānabʰāgaṃ
prāśnāti
Line : 21
Pada: an
yajamāno
vai
yajñapatir
Line : 22
Pada: ao
yajño
yajamānabʰāgas
\
Pada: ap
yad
yajamāno
yajamānabʰāgaṃ
prāśnāti
Pada: aq
yajñapatā
eva
yajñaṃ
pratiṣṭʰāpayati
//
Anuvaka: 3
Page: 21
Line : 1
Pada: a
devasyāhaṃ
barhiṣo
devayajyayā
prajāvān
bʰūyāsam
iti
Pada: b
barhiṣā
vai
prajāpatiḥ
prajā
asr̥jata
Line : 2
Pada: c
prajām
eva
sr̥jate
Pada: d
devasyāhaṃ
narāśam̐sasya
devayajyayā
paśumān
bʰūyāsam
iti
Line : 3
Pada: e
narāśam̐sena
vai
prajāpatiḥ
paśūn
asr̥jata
Pada: f
paśūn
eva
sr̥jate
Line : 4
Pada: g
devasyāham
agnes
sviṣṭakr̥to
devayajyayāyuḥ
pratiṣṭʰāṃ
gameyam
iti
\
Line : 5
Pada: h
āyur
evātman
dʰatte
Pada: i
prati
yajñena
tiṣṭʰati
\
Pada: j
ām
āśiṣo
*
dohakāmā
iti
\
FN
Ed
.:
ā
māśiṣo
.
ām̐
?
Mittwede
,
Textkritische
Bemerkungen
,
p
. 49, 140
Pada: k
āśiṣo
vai
dohakāmā
yajamānam
upatiṣṭʰante
Line : 6
Pada: l
tā
yatʰā
dʰenavo
'dugdʰā
apakrāmanty
evaṃ
tv
asmād
yajamānād
apakrāmanti
\
Line : 7
Pada: m
atʰa
ya
evaṃ
vedāśiṣa
evaiṣa
duhe
Pada: n
sā
me
satyāśīr
devān
gamyād
iti
Line : 8
Pada: o
satyām
evāśiṣaṃ
devān
gamayitvā
varaṃ
vr̥ṇīte
//
Line : 9
Pada: p
juṣṭāj
juṣṭatareti
Pada: q
juṣṭād
evainaṃ
juṣṭatarāṃ
karoti
Pada: r
panyāt
panyatareti
Pada: s
panyād
evaināṃ
panyatarāṃ
karoti
\
Line : 10
Pada: t
areḍatā
*
manasā
devān
gaccʰety
evaitad
āha
FN
5.3:46.3.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 49
Pada: u
yo
devayānaḥ
pantʰās
tena
devān
gaccʰeti
Line : 11
Pada: v
ya
eva
devayānaḥ
pantʰās
tam
evainam
apipādayati
Line : 12
Pada: w
rohitena
tvāgnir
devatāṃ
gamayatu
haribʰyāṃ
tvendro
devatāṃ
gamayatv
iti
Pada: x
yajamāno
vai
prastaras
\
Line : 13
Pada: y
havirbʰūtam
evainam̐
svargaṃ
lokaṃ
gamayati
Pada: z
yajña
yajñaṃ
gaccʰa
yajñapatiṃ
gaccʰeti
Line : 14
Pada: aa
svam
evainaṃ
yoniṃ
gamayati
Pada: ab
yo
yajñasyāyur
veda
sarvam
āyur
eti
Line : 15
Pada: ac
yajñasyāyur
asi
yajño
ma
āyur
dadʰātv
iti
\
Pada: ad
etad
vai
yajñasyāyur
Pada: ae
ya
evaṃ
veda
sarvam
āyur
eti
Line : 16
Pada: af
yad
vai
yukto
vimuktaś
śamaratʰaṃ
vā
karoti
pra
vā
kṣiṇāti
Line : 17
Pada: ag
vi
te
muñcāmi
raśanāṃ
vi
raśmīn
iti
Pada: ah
vimoka
evāsyaiṣa
Pada: ai
svargam
eva
lokaṃ
devatā
gamayitvā
pratiṣṭʰāpya
vimuñcati
Line : 18
Pada: aj
viṣṇoś
śamyor
yajñasyānta
iti
Line : 19
Pada: ak
viṣṇur
vai
yajñas
\
Pada: al
antata
eva
yajñaṃ
pratiṣṭʰāpayati
//
Anuvaka: 4
Line : 20
Pada: a
iṣṭo
yajño
bʰr̥gubʰir
draviṇodā
yatibʰir
iti
Pada: b
yajñasya
vā
eṣa
dohas
\
Page: 22
Line : 1
Pada: c
yajñam
evaitad
duhe
Pada: d
tasya
yajñasyeṣṭasya
sviṣṭasya
draviṇaṃ
māgaccʰatv
iti
\
Pada: e
āśiṣam
evāśāste
\
Line : 2
Pada: f
aṅgiraso
me
'sya
yajñasya
prātaranuvākair
ahauṣur
iti
\
Pada: g
āśiṣām
evaiṣa
dohas
\
Line : 3
Pada: h
vasur
yajño
vasumān
yajña
iti
Pada: i
vasumantam
eva
yajñaṃ
kurute
Pada: j
tasya
yajñasya
vasor
vasumato
vasu
māgaccʰatv
iti
\
Line : 4
Pada: k
āśiṣam
evāśāste
Pada: l
somo
retodʰā
iti
Line : 5
Pada: m
somo
vai
devānāṃ
retodʰās
Pada: n
soma
evāsmai
retodʰā
reto
dadʰāti
Pada: o
tvaṣṭā
rūpāṇāṃ
vikarteti
Line : 6
Pada: p
tvaṣṭā
vai
rūpāṇāṃ
vikartā
Pada: q
so
'smai
rūpāṇi
vikaroti
Line : 7
Pada: r
devānāṃ
patnīr
agnir
gr̥hapatir
mitʰunaṃ
yajamānasyeti
\
Pada: s
etad
vai
darśapūrṇamāsayor
mitʰunam
\
Line : 8
Pada: t
darśapūrṇamāsayor
eva
mitʰunena
mitʰunam
ātman
dʰatte
Pada: u
tayor
ahaṃ
devayajyayā
mitʰunena
prajaniṣīyeti
Line : 9
Pada: v
pra
prajayā
pra
paśubʰir
jāyate
Pada: w
yā
vā
etasya
patnī
saitam̐
saṃprati
paścād
āsītāgnir
asyāḥ
prajā
nirdahet
\
Line : 10
Pada: x
yad
āha
patny
eṣa
te
patni
loka
iti
Line : 11
Pada: y
lokam
evāsyai
karoti
\
Pada: z
anirdāhuko
'syā
agniḥ
prajā
bʰavati
Line : 12
Pada: aa
saṃ
patnī
patyā
sukr̥teṣu
gaccʰatām
iti
Pada: ab
patnyā
evaiṣa
yajñasyānvārambʰas
Line : 13
Pada: ac
saha
svarge
loke
bʰavatas
Pada: ad
svāhā
svāheṣṭebʰyo
vaṣaḍ
aniṣṭebʰya
iti
Line : 14
Pada: ae
sviṣṭiś
ca
vai
duriṣṭiś
ca
yajñe
saṃyatete
Pada: af
yasya
sviṣṭir
yajñaṃ
yuvate
sa
vasīyān
bʰavati
Line : 15
Pada: ag
yasya
duriṣṭir
yajñaṃ
yuvate
sa
pāpīyān
bʰavati
Line : 16
Pada: ah
sviṣṭyaivāsya
yajñam̐
samardʰayati
vasīyān
bʰavati
\
Pada: ai
ayāś
cāgne
'sy
anabʰiśastiś
ceti
\
Line : 17
Pada: aj
ayā
vai
nāmaivāgnes
tanūr
Pada: ak
ayā
maryādʰair
yeṇeti
kʰalu
vā
āhur
Pada: al
yāṃ
ca
vidma
yajñasya
prāyaścittiṃ
yāṃ
ca
na
vidma
Line : 18
Pada: am
yaś
ca
yajñasya
kriyate
yaś
ca
na
kriyate
Line : 19
Pada: an
tasyaiṣobʰayasya
prāyaścittis
Pada: ao
sarasvatyai
veśabʰaginyai
svāheti
Pada: ap
veśayamanaṃ
vā
etat
\
Line : 20
Pada: aq
api
ha
vā
enam
ājīvanta
upāsate
vācam
asya
brāhmaṇasya
vā
rājanyasya
vopāsmaha
iti
ya
evaṃ
veda
Line : 21
Pada: ar
yajñasya
tvā
pramayābʰimayonmayā
pratimayā
parigr̥hṇāmīti
Line : 22
Pada: as
gāyatrī
vai
yajñasya
pramā
Pada: at
triṣṭub
abʰimā
Pada: au
jagaty
unmā
\
Page: 23
Line : 1
Pada: av
anuṣṭup
pratimā
\
Pada: aw
etāvanti
vai
cʰandām̐si
yajñaṃ
vahanti
Pada: ax
tair
evainaṃ
parigr̥hṇāti
Line : 2
Pada: ay
teṣv
enaṃ
pratiṣṭʰāpayati
//
Anuvaka: 5
Line : 3
Pada: a
pūrṇam
asi
pūrṇaṃ
me
bʰūyā
iti
Pada: b
yebʰya
eva
kāmebʰya
ūnas
tān
āpūrayate
\
Line : 4
Pada: c
agnir
vai
bʰūyām̐saṃ
yajamānaṃ
pradahati
Pada: d
saṃtatam̐
srāvayati
\
Pada: e
apo
'timucyamānā
anu
yajamāno
'timucyate
\
Line : 5
Pada: f
atʰo
adbʰir
evaitad
agner
ātmānam
antardʰatte
\
Pada: g
apradāhāya
Line : 6
Pada: h
sarvaṃ
vā
etasya
yajño
mr̥ṣṭaś
śucābʰiṣīdati
yad
gr̥hā
yat
paśavaḥ
Pada: i
prācyā
diśā
devā
r̥tvijo
mārjayantām
iti
\
Line : 7
Pada: j
etā
vai
yajñasya
mr̥ṣṭaya
etāś
śāntayas
\
Line : 8
Pada: k
mr̥ṣṭo
'sya
yajño
bʰavati
Pada: l
śānto
'gʰātukaḥ
paśupatiḥ
paśūn
Pada: m
pr̥tʰivīṃ
viṣṇur
vyakram̐sta
gāyatreṇa
ccʰandaseti
Line : 9
Pada: n
viṣṇumukʰā
vai
devāś
cʰandobʰir
ebʰyo
lokebʰyo
'surān
prāṇudanta
Line : 10
Pada: o
viṣṇumukʰa
evaitad
yajamānaś
cʰandobʰir
ebʰyo
lokebʰyo
bʰrātr̥vyaṃ
praṇudate
\
Line : 11
Pada: p
aganma
svar
iti
Pada: q
svar
eva
gaccʰati
Line : 12
Pada: r
saṃ
jyotiṣābʰūmeti
Pada: s
jyotir
vai
yajñas
\
Pada: t
yajña
eva
yajñam
anusaṃtanoti
Pada: u
sūryasyāvr̥tam
anvāvarta
iti
\
Line : 13
Pada: v
amuṣyaivādityasyāvr̥tam
anvāvartate
\
Pada: w
atʰo
evam̐
hi
yajña
āvartate
* \
FN
emended
.
Ed
.:
āvartatedam
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 140
Line : 14
Pada: x
idam
ahaṃ
yo
'smān
dveṣṭi
yaṃ
ca
vayaṃ
dviṣmas
tasya
prāṇaṃ
niveṣṭayāmīti
Line : 15
Pada: y
yam
eva
dveṣṭi
tasya
prāṇaṃ
niveṣṭayati
Pada: z
tejo
'si
tejo
mayi
dʰehīti
Line : 16
Pada: aa
teja
evātman
dʰatte
Pada: ab
sam
ahaṃ
prajayā
saṃ
mayā
prajeti
Pada: ac
prajām
evātman
dʰatte
Pada: ad
sam
ahaṃ
rāyaspoṣeṇa
saṃ
mayā
rāyaspoṣa
iti
Line : 17
Pada: ae
paśavo
vai
rāyaspoṣaḥ
Pada: af
paśūn
evātman
dʰatte
\
Line : 18
Pada: ag
agnes
tejasā
tejasvī
bʰūyāsam
iti
Pada: ah
teja
evātman
dʰatte
Pada: ai
vāyor
āyuṣāyuṣmān
bʰūyāsam
iti
\
Line : 19
Pada: aj
āyur
evātman
dʰatte
Pada: ak
sūryasya
varcasā
varcasvī
bʰuyāsam
iti
Line : 20
Pada: al
varca
evātman
dʰatte
*
FN
sic
Pada: am
indrasyendriyeṇendriyāvān
bʰūyāsam
iti
\
Pada: an
indriyaṃ
vā
indras
\
Line : 21
Pada: ao
indriyam
evātman
dʰatte
//
Pada: ap
dʰātā
me
dʰāmnā
sudʰāṃ
dadʰātv
iti
Pada: aq
dʰātaivāsmai
dʰāmnā
sudʰāṃ
dadʰāti
Line : 22
Pada: ar
prajāpateḥ
prajayā
prajāvān
bʰūyāsam
iti
Pada: as
prajām
evātman
dʰatte
Line : 23
Pada: at
pra
vā
eṣo
'smāl
lokāc
cyavate
yaḥ
prakramān
prakrāmati
Pada: au
ccʰandobʰir
hi
parāṅ
rohati
Page: 24
Line : 1
Pada: av
sa
īśvaraḥ
prametor
Pada: aw
agne
gr̥hapata
iti
gārhapatyam
upatiṣṭʰate
\
Line : 2
Pada: ax
asminn
eva
loke
pratitiṣṭʰati
//
Anuvaka: 6
Line : 3
Pada: a
devāñ
janam
agan
yajña
iti
Pada: b
janaṃ
vā
etad
yajñasyaiti
yat
skandati
Pada: c
janād
eva
yajñasyāśiṣam
avarunddʰe
Line : 4
Pada: d
pañcānāṃ
tvā
vātānāṃ
dʰartrāya
gr̥hṇāmīti
\
Pada: e
ayaṃ
vāva
yaḥ
pavate
sa
yajñaḥ
Line : 5
Pada: f
pāṅkto
yajñas
\
Pada: g
yajñam
evāsmai
gr̥hṇāti
Pada: h
pañcānāṃ
tvā
salilānāṃ
dʰartrāya
gr̥hṇāmīti
Line : 6
Pada: i
paśavo
vai
salilam
\
Pada: j
paśūn
evāsmai
gr̥hṇāti
Line : 7
Pada: k
pañcānāṃ
tvā
pr̥ṣṭʰānāṃ
dʰartrāya
gr̥hṇāmīti
Pada: l
yajño
vai
pr̥ṣṭʰāni
Pada: m
yajñam
evāsmai
gr̥hṇāti
\
Line : 8
Pada: n
etena
vai
darśapūrṇamāsau
pr̥ṣṭʰavantau
Pada: o
pañcānāṃ
tvā
diśāṃ
dʰartrāya
gr̥hṇāmīti
Line : 9
Pada: p
pañca
vai
diśas
\
Pada: q
diśa
evāsmai
gr̥hṇāti
Pada: r
sarvā
diśo
'bʰijayati
Line : 10
Pada: s
sarvā
asya
diśo
'bʰijitā
bʰavanti
Pada: t
pañcānāṃ
tvā
pañcajanānāṃ
dʰartrāya
gr̥hṇāmīti
//
Line : 11
Pada: u
cʰandām̐si
vai
pañca
pañcajanās
\
Pada: v
yajñaś
cʰandām̐si
\
Pada: w
upainaṃ
yajño
namati
Line : 12
Pada: x
bʰūr
asmākam̐
havyaṃ
devānām
āśiṣo
yajamānasyeti
Pada: y
bʰūtim
evātmane
gr̥hṇāti
havyaṃ
devebʰya
āśiṣo
yajamānasya
Line : 13
Pada: z
caros
tvā
pañcabilasya
dʰartrāya
gr̥hṇāmīti
\
Line : 14
Pada: aa
ime
lokāś
caruḥ
pañcabilas
\
Pada: ab
imān
evāsmai
lokān
gr̥hṇāti
Line : 15
Pada: ac
dʰāmāsi
priyaṃ
devānām
anādʰr̥ṣṭaṃ
devayajanam
iti
Pada: ad
prajñāta
ājyagrahaḥ
patʰāgāt
\
Line : 16
Pada: ae
na
yajñād
dʰūrcʰati
Pada: af
nāsmād
yajño
hūrcʰati
ya
evaṃ
veda
Pada: ag
yajño
vai
devebʰyo
'pākrāmat
Line : 17
Pada: ah
taṃ
vedenānvavindan
\
Pada: ai
tad
vedasya
vedatvam
\
Pada: aj
yad
vedo
bʰavati
Line : 18
Pada: ak
yajñasyānuvittyai
Pada: al
strī
vai
vediḥ
pumān
vedas
\
Pada: am
yad
vedena
vedim̐
saṃmārṣṭi
Pada: an
mitʰunam
eva
karoti
Line : 19
Pada: ao
prajāpater
vā
etāni
śmaśrūṇi
yad
vedas
\
Pada: ap
yāṃ
patnīṃ
kāmayeta
putraṃ
vindeteti
tasyā
upastʰa
āsyet
\
Line : 20
Pada: aq
mitʰunam
eva
karoti
//
Pada: ar
śiro
vā
etad
yajñasya
yat
puroḍāśaḥ
Line : 21
Pada: as
keśā
vedas
\
Pada: at
yad
vedena
puroḍāśam̐
samunmārṣṭi
Pada: au
yajñasya
sarvatvāya
\
Line : 22
Pada: av
oṣadʰayo
vai
vedaḥ
Pada: aw
paśava
oṣadʰayas
\
Pada: ax
eṣa
paśūnāṃ
goṣṭʰo
yad
antarāgnī
Line : 23
Pada: ay
yad
vedam
antarāgnī
str̥ṇāti
Pada: az
sva
eva
goṣṭʰe
bʰrātr̥vyasya
paśūn
vr̥ṅkte
Page: 25
Line : 1
Pada: ba
duranuvedo
vā
amutra
yajñas
\
Pada: bb
yad
vedo
bʰavati
Pada: bc
yajñasyānuvittyai
Pada: bd
vi
vā
etad
yajñaś
cʰidyate
yad
ardʰamāse'rdʰamāse
sam̐stʰāṃ
gaccʰati
Line : 2
Pada: be
yat
saṃtatam
āhavanīyāt
str̥ṇāti
Line : 3
Pada: bf
yajñam
eva
saṃtanoti
Pada: bg
tam̐
saṃtatam
uttare
'rdʰamāsa
ālabʰate
//
Pada: bh
yajñahano
vai
devā
yajñamuṣas
santi
Line : 4
Pada: bi
ta
eṣu
lokeṣv
āsata
ādadānā
vimatʰnānā
yo
dadāti
yo
yajate
tasya
Line : 5
Pada: bj
ye
devā
yajñahano
yajñamuṣaḥ
pr̥tʰivyām
adʰyāsata
iti
Line : 6
Pada: bk
ya
eva
pr̥tʰivyāṃ
yajñahanaś
ca
yajñamuṣuś
ca
devās
tān
atītyāntarikṣaṃ
gaccʰati
Line : 7
Pada: bl
gaccʰema
sukr̥to
vayam
iti
\
Pada: bm
āśiṣam
evāśāste
Pada: bn
ye
devā
yajñahano
yajñamuṣo
'ntarikṣe
'dʰyāsata
iti
Line : 8
Pada: bo
ya
evāntarikṣe
yajñahanaś
ca
yajñamuṣaś
ca
devās
tān
atītya
divaṃ
gaccʰati
Line : 9
Pada: bp
gaccʰema
sukr̥to
vayam
iti
\
Pada: bq
āśiṣam
evāśāste
Line : 10
Pada: br
ye
devā
yajñahano
yajñamuṣo
divy
adʰyāsata
iti
Pada: bs
ya
eva
divi
yajñahanaś
ca
yajñamuṣaś
ca
devās
tān
atītya
svargaṃ
lokaṃ
gaccʰati
Line : 11
Pada: bt
gaccʰema
sukr̥to
vayam
iti
\
Line : 12
Pada: bu
āśiṣam
evāśāste
//
Pada: bv
gomām̐
agne
'vimām̐
aśvī
yajña
iti
Pada: bw
gomantam
evāvimantam
aśvinaṃ
yajñaṃ
kurute
Line : 13
Pada: bx
nr̥vatsakʰā
sadam
id
apramr̥ṣya
iti
Pada: by
nr̥vatsakʰā
hy
eṣa
sadam
id
apramr̥ṣyas
\
Line : 14
Pada: bz
iḍāvām̐
eṣo
asura
prajāvān
iti
\
Pada: ca
āśiṣam
evāśāste
Line : 15
Pada: cb
dīrgʰo
rayiḥ
pr̥tʰubudʰnas
sabʰāvān
iti
Pada: cc
pratʰayaty
eva
\
Pada: cd
agne
vratapate
vratam
*
acāriṣam
iti
\
FN
emended
.
Ed
.:
agne
vratam
Line : 16
Pada: ce
agnir
vai
devānāṃ
vratapatir
Pada: cf
vratapataya
eva
vratam̐
saṃprayaccʰati
//
Anuvaka: 7
Line : 17
Pada: a
devatānāṃ
vā
etad
āyatanaṃ
yad
āhavanīyas
\
Pada: b
yad
antarāgnī
tat
paśūnām
\
Pada: c
manuṣyāṇāṃ
gārhapatyas
\
Line : 18
Pada: d
anvāhāryapacanaḥ
pitr̥̄ṇām
\
Pada: e
pūrvaṃ
cāgnim
aparaṃ
ca
paristaritavā
āha
Line : 19
Pada: f
manuṣyāṇām
in
nvai
navāvasānaṃ
priyam
\
Pada: g
navāvasānam
evākran
Line : 20
Pada: h
medʰyatvāya
Pada: i
sarvā
ha
vā
asya
yakṣyamāṇasya
devatā
yajñam
āgaccʰanti
ya
evaṃ
veda
\
Line : 21
Pada: j
agnes
tanūr
asi
vāco
visarjanam
iti
puroḍāśīyān
āvapati
Line : 22
Pada: k
devatānāṃ
vā
eṣa
grahas
\
Pada: l
devatā
evaitad
agrahīt
\
Pada: m
atʰa
ha
smāhāruṇa
aupaveśir
Line : 23
Pada: n
ahutāsu
vā
aham
āhutiṣu
devatā
havyaṃ
gamayāmi
Pada: o
sam̐stʰitena
yajñena
sam̐stʰāṃ
gaccʰānīti
Page: 26
Line : 1
Pada: p
ya
evaṃ
vedāhutāsv
evāsyāhutiṣu
devatā
havyaṃ
gaccʰati
Line : 2
Pada: q
sam̐stʰitena
yajñena
sam̐stʰāṃ
gaccʰati
\
Pada: r
apaḥ
praṇeṣyan
vācaṃ
yaccʰet
\
Pada: s
aulūkʰalena
vai
dr̥ṣadā
devā
yajñamukʰād
rakṣām̐sy
apāgʰnan
Line : 3
Pada: t
manasā
vai
prajāpatir
yajñam
atanuta
\
Pada: u
aulūkʰalasyodvaditor
adʰvaryuś
ca
yajamānaś
ca
vācaṃ
yaccʰetām
\
Line : 4
Pada: v
prajāpatir
eva
bʰūtvā
manasā
yajñam
tatvā
tena
*
sarvāṇi
saha
yajñāyudʰāni
prahr̥tyāni
mānuṣaṃ
tat
kriyate
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 140:
tanvāte na
Line : 6
Pada: w
naikamekam
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 140:
naikaikam
Pada: x
pitr̥devatyaṃ
tat
\
Pada: y
dvedve
prahr̥tye
Pada: z
yājyānuvākyayo
rūpam
upavasati
\
Line : 7
Pada: aa
ubʰayām̐s
tat
paśūn
avarunddʰe
grāmyām̐ś
cāraṇyām̐ś
ca
Pada: ab
yad
grāmyasya
nāśnāti
Line : 8
Pada: ac
tena
grāmyān
paśūn
avarunddʰe
Pada: ad
yad
āraṇyasyāśnāti
Pada: ae
tenāraṇyān
Pada: af
atʰo
indriyaṃ
vā
etad
yad
āraṇyam
Line : 9
Pada: ag
indriyam
evāvarunddʰe
//
Pada: ah
na
māṣāṇām
aśnīyāt
\
Pada: ai
amedʰyā
vai
māṣās
\
Line : 10
Pada: aj
na
tasya
sāyam
aśnīyād
yena
prātar
yakṣyamāṇas
syāt
\
Pada: ak
apratijagdʰena
vai
havyena
devā
*
vasīyobʰūyam
agaccʰan
FN
emended
.
Ed
.:
hevā
Line : 11
Pada: al
pratijagdʰenāsurāḥ
parābʰavan
\
Pada: am
apratijagdʰena
vai
tad
dʰavyena
yajamāno
vasīyobʰūyaṃ
gaccʰati
Line : 12
Pada: an
yo
vai
śraddʰām
anārabʰya
yajate
pāpīyān
bʰavati
\
Line : 13
Pada: ao
āpaś
śraddʰā
Pada: ap
na
vācā
gr̥hṇāti
Pada: aq
na
yajuṣā
\
Pada: ar
ati
vā
etā
vācaṃ
nedanti
\
Line : 14
Pada: as
ati
vartraṃ
manas
tu
nātinedanti
Pada: at
tad
yarhy
apo
grahīṣyan
syād
imāṃ
tarhi
manasā
dʰyāyet
\
Line : 15
Pada: au
iyaṃ
vā
etāsāṃ
pātram
Pada: av
anayaivainā
gr̥hṇāti
Pada: aw
śraddʰām
evārabʰya
yajate
Line : 16
Pada: ax
vasīyān
bʰavati
//
Line : 17
Pada: ay
iti
śrīyajuṣi
kāṭʰake
carakaśākʰāyām
orimikāyāṃ
yajamānabrāhmaṇaṃ
nāma
dvātriṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.