TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 31
Previous part

Sthanaka: 31  
Anuvaka: 1  
Page: 1  
Line : 1  Pada: a     prajāpatir oṣadʰīḥ paruśśo veda

Pada: b     
prajāpatyo 'śvas \

Pada: c     
yad aśvaparśvā barhir dāti \

Line : 2  Pada: d     
oṣadʰīnām ahim̐sāyai


Pada: e     
devasya tvā savituḥ prasava iti

Line : 3  Pada: f     
savitr̥prasūta evaināṃ devatābʰir ādatte


Pada: g     
goṣad asīti

Pada: h     
rayim eva yajamāne dadʰāti


Line : 4  Pada: i     
pratyuṣṭaṃ rakṣa iti

Pada: j     
yajñamukʰād eva rakṣām̐sy apahanti


Pada: k     
preyam agād dʰiṣaṇā barhir accʰeti

Line : 5  Pada: l     
vidyā vai dʰiṣaṇā

Pada: m     
vidyayaivainad accʰaiti


Pada: n     
manunā kr̥tā svadʰayā vitaṣṭeti

Line : 6  Pada: o     
manunā hy eṣā kr̥tā svadʰayā vitaṣṭā \


Pada: p     
urv antarikṣaṃ vīhīti

Line : 7  Pada: q     
samaṣṭyai \


Pada: r     
indrasya pariṣūtam asīti

Pada: s     
yad idaṃ kiṃca tad indrasya pariṣūtam \

Line : 8  Pada: t     
yatʰā śreyase procya karma karoty evam evaitad indrāya procya barhir dāti


Pada: u     
yāvat paridiśati * yat tat sarvaṃ na dāti yajñasya tad atiricyate
      
FN Raghuvira, KpS, xxix: paridiśati tat sarvaṃ dāti. Mittwede, Textkritische Bemerkungen, p. 138

Line : 9  Pada: v     
yad vai yajñasyātiricyate bʰrātr̥vyaṃ tena vardʰayati \

Line : 10  Pada: w     
ekam̐ stambaṃ paridiśet

Pada: x     
tam̐ sarvaṃ dāyāt \

Pada: y     
yajñasyānatirekāya


Line : 11  Pada: z     
yat sarvaṃ dāyān na paśubʰyo jīvanam uccʰíṣet \

Pada: aa     
ekāṃ śnuṣṭiṃ dve voccʰim̐ṣet \

Line : 12  Pada: ab     
na yajñasyātirecayati \

Pada: ac     
ut paśubʰyo jīvanam̐ śim̐ṣati


Pada: ad     
mādʰo mopari parus ta r̥dʰyāsam iti \

Line : 13  Pada: ae     
r̥ddʰyai \


Pada: af     
āccʰettā te riṣad iti

Pada: ag     
yāvadyāvad avidvān adʰvaryur barhiṣo dāti tāvad asyātmano mīyate

Line : 14  Pada: ah     
nāsyātmano mīyate ya evaṃ veda


Page: 2  
Line : 1  Pada: ai     
deva barhiś śatavalśaṃ viroheti \

Pada: aj     
oṣadʰiṣv eva bʰūmānaṃ dadʰāti


Line : 2  Pada: ak     
sahasravalśā vi vayaṃ ruhemeti \

Pada: al     
āśiṣam evāśāste \


Pada: am     
adityā rāsnāsīti \

Pada: an     
iyam aditis \

Line : 3  Pada: ao     
asyā evainad rāsnāṃ karoti \


Pada: ap     
indrāṇyās saṃnahanam iti \

Pada: aq     
indrāṇī agre devatānām̐ samanahyata

Line : 4  Pada: ar     
sārdʰnot \

Pada: as     
r̥ddʰyai


Pada: at     
barhis saṃnahyati

Pada: au     
prajā vai barhiḥ

Pada: av     
prajānām aparāvāpāya

Line : 5  Pada: aw     
tasmāt snāvnā prajās saṃtatā //


Pada: ax     
pūṣā te grantʰiṃ gratʰnātv iti

Line : 6  Pada: ay     
puṣṭir vai pūṣā

Pada: az     
puṣṭim eva yajamāne dadʰāti


Pada: ba     
sa te māstʰād * iti \
      
FN Mittwede, Textkritische Bemerkungen, p. 138: mastʰad

Pada: bb     
ahim̐sāyai \


Line : 7  Pada: bc     
indrasya tvā bāhubʰyām udyaccʰa iti \

Pada: bd     
indrasyaivainad bāhubʰyām udyaccʰate


Line : 8  Pada: be     
br̥haspates tvā mūrdʰnā harāmīti *
      
FN Mittwede, Textkritische Bemerkungen, p. 138

Pada: bf     
brahma vai br̥haspatis \

Pada: bg     
brahmaṇaivainad dʰarati


Pada: bh     
devaṃgamam asīti

Line : 9  Pada: bi     
bahu etasya pūrvedyur āhriyamāṇasya skandati \

Pada: bj     
askannam evainad devebʰyas saṃprayaccʰati


Line : 10  Pada: bk     
tad āharanti kavayaḥ purastād iti

Pada: bl     
brāhmaṇā vai kavayas \

Pada: bm     
brāhmaṇā hy etad āharanti


Line : 11  Pada: bn     
devebʰyo juṣṭam iha barhir āsada iti

Pada: bo     
devebʰya evainaj juṣṭaṃ karoti //


Anuvaka: 2  
Line : 13  Pada: a     
vasoḥ pavitram asi śatadʰāraṃ * vasūnāṃ pavitram asi sahasradʰāram iti
      
FN emended. Ed.: śātadʰāraṃ. cf. KS.1.3:1.14. Mittwede, Textkritische Bemerkungen, p. 138

Pada: b     
vasūnāṃ etad bʰāgadʰeyaṃ yat pavitram \

Line : 14  Pada: c     
tebʰya evainaṃ karoti


Pada: d     
prajāpatiḥ prajā asr̥jata

Line : 15  Pada: e     
tasyokʰe asram̐setām \

Pada: f     
sa ete ukʰe apaśyat

Pada: g     
tābʰyām ādatta

Pada: h     
yad ete ukʰe bʰavataḥ

Line : 16  Pada: i     
prajāpater evoke pratidadʰāti \


Pada: j     
ayakṣmā vaḥ prajayā sam̐sr̥jāmīti \

Pada: k     
ayakṣmā evaināḥ karoti


Line : 17  Pada: l     
rāyaspoṣeṇa bahulā bʰavantīr iti

Pada: m     
bʰūmānam evainā gamayati


Line : 18  Pada: n     
madʰumad gʰr̥tavat pinvamānā iti

Pada: o     
madʰumad eva gʰr̥tavad devebʰyo havyaṃ karoti


Pada: p     
jīvā jīvantīr upa vas sademeti \

Line : 19  Pada: q     
āśiṣam evāśāste //


Pada: r     
mātariśvano gʰarmo 'sīti \

Pada: s     
antarikṣaṃ vai mātariśvano gʰarmas \ *
      
FN MS.4.1.3:4.15 continues: antárikṣasya dʰŕ̥tyai


Line : 20  Pada: t     
dyaur asi pr̥tʰivy asīti

Pada: u     
divam evaināṃ pr̥tʰivīm akar


Line : 21  Pada: v     
viśvadʰāyāh pareṇa dʰāmnāhrutāsi hvār iti

Pada: w     
dr̥m̐haty evainām \


Pada: x     
pavitram apidadʰāti \

Line : 22  Pada: y     
oṣadʰīnāṃ caiva paśūnāṃ ca payas sam̐sr̥jati


Pada: z     
viśvāyus viśvavyacās viśvadʰāyā iti \

Page: 3  
Line : 1  Pada: aa     
asau vai viśvāyur antarikṣaṃ viśvavyacā iyaṃ viśvadʰāyās \

Line : 2  Pada: ab     
imān eva lokān yatʰāpūrvaṃ pradāpayati \

Pada: ac     
ime 'smai lokā yatʰāpūrvaṃ prattā duhre


Line : 3  Pada: ad     
tisro yajuṣābʰimantrayate

Pada: ae     
traya ime lokās \

Pada: af     
eṣv eva lokeṣu rasaṃ dadʰāti

Line : 4  Pada: ag     
tasmād imāṃl lokān prajā upajīvanti \

Pada: ah     
upajīvanīyo bʰavati ya evaṃ veda //


Line : 5  Pada: ai     
hutas stoko huto drapsa ity anumantrayate \

Pada: aj     
askandāya \


Pada: ak     
agnaye br̥hate nākāya svāheti \

Line : 6  Pada: al     
iyaṃ agnir br̥han nākas \

Pada: am     
bahu etasya duhyamānasya skandati \

Line : 7  Pada: an     
asyām evainat pratiṣṭʰāpayati \

Pada: ao     
askandāya


Pada: ap     
na dārupātreṇa duhyāt \

Pada: aq     
agnimad vai dārupātram \

Line : 8  Pada: ar     
yātayāmena haviṣā yajeta

Pada: as     
tad u ha smāhur dārteyāḥ * puroḍāśamukʰaṃ vai havir na itaitaḥ puroḍāśam̐ haviṣo yāmo 'sti dogdʰavyam eveti
      
FN KpS.46.2:335.14: dātreyāḥ


Line : 10  Pada: at     
na śūdro duhyāt \

Pada: au     
asato eṣa saṃbʰūtas \

Pada: av     
asat syāt \


Pada: aw     
yad vāva pavitram atyeti tad dʰavir

Line : 11  Pada: ax     
agnihotram eva śūdro na duhyāt

Pada: ay     
tad dʰi notpunanti


Pada: az     
saṃpr̥cyadʰvam r̥tāvarīr iti pratyānayati

Line : 12  Pada: ba     
śr̥tatvāya

Pada: bb     
śr̥takāmā hi devāḥ //


Pada: bc     
indrasya tvā bʰāgam̐ somenātanacmīti

Line : 13  Pada: bd     
somam evainaṃ karoti


Pada: be     
somo vai devānāṃ parokṣam̐ sānnāyyam \

Line : 14  Pada: bf     
tasya ha tvai somapītʰas saṃtato ya evaṃ vidvān sānnāyyena yajate \


Line : 15  Pada: bg     
adastam asi viṣṇava iti

Pada: bh     
yajño vai viṣṇur

Pada: bi     
yajñāyaivainadadastaṃ karoti


Pada: bj     
na mr̥tpātreṇāpidadʰyāt \

Line : 16  Pada: bk     
yan mr̥tpātreṇāpidadʰyāt pitr̥devatyam̐ havis syāt \


Pada: bl     
dārupātreṇāpidadʰāti \

Line : 17  Pada: bm     
agnimad vai dārupātram

Pada: bn     
agnir eva havyaṃ rakṣate \


Pada: bo     
udanvat kuryāt \

Pada: bp     
āpo rakṣogʰnīs \

Line : 18  Pada: bq     
rakṣasām apahatyai


Pada: br     
viṣṇo havyaṃ rakṣasveti

Pada: bs     
viṣṇur eva havyaṃ rakṣate \


Line : 19  Pada: bt     
āpo jāgr̥teti \

Pada: bu     
āpo vai yajñasya goptrīs

Pada: bv     
tābʰya evainat paridadāti //


Anuvaka: 3  
Page: 4  
Line : 1  Pada: a     
apaḥ praṇayati \

Pada: b     
āpo vai yajñas \

Pada: c     
yajñam eva tatvā pracarati \


Pada: d     
āpo devānāṃ priyaṃ dʰāma

Line : 2  Pada: e     
devānām eva priyaṃ dʰāma praṇīya pracarati \


Pada: f     
āpo rakṣogʰnīs * \
      
FN Mittwede, Textkritische Bemerkungen, p. 138

Pada: g     
rakṣasām apahatyai \


Line : 3  Pada: h     
āpo vajras \

Pada: i     
vajram eva bʰrātr̥vyāya praharati \


Pada: j     
āpaś śraddʰā

Pada: k     
śrad dʰa asmai devāś śran manuṣyā dadʰate yasyaivaṃ viduṣo yasyaivaṃ vidvān apaḥ praṇayati


Line : 4  Pada: l     
karmaṇe vām iti hastā avanenikte

Line : 5  Pada: m     
karma hy etat kriyate


Pada: n     
vānaspatyam asi pratyuṣṭaṃ rakṣa iti *
      
FN Mittwede, Textkritische Bemerkungen, p. 138

Line : 6  Pada: o     
yajñamukʰād eva rakṣām̐sy apahanti \


Pada: p     
urv antarikṣaṃ vīhīti

Pada: q     
samaṣṭyai


Line : 7  Pada: r     
dʰūr asi dʰūrva dʰūrvantam iti

Pada: s     
dʰuryo eṣo 'gnis \

Pada: t     
yad anālabʰyātīyād yajamānam̐ śucārpayet \

Line : 8  Pada: u     
dvau vai puruṣasya bʰrātr̥vyau yaṃ ca dveṣṭi yaś cainaṃ dveṣṭi

Pada: v     
evāsya śucārpayati //


Line : 9  Pada: w     
devānām asi vahnitamam iti

Pada: x     
devebʰya evainad vahni karoti


Line : 10  Pada: y     
viṣṇoḥ kramo 'sy ahrutam asi havirdʰānaṃ dr̥m̐hasva hvār iti

Pada: z     
dr̥m̐haty evainat \


Line : 11  Pada: aa     
mitrasya tvā cakṣuṣā prekṣa iti

Pada: ab     
mitram evainat kurute \


Pada: ac     
uru tvā vātāyeti

Line : 12  Pada: ad     
yad vai kiṃ ca vāto nābʰivāti tad varuṇasya \

Pada: ae     
avaruṇyam evainat karoti


Pada: af     
devasya tvā savituḥ prasava iti

Line : 13  Pada: ag     
savitr̥prasūta evainad devatābʰyo nirvapati \


Pada: ah     
amuṣmai juṣṭam iti

Line : 14  Pada: ai     
yasyā eva devatāyai nirvapati tasyā enaj juṣṭaṃ karoti


Pada: aj     
yaccʰantu tvā pañceti

Line : 15  Pada: ak     
pañca r̥tavas \

Pada: al     
r̥tūn eva prīṇāti

Pada: am     
te 'smai prītāḥ kalpante

Line : 16  Pada: an     
kalpante 'smā r̥tavo ya evaṃ veda //


Pada: ao     
rakṣāyai tvā nārātyā iti

Line : 17  Pada: ap     
rakṣasām apahatyai \


Pada: aq     
idaṃ devānām idaṃ nas saheti

Pada: ar     
vyāvr̥ttyai


Pada: as     
svar abʰivyakʰyam iti

Line : 18  Pada: at     
tama iva eṣa prapadyate parīṇaham \

Pada: au     
svar evābʰivipaśyati \


Pada: av     
ime vai lokā haviṣo gr̥hītād udavepanta

Line : 19  Pada: aw     
tān devā etena yajuṣādr̥m̐han

Pada: ax     
dr̥m̐hantāṃ duryā iti \

Line : 20  Pada: ay     
imān eva lokān dr̥m̐hati \


Pada: az     
urv antarikṣaṃ vīhīti brūyād vyāyuko 'dʰvaryus syāt \

Line : 21  Pada: ba     
urv antarikṣaṃ prehīti \

Pada: bb     
avyāyuko 'dʰvaryur bʰavati ya evaṃ veda \


Pada: bc     
agne havyaṃ rakṣasvety upasādayati \

Line : 22  Pada: bd     
agnir eva havyaṃ rakṣate //


Anuvaka: 4  
Page: 5  
Line : 1  Pada: a     
viṣṇor * manasā pūte stʰa iti
      
FN Mittwede, Textkritische Bemerkungen, p. 138

Pada: b     
punāty evaine


Pada: c     
devo vas savitotpunātv iti

Line : 2  Pada: d     
savitr̥prasūta evainā devatābʰir utpunāti


Pada: e     
devasya tvā savituḥ prasava iti

Line : 3  Pada: f     
savitr̥prasūta evainad devatābʰyaḥ prokṣati \


Pada: g     
amuṣmai juṣṭam iti

Pada: h     
yasyā eva devatāyai prokṣati tasyā enaj juṣṭaṃ karoti


Line : 4  Pada: i     
śundʰantāṃ pātrāṇi devayajyāyā iti

Line : 5  Pada: j     
devebʰya evaināni śundʰati \


Pada: k     
avadʰūtaṃ rakṣo 'vadʰūtārātir iti

Pada: l     
rakṣasām apahatyai \


Line : 6  Pada: m     
adityās tvag asīti \

Pada: n     
iyam aditir

Pada: o     
asyā evainat tvacaṃ karoti \


Pada: p     
adʰiṣavaṇam asi vānaspatyam iti \

Line : 7  Pada: q     
adʰiṣavaṇam evainat karoti \


Pada: r     
agnes tanūr asi vāco visarjanam iti \

Line : 8  Pada: s     
agner hy eṣā tanūr vāco visarjanam \

Pada: t     
yadā hi paśava oṣadʰīr aśnanty atʰa vācaṃ visr̥jante


Line : 9  Pada: u     
br̥hadgrāvāsi vānaspatya iti

Pada: v     
grāvāṇam eva kr̥tvā haviṣ karoti


Line : 10  Pada: w     
haviṣkr̥d ehīti

Pada: x     
ya eva devānām̐ haviṣkr̥t tam̐ hvayati


Pada: y     
trir hvayati

Line : 11  Pada: z     
trisatyā hi devās \


Pada: aa     
adrir asi ślokakr̥d apahataṃ rakṣo 'pahatārātir iti

Line : 12  Pada: ab     
rakṣasām apahatyai


Pada: ac     
vayam̐ saṃgʰātam̐saṃgʰātaṃ jayemeti

Pada: ad     
saṃgʰātam̐saṃgʰātam eva bʰrātr̥vyaṃ jayati //


Line : 13  Pada: ae     
manor vai śraddʰādevasya yajamānasyāsuragʰnī vāg yajñāyudʰāni praviṣṭāsīt

Line : 14  Pada: af     
teṣāṃ yāvanto 'surā upāśr̥ṇvam̐s te parābʰavan

Pada: ag     
ya evaṃ vidvān bʰrātr̥vyāṇāṃ madʰye 'vasāya yajeta yāvanto 'sya bʰrātr̥vyā yajñāyudʰānām upaśr̥ṇvanti teṣām indriyaṃ vīryaṃ vr̥ṅkte

Line : 16  Pada: ah     
bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati


Line : 17  Pada: ai     
varṣavr̥ddʰam asi prati tvā varṣavr̥ddʰaṃ vettv iti

Pada: aj     
mitʰunam eva karoti \


Line : 18  Pada: ak     
asnā vai devāḥ paśubʰyo rakṣām̐si niravādayanta tuṣair oṣadʰibʰyaḥ

Pada: al     
parāpūtaṃ rakṣaḥ parāpūtārātir iti \

Line : 19  Pada: am     
etāvataiva yajñād rakṣām̐si niravadayate


Pada: an     
nirasto agʰaśam̐sa iti

Line : 20  Pada: ao     
bʰrātr̥vyo agʰaśam̐sas \

Pada: ap     
bʰrātr̥vyam eva nirasyati


Pada: aq     
vāyur va iṣa ūrje vivinaktv iti

Page: 6  
Line : 1  Pada: ar     
vāyur vai devānāṃ pavitram \

Pada: as     
punāty evainān


Pada: at     
supʰalīkr̥tān karoti

Line : 2  Pada: au     
medʰyān evainān yajñiyān karoti


Pada: av     
triḥ pʰalīkaroti

Pada: aw     
trisatyā hi devāḥ //


Anuvaka: 5  
Line : 4  Pada: a     
avadʰūtaṃ rakṣo 'vadʰūtārātir iti

Pada: b     
rakṣasām apahatyai \


Pada: c     
adityās tvag asīti \

Line : 5  Pada: d     
iyam aditis \

Pada: e     
asyā evainaṃ tvacaṃ karoti


Pada: f     
dʰiṣaṇāsi pārvatī * prati tvādityās tvag vettu pr̥tʰivīṃ dr̥ṃheti
      
FN Mittwede, Textkritische Bemerkungen, p. 138: parvatī

Line : 6  Pada: g     
pr̥tʰivīm eva dr̥m̐hati


Pada: h     
dʰiṣaṇāsi pārvateyī prati tvā pārvatī vettu divaṃ dr̥m̐heti

Line : 7  Pada: i     
divam eva dr̥m̐hati


Pada: j     
divas skambʰany asīti śamyām upadadʰāti \

Line : 8  Pada: k     
ime vai sahāstām \

Pada: l     
te śamyāmātram̐śamyāmātraṃ vyaitām \

Line : 9  Pada: m     
vajraś śamyā

Pada: n     
yac cʰamyām upadadʰāti \

Pada: o     
anayor eva vidʰr̥tyai //


Pada: p     
dʰānyam asi dʰinuhi devān iti \

Line : 10  Pada: q     
etasya vai yajuṣo vīryeṇa yāvad ekā devatā kāmayeta

Pada: r     
yāvad ekā tāvad asyā āhuteḥ * pratʰate
      
FN Raghuvira, KpS, xxix: āhutiḥ instead of āhuteḥ. Mittwede, Textkritische Bemerkungen, p. 138


Line : 11  Pada: s     
prāṇāya tvā vyānāya tvāpānāya tveti

Line : 12  Pada: t     
prāṇaṃ vyānam apānaṃ tān eva yajamāne dadʰāti


Pada: u     
dīrgʰām anu prasr̥tim āyuṣe tveti \

Line : 13  Pada: v     
āyur evāsmin dadʰāti


Pada: w     
devo vas savitā hiraṇyapāṇiḥ pratigr̥hṇātv iti

Line : 14  Pada: x     
preva ete skandanti

Pada: y     
pratiṣṭʰityai \


Pada: z     
adabdʰena vaś cakṣuṣāvapaśyāmīti

Line : 15  Pada: aa     
cakṣuṣo gopītʰāya


Pada: ab     
rāyaspoṣāya suprajastvāyeti \

Pada: ac     
āśiṣam evāśāste //


Anuvaka: 6  
Line : 17  Pada: a     
nirdagdʰaṃ rakṣo nirdagdʰārātir iti

Pada: b     
rakṣasām apahatyai \


Pada: c     
apāgne agnim āmādaṃ jahīti

Line : 18  Pada: d     
ya āmāt kravyāt tam apahatya yajñiye devayajana upadadʰāti

Line : 19  Pada: e     
yad adʰastād aṅgāram upavartayati \

Pada: f     
asmim̐s tena loke jyotir dʰatte

Pada: g     
yad upariṣṭād adʰivartayati \

Page: 7  
Line : 1  Pada: h     
antarikṣe tena jyotir dʰatte \

Pada: i     
asā evāsyādityo 'muṣmiṃl loke jyotir bʰavati sarve 'smā ime lokā jyotiṣmanto bʰavanti


Line : 2  Pada: j     
trīṇi samīcīnāny upadadʰāti

Line : 3  Pada: k     
trayaḥ prāṇāḥ prāṇo vyāno 'pānas

Pada: l     
tān eva yajamāne dadʰāti

Line : 4  Pada: m     
traya ime lokās \

Pada: n     
eṣv eva lokeṣv r̥dʰnoti //


Pada: o     
dʰruvam asi pr̥tʰivīṃ dr̥m̐heti

Line : 5  Pada: p     
pr̥tʰivīm eva dr̥m̐hati \


Pada: q     
āyur dehi prāṇaṃ dehīti \

Pada: r     
āśiṣam evāśāste


Pada: s     
dʰaruṇam asy antarikṣaṃ dr̥m̐heti \

Line : 6  Pada: t     
antarikṣam eva dr̥m̐hati


Pada: u     
cakṣur dehīti \

Pada: v     
āśiṣam evāśāste


Pada: w     
dʰartram asi divaṃ dr̥m̐heti

Line : 7  Pada: x     
divam eva dr̥m̐hati \


Pada: y     
ojo dehi balaṃ dehīti \

Pada: z     
āśiṣam evāśāste


Line : 8  Pada: aa     
dʰarmāsi diśo dr̥m̐heti

Pada: ab     
diśa eva dr̥m̐hati


Pada: ac     
rayiṃ dehi poṣaṃ dehīti \

Pada: ad     
āśiṣam evāśāste


Line : 9  Pada: ae     
yantram asy āśā dr̥m̐heti \

Pada: af     
āśā eva dr̥m̐hati


Pada: ag     
rūpaṃ dehi varṇaṃ dehīti \

Line : 10  Pada: ah     
āśiṣam evāśāste //


Pada: ai     
prajāpatir vai yad agre samabʰavat

Pada: aj     
sa etāvaccʰa eva samabʰavat \

Line : 11  Pada: ak     
ekaṃ agre śīrṣṇaḥ kapālam̐ saṃbʰavaty atʰa dvitīyam atʰa tr̥tīyam atʰa caturtʰam atʰa pañcamam atʰa ṣaṣṭʰam atʰa saptamam atʰāṣṭamam \


Line : 12  Pada: al     
yad aṣṭau samīcīnāny upadadʰāti \

Line : 13  Pada: am     
ātmānam evaitad yajamānas sam̐skurute

Pada: an     
tam̐ sam̐skr̥tam amuṣmiṃl loke 'nuparaiti


Line : 14  Pada: ao     
yad aṣṭā upadadʰāti

Pada: ap     
gāyatrīṃ tac cʰanda āpnoti //

Pada: aq     
yad ekādaśa triṣṭubʰaṃ tat \

Line : 15  Pada: ar     
yad dvādaśa jagatīṃ tat \

Pada: as     
cʰandassaṃmitāny evopadadʰāti


Pada: at     
citas stʰa paricita iti

Line : 16  Pada: au     
sarvāṇy eva yajuṣmanti karoti


Pada: av     
bʰr̥gūṇām aṅgirasāṃ tapasā tapyadʰvam iti \

Line : 17  Pada: aw     
etāsām evaināni devatānāṃ tapasā tapati


Pada: ax     
yāni gʰarme kapālāny upacinvanti vedʰasa iti \

Line : 18  Pada: ay     
asau ādityo gʰarmas

Pada: az     
tasya diśaḥ kapālāni

Line : 19  Pada: ba     
evaitad vimuñcati yatʰāyatanam \


Pada: bb     
pūṣṇas tāny api vrata indravāyū vimuñcatām iti \

Line : 20  Pada: bc     
indravāyū evaiṣāṃ vimotārau karoti //


Anuvaka: 7  
Line : 21  Pada: a     
devasya tvā savituḥ prasava iti

Pada: b     
savitr̥prasūta evainad devatābʰyas saṃvapati \


Line : 22  Pada: c     
amuṣmai juṣṭam iti

Pada: d     
yasyā eva devatāyai saṃvapati havir eva karoti \

Page: 8  
Line : 1  Pada: e     
api tasyā enaj juṣṭaṃ karoti


Pada: f     
pavitravati saṃvapati

Pada: g     
havir eva karoti \


Pada: h     
apa upasr̥jati \

Line : 2  Pada: i     
amr̥taṃ āpas \

Pada: j     
amr̥tam eva havyaṃ karoti


Pada: k     
sam āpa oṣadʰībʰis sam oṣadʰayo raseneti \

Line : 3  Pada: l     
anyā etāsām anyā jinvanty oṣadʰayas \


Pada: m     
yad vo revatī revatyaṃ yad vo haviṣyā haviṣyaṃ yad vo jagatīr jagatyam iti \

Line : 4  Pada: n     
āpo vai revatīr oṣadʰayo madʰumatīḥ paśavo jagatīs \

Line : 5  Pada: o     
apa oṣadʰīḥ paśūm̐s tān evāsmā ekadʰā sam̐sr̥jya madʰumataḥ karoti //


Line : 6  Pada: p     
janayatyai tveti saṃyauti

Pada: q     
mitʰunam eva karoti


Line : 7  Pada: r     
makʰasya śiro 'sīti

Pada: s     
yajño vai makʰas \

Pada: t     
yajñasyaiva śiraḥ karoti


Pada: u     
gʰarmo 'si * viśvāyur uru pratʰasvoru te yajñapatiḥ pratʰatām iti
      
FN emended. Ed.: gʰarmo

Line : 8  Pada: v     
pratʰayaty eva


Pada: w     
pratyuṣṭaṃ rakṣa iti

Line : 9  Pada: x     
yajñamukʰād eva rakṣām̐sy apahanti


Pada: y     
gʰarmo eṣo 'rdʰamāse'rdʰamāse pravr̥jyate yat puroḍāśas

Line : 10  Pada: z     
sa īśvaro 'śānto yajamānasya paśūn nirdahas \

Pada: aa     
yat paryagniṃ karoti

Line : 11  Pada: ab     
paśum eva karoti

Pada: ac     
śāntyā anirdāhāya


Pada: ad     
triḥ pariharati

Pada: ae     
traya ime lokās \

Line : 12  Pada: af     
ebʰya evainal lokebʰyaś śamayati


Pada: ag     
puroḍāśaṃ adʰiśritaṃ rakṣām̐sy ajigʰām̐san

Line : 13  Pada: ah     
sa nāko nāma divi rakṣohāgnis

Pada: ai     
so 'smād rakṣām̐sy apāhan

Line : 14  Pada: aj     
devas tvā savitā śrapayatu varṣiṣṭʰe 'dʰi nāka iti

Pada: ak     
rakṣasām apahatyai \


Line : 15  Pada: al     
agnis te tanvaṃ him̐sīd iti \

Pada: am     
ahim̐sāyai


Pada: an     
tvacaṃ grāhayati //

Pada: ao     
tasmān mastiṣkaḥ paritatas \


Line : 16  Pada: ap     
yāni imāni śīrṣṇaḥ kapālāni tāni kapālāni

Pada: aq     
yo mastiṣkas sa puroḍāśas \

Line : 17  Pada: ar     
yan nābʰivāsayed āvir mastiṣkas syāt \

Pada: as     
yad abʰivāsayati

Line : 18  Pada: at     
tasmād guhā mastiṣkas \


Pada: au     
bʰasmanābʰivāsayati

Pada: av     
tasmād astʰi mām̐sena ccʰannam \


Line : 19  Pada: aw     
vedenābʰyūhati

Pada: ax     
tasmāc cʰiraḥ keśaiś cʰannam \


Pada: ay     
te devās taṃ * nāvindata yasmin yajñasya krūraṃ mārkṣyāmaha iti
      
FN Ed.: tan. Mittwede, Textkritische Bemerkungen, p. 139

Page: 9  
Line : 1  Pada: az     
so 'gnir abravīd ahaṃ vas taṃ janayiṣyāmi yasmin yajñasya krūraṃ mārkṣyadʰva * iti
      
FN emended. Ed.: mārkṣyadʰya. Mittwede, Textkritische Bemerkungen, p. 139

Line : 2  Pada: ba     
so 'po 'ṅgāreṇābʰyapātayat

Pada: bb     
tata ekato 'jāyata

Line : 3  Pada: bc     
dvitīyam \

Pada: bd     
tato dvitas

Pada: be     
tr̥tīyam \

Pada: bf     
tatas tritas \

Pada: bg     
yad ātmano niramimīta tad ātmīyānām ātmīyatvam \

Line : 4  Pada: bh     
yad adbʰyo niramimīta tad āpīyānām āpīyatvam

Pada: bi     
antarvedi ninayati

Line : 5  Pada: bj     
tad evāvarunddʰe \


Pada: bk     
ulmukenābʰigʰārayati *
      
FN cf. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 27. Mittwede, Textkritische Bemerkungen, p. 139

Pada: bl     
śr̥tatvāya

Pada: bm     
śr̥takāmā hi devās


Line : 6  Pada: bn     
te 'timr̥jānā āyan

Pada: bo     
sūryābʰyudite te 'mr̥jata

Line : 7  Pada: bp     
sūryābʰyuditas sūryābʰinimrukte

Pada: bq     
sūryābʰinimruktaḥ kunakʰini

Pada: br     
kunakʰī śyāvadati

Line : 8  Pada: bs     
śyāvadan parivitte

Pada: bt     
parivittaḥ parivividāne

Pada: bu     
parivividāno 'gredidʰiṣau \

Line : 9  Pada: bv     
agredidʰiṣur didʰiṣūpatau

Pada: bw     
didʰiṣūpatir vīrahaṇi

Pada: bx     
vīrahā brahmahaṇi

Line : 10  Pada: by     
brahmahā bʰrūṇahani

Pada: bz     
bʰrūṇahanam eno nātyeti //


Anuvaka: 8  
Line : 11  Pada: a     
devasya tvā savituḥ prasava iti spʰyam ādatte

Pada: b     
savitr̥parasūta evainaṃ devatābʰir ādatte \


Line : 12  Pada: c     
indrasya bāhur asi dakṣiṇas sahasrabʰr̥ṣṭiś śatatejā iti

Pada: d     
vajro vai spʰyas \

Line : 13  Pada: e     
vajram eva sam̐śyati


Pada: f     
bʰrātr̥vyāya prahariṣyan pr̥tʰivi devayajany oṣadʰyās te mūlaṃ him̐siṣam iti \

Line : 14  Pada: g     
oṣadʰīnām ahim̐sāyai


Pada: h     
vrajaṃ gaccʰa gostʰānam iti

Line : 15  Pada: i     
ccʰandām̐si vai vrajo gostʰānas \

Pada: j     
cʰandām̐sy evāsmai vrajaṃ gostʰānaṃ karoti


Line : 16  Pada: k     
varṣatu te dyaur iti

Pada: l     
vr̥ṣṭim eva ninayati


Pada: m     
badʰāna deva savitaḥ paramasyāṃ pr̥tʰivyām̐ śatena pāśair iti

Line : 17  Pada: n     
dvau vai puruṣasya bʰrātr̥vyau yaṃ ca dveṣṭi yaś cainaṃ dveṣṭi

Page: 10  
Line : 1  Pada: o     
evāsya badʰnāti paramasyāṃ pr̥tʰivyām̐ śatena pāśais \


Line : 2  Pada: p     
drapsas te dyāṃ skān iti

Pada: q     
yo asyā rasas sa drapsas

Pada: r     
tam imāḥ prajā upajīvanti

Line : 3  Pada: s     
tam evāsyāṃ yaccʰati

Pada: t     
tasyāskandāya \


Pada: u     
ararur dyāṃ paptad iti

Line : 4  Pada: v     
bʰrātr̥vyo ararur

Pada: w     
bʰrātr̥vyam eva svargāl lokāt pratinudate \


Pada: x     
ararur vai nāmāsura āsīt

Line : 5  Pada: y     
so 'bibʰed yajñena no devā abʰibʰaviṣyantīti

Pada: z     
sa pr̥tʰivīṃ viṣeṇālimpad amedʰyāṃ kurvan \

Line : 6  Pada: aa     
indro vai vr̥tram ahan \

Pada: ab     
tasyemāṃ lohitam anuvyadʰāvat

Pada: ac     
tad amedʰyābʰavat \

Line : 7  Pada: ad     
yad uddʰanti

Pada: ae     
yad evāsyā amedʰyam ayajñiyaṃ tad apahanti \


Pada: af     
ararur vai nāmāsura āsīt

Line : 8  Pada: ag     
so 'bibʰed devā pr̥tʰivyā notsyanta iti

Pada: ah     
sa pr̥tʰivīm upamrucyāśayat

Line : 9  Pada: ai     
tam indro 'cāyat

Pada: aj     
tam apārarum adevayajanaṃ pr̥tʰivyā devayajanāj jahīti pr̥tʰivyā apāhan

Line : 10  Pada: ak     
sa divam apatat \

Pada: al     
ararur dyāṃ paptad iti taṃ divaḥ pratyanudata

Line : 11  Pada: am     
tato devā abʰavan parāsurā abʰavan

Pada: an     
yasyaivaṃ viduṣas stambayajur hriyate yasyaivaṃ * vidvān haraty ebʰya eva lokebʰyo bʰrātr̥vyaṃ nirbʰajati bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati \
      
FN yaś caivaṃ ? Mittwede, Textkritische Bemerkungen, p. 139


Line : 13  Pada: ao     
asurāṇāṃ iyaṃ pr̥tʰivy āsīt

Pada: ap     
te devā abruvan datta no 'syā iti

Line : 14  Pada: aq     
te vai svayaṃ brūdʰvam ity abruvan

Pada: ar     
so 'gnir eva prācīṃ diśam udajayat \

Line : 15  Pada: as     
vasavo dakṣiṇāṃ rudrāḥ pratīcīm ādityā udīcīm \

Pada: at     
te devā imām asurāṇām avindanta

Line : 16  Pada: au     
tato devā abʰavan parāsurā abʰavan

Pada: av     
ya evaṃ vidvān etābʰir devatābʰir vediṃ parigr̥hṇātīmām eva bʰrātr̥vyasya vindate bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati //


Line : 18  Pada: aw     
pr̥tʰivyā vai medʰyaṃ cāmedʰyaṃ ca vyudakrāmat

Line : 19  Pada: ax     
prācīnam udīcīnaṃ medʰyam udakrāmat

Pada: ay     
pratīcīnaṃ dakṣiṇāmedʰyam \

Pada: az     
prācīm udīcīṃ vediṃ pravaṇāṃ kuryāt \

Line : 20  Pada: ba     
medʰyām evaināṃ yajñiyāṃ karoti \

Pada: bb     
atʰo medʰyasya cāmedʰyasya ca vyāvr̥ttyai


Line : 21  Pada: bc     
prāñcau bāhū unnayati \

Pada: bd     
āhavanīyam eva parigr̥hṇāti


Line : 22  Pada: be     
pratīcī śroṇī

Pada: bf     
gārhapatyam eva parigr̥hṇāti


Pada: bg     
mūlaṃ vai rakṣām̐sy anūtpipate *
      
FN emended. Ed.: anūtpibanti. Mittwede, Textkritische Bemerkungen, p. 139

Page: 11  
Line : 1  Pada: bh     
na nakʰena ccʰindyāt \

Pada: bi     
yan nakʰena ccʰindyāt kunakʰī syāt


Pada: bj     
spʰyena ccʰinatti

Pada: bk     
vajro vai spʰyas \

Line : 2  Pada: bl     
vajreṇaiva rakṣām̐si hanti //


Anuvaka: 9  
Line : 3  Pada: a     
gʰr̥táṃ ca vaí mádʰu ca prajā́patir āsīt \

Pada: b     
yáto mádʰv ā́sīt tátaḥ prajā́ asr̥jata

Line : 4  Pada: c     
tásmān mádʰoḥ prajánanam ivāsti

Pada: d     
tásmān mádʰunā prácaranti

Pada: e     
yātáyāmam̐ tát \


Line : 5  Pada: f     
gʰr̥téna prácaranti \

Pada: g     
áyātayāmam̐ hy ètát prājāpatyáṃ yád ā́jyam

Pada: h     
áyātayāmā devā́nāṃ prajā́patir


Line : 6  Pada: i     
gā́rhapatyé 'dʰiśrayati

Pada: j     
pátny ávekṣate

Pada: k     
pátnyā evaíṣá yajñásyānvārambʰás \

Line : 7  Pada: l     
átʰo mitʰunám evá yajñamukʰé dadʰāti

Pada: m     
prajánanāya


Pada: n     
yád vaí pátnī yajñé karóti tán mitʰunám \

Line : 8  Pada: o     
yát pátny avékṣate

Pada: p     
mitʰunám evá karoti \


Pada: q     
amedʰyáṃ vā́ etád ayajñiyáṃ yát pátny avékṣate \

Line : 9  Pada: r     
āhavanī́yé 'dʰiśrayati

Pada: s     
médʰyam evaínad yajñíyaṃ karoti


Line : 10  Pada: t     
devā́ś ca vā́ ásurāś ca samā́vad evá yajñè 'kurvata

Pada: u     
yád evá devā́ ákurvata tád ásurā akurvata

Line : 11  Pada: v     
índra etám avakāśám apaśyat

Pada: w     
ténā́vaikṣata

Pada: x     
ténā́surān abʰyàbʰavat

Line : 12  Pada: y     
táto devā́ ábʰavan párā́surā abʰavan

Pada: z     
eváṃ vidvā́n eténā́jyam avékṣate 'bʰy èvá bʰrā́tr̥vyaṃ bʰavati

Line : 13  Pada: aa     
bʰávaty ātmánā párāsya bʰrā́tr̥vyo bʰavati


Pada: ab     
prátyuṣṭaṃ rákṣa íti

Line : 14  Pada: ac     
yajñamukʰā́d evá rákṣām̐sy ápahanti \


Pada: ad     
ániśitās stʰa sapatnakṣáyaṇīr íti \

Pada: ae     
ániśitā evaínāḥ karoti


Line : 15  Pada: af     
srúcas sáṃmārṣṭi

Pada: ag     
punā́ty evaínās


Pada: ah     
sruvám ágre sáṃmārṣṭi

Pada: ai     
púmām̐sam evā́sām ágre sám̐śyati \


Line : 16  Pada: aj     
átʰa juhū́m

Pada: ak     
átʰopabʰŕ̥tam

Pada: al     
átʰa dʰruvā́m

Pada: am     
asaú vaí juhū́r antárikṣam upabʰŕ̥d iyáṃ dʰruvā́ \

Line : 17  Pada: an     
imā́n evá lokā́n yatʰāpūrvám̐ sáṃmārṣṭi


Pada: ao     
yajamānadevatyā̀ vaí juhū́r bʰrātr̥vyadevatyòpabʰŕ̥t \

Page: 12  
Line : 1  Pada: ap     
catúr juhvā́ṃ gr̥hṇán bʰū́ya ā́jyaṃ gr̥hṇā́ti \

Pada: aq     
aṣṭaú gr̥hṇánn upabʰŕ̥ti kánīyas \

Line : 2  Pada: ar     
bʰrā́tr̥vyam evā́smā úpastiṃ karoti //


Anuvaka: 10  
Line : 3  Pada: a     
dévīr āpó agreguva íti

Pada: b     
yajñám evá práṇayati


Pada: c     
prémáṃ yajñáṃ nayata prá yajñápatiṃ tiratéti \

Line : 4  Pada: d     
āśíṣam evā́śāste \


Pada: e     
agnér vaí médʰó 'pākrāmat

Pada: f     
kŕ̥ṣṇo bʰūtvā́ vánaspátīn prā́viśat

Line : 5  Pada: g     
prókṣitās stʰa kŕ̥ṣṇo 'sy ākʰareṣṭʰā́ agnáye tvā júṣṭaṃ prókṣāmī́ti

Line : 6  Pada: h     
tám evá médʰam ávarunddʰe \

Pada: i     
átʰo yásyā evá devátāyai prokṣáti tásyā enaṃ júṣṭaṃ karoti


Line : 7  Pada: j     
védir asi barhíṣe tvā júṣṭaṃ prókṣāmi barhír asi srugbʰyás tvā júṣṭaṃ prókṣāmī́ti

Line : 8  Pada: k     
prajā́ vaí barhíḥ pr̥tʰivī́ védiḥ

Pada: l     
prajā́ evá pr̥tʰivyā́ṃ prátiṣṭʰāpayati \


Line : 9  Pada: m     
ūrjā́ pr̥tʰivī́ṃ gaccʰatéti

Pada: n     
pr̥tʰivyā́m evórjaṃ dadʰāti

Line : 10  Pada: o     
tásmāt pr̥tʰivī́ṃ prajā́ úpajīvanti \

Pada: p     
upajīvanī́yo bʰavati eváṃ véda //


Line : 11  Pada: q     
bahvī́r ā́sādayet \

Pada: r     
yā́vatīr vaí prókṣaṇīr āsādáyati tā́vatīr asyāmúṣmiṃl loká ā́pas

Line : 12  Pada: s     
tásmād bahvī́r āsā́dyāḥ


Pada: t     
purástāt prastaráṃ gr̥hṇāti

Pada: u     
múkʰyam evá yájamānaṃ karoti


Line : 13  Pada: v     
yā́vad dʰástena paryāpnuyā́t tā́vantaṃ gr̥hṇīyāt \

Pada: w     
ákṣodʰuko yájamāno bʰávaty ánagnaṃbʰāvuko 'dʰvaryúr


Line : 14  Pada: x     
vídʰūnuyāt \

Pada: y     
yád vidʰūnuyā́t prajā́ṃ cāsya paśū́m̐ś ca vídʰūnuyāt \


Line : 15  Pada: z     
prámr̥jyāt \

Pada: aa     
yád evā́sya sváṃ yád vittáṃ yád védyaṃ tát prámārṣṭi


Pada: ab     
prámr̥jyāt \

Line : 16  Pada: ac     
yád evaínam āgamiṣyád bʰávati tát prátinudate //


Pada: ad     
dakṣiṇatás saṃnáhanam̐ str̥ṇāti

Line : 17  Pada: ae     
tásmād dakṣiṇató nīvíḥ


Pada: af     
prastaráṃ dʰāráyan paridʰī́n páridadʰāti

Pada: ag     
yájamāno vaí prastarás

Line : 18  Pada: ah     
svayám evaítád yájamāna ātmā́naṃ páridadʰāti

Pada: ai     
rákṣasām ápahatyai


Line : 19  Pada: aj     
sám̐hitān paridʰī́n páridadʰāti

Pada: ak     
rákṣasām ánanvavāyāya


Pada: al     
purástāt páridadʰāti \

Page: 13  
Line : 1  Pada: am     
asā́ evā́smād ādityá udyán purástād rákṣām̐sy ápahanti \


Pada: an     
ūrdʰvé samídʰā ā́dadʰāti \

Line : 2  Pada: ao     
upáriṣṭād evá rákṣām̐si hanti


Pada: ap     
dvé ā́dadʰāti

Pada: aq     
mitʰunám evá karoti //


Line : 3  Pada: ar     
savitúr bāhū́ stʰo devajanā́nāṃ vidʰáraṇir íti

Pada: as     
savitúr hy ètaú bāhū́ devajanā́nāṃ vidʰáraṇir


Line : 4  Pada: at     
vásūnāṃ rudrā́ṇām ādityā́nām̐ sádanam asī́ti

Pada: au     
yā́ evá devátā abʰyájayam̐s tā́bʰya enat sádanaṃ karoti


Line : 5  Pada: av     
júhv éhi gʰr̥tā́cī́ti \

Pada: aw     
etád āsāṃ priyáṃ dʰā́ma yád gʰr̥távat

Line : 6  Pada: ax     
priyéṇaivaínā dʰā́mnā sámardʰayati


Pada: ay     
dʰruvā́ asadann r̥tásya yónau tā́ viṣṇo pāhī́ti

Line : 7  Pada: az     
yátʰā́haiṣá te bʰāgás táṃ gopāyasvéty evám evaítád víṣṇum āhaitát ta ā́jyaṃ tád gopāyasvéti //


Anuvaka: 11  
Line : 9  Pada: a     
bʰuvanam asi vipratʰasveti

Pada: b     
pratʰayaty eva \


Pada: c     
agnir yaṣṭedaṃ nama iti

Pada: d     
namaskr̥tya hi śreyām̐sam upacaranti


Line : 10  Pada: e     
juhv ehy agnis tvāhvayati devayajyāyā iti \

Pada: f     
agnis sarvādevatās

Line : 11  Pada: g     
sarvā eva devatā avarunddʰe \


Pada: h     
upabʰr̥d ehi devas tvā savitāhvayati devayajyāyā iti

Line : 12  Pada: i     
savitr̥prasūta eva pracarati

Pada: j     
nārtim ārcʰati \


Pada: k     
aṅgʰriṇā viṣṇū * vām avakramiṣam iti
      
FN Mittwede, Textkritische Bemerkungen, p. 139

Line : 13  Pada: l     
yatʰāyajuḥ


Pada: m     
pāhi māgne duścaritād ā sucarite bʰajeti

Line : 14  Pada: n     
pāpmānam evāpahate


Pada: o     
vijihātʰāṃ saṃtāptam iti \

Pada: p     
ātmano * 'him̐sāyai
      
FN emended. Ed.: ātyano. Raghuvira, KpS, xxix. Mittwede, Textkritische Bemerkungen, p. 139


Line : 15  Pada: q     
lokaṃ me lokakr̥tau kr̥ṇutam iti \

Pada: r     
āśiṣam evāśāste


Pada: s     
viṣṇos stʰāmna iti

Line : 16  Pada: t     
pratiṣṭʰityai \


Pada: u     
ūrdʰvo adʰvaro divispr̥g iti

Pada: v     
yajño adʰvaras \

Line : 17  Pada: w     
yajñasyordʰvatvāya \


Pada: x     
ahruto yajño yajñapater iti

Pada: y     
samr̥ddʰyai \


Pada: z     
indravān br̥had bʰās svāheti \

Line : 18  Pada: aa     
aindro vai yajñas \

Pada: ab     
mukʰata evendrāya yajñam̐ saṃprayaccʰati

Pada: ac     
sendro 'sya yajño bʰavati


Page: 14  
Line : 1  Pada: ad     
saṃ jyotiṣā jyotir iti

Pada: ae     
jyotir vai yajñas \

Pada: af     
yajña eva yajñam anusaṃtanoti


Line : 2  Pada: ag     
vājasyāhaṃ prasavenāgnīṣomābʰyāṃ devatayojjayāmīti

Pada: ah     
ya evainaṃ pūrvo 'tikrānto bʰrātr̥vyas taṃ tena praṇudate

Line : 3  Pada: ai     
vājasyāhaṃ prasavenāgnīṣomābʰyāṃ devatayāṃuṃ pratinuda iti

Line : 4  Pada: aj     
ya evāsya paścād bʰrātr̥vyas taṃ tenāpanudate

Line : 5  Pada: ak     
pra śreyām̐saṃ bʰrātr̥vyaṃ nudate prati pāpīyām̐saṃ nudate //


Pada: al     
pr̥tʰivyai tvāntarikṣāya tvā dive tveti \

Line : 6  Pada: am     
imān evainaṃ lokān gamayati \


Pada: an     
aktaṃ rihāṇā vyantu vaya iti

Line : 7  Pada: ao     
svadayaty eva


Pada: ap     
marutāṃ pr̥ṣatī vaśā pr̥śnir bʰūtvā divaṃ gaccʰeti

Line : 8  Pada: aq     
yajamāno vai prastaras \

Pada: ar     
havirbʰūtam evainam̐ svargaṃ lokaṃ gamayati


Pada: as     
tato no vr̥ṣṭim erayeti

Line : 9  Pada: at     
vr̥ṣṭim evāvarunddʰe \


Pada: au     
ahīnaḥ prāṇa iti

Pada: av     
prāṇān evaitad adʰvaryur mukʰataḥ kalpayati


Line : 10  Pada: aw     
cakṣuṣpā asi cakṣur me pāhīti

Pada: ax     
cakṣuṣo gopītʰāya


Pada: ay     
yaṃ paridʰiṃ paryadʰattʰā agne deva paṇibʰir idʰyamāna iti \

Line : 11  Pada: az     
agnis sarvā devatās

Line : 12  Pada: ba     
sarvā eva devatā avarunddʰe


Pada: bb     
yajamānaṃ pratʰateti

Pada: bc     
pratʰayaty eva \

Pada: bd     
atʰo bʰūmānaṃ gamayati


Line : 13  Pada: be     
sam̐srāvabʰāgās stʰeti paridʰīn abʰijuhoti

Pada: bf     
svenaivainān bʰāgadʰeyena samardʰayati //


Anuvaka: 12  
Line : 15  Pada: a     
agne 'dabdʰāyo 'śīrtatana iti

Pada: b     
yad evāntaryanti yat krūraṃ kurvanti tac cʰamayati \


Line : 16  Pada: c     
aviṣaṃ naḥ pituṃ kr̥dʰīti \

Pada: d     
annam evāsmai svadayati


Pada: e     
sudʰīn yonīn suṣadāṃ pr̥tʰivīm iti

Line : 17  Pada: f     
suṣad evainam̐ sādayati


Pada: g     
vedir vai devebʰyo 'pākrāmat

Pada: h     
tāṃ vedenānvavindan \

Line : 18  Pada: i     
tad vedasya vedatvam \


Pada: j     
yad vedo bʰavati

Pada: k     
vedyā anuvittyai


Pada: l     
strī vai vediḥ pumān vedas \

Page: 15  
Line : 1  Pada: m     
yad vedena vedim̐ saṃmārṣṭi

Pada: n     
mitʰunam eva karoti


Pada: o     
prajāpater etāni śmaśrūṇi yad vedas \

Line : 2  Pada: p     
yāṃ patnīṃ kāmayeta putraṃ vindeteti tasyā upastʰa āsyet \

Line : 3  Pada: q     
mitʰunam eva karoti


Pada: r     
vi etad yajñaṃ cʰinatti yad ardʰamāse sam̐stʰāṃ gamayati

Line : 4  Pada: s     
yad vedam̐ saṃtatam āhavanīyāt str̥ṇāti

Pada: t     
tenaiva yajñaṃ saṃtanoti

Line : 5  Pada: u     
tam̐ saṃtatam uttare 'rdʰamāsa ālabʰate //


Pada: v     
eṣa vai vanaspatīnāṃ pariveṣṭā yad upaveṣas \

Line : 6  Pada: w     
ya evaṃ vedādabdʰā asya veśā bʰavanti


Pada: x     
purastāt pratyañcam upahanti

Line : 7  Pada: y     
tasmāt pratīcīnāvasitā veśā bʰavanti


Pada: z     
stʰavimata upahanti \

Pada: aa     
anativādanā enaṃ veśā bʰavanti


Line : 8  Pada: ab     
sarpebʰyo vai yajñe kriyate

Pada: ac     
sarpa upaveṣo valmīka utkaras \

Line : 9  Pada: ad     
yad upaveṣam utkara upahanti

Pada: ae     
tasmāt sarpāṇāṃ valmīko gr̥hāḥ //


Anuvaka: 13  
Line : 10  Pada: a     
yo ha vai srucāṃ yogam avidvān adʰvaryur adʰvarya iti hūtaḥ pratiśr̥ṇoty ā devatābʰyo vr̥ścyate 'prajā apaśur bʰavati \

Line : 11  Pada: b     
atʰa yas srucāṃ yogaṃ vidvān adʰvaryur adʰvarya iti hūtaḥ pratiśr̥ṇoti na devatābʰya āvr̥ścyate prajāvān paśumān bʰavati \


Line : 13  Pada: c     
āśrāvayeti juhūṃ tena yunakti \

Pada: d     
astu śrauṣaḍ ity upabʰr̥taṃ tena

Pada: e     
yajeti dʰruvāṃ tena

Line : 14  Pada: f     
ye yajāmaha ity ājyadʰānīṃ tena

Pada: g     
vaṣaṭkāreṇa sruvam


Pada: h     
asau vai juhūr

Pada: i     
antarikṣam upabʰr̥t \

Line : 15  Pada: j     
iyaṃ dʰruvā

Pada: k     
diśa ājyadʰānī \

Pada: l     
asā ādityas sruvas \

Pada: m     
asau asyai prayaccʰatīyam amuṣyai

Line : 16  Pada: n     
tasmād yaj juhvāṃ tena dʰruvām āpyāyayati

Pada: o     
yad dʰruvāyāṃ tena juhūm

Line : 17  Pada: p     
asau hy asyai prayaccʰatīyam amuṣyai

Pada: q     
saṃtatam asmā aviccʰinnaṃ pradīyate ya evaṃ veda //


Anuvaka: 14  
Line : 19  Pada: a     
syono me sīda suṣadaḥ pr̥tʰivyām uruḥ pr̥tʰuḥ pratʰamānas svarge /

Line : 20  Pada: b     
sruvo 'si gʰr̥tād aniśitas

Pada: c     
sapatnakṣayaṇo divi sīdāntarikṣe pr̥tʰivyām

Line : 21  Pada: d     
uttamo 'haṃ bʰūyāsam adʰare matsapatnāḥ //

Page: 16  
Line : 1  Pada: e     
āroha patʰo juhu devayānān yatrarṣayo jagmuḥ pratʰamāḥ purāṇāḥ /

Line : 2  Pada: f     
hiraṇyapakṣājirā saṃbʰr̥tāṅgā vahām̐si * sukr̥tāṃ yatra lokas \
      
FN Mittwede, Textkritische Bemerkungen, p. 139: vahāsi mā

Pada: g     
uttamo 'haṃ bʰūyāsam adʰare matsapatnāḥ //

Line : 4  Pada: h     
avāhaṃ bādʰa upabʰr̥tā dviṣantaṃ jātān bʰrātr̥vyān ye ca janiṣyamāṇāḥ /

Line : 5  Pada: i     
duhe yajñam̐ sudugʰām iva dʰenum

Pada: j     
uttamo 'haṃ bʰūyāsam adʰare matsapatnāḥ //

Line : 6  Pada: k     
yo no vācā manasā durhr̥ṇāyur hr̥dārātīyann abʰidāsad agne /

Line : 7  Pada: l     
idam asya cittam adʰaraṃ dʰruvāyās \

Pada: m     
uttamo 'haṃ bʰūyāsam adʰare matsapatnāḥ //

Line : 8  Pada: n     
yan me agne asya yajñasya riṣyād yad skandād ājyasyota viṣṇo /

Line : 9  Pada: o     
tena hanmi sapatnaṃ durhr̥ṇāyum ainaṃ dadʰāmi nirr̥tyā upastʰe //

Line : 10  Pada: p     
yo naḥ kaniṣṭʰam iha kāmayātā asmin yajñe yajamānāya mahyam /

Line : 11  Pada: q     
apa tam indrāgnī bʰuvanān nudetāṃ prajāṃ videya vājavatīm̐ suvīrām //

Line : 12  Pada: r     
ayaṃ vedaḥ pr̥tʰivīm anvavindad guhā hitāṃ gahvareṣu * /
      
FN Mittwede, Textkritische Bemerkungen, p. 139, MānŚS.1.2.4.4: guhāhitāṃ nihitāṃ gahvareṣu

Line : 13  Pada: s     
sa mahyaṃ lokaṃ yajamānāya vindatv accʰidraṃ yajñaṃ bʰūriretāḥ kr̥ṇotu //

Line : 14  Pada: t     
str̥ṇīta barhiḥ paridʰatta vediṃ jāmiṃ * him̐sīr amuyā śayānām /
      
FN Bloomfield. Ed.: cami. Mittwede, Textkritische Bemerkungen, p. 140

Line : 15  Pada: u     
darbʰais str̥ṇīta haritais suvarṇair niṣkā ete yajamānasya santu //

Line : 16  Pada: v     
asmin me yajña upa bʰūyo astv avikṣodʰāya paridʰīn dadʰāmi /

Line : 17  Pada: w     
dʰartā vidʰartā dʰaruṇo dʰarīyān viśvā dveṣām̐si vīto nudantām //

Line : 18  Pada: x     
catuśśikʰaṇḍā yuvatis supatnī vinīyamānā mahate saubʰagāya /

Line : 19  Pada: y     
gʰr̥taṃ duhānāditir janāya me dʰukṣva sarvān bʰūtikāmān //

Line : 20  Pada: z     
vedena vediṃ vividuḥ pr̥tʰivyām̐ papratʰe pr̥tʰivī pārtʰivāya /

Line : 21  Pada: aa     
garbʰaṃ bibʰarti bʰuvaneṣv antas tato yajñas tāyate viśvadānīm //

Line : 22  Pada: ab     
viśo yantrī nudamāne arātiṃ viśvaṃ jātam araṇaṃ durhr̥ṇāyum /

Line : 23  Pada: ac     
sīdantī devī sukr̥tasya loke viśvā dveṣām̐si vīto nudetām //

Page: 17  
Line : 1  Pada: ad     
āpyāyatāṃ dʰruvā gʰr̥tena yajñiyā yajñaṃ prati devayaḍbʰyaḥ /

Line : 2  Pada: ae     
sūryāyā ūdʰo aditer upastʰa urudʰāreva dohatāṃ yajñe asmin //

Line : 3  Pada: af     
payaḥ pr̥tʰivyāṃ paya oṣadʰīṣu payo divy antarikṣe payo dʰāḥ /

Line : 4  Pada: ag     
payasvatīḥ pradiśas santu mahyam //


Anuvaka: 15  
Line : 5  Pada: a     
samr̥tayajño eṣa yad darṣapūrṇamāsau

Pada: b     
kasya vāha * devatā yajñam āgaccʰanti kasya na bahūnām̐ samānam ahar yajamānānām \
      
FN Mittwede, Textkritische Bemerkungen, p. 140

Line : 6  Pada: c     
yo vai devatāḥ pūrvedyur gr̥hṇāti tasya śvo bʰūte yajñam āgaccʰanti

Line : 7  Pada: d     
mamāgne varco vihaveṣv astv iti pūrvam agniṃ gr̥hṇāti \

Line : 8  Pada: e     
agnis sarvā devatās \

Pada: f     
devatā eva pūrvedyur gr̥hṇāti

Pada: g     
tāś śvo bʰūte 'bʰiyajate


Line : 9  Pada: h     
barhiṣā vai pūrṇamāse vratam upayanti vatsair amāvasyāyām \

Line : 10  Pada: i     
purā vatsānām apākartor dampatī aśnītas \

Pada: j     
hastā avanijya dakṣiṇato 'gnes tiṣṭʰan brūyād agne vratapate vratam ālabʰa iti \

Line : 11  Pada: k     
agnir vai vratapatir brāhmaṇo vratabʰr̥t \

Line : 12  Pada: l     
vratapataya eva procya vratam ālabʰate

Pada: m     
sam asmai vratam r̥dʰyate


Pada: n     
yadi nimrukte sūrye vratam ālabʰetāgnim upastʰāyaitad yajur vadet \

Line : 13  Pada: o     
agnim̐ hi sa tarhi praviṣṭas \


Pada: p     
agnir hotopa tam̐ huva iti pātram abʰimr̥śati yena havir nirvapsyan bʰavati

Line : 14  Pada: q     
durgrahā vai devatā durgraho yajñas \

Line : 15  Pada: r     
devatāś caivaitad yajñaṃ ca gr̥hṇāti \


Pada: s     
ā devā yantu sumanasyamānā iti \

Line : 16  Pada: t     
etā vai devānāṃ devahūtayas \

Pada: u     
yanty asya devā devahūtim \

Pada: v     
na yajñāc cʰidyate ya evaṃ veda


Line : 17  Pada: w     
vyantu devā haviṣo me asyeti \

Pada: x     
āśiṣam evāśāste //


Line : 18  Pada: y     
yunajmi tvā brahmaṇā daivyeneti paridʰiṣu paridʰīyamāneṣu vadati \

Line : 19  Pada: z     
agner eṣa yogas * \
      
FN emended. Ed.: yāgo. Mittwede, Textkritische Bemerkungen, p. 140

Pada: aa     
brahmaṇaivāgniṃ yunakti

Pada: ab     
yukto 'sya havyaṃ devebʰyo vahati \


Line : 20  Pada: ac     
aṅgiraso māsya yajñasya pratʰamānuvākair avantv iti

Pada: ad     
sāmidʰenīnām evaiṣa yogas

Line : 21  Pada: ae     
tāsāṃ yuktānāṃ yāṃ kāmayata āśiṣaṃ tām avarunddʰe


Pada: af     
samiddʰo agnir āhuta iti

Line : 22  Pada: ag     
samiddʰir evaiṣā


Pada: ah     
mano 'si prājāpatyaṃ manasā bʰūtenāviśeti

Page: 18  
Line : 1  Pada: ai     
mana iva vai prajāpatiḥ

Pada: aj     
prājāpatyo yajñas \

Pada: ak     
yajñam eva saṃtanoti


Line : 2  Pada: al     
vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti \

Pada: am     
indriyaṃ vai vāg

Pada: an     
indriyam evāvarunddʰe //


Line : 3  Pada: ao     
na vai tad vidur yadi brāhmaṇā vasantā yajanti brāhmaṇā * yadi tasya varṣer anyasya yasya bruvate yasyaivarṣer bruvāṇo yajate taṃ tad iṣṭaṃ gaccʰati netaram upanamati
      
FN Mittwede, Textkritische Bemerkungen, p. 140: yajanty abrāhmaṇā

Line : 5  Pada: ap     
tat pravaraṃ pravr̥ṇāne brūyād devāḥ pitaraḥ pitaro * devā yo 'smi sa san yaja iti
      
FN emended. Ed.: pitaro. cf. 4.14:39.5

Line : 6  Pada: aq     
ya eva kaśca san yajate taṃ tad iṣṭam āgaccʰati netaram upanamati

Line : 7  Pada: ar     
devebʰya eva pitr̥bʰyo yajñaṃ paridadāti

Pada: as     
tam asya te gopayanti

Line : 8  Pada: at     
sam iṣṭāpūrtena gaccʰati

Pada: au     
svarge loke tad asyākṣayyam aparimitaṃ bʰavati


Line : 9  Pada: av     
vasantam r̥tūnāṃ prīṇāmīti

Pada: aw     
pañca r̥tavas \

Pada: ax     
r̥tūn eva prīṇāti


Line : 10  Pada: ay     
te 'smai prītāḥ kalpante 'smā r̥tavo ya evaṃ veda //


Line : 11  Pada: az     
iti śrīmadyajurvedakāṭʰake carakaśākʰāyāṃ puroḍāśabrāhmaṇaṃ nāmaikatriṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.