TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 31
Sthanaka: 31
Anuvaka: 1
Page: 1
Line : 1
Pada: a
prajāpatir
vā
oṣadʰīḥ
paruśśo
veda
Pada: b
prajāpatyo
'śvas
\
Pada: c
yad
aśvaparśvā
barhir
dāti
\
Line : 2
Pada: d
oṣadʰīnām
ahim̐sāyai
Pada: e
devasya
tvā
savituḥ
prasava
iti
Line : 3
Pada: f
savitr̥prasūta
evaināṃ
devatābʰir
ādatte
Pada: g
goṣad
asīti
Pada: h
rayim
eva
yajamāne
dadʰāti
Line : 4
Pada: i
pratyuṣṭaṃ
rakṣa
iti
Pada: j
yajñamukʰād
eva
rakṣām̐sy
apahanti
Pada: k
preyam
agād
dʰiṣaṇā
barhir
accʰeti
Line : 5
Pada: l
vidyā
vai
dʰiṣaṇā
Pada: m
vidyayaivainad
accʰaiti
Pada: n
manunā
kr̥tā
svadʰayā
vitaṣṭeti
Line : 6
Pada: o
manunā
hy
eṣā
kr̥tā
svadʰayā
vitaṣṭā
\
Pada: p
urv
antarikṣaṃ
vīhīti
Line : 7
Pada: q
samaṣṭyai
\
Pada: r
indrasya
pariṣūtam
asīti
Pada: s
yad
vā
idaṃ
kiṃca
tad
indrasya
pariṣūtam
\
Line : 8
Pada: t
yatʰā
śreyase
procya
karma
karoty
evam
evaitad
indrāya
procya
barhir
dāti
Pada: u
yāvat
paridiśati
*
yat
tat
sarvaṃ
na
dāti
yajñasya
tad
atiricyate
FN
Raghuvira
,
KpS
,
xxix
:
paridiśati tat sarvaṃ dāti.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 138
Line : 9
Pada: v
yad
vai
yajñasyātiricyate
bʰrātr̥vyaṃ
tena
vardʰayati
\
Line : 10
Pada: w
ekam̐
stambaṃ
paridiśet
Pada: x
tam̐
sarvaṃ
dāyāt
\
Pada: y
yajñasyānatirekāya
Line : 11
Pada: z
yat
sarvaṃ
dāyān
na
paśubʰyo
jīvanam
uccʰíṣet
\
Pada: aa
ekāṃ
vā
śnuṣṭiṃ
dve
voccʰim̐ṣet
\
Line : 12
Pada: ab
na
yajñasyātirecayati
\
Pada: ac
ut
paśubʰyo
jīvanam̐
śim̐ṣati
Pada: ad
mādʰo
mopari
parus
ta
r̥dʰyāsam
iti
\
Line : 13
Pada: ae
r̥ddʰyai
\
Pada: af
āccʰettā
te
mā
riṣad
iti
Pada: ag
yāvadyāvad
vā
avidvān
adʰvaryur
barhiṣo
dāti
tāvad
asyātmano
mīyate
Line : 14
Pada: ah
nāsyātmano
mīyate
ya
evaṃ
veda
Page: 2
Line : 1
Pada: ai
deva
barhiś
śatavalśaṃ
viroheti
\
Pada: aj
oṣadʰiṣv
eva
bʰūmānaṃ
dadʰāti
Line : 2
Pada: ak
sahasravalśā
vi
vayaṃ
ruhemeti
\
Pada: al
āśiṣam
evāśāste
\
Pada: am
adityā
rāsnāsīti
\
Pada: an
iyam
aditis
\
Line : 3
Pada: ao
asyā
evainad
rāsnāṃ
karoti
\
Pada: ap
indrāṇyās
saṃnahanam
iti
\
Pada: aq
indrāṇī
vā
agre
devatānām̐
samanahyata
Line : 4
Pada: ar
sārdʰnot
\
Pada: as
r̥ddʰyai
Pada: at
barhis
saṃnahyati
Pada: au
prajā
vai
barhiḥ
Pada: av
prajānām
aparāvāpāya
Line : 5
Pada: aw
tasmāt
snāvnā
prajās
saṃtatā
//
Pada: ax
pūṣā
te
grantʰiṃ
gratʰnātv
iti
Line : 6
Pada: ay
puṣṭir
vai
pūṣā
Pada: az
puṣṭim
eva
yajamāne
dadʰāti
Pada: ba
sa
te
māstʰād
*
iti
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 138:
mastʰad
Pada: bb
ahim̐sāyai
\
Line : 7
Pada: bc
indrasya
tvā
bāhubʰyām
udyaccʰa
iti
\
Pada: bd
indrasyaivainad
bāhubʰyām
udyaccʰate
Line : 8
Pada: be
br̥haspates
tvā
mūrdʰnā
harāmīti
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 138
Pada: bf
brahma
vai
br̥haspatis
\
Pada: bg
brahmaṇaivainad
dʰarati
Pada: bh
devaṃgamam
asīti
Line : 9
Pada: bi
bahu
vā
etasya
pūrvedyur
āhriyamāṇasya
skandati
\
Pada: bj
askannam
evainad
devebʰyas
saṃprayaccʰati
Line : 10
Pada: bk
tad
āharanti
kavayaḥ
purastād
iti
Pada: bl
brāhmaṇā
vai
kavayas
\
Pada: bm
brāhmaṇā
hy
etad
āharanti
Line : 11
Pada: bn
devebʰyo
juṣṭam
iha
barhir
āsada
iti
Pada: bo
devebʰya
evainaj
juṣṭaṃ
karoti
//
Anuvaka: 2
Line : 13
Pada: a
vasoḥ
pavitram
asi
śatadʰāraṃ
*
vasūnāṃ
pavitram
asi
sahasradʰāram
iti
FN
emended
.
Ed
.:
śātadʰāraṃ
.
cf
.
KS.1
.3:1.14.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 138
Pada: b
vasūnāṃ
vā
etad
bʰāgadʰeyaṃ
yat
pavitram
\
Line : 14
Pada: c
tebʰya
evainaṃ
karoti
Pada: d
prajāpatiḥ
prajā
asr̥jata
Line : 15
Pada: e
tasyokʰe
asram̐setām
\
Pada: f
sa
ete
ukʰe
apaśyat
Pada: g
tābʰyām
ādatta
Pada: h
yad
ete
ukʰe
bʰavataḥ
Line : 16
Pada: i
prajāpater
evoke
pratidadʰāti
\
Pada: j
ayakṣmā
vaḥ
prajayā
sam̐sr̥jāmīti
\
Pada: k
ayakṣmā
evaināḥ
karoti
Line : 17
Pada: l
rāyaspoṣeṇa
bahulā
bʰavantīr
iti
Pada: m
bʰūmānam
evainā
gamayati
Line : 18
Pada: n
madʰumad
gʰr̥tavat
pinvamānā
iti
Pada: o
madʰumad
eva
gʰr̥tavad
devebʰyo
havyaṃ
karoti
Pada: p
jīvā
jīvantīr
upa
vas
sademeti
\
Line : 19
Pada: q
āśiṣam
evāśāste
//
Pada: r
mātariśvano
gʰarmo
'sīti
\
Pada: s
antarikṣaṃ
vai
mātariśvano
gʰarmas
\ *
FN
MS.4.
1.3:4.15
continues
:
antárikṣasya dʰŕ̥tyai
Line : 20
Pada: t
dyaur
asi
pr̥tʰivy
asīti
Pada: u
divam
evaināṃ
pr̥tʰivīm
akar
Line : 21
Pada: v
viśvadʰāyāh
pareṇa
dʰāmnāhrutāsi
mā
hvār
iti
Pada: w
dr̥m̐haty
evainām
\
Pada: x
pavitram
apidadʰāti
\
Line : 22
Pada: y
oṣadʰīnāṃ
caiva
paśūnāṃ
ca
payas
sam̐sr̥jati
Pada: z
sā
viśvāyus
sā
viśvavyacās
sā
viśvadʰāyā
iti
\
Page: 3
Line : 1
Pada: aa
asau
vai
viśvāyur
antarikṣaṃ
viśvavyacā
iyaṃ
viśvadʰāyās
\
Line : 2
Pada: ab
imān
eva
lokān
yatʰāpūrvaṃ
pradāpayati
\
Pada: ac
ime
'smai
lokā
yatʰāpūrvaṃ
prattā
duhre
Line : 3
Pada: ad
tisro
yajuṣābʰimantrayate
Pada: ae
traya
ime
lokās
\
Pada: af
eṣv
eva
lokeṣu
rasaṃ
dadʰāti
Line : 4
Pada: ag
tasmād
imāṃl
lokān
prajā
upajīvanti
\
Pada: ah
upajīvanīyo
bʰavati
ya
evaṃ
veda
//
Line : 5
Pada: ai
hutas
stoko
huto
drapsa
ity
anumantrayate
\
Pada: aj
askandāya
\
Pada: ak
agnaye
br̥hate
nākāya
svāheti
\
Line : 6
Pada: al
iyaṃ
vā
agnir
br̥han
nākas
\
Pada: am
bahu
vā
etasya
duhyamānasya
skandati
\
Line : 7
Pada: an
asyām
evainat
pratiṣṭʰāpayati
\
Pada: ao
askandāya
Pada: ap
na
dārupātreṇa
duhyāt
\
Pada: aq
agnimad
vai
dārupātram
\
Line : 8
Pada: ar
yātayāmena
haviṣā
yajeta
Pada: as
tad
u
ha
smāhur
dārteyāḥ
*
puroḍāśamukʰaṃ
vai
havir
na
vā
itaitaḥ
puroḍāśam̐
haviṣo
yāmo
'sti
dogdʰavyam
eveti
FN
KpS.46
.2:335.14:
dātreyāḥ
Line : 10
Pada: at
na
śūdro
duhyāt
\
Pada: au
asato
vā
eṣa
saṃbʰūtas
\
Pada: av
asat
syāt
\
Pada: aw
yad
vāva
pavitram
atyeti
tad
dʰavir
Line : 11
Pada: ax
agnihotram
eva
śūdro
na
duhyāt
Pada: ay
tad
dʰi
notpunanti
Pada: az
saṃpr̥cyadʰvam
r̥tāvarīr
iti
pratyānayati
Line : 12
Pada: ba
śr̥tatvāya
Pada: bb
śr̥takāmā
hi
devāḥ
//
Pada: bc
indrasya
tvā
bʰāgam̐
somenātanacmīti
Line : 13
Pada: bd
somam
evainaṃ
karoti
Pada: be
somo
vai
devānāṃ
parokṣam̐
sānnāyyam
\
Line : 14
Pada: bf
tasya
ha
tvai
somapītʰas
saṃtato
ya
evaṃ
vidvān
sānnāyyena
yajate
\
Line : 15
Pada: bg
adastam
asi
viṣṇava
iti
Pada: bh
yajño
vai
viṣṇur
Pada: bi
yajñāyaivainadadastaṃ
karoti
Pada: bj
na
mr̥tpātreṇāpidadʰyāt
\
Line : 16
Pada: bk
yan
mr̥tpātreṇāpidadʰyāt
pitr̥devatyam̐
havis
syāt
\
Pada: bl
dārupātreṇāpidadʰāti
\
Line : 17
Pada: bm
agnimad
vai
dārupātram
Pada: bn
agnir
eva
havyaṃ
rakṣate
\
Pada: bo
udanvat
kuryāt
\
Pada: bp
āpo
rakṣogʰnīs
\
Line : 18
Pada: bq
rakṣasām
apahatyai
Pada: br
viṣṇo
havyaṃ
rakṣasveti
Pada: bs
viṣṇur
eva
havyaṃ
rakṣate
\
Line : 19
Pada: bt
āpo
jāgr̥teti
\
Pada: bu
āpo
vai
yajñasya
goptrīs
Pada: bv
tābʰya
evainat
paridadāti
//
Anuvaka: 3
Page: 4
Line : 1
Pada: a
apaḥ
praṇayati
\
Pada: b
āpo
vai
yajñas
\
Pada: c
yajñam
eva
tatvā
pracarati
\
Pada: d
āpo
devānāṃ
priyaṃ
dʰāma
Line : 2
Pada: e
devānām
eva
priyaṃ
dʰāma
praṇīya
pracarati
\
Pada: f
āpo
rakṣogʰnīs
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 138
Pada: g
rakṣasām
apahatyai
\
Line : 3
Pada: h
āpo
vajras
\
Pada: i
vajram
eva
bʰrātr̥vyāya
praharati
\
Pada: j
āpaś
śraddʰā
Pada: k
śrad
dʰa
vā
asmai
devāś
śran
manuṣyā
dadʰate
yasyaivaṃ
viduṣo
yasyaivaṃ
vidvān
apaḥ
praṇayati
Line : 4
Pada: l
karmaṇe
vām
iti
hastā
avanenikte
Line : 5
Pada: m
karma
hy
etat
kriyate
Pada: n
vānaspatyam
asi
pratyuṣṭaṃ
rakṣa
iti
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 138
Line : 6
Pada: o
yajñamukʰād
eva
rakṣām̐sy
apahanti
\
Pada: p
urv
antarikṣaṃ
vīhīti
Pada: q
samaṣṭyai
Line : 7
Pada: r
dʰūr
asi
dʰūrva
dʰūrvantam
iti
Pada: s
dʰuryo
vā
eṣo
'gnis
\
Pada: t
yad
anālabʰyātīyād
yajamānam̐
śucārpayet
\
Line : 8
Pada: u
dvau
vai
puruṣasya
bʰrātr̥vyau
yaṃ
ca
dveṣṭi
yaś
cainaṃ
dveṣṭi
Pada: v
tā
evāsya
śucārpayati
//
Line : 9
Pada: w
devānām
asi
vahnitamam
iti
Pada: x
devebʰya
evainad
vahni
karoti
Line : 10
Pada: y
viṣṇoḥ
kramo
'sy
ahrutam
asi
havirdʰānaṃ
dr̥m̐hasva
mā
hvār
iti
Pada: z
dr̥m̐haty
evainat
\
Line : 11
Pada: aa
mitrasya
tvā
cakṣuṣā
prekṣa
iti
Pada: ab
mitram
evainat
kurute
\
Pada: ac
uru
tvā
vātāyeti
Line : 12
Pada: ad
yad
vai
kiṃ
ca
vāto
nābʰivāti
tad
varuṇasya
\
Pada: ae
avaruṇyam
evainat
karoti
Pada: af
devasya
tvā
savituḥ
prasava
iti
Line : 13
Pada: ag
savitr̥prasūta
evainad
devatābʰyo
nirvapati
\
Pada: ah
amuṣmai
juṣṭam
iti
Line : 14
Pada: ai
yasyā
eva
devatāyai
nirvapati
tasyā
enaj
juṣṭaṃ
karoti
Pada: aj
yaccʰantu
tvā
pañceti
Line : 15
Pada: ak
pañca
vā
r̥tavas
\
Pada: al
r̥tūn
eva
prīṇāti
Pada: am
te
'smai
prītāḥ
kalpante
Line : 16
Pada: an
kalpante
'smā
r̥tavo
ya
evaṃ
veda
//
Pada: ao
rakṣāyai
tvā
nārātyā
iti
Line : 17
Pada: ap
rakṣasām
apahatyai
\
Pada: aq
idaṃ
devānām
idaṃ
nas
saheti
Pada: ar
vyāvr̥ttyai
Pada: as
svar
abʰivyakʰyam
iti
Line : 18
Pada: at
tama
iva
vā
eṣa
prapadyate
parīṇaham
\
Pada: au
svar
evābʰivipaśyati
\
Pada: av
ime
vai
lokā
haviṣo
gr̥hītād
udavepanta
Line : 19
Pada: aw
tān
devā
etena
yajuṣādr̥m̐han
Pada: ax
dr̥m̐hantāṃ
duryā
iti
\
Line : 20
Pada: ay
imān
eva
lokān
dr̥m̐hati
\
Pada: az
urv
antarikṣaṃ
vīhīti
brūyād
vyāyuko
'dʰvaryus
syāt
\
Line : 21
Pada: ba
urv
antarikṣaṃ
prehīti
\
Pada: bb
avyāyuko
'dʰvaryur
bʰavati
ya
evaṃ
veda
\
Pada: bc
agne
havyaṃ
rakṣasvety
upasādayati
\
Line : 22
Pada: bd
agnir
eva
havyaṃ
rakṣate
//
Anuvaka: 4
Page: 5
Line : 1
Pada: a
viṣṇor
*
manasā
pūte
stʰa
iti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 138
Pada: b
punāty
evaine
Pada: c
devo
vas
savitotpunātv
iti
Line : 2
Pada: d
savitr̥prasūta
evainā
devatābʰir
utpunāti
Pada: e
devasya
tvā
savituḥ
prasava
iti
Line : 3
Pada: f
savitr̥prasūta
evainad
devatābʰyaḥ
prokṣati
\
Pada: g
amuṣmai
juṣṭam
iti
Pada: h
yasyā
eva
devatāyai
prokṣati
tasyā
enaj
juṣṭaṃ
karoti
Line : 4
Pada: i
śundʰantāṃ
pātrāṇi
devayajyāyā
iti
Line : 5
Pada: j
devebʰya
evaināni
śundʰati
\
Pada: k
avadʰūtaṃ
rakṣo
'vadʰūtārātir
iti
Pada: l
rakṣasām
apahatyai
\
Line : 6
Pada: m
adityās
tvag
asīti
\
Pada: n
iyam
aditir
Pada: o
asyā
evainat
tvacaṃ
karoti
\
Pada: p
adʰiṣavaṇam
asi
vānaspatyam
iti
\
Line : 7
Pada: q
adʰiṣavaṇam
evainat
karoti
\
Pada: r
agnes
tanūr
asi
vāco
visarjanam
iti
\
Line : 8
Pada: s
agner
hy
eṣā
tanūr
vāco
visarjanam
\
Pada: t
yadā
hi
paśava
oṣadʰīr
aśnanty
atʰa
vācaṃ
visr̥jante
Line : 9
Pada: u
br̥hadgrāvāsi
vānaspatya
iti
Pada: v
grāvāṇam
eva
kr̥tvā
haviṣ
karoti
Line : 10
Pada: w
haviṣkr̥d
ehīti
Pada: x
ya
eva
devānām̐
haviṣkr̥t
tam̐
hvayati
Pada: y
trir
hvayati
Line : 11
Pada: z
trisatyā
hi
devās
\
Pada: aa
adrir
asi
ślokakr̥d
apahataṃ
rakṣo
'pahatārātir
iti
Line : 12
Pada: ab
rakṣasām
apahatyai
Pada: ac
vayam̐
saṃgʰātam̐saṃgʰātaṃ
jayemeti
Pada: ad
saṃgʰātam̐saṃgʰātam
eva
bʰrātr̥vyaṃ
jayati
//
Line : 13
Pada: ae
manor
vai
śraddʰādevasya
yajamānasyāsuragʰnī
vāg
yajñāyudʰāni
praviṣṭāsīt
Line : 14
Pada: af
teṣāṃ
yāvanto
'surā
upāśr̥ṇvam̐s
te
parābʰavan
Pada: ag
ya
evaṃ
vidvān
bʰrātr̥vyāṇāṃ
madʰye
'vasāya
yajeta
yāvanto
'sya
bʰrātr̥vyā
yajñāyudʰānām
upaśr̥ṇvanti
teṣām
indriyaṃ
vīryaṃ
vr̥ṅkte
Line : 16
Pada: ah
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
Line : 17
Pada: ai
varṣavr̥ddʰam
asi
prati
tvā
varṣavr̥ddʰaṃ
vettv
iti
Pada: aj
mitʰunam
eva
karoti
\
Line : 18
Pada: ak
asnā
vai
devāḥ
paśubʰyo
rakṣām̐si
niravādayanta
tuṣair
oṣadʰibʰyaḥ
Pada: al
parāpūtaṃ
rakṣaḥ
parāpūtārātir
iti
\
Line : 19
Pada: am
etāvataiva
yajñād
rakṣām̐si
niravadayate
Pada: an
nirasto
agʰaśam̐sa
iti
Line : 20
Pada: ao
bʰrātr̥vyo
vā
agʰaśam̐sas
\
Pada: ap
bʰrātr̥vyam
eva
nirasyati
Pada: aq
vāyur
va
iṣa
ūrje
vivinaktv
iti
Page: 6
Line : 1
Pada: ar
vāyur
vai
devānāṃ
pavitram
\
Pada: as
punāty
evainān
Pada: at
supʰalīkr̥tān
karoti
Line : 2
Pada: au
medʰyān
evainān
yajñiyān
karoti
Pada: av
triḥ
pʰalīkaroti
Pada: aw
trisatyā
hi
devāḥ
//
Anuvaka: 5
Line : 4
Pada: a
avadʰūtaṃ
rakṣo
'vadʰūtārātir
iti
Pada: b
rakṣasām
apahatyai
\
Pada: c
adityās
tvag
asīti
\
Line : 5
Pada: d
iyam
aditis
\
Pada: e
asyā
evainaṃ
tvacaṃ
karoti
Pada: f
dʰiṣaṇāsi
pārvatī
*
prati
tvādityās
tvag
vettu
pr̥tʰivīṃ
dr̥ṃheti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 138:
parvatī
Line : 6
Pada: g
pr̥tʰivīm
eva
dr̥m̐hati
Pada: h
dʰiṣaṇāsi
pārvateyī
prati
tvā
pārvatī
vettu
divaṃ
dr̥m̐heti
Line : 7
Pada: i
divam
eva
dr̥m̐hati
Pada: j
divas
skambʰany
asīti
śamyām
upadadʰāti
\
Line : 8
Pada: k
ime
vai
sahāstām
\
Pada: l
te
śamyāmātram̐śamyāmātraṃ
vyaitām
\
Line : 9
Pada: m
vajraś
śamyā
Pada: n
yac
cʰamyām
upadadʰāti
\
Pada: o
anayor
eva
vidʰr̥tyai
//
Pada: p
dʰānyam
asi
dʰinuhi
devān
iti
\
Line : 10
Pada: q
etasya
vai
yajuṣo
vīryeṇa
yāvad
ekā
devatā
kāmayeta
Pada: r
yāvad
ekā
tāvad
asyā
āhuteḥ
*
pratʰate
FN
Raghuvira
,
KpS
,
xxix
:
āhutiḥ
instead
of
āhuteḥ.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 138
Line : 11
Pada: s
prāṇāya
tvā
vyānāya
tvāpānāya
tveti
Line : 12
Pada: t
prāṇaṃ
vyānam
apānaṃ
tān
eva
yajamāne
dadʰāti
Pada: u
dīrgʰām
anu
prasr̥tim
āyuṣe
tveti
\
Line : 13
Pada: v
āyur
evāsmin
dadʰāti
Pada: w
devo
vas
savitā
hiraṇyapāṇiḥ
pratigr̥hṇātv
iti
Line : 14
Pada: x
preva
vā
ete
skandanti
Pada: y
pratiṣṭʰityai
\
Pada: z
adabdʰena
vaś
cakṣuṣāvapaśyāmīti
Line : 15
Pada: aa
cakṣuṣo
gopītʰāya
Pada: ab
rāyaspoṣāya
suprajastvāyeti
\
Pada: ac
āśiṣam
evāśāste
//
Anuvaka: 6
Line : 17
Pada: a
nirdagdʰaṃ
rakṣo
nirdagdʰārātir
iti
Pada: b
rakṣasām
apahatyai
\
Pada: c
apāgne
agnim
āmādaṃ
jahīti
Line : 18
Pada: d
ya
āmāt
kravyāt
tam
apahatya
yajñiye
devayajana
upadadʰāti
Line : 19
Pada: e
yad
adʰastād
aṅgāram
upavartayati
\
Pada: f
asmim̐s
tena
loke
jyotir
dʰatte
Pada: g
yad
upariṣṭād
adʰivartayati
\
Page: 7
Line : 1
Pada: h
antarikṣe
tena
jyotir
dʰatte
\
Pada: i
asā
evāsyādityo
'muṣmiṃl
loke
jyotir
bʰavati
sarve
'smā
ime
lokā
jyotiṣmanto
bʰavanti
Line : 2
Pada: j
trīṇi
samīcīnāny
upadadʰāti
Line : 3
Pada: k
trayaḥ
prāṇāḥ
prāṇo
vyāno
'pānas
Pada: l
tān
eva
yajamāne
dadʰāti
Line : 4
Pada: m
traya
ime
lokās
\
Pada: n
eṣv
eva
lokeṣv
r̥dʰnoti
//
Pada: o
dʰruvam
asi
pr̥tʰivīṃ
dr̥m̐heti
Line : 5
Pada: p
pr̥tʰivīm
eva
dr̥m̐hati
\
Pada: q
āyur
dehi
prāṇaṃ
dehīti
\
Pada: r
āśiṣam
evāśāste
Pada: s
dʰaruṇam
asy
antarikṣaṃ
dr̥m̐heti
\
Line : 6
Pada: t
antarikṣam
eva
dr̥m̐hati
Pada: u
cakṣur
dehīti
\
Pada: v
āśiṣam
evāśāste
Pada: w
dʰartram
asi
divaṃ
dr̥m̐heti
Line : 7
Pada: x
divam
eva
dr̥m̐hati
\
Pada: y
ojo
dehi
balaṃ
dehīti
\
Pada: z
āśiṣam
evāśāste
Line : 8
Pada: aa
dʰarmāsi
diśo
dr̥m̐heti
Pada: ab
diśa
eva
dr̥m̐hati
Pada: ac
rayiṃ
dehi
poṣaṃ
dehīti
\
Pada: ad
āśiṣam
evāśāste
Line : 9
Pada: ae
yantram
asy
āśā
dr̥m̐heti
\
Pada: af
āśā
eva
dr̥m̐hati
Pada: ag
rūpaṃ
dehi
varṇaṃ
dehīti
\
Line : 10
Pada: ah
āśiṣam
evāśāste
//
Pada: ai
prajāpatir
vai
yad
agre
samabʰavat
Pada: aj
sa
etāvaccʰa
eva
samabʰavat
\
Line : 11
Pada: ak
ekaṃ
vā
agre
śīrṣṇaḥ
kapālam̐
saṃbʰavaty
atʰa
dvitīyam
atʰa
tr̥tīyam
atʰa
caturtʰam
atʰa
pañcamam
atʰa
ṣaṣṭʰam
atʰa
saptamam
atʰāṣṭamam
\
Line : 12
Pada: al
yad
aṣṭau
samīcīnāny
upadadʰāti
\
Line : 13
Pada: am
ātmānam
evaitad
yajamānas
sam̐skurute
Pada: an
tam̐
sam̐skr̥tam
amuṣmiṃl
loke
'nuparaiti
Line : 14
Pada: ao
yad
aṣṭā
upadadʰāti
Pada: ap
gāyatrīṃ
tac
cʰanda
āpnoti
//
Pada: aq
yad
ekādaśa
triṣṭubʰaṃ
tat
\
Line : 15
Pada: ar
yad
dvādaśa
jagatīṃ
tat
\
Pada: as
cʰandassaṃmitāny
evopadadʰāti
Pada: at
citas
stʰa
paricita
iti
Line : 16
Pada: au
sarvāṇy
eva
yajuṣmanti
karoti
Pada: av
bʰr̥gūṇām
aṅgirasāṃ
tapasā
tapyadʰvam
iti
\
Line : 17
Pada: aw
etāsām
evaināni
devatānāṃ
tapasā
tapati
Pada: ax
yāni
gʰarme
kapālāny
upacinvanti
vedʰasa
iti
\
Line : 18
Pada: ay
asau
vā
ādityo
gʰarmas
Pada: az
tasya
diśaḥ
kapālāni
Line : 19
Pada: ba
tā
evaitad
vimuñcati
yatʰāyatanam
\
Pada: bb
pūṣṇas
tāny
api
vrata
indravāyū
vimuñcatām
iti
\
Line : 20
Pada: bc
indravāyū
evaiṣāṃ
vimotārau
karoti
//
Anuvaka: 7
Line : 21
Pada: a
devasya
tvā
savituḥ
prasava
iti
Pada: b
savitr̥prasūta
evainad
devatābʰyas
saṃvapati
\
Line : 22
Pada: c
amuṣmai
juṣṭam
iti
Pada: d
yasyā
eva
devatāyai
saṃvapati
havir
eva
karoti
\
Page: 8
Line : 1
Pada: e
api
tasyā
enaj
juṣṭaṃ
karoti
Pada: f
pavitravati
saṃvapati
Pada: g
havir
eva
karoti
\
Pada: h
apa
upasr̥jati
\
Line : 2
Pada: i
amr̥taṃ
vā
āpas
\
Pada: j
amr̥tam
eva
havyaṃ
karoti
Pada: k
sam
āpa
oṣadʰībʰis
sam
oṣadʰayo
raseneti
\
Line : 3
Pada: l
anyā
vā
etāsām
anyā
jinvanty
oṣadʰayas
\
Pada: m
yad
vo
revatī
revatyaṃ
yad
vo
haviṣyā
haviṣyaṃ
yad
vo
jagatīr
jagatyam
iti
\
Line : 4
Pada: n
āpo
vai
revatīr
oṣadʰayo
madʰumatīḥ
paśavo
jagatīs
\
Line : 5
Pada: o
apa
oṣadʰīḥ
paśūm̐s
tān
evāsmā
ekadʰā
sam̐sr̥jya
madʰumataḥ
karoti
//
Line : 6
Pada: p
janayatyai
tveti
saṃyauti
Pada: q
mitʰunam
eva
karoti
Line : 7
Pada: r
makʰasya
śiro
'sīti
Pada: s
yajño
vai
makʰas
\
Pada: t
yajñasyaiva
śiraḥ
karoti
Pada: u
gʰarmo
'si
*
viśvāyur
uru
pratʰasvoru
te
yajñapatiḥ
pratʰatām
iti
FN
emended
.
Ed
.:
gʰarmo
Line : 8
Pada: v
pratʰayaty
eva
Pada: w
pratyuṣṭaṃ
rakṣa
iti
Line : 9
Pada: x
yajñamukʰād
eva
rakṣām̐sy
apahanti
Pada: y
gʰarmo
vā
eṣo
'rdʰamāse'rdʰamāse
pravr̥jyate
yat
puroḍāśas
Line : 10
Pada: z
sa
īśvaro
'śānto
yajamānasya
paśūn
nirdahas
\
Pada: aa
yat
paryagniṃ
karoti
Line : 11
Pada: ab
paśum
eva
karoti
Pada: ac
śāntyā
anirdāhāya
Pada: ad
triḥ
pariharati
Pada: ae
traya
ime
lokās
\
Line : 12
Pada: af
ebʰya
evainal
lokebʰyaś
śamayati
Pada: ag
puroḍāśaṃ
vā
adʰiśritaṃ
rakṣām̐sy
ajigʰām̐san
Line : 13
Pada: ah
sa
nāko
nāma
divi
rakṣohāgnis
Pada: ai
so
'smād
rakṣām̐sy
apāhan
Line : 14
Pada: aj
devas
tvā
savitā
śrapayatu
varṣiṣṭʰe
'dʰi
nāka
iti
Pada: ak
rakṣasām
apahatyai
\
Line : 15
Pada: al
agnis
te
tanvaṃ
mā
him̐sīd
iti
\
Pada: am
ahim̐sāyai
Pada: an
tvacaṃ
grāhayati
//
Pada: ao
tasmān
mastiṣkaḥ
paritatas
\
Line : 16
Pada: ap
yāni
vā
imāni
śīrṣṇaḥ
kapālāni
tāni
kapālāni
Pada: aq
yo
mastiṣkas
sa
puroḍāśas
\
Line : 17
Pada: ar
yan
nābʰivāsayed
āvir
mastiṣkas
syāt
\
Pada: as
yad
abʰivāsayati
Line : 18
Pada: at
tasmād
guhā
mastiṣkas
\
Pada: au
bʰasmanābʰivāsayati
Pada: av
tasmād
astʰi
mām̐sena
ccʰannam
\
Line : 19
Pada: aw
vedenābʰyūhati
Pada: ax
tasmāc
cʰiraḥ
keśaiś
cʰannam
\
Pada: ay
te
devās
taṃ
*
nāvindata
yasmin
yajñasya
krūraṃ
mārkṣyāmaha
iti
FN
Ed
.:
tan
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 139
Page: 9
Line : 1
Pada: az
so
'gnir
abravīd
ahaṃ
vas
taṃ
janayiṣyāmi
yasmin
yajñasya
krūraṃ
mārkṣyadʰva
*
iti
FN
emended
.
Ed
.:
mārkṣyadʰya
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 139
Line : 2
Pada: ba
so
'po
'ṅgāreṇābʰyapātayat
Pada: bb
tata
ekato
'jāyata
Line : 3
Pada: bc
dvitīyam
\
Pada: bd
tato
dvitas
Pada: be
tr̥tīyam
\
Pada: bf
tatas
tritas
\
Pada: bg
yad
ātmano
niramimīta
tad
ātmīyānām
ātmīyatvam
\
Line : 4
Pada: bh
yad
adbʰyo
niramimīta
tad
āpīyānām
āpīyatvam
Pada: bi
antarvedi
ninayati
Line : 5
Pada: bj
tad
evāvarunddʰe
\
Pada: bk
ulmukenābʰigʰārayati
*
FN
cf
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
. 27.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 139
Pada: bl
śr̥tatvāya
Pada: bm
śr̥takāmā
hi
devās
Line : 6
Pada: bn
te
'timr̥jānā
āyan
Pada: bo
sūryābʰyudite
te
'mr̥jata
Line : 7
Pada: bp
sūryābʰyuditas
sūryābʰinimrukte
Pada: bq
sūryābʰinimruktaḥ
kunakʰini
Pada: br
kunakʰī
śyāvadati
Line : 8
Pada: bs
śyāvadan
parivitte
Pada: bt
parivittaḥ
parivividāne
Pada: bu
parivividāno
'gredidʰiṣau
\
Line : 9
Pada: bv
agredidʰiṣur
didʰiṣūpatau
Pada: bw
didʰiṣūpatir
vīrahaṇi
Pada: bx
vīrahā
brahmahaṇi
Line : 10
Pada: by
brahmahā
bʰrūṇahani
Pada: bz
bʰrūṇahanam
eno
nātyeti
//
Anuvaka: 8
Line : 11
Pada: a
devasya
tvā
savituḥ
prasava
iti
spʰyam
ādatte
Pada: b
savitr̥parasūta
evainaṃ
devatābʰir
ādatte
\
Line : 12
Pada: c
indrasya
bāhur
asi
dakṣiṇas
sahasrabʰr̥ṣṭiś
śatatejā
iti
Pada: d
vajro
vai
spʰyas
\
Line : 13
Pada: e
vajram
eva
sam̐śyati
Pada: f
bʰrātr̥vyāya
prahariṣyan
pr̥tʰivi
devayajany
oṣadʰyās
te
mūlaṃ
mā
him̐siṣam
iti
\
Line : 14
Pada: g
oṣadʰīnām
ahim̐sāyai
Pada: h
vrajaṃ
gaccʰa
gostʰānam
iti
Line : 15
Pada: i
ccʰandām̐si
vai
vrajo
gostʰānas
\
Pada: j
cʰandām̐sy
evāsmai
vrajaṃ
gostʰānaṃ
karoti
Line : 16
Pada: k
varṣatu
te
dyaur
iti
Pada: l
vr̥ṣṭim
eva
ninayati
Pada: m
badʰāna
deva
savitaḥ
paramasyāṃ
pr̥tʰivyām̐
śatena
pāśair
iti
Line : 17
Pada: n
dvau
vai
puruṣasya
bʰrātr̥vyau
yaṃ
ca
dveṣṭi
yaś
cainaṃ
dveṣṭi
Page: 10
Line : 1
Pada: o
tā
evāsya
badʰnāti
paramasyāṃ
pr̥tʰivyām̐
śatena
pāśais
\
Line : 2
Pada: p
drapsas
te
dyāṃ
mā
skān
iti
Pada: q
yo
vā
asyā
rasas
sa
drapsas
Pada: r
tam
imāḥ
prajā
upajīvanti
Line : 3
Pada: s
tam
evāsyāṃ
yaccʰati
Pada: t
tasyāskandāya
\
Pada: u
ararur
dyāṃ
mā
paptad
iti
Line : 4
Pada: v
bʰrātr̥vyo
vā
ararur
Pada: w
bʰrātr̥vyam
eva
svargāl
lokāt
pratinudate
\
Pada: x
ararur
vai
nāmāsura
āsīt
Line : 5
Pada: y
so
'bibʰed
yajñena
no
devā
abʰibʰaviṣyantīti
Pada: z
sa
pr̥tʰivīṃ
viṣeṇālimpad
amedʰyāṃ
kurvan
\
Line : 6
Pada: aa
indro
vai
vr̥tram
ahan
\
Pada: ab
tasyemāṃ
lohitam
anuvyadʰāvat
Pada: ac
tad
amedʰyābʰavat
\
Line : 7
Pada: ad
yad
uddʰanti
Pada: ae
yad
evāsyā
amedʰyam
ayajñiyaṃ
tad
apahanti
\
Pada: af
ararur
vai
nāmāsura
āsīt
Line : 8
Pada: ag
so
'bibʰed
devā
mā
pr̥tʰivyā
notsyanta
iti
Pada: ah
sa
pr̥tʰivīm
upamrucyāśayat
Line : 9
Pada: ai
tam
indro
'cāyat
Pada: aj
tam
apārarum
adevayajanaṃ
pr̥tʰivyā
devayajanāj
jahīti
pr̥tʰivyā
apāhan
Line : 10
Pada: ak
sa
divam
apatat
\
Pada: al
ararur
dyāṃ
mā
paptad
iti
taṃ
divaḥ
pratyanudata
Line : 11
Pada: am
tato
devā
abʰavan
parāsurā
abʰavan
Pada: an
yasyaivaṃ
viduṣas
stambayajur
hriyate
yasyaivaṃ
*
vidvān
haraty
ebʰya
eva
lokebʰyo
bʰrātr̥vyaṃ
nirbʰajati
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
\
FN
yaś caivaṃ ?
Mittwede
,
Textkritische
Bemerkungen
,
p
. 139
Line : 13
Pada: ao
asurāṇāṃ
vā
iyaṃ
pr̥tʰivy
āsīt
Pada: ap
te
devā
abruvan
datta
no
'syā
iti
Line : 14
Pada: aq
te
vai
svayaṃ
brūdʰvam
ity
abruvan
Pada: ar
so
'gnir
eva
prācīṃ
diśam
udajayat
\
Line : 15
Pada: as
vasavo
dakṣiṇāṃ
rudrāḥ
pratīcīm
ādityā
udīcīm
\
Pada: at
te
devā
imām
asurāṇām
avindanta
Line : 16
Pada: au
tato
devā
abʰavan
parāsurā
abʰavan
Pada: av
ya
evaṃ
vidvān
etābʰir
devatābʰir
vediṃ
parigr̥hṇātīmām
eva
bʰrātr̥vyasya
vindate
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
//
Line : 18
Pada: aw
pr̥tʰivyā
vai
medʰyaṃ
cāmedʰyaṃ
ca
vyudakrāmat
Line : 19
Pada: ax
prācīnam
udīcīnaṃ
medʰyam
udakrāmat
Pada: ay
pratīcīnaṃ
dakṣiṇāmedʰyam
\
Pada: az
prācīm
udīcīṃ
vediṃ
pravaṇāṃ
kuryāt
\
Line : 20
Pada: ba
medʰyām
evaināṃ
yajñiyāṃ
karoti
\
Pada: bb
atʰo
medʰyasya
cāmedʰyasya
ca
vyāvr̥ttyai
Line : 21
Pada: bc
prāñcau
bāhū
unnayati
\
Pada: bd
āhavanīyam
eva
parigr̥hṇāti
Line : 22
Pada: be
pratīcī
śroṇī
Pada: bf
gārhapatyam
eva
parigr̥hṇāti
Pada: bg
mūlaṃ
vai
rakṣām̐sy
anūtpipate
*
FN
emended
.
Ed
.:
anūtpibanti
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 139
Page: 11
Line : 1
Pada: bh
na
nakʰena
ccʰindyāt
\
Pada: bi
yan
nakʰena
ccʰindyāt
kunakʰī
syāt
Pada: bj
spʰyena
ccʰinatti
Pada: bk
vajro
vai
spʰyas
\
Line : 2
Pada: bl
vajreṇaiva
rakṣām̐si
hanti
//
Anuvaka: 9
Line : 3
Pada: a
gʰr̥táṃ
ca
vaí
mádʰu
ca
prajā́patir
āsīt
\
Pada: b
yáto
mádʰv
ā́sīt
tátaḥ
prajā́
asr̥jata
Line : 4
Pada: c
tásmān
mádʰoḥ
prajánanam
ivāsti
Pada: d
tásmān
mádʰunā
ná
prácaranti
Pada: e
yātáyāmam̐
hí
tát
\
Line : 5
Pada: f
gʰr̥téna
prácaranti
\
Pada: g
áyātayāmam̐
hy
ètát
prājāpatyáṃ
yád
ā́jyam
Pada: h
áyātayāmā
devā́nāṃ
prajā́patir
Line : 6
Pada: i
gā́rhapatyé
'dʰiśrayati
Pada: j
pátny
ávekṣate
Pada: k
pátnyā
evaíṣá
yajñásyānvārambʰás
\
Line : 7
Pada: l
átʰo
mitʰunám
evá
yajñamukʰé
dadʰāti
Pada: m
prajánanāya
Pada: n
yád
vaí
pátnī
yajñé
karóti
tán
mitʰunám
\
Line : 8
Pada: o
yát
pátny
avékṣate
Pada: p
mitʰunám
evá
karoti
\
Pada: q
amedʰyáṃ
vā́
etád
ayajñiyáṃ
yát
pátny
avékṣate
\
Line : 9
Pada: r
āhavanī́yé
'dʰiśrayati
Pada: s
médʰyam
evaínad
yajñíyaṃ
karoti
Line : 10
Pada: t
devā́ś
ca
vā́
ásurāś
ca
samā́vad
evá
yajñè
'kurvata
Pada: u
yád
evá
devā́
ákurvata
tád
ásurā
akurvata
Line : 11
Pada: v
sá
índra
etám
avakāśám
apaśyat
Pada: w
ténā́vaikṣata
Pada: x
ténā́surān
abʰyàbʰavat
Line : 12
Pada: y
táto
devā́
ábʰavan
párā́surā
abʰavan
Pada: z
yá
eváṃ
vidvā́n
eténā́jyam
avékṣate
'bʰy
èvá
bʰrā́tr̥vyaṃ
bʰavati
Line : 13
Pada: aa
bʰávaty
ātmánā
párāsya
bʰrā́tr̥vyo
bʰavati
Pada: ab
prátyuṣṭaṃ
rákṣa
íti
Line : 14
Pada: ac
yajñamukʰā́d
evá
rákṣām̐sy
ápahanti
\
Pada: ad
ániśitās
stʰa
sapatnakṣáyaṇīr
íti
\
Pada: ae
ániśitā
evaínāḥ
karoti
Line : 15
Pada: af
srúcas
sáṃmārṣṭi
Pada: ag
punā́ty
evaínās
Pada: ah
sruvám
ágre
sáṃmārṣṭi
Pada: ai
púmām̐sam
evā́sām
ágre
sám̐śyati
\
Line : 16
Pada: aj
átʰa
juhū́m
Pada: ak
átʰopabʰŕ̥tam
Pada: al
átʰa
dʰruvā́m
Pada: am
asaú
vaí
juhū́r
antárikṣam
upabʰŕ̥d
iyáṃ
dʰruvā́
\
Line : 17
Pada: an
imā́n
evá
lokā́n
yatʰāpūrvám̐
sáṃmārṣṭi
Pada: ao
yajamānadevatyā̀
vaí
juhū́r
bʰrātr̥vyadevatyòpabʰŕ̥t
\
Page: 12
Line : 1
Pada: ap
catúr
juhvā́ṃ
gr̥hṇán
bʰū́ya
ā́jyaṃ
gr̥hṇā́ti
\
Pada: aq
aṣṭaú
gr̥hṇánn
upabʰŕ̥ti
kánīyas
\
Line : 2
Pada: ar
bʰrā́tr̥vyam
evā́smā
úpastiṃ
karoti
//
Anuvaka: 10
Line : 3
Pada: a
dévīr
āpó
agreguva
íti
Pada: b
yajñám
evá
práṇayati
Pada: c
prémáṃ
yajñáṃ
nayata
prá
yajñápatiṃ
tiratéti
\
Line : 4
Pada: d
āśíṣam
evā́śāste
\
Pada: e
agnér
vaí
médʰó
'pākrāmat
Pada: f
kŕ̥ṣṇo
bʰūtvā́
sá
vánaspátīn
prā́viśat
Line : 5
Pada: g
prókṣitās
stʰa
kŕ̥ṣṇo
'sy
ākʰareṣṭʰā́
agnáye
tvā
júṣṭaṃ
prókṣāmī́ti
Line : 6
Pada: h
tám
evá
médʰam
ávarunddʰe
\
Pada: i
átʰo
yásyā
evá
devátāyai
prokṣáti
tásyā
enaṃ
júṣṭaṃ
karoti
Line : 7
Pada: j
védir
asi
barhíṣe
tvā
júṣṭaṃ
prókṣāmi
barhír
asi
srugbʰyás
tvā
júṣṭaṃ
prókṣāmī́ti
Line : 8
Pada: k
prajā́
vaí
barhíḥ
pr̥tʰivī́
védiḥ
Pada: l
prajā́
evá
pr̥tʰivyā́ṃ
prátiṣṭʰāpayati
\
Line : 9
Pada: m
ūrjā́
pr̥tʰivī́ṃ
gaccʰatéti
Pada: n
pr̥tʰivyā́m
evórjaṃ
dadʰāti
Line : 10
Pada: o
tásmāt
pr̥tʰivī́ṃ
prajā́
úpajīvanti
\
Pada: p
upajīvanī́yo
bʰavati
yá
eváṃ
véda
//
Line : 11
Pada: q
bahvī́r
ā́sādayet
\
Pada: r
yā́vatīr
vaí
prókṣaṇīr
āsādáyati
tā́vatīr
asyāmúṣmiṃl
loká
ā́pas
Line : 12
Pada: s
tásmād
bahvī́r
āsā́dyāḥ
Pada: t
purástāt
prastaráṃ
gr̥hṇāti
Pada: u
múkʰyam
evá
yájamānaṃ
karoti
Line : 13
Pada: v
yā́vad
dʰástena
paryāpnuyā́t
tā́vantaṃ
gr̥hṇīyāt
\
Pada: w
ákṣodʰuko
yájamāno
bʰávaty
ánagnaṃbʰāvuko
'dʰvaryúr
Line : 14
Pada: x
ná
vídʰūnuyāt
\
Pada: y
yád
vidʰūnuyā́t
prajā́ṃ
cāsya
paśū́m̐ś
ca
vídʰūnuyāt
\
Line : 15
Pada: z
ná
prámr̥jyāt
\
Pada: aa
yád
evā́sya
sváṃ
yád
vittáṃ
yád
védyaṃ
tát
prámārṣṭi
Pada: ab
ná
prámr̥jyāt
\
Line : 16
Pada: ac
yád
evaínam
āgamiṣyád
bʰávati
tát
prátinudate
//
Pada: ad
dakṣiṇatás
saṃnáhanam̐
str̥ṇāti
Line : 17
Pada: ae
tásmād
dakṣiṇató
nīvíḥ
Pada: af
prastaráṃ
dʰāráyan
paridʰī́n
páridadʰāti
Pada: ag
yájamāno
vaí
prastarás
Line : 18
Pada: ah
svayám
evaítád
yájamāna
ātmā́naṃ
páridadʰāti
Pada: ai
rákṣasām
ápahatyai
Line : 19
Pada: aj
sám̐hitān
paridʰī́n
páridadʰāti
Pada: ak
rákṣasām
ánanvavāyāya
Pada: al
ná
purástāt
páridadʰāti
\
Page: 13
Line : 1
Pada: am
asā́
evā́smād
ādityá
udyán
purástād
rákṣām̐sy
ápahanti
\
Pada: an
ūrdʰvé
samídʰā
ā́dadʰāti
\
Line : 2
Pada: ao
upáriṣṭād
evá
rákṣām̐si
hanti
Pada: ap
dvé
ā́dadʰāti
Pada: aq
mitʰunám
evá
karoti
//
Line : 3
Pada: ar
savitúr
bāhū́
stʰo
devajanā́nāṃ
vidʰáraṇir
íti
Pada: as
savitúr
hy
ètaú
bāhū́
devajanā́nāṃ
vidʰáraṇir
Line : 4
Pada: at
vásūnāṃ
rudrā́ṇām
ādityā́nām̐
sádanam
asī́ti
Pada: au
yā́
evá
devátā
abʰyájayam̐s
tā́bʰya
enat
sádanaṃ
karoti
Line : 5
Pada: av
júhv
éhi
gʰr̥tā́cī́ti
\
Pada: aw
etád
vā
āsāṃ
priyáṃ
dʰā́ma
yád
gʰr̥távat
Line : 6
Pada: ax
priyéṇaivaínā
dʰā́mnā
sámardʰayati
Pada: ay
dʰruvā́
asadann
r̥tásya
yónau
tā́
viṣṇo
pāhī́ti
Line : 7
Pada: az
yátʰā́haiṣá
te
bʰāgás
táṃ
gopāyasvéty
evám
evaítád
víṣṇum
āhaitát
ta
ā́jyaṃ
tád
gopāyasvéti
//
Anuvaka: 11
Line : 9
Pada: a
bʰuvanam
asi
vipratʰasveti
Pada: b
pratʰayaty
eva
\
Pada: c
agnir
yaṣṭedaṃ
nama
iti
Pada: d
namaskr̥tya
hi
śreyām̐sam
upacaranti
Line : 10
Pada: e
juhv
ehy
agnis
tvāhvayati
devayajyāyā
iti
\
Pada: f
agnis
sarvādevatās
Line : 11
Pada: g
sarvā
eva
devatā
avarunddʰe
\
Pada: h
upabʰr̥d
ehi
devas
tvā
savitāhvayati
devayajyāyā
iti
Line : 12
Pada: i
savitr̥prasūta
eva
pracarati
Pada: j
nārtim
ārcʰati
\
Pada: k
aṅgʰriṇā
viṣṇū
*
mā
vām
avakramiṣam
iti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 139
Line : 13
Pada: l
yatʰāyajuḥ
Pada: m
pāhi
māgne
duścaritād
ā
mā
sucarite
bʰajeti
Line : 14
Pada: n
pāpmānam
evāpahate
Pada: o
vijihātʰāṃ
mā
mā
saṃtāptam
iti
\
Pada: p
ātmano
*
'him̐sāyai
FN
emended
.
Ed
.:
ātyano
.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 139
Line : 15
Pada: q
lokaṃ
me
lokakr̥tau
kr̥ṇutam
iti
\
Pada: r
āśiṣam
evāśāste
Pada: s
viṣṇos
stʰāmna
iti
Line : 16
Pada: t
pratiṣṭʰityai
\
Pada: u
ūrdʰvo
adʰvaro
divispr̥g
iti
Pada: v
yajño
vā
adʰvaras
\
Line : 17
Pada: w
yajñasyordʰvatvāya
\
Pada: x
ahruto
yajño
yajñapater
iti
Pada: y
samr̥ddʰyai
\
Pada: z
indravān
br̥had
bʰās
svāheti
\
Line : 18
Pada: aa
aindro
vai
yajñas
\
Pada: ab
mukʰata
evendrāya
yajñam̐
saṃprayaccʰati
Pada: ac
sendro
'sya
yajño
bʰavati
Page: 14
Line : 1
Pada: ad
saṃ
jyotiṣā
jyotir
iti
Pada: ae
jyotir
vai
yajñas
\
Pada: af
yajña
eva
yajñam
anusaṃtanoti
Line : 2
Pada: ag
vājasyāhaṃ
prasavenāgnīṣomābʰyāṃ
devatayojjayāmīti
Pada: ah
ya
evainaṃ
pūrvo
'tikrānto
bʰrātr̥vyas
taṃ
tena
praṇudate
Line : 3
Pada: ai
vājasyāhaṃ
prasavenāgnīṣomābʰyāṃ
devatayāṃuṃ
pratinuda
iti
Line : 4
Pada: aj
ya
evāsya
paścād
bʰrātr̥vyas
taṃ
tenāpanudate
Line : 5
Pada: ak
pra
śreyām̐saṃ
bʰrātr̥vyaṃ
nudate
prati
pāpīyām̐saṃ
nudate
//
Pada: al
pr̥tʰivyai
tvāntarikṣāya
tvā
dive
tveti
\
Line : 6
Pada: am
imān
evainaṃ
lokān
gamayati
\
Pada: an
aktaṃ
rihāṇā
vyantu
vaya
iti
Line : 7
Pada: ao
svadayaty
eva
Pada: ap
marutāṃ
pr̥ṣatī
vaśā
pr̥śnir
bʰūtvā
divaṃ
gaccʰeti
Line : 8
Pada: aq
yajamāno
vai
prastaras
\
Pada: ar
havirbʰūtam
evainam̐
svargaṃ
lokaṃ
gamayati
Pada: as
tato
no
vr̥ṣṭim
erayeti
Line : 9
Pada: at
vr̥ṣṭim
evāvarunddʰe
\
Pada: au
ahīnaḥ
prāṇa
iti
Pada: av
prāṇān
evaitad
adʰvaryur
mukʰataḥ
kalpayati
Line : 10
Pada: aw
cakṣuṣpā
asi
cakṣur
me
pāhīti
Pada: ax
cakṣuṣo
gopītʰāya
Pada: ay
yaṃ
paridʰiṃ
paryadʰattʰā
agne
deva
paṇibʰir
idʰyamāna
iti
\
Line : 11
Pada: az
agnis
sarvā
devatās
Line : 12
Pada: ba
sarvā
eva
devatā
avarunddʰe
Pada: bb
yajamānaṃ
pratʰateti
Pada: bc
pratʰayaty
eva
\
Pada: bd
atʰo
bʰūmānaṃ
gamayati
Line : 13
Pada: be
sam̐srāvabʰāgās
stʰeti
paridʰīn
abʰijuhoti
Pada: bf
svenaivainān
bʰāgadʰeyena
samardʰayati
//
Anuvaka: 12
Line : 15
Pada: a
agne
'dabdʰāyo
'śīrtatana
iti
Pada: b
yad
evāntaryanti
yat
krūraṃ
kurvanti
tac
cʰamayati
\
Line : 16
Pada: c
aviṣaṃ
naḥ
pituṃ
kr̥dʰīti
\
Pada: d
annam
evāsmai
svadayati
Pada: e
sudʰīn
yonīn
suṣadāṃ
pr̥tʰivīm
iti
Line : 17
Pada: f
suṣad
evainam̐
sādayati
Pada: g
vedir
vai
devebʰyo
'pākrāmat
Pada: h
tāṃ
vedenānvavindan
\
Line : 18
Pada: i
tad
vedasya
vedatvam
\
Pada: j
yad
vedo
bʰavati
Pada: k
vedyā
anuvittyai
Pada: l
strī
vai
vediḥ
pumān
vedas
\
Page: 15
Line : 1
Pada: m
yad
vedena
vedim̐
saṃmārṣṭi
Pada: n
mitʰunam
eva
karoti
Pada: o
prajāpater
vā
etāni
śmaśrūṇi
yad
vedas
\
Line : 2
Pada: p
yāṃ
patnīṃ
kāmayeta
putraṃ
vindeteti
tasyā
upastʰa
āsyet
\
Line : 3
Pada: q
mitʰunam
eva
karoti
Pada: r
vi
vā
etad
yajñaṃ
cʰinatti
yad
ardʰamāse
sam̐stʰāṃ
gamayati
Line : 4
Pada: s
yad
vedam̐
saṃtatam
āhavanīyāt
str̥ṇāti
Pada: t
tenaiva
yajñaṃ
saṃtanoti
Line : 5
Pada: u
tam̐
saṃtatam
uttare
'rdʰamāsa
ālabʰate
//
Pada: v
eṣa
vai
vanaspatīnāṃ
pariveṣṭā
yad
upaveṣas
\
Line : 6
Pada: w
ya
evaṃ
vedādabdʰā
asya
veśā
bʰavanti
Pada: x
purastāt
pratyañcam
upahanti
Line : 7
Pada: y
tasmāt
pratīcīnāvasitā
veśā
bʰavanti
Pada: z
stʰavimata
upahanti
\
Pada: aa
anativādanā
enaṃ
veśā
bʰavanti
Line : 8
Pada: ab
sarpebʰyo
vai
yajñe
kriyate
Pada: ac
sarpa
upaveṣo
valmīka
utkaras
\
Line : 9
Pada: ad
yad
upaveṣam
utkara
upahanti
Pada: ae
tasmāt
sarpāṇāṃ
valmīko
gr̥hāḥ
//
Anuvaka: 13
Line : 10
Pada: a
yo
ha
vai
srucāṃ
yogam
avidvān
adʰvaryur
adʰvarya
iti
hūtaḥ
pratiśr̥ṇoty
ā
devatābʰyo
vr̥ścyate
'prajā
apaśur
bʰavati
\
Line : 11
Pada: b
atʰa
yas
srucāṃ
yogaṃ
vidvān
adʰvaryur
adʰvarya
iti
hūtaḥ
pratiśr̥ṇoti
na
devatābʰya
āvr̥ścyate
prajāvān
paśumān
bʰavati
\
Line : 13
Pada: c
āśrāvayeti
juhūṃ
tena
yunakti
\
Pada: d
astu
śrauṣaḍ
ity
upabʰr̥taṃ
tena
Pada: e
yajeti
dʰruvāṃ
tena
Line : 14
Pada: f
ye
yajāmaha
ity
ājyadʰānīṃ
tena
Pada: g
vaṣaṭkāreṇa
sruvam
Pada: h
asau
vai
juhūr
Pada: i
antarikṣam
upabʰr̥t
\
Line : 15
Pada: j
iyaṃ
dʰruvā
Pada: k
diśa
ājyadʰānī
\
Pada: l
asā
ādityas
sruvas
\
Pada: m
asau
vā
asyai
prayaccʰatīyam
amuṣyai
Line : 16
Pada: n
tasmād
yaj
juhvāṃ
tena
dʰruvām
āpyāyayati
Pada: o
yad
dʰruvāyāṃ
tena
juhūm
Line : 17
Pada: p
asau
hy
asyai
prayaccʰatīyam
amuṣyai
Pada: q
saṃtatam
asmā
aviccʰinnaṃ
pradīyate
ya
evaṃ
veda
//
Anuvaka: 14
Line : 19
Pada: a
syono
me
sīda
suṣadaḥ
pr̥tʰivyām
uruḥ
pr̥tʰuḥ
pratʰamānas
svarge
/
Line : 20
Pada: b
sruvo
'si
gʰr̥tād
aniśitas
Pada: c
sapatnakṣayaṇo
divi
sīdāntarikṣe
pr̥tʰivyām
Line : 21
Pada: d
uttamo
'haṃ
bʰūyāsam
adʰare
matsapatnāḥ
//
Page: 16
Line : 1
Pada: e
āroha
patʰo
juhu
devayānān
yatrarṣayo
jagmuḥ
pratʰamāḥ
purāṇāḥ
/
Line : 2
Pada: f
hiraṇyapakṣājirā
saṃbʰr̥tāṅgā
vahām̐si
sā
*
sukr̥tāṃ
yatra
lokas
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 139:
vahāsi mā
Pada: g
uttamo
'haṃ
bʰūyāsam
adʰare
matsapatnāḥ
//
Line : 4
Pada: h
avāhaṃ
bādʰa
upabʰr̥tā
dviṣantaṃ
jātān
bʰrātr̥vyān
ye
ca
janiṣyamāṇāḥ
/
Line : 5
Pada: i
duhe
yajñam̐
sudugʰām
iva
dʰenum
Pada: j
uttamo
'haṃ
bʰūyāsam
adʰare
matsapatnāḥ
//
Line : 6
Pada: k
yo
no
vācā
manasā
durhr̥ṇāyur
hr̥dārātīyann
abʰidāsad
agne
/
Line : 7
Pada: l
idam
asya
cittam
adʰaraṃ
dʰruvāyās
\
Pada: m
uttamo
'haṃ
bʰūyāsam
adʰare
matsapatnāḥ
//
Line : 8
Pada: n
yan
me
agne
asya
yajñasya
riṣyād
yad
vā
skandād
ājyasyota
viṣṇo
/
Line : 9
Pada: o
tena
hanmi
sapatnaṃ
durhr̥ṇāyum
ainaṃ
dadʰāmi
nirr̥tyā
upastʰe
//
Line : 10
Pada: p
yo
naḥ
kaniṣṭʰam
iha
kāmayātā
asmin
yajñe
yajamānāya
mahyam
/
Line : 11
Pada: q
apa
tam
indrāgnī
bʰuvanān
nudetāṃ
prajāṃ
videya
vājavatīm̐
suvīrām
//
Line : 12
Pada: r
ayaṃ
vedaḥ
pr̥tʰivīm
anvavindad
guhā
hitāṃ
gahvareṣu
* /
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 139,
MānŚS.1.2
.4.4:
guhāhitāṃ nihitāṃ gahvareṣu
Line : 13
Pada: s
sa
mahyaṃ
lokaṃ
yajamānāya
vindatv
accʰidraṃ
yajñaṃ
bʰūriretāḥ
kr̥ṇotu
//
Line : 14
Pada: t
str̥ṇīta
barhiḥ
paridʰatta
vediṃ
jāmiṃ
*
mā
him̐sīr
amuyā
śayānām
/
FN
Bloomfield
.
Ed
.:
cami
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 140
Line : 15
Pada: u
darbʰais
str̥ṇīta
haritais
suvarṇair
niṣkā
ete
yajamānasya
santu
//
Line : 16
Pada: v
asmin
me
yajña
upa
bʰūyo
astv
avikṣodʰāya
paridʰīn
dadʰāmi
/
Line : 17
Pada: w
dʰartā
vidʰartā
dʰaruṇo
dʰarīyān
viśvā
dveṣām̐si
vīto
nudantām
//
Line : 18
Pada: x
catuśśikʰaṇḍā
yuvatis
supatnī
vinīyamānā
mahate
saubʰagāya
/
Line : 19
Pada: y
gʰr̥taṃ
duhānāditir
janāya
sā
me
dʰukṣva
sarvān
bʰūtikāmān
//
Line : 20
Pada: z
vedena
vediṃ
vividuḥ
pr̥tʰivyām̐
sā
papratʰe
pr̥tʰivī
pārtʰivāya
/
Line : 21
Pada: aa
garbʰaṃ
bibʰarti
bʰuvaneṣv
antas
tato
yajñas
tāyate
viśvadānīm
//
Line : 22
Pada: ab
viśo
yantrī
nudamāne
arātiṃ
viśvaṃ
jātam
araṇaṃ
durhr̥ṇāyum
/
Line : 23
Pada: ac
sīdantī
devī
sukr̥tasya
loke
viśvā
dveṣām̐si
vīto
nudetām
//
Page: 17
Line : 1
Pada: ad
āpyāyatāṃ
dʰruvā
gʰr̥tena
yajñiyā
yajñaṃ
prati
devayaḍbʰyaḥ
/
Line : 2
Pada: ae
sūryāyā
ūdʰo
aditer
upastʰa
urudʰāreva
dohatāṃ
yajñe
asmin
//
Line : 3
Pada: af
payaḥ
pr̥tʰivyāṃ
paya
oṣadʰīṣu
payo
divy
antarikṣe
payo
dʰāḥ
/
Line : 4
Pada: ag
payasvatīḥ
pradiśas
santu
mahyam
//
Anuvaka: 15
Line : 5
Pada: a
samr̥tayajño
vā
eṣa
yad
darṣapūrṇamāsau
Pada: b
kasya
vāha
*
devatā
yajñam
āgaccʰanti
kasya
vā
na
bahūnām̐
samānam
ahar
yajamānānām
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 140
Line : 6
Pada: c
yo
vai
devatāḥ
pūrvedyur
gr̥hṇāti
tasya
śvo
bʰūte
yajñam
āgaccʰanti
Line : 7
Pada: d
mamāgne
varco
vihaveṣv
astv
iti
pūrvam
agniṃ
gr̥hṇāti
\
Line : 8
Pada: e
agnis
sarvā
devatās
\
Pada: f
devatā
eva
pūrvedyur
gr̥hṇāti
Pada: g
tāś
śvo
bʰūte
'bʰiyajate
Line : 9
Pada: h
barhiṣā
vai
pūrṇamāse
vratam
upayanti
vatsair
amāvasyāyām
\
Line : 10
Pada: i
purā
vatsānām
apākartor
dampatī
aśnītas
\
Pada: j
hastā
avanijya
dakṣiṇato
'gnes
tiṣṭʰan
brūyād
agne
vratapate
vratam
ālabʰa
iti
\
Line : 11
Pada: k
agnir
vai
vratapatir
brāhmaṇo
vratabʰr̥t
\
Line : 12
Pada: l
vratapataya
eva
procya
vratam
ālabʰate
Pada: m
sam
asmai
vratam
r̥dʰyate
Pada: n
yadi
nimrukte
sūrye
vratam
ālabʰetāgnim
upastʰāyaitad
yajur
vadet
\
Line : 13
Pada: o
agnim̐
hi
sa
tarhi
praviṣṭas
\
Pada: p
agnir
hotopa
tam̐
huva
iti
pātram
abʰimr̥śati
yena
havir
nirvapsyan
bʰavati
Line : 14
Pada: q
durgrahā
vai
devatā
durgraho
yajñas
\
Line : 15
Pada: r
devatāś
caivaitad
yajñaṃ
ca
gr̥hṇāti
\
Pada: s
ā
devā
yantu
sumanasyamānā
iti
\
Line : 16
Pada: t
etā
vai
devānāṃ
devahūtayas
\
Pada: u
yanty
asya
devā
devahūtim
\
Pada: v
na
yajñāc
cʰidyate
ya
evaṃ
veda
Line : 17
Pada: w
vyantu
devā
haviṣo
me
asyeti
\
Pada: x
āśiṣam
evāśāste
//
Line : 18
Pada: y
yunajmi
tvā
brahmaṇā
daivyeneti
paridʰiṣu
paridʰīyamāneṣu
vadati
\
Line : 19
Pada: z
agner
vā
eṣa
yogas
* \
FN
emended
.
Ed
.:
yāgo
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 140
Pada: aa
brahmaṇaivāgniṃ
yunakti
Pada: ab
yukto
'sya
havyaṃ
devebʰyo
vahati
\
Line : 20
Pada: ac
aṅgiraso
māsya
yajñasya
pratʰamānuvākair
avantv
iti
Pada: ad
sāmidʰenīnām
evaiṣa
yogas
Line : 21
Pada: ae
tāsāṃ
yuktānāṃ
yāṃ
kāmayata
āśiṣaṃ
tām
avarunddʰe
Pada: af
samiddʰo
agnir
āhuta
iti
Line : 22
Pada: ag
samiddʰir
evaiṣā
Pada: ah
mano
'si
prājāpatyaṃ
manasā
mā
bʰūtenāviśeti
Page: 18
Line : 1
Pada: ai
mana
iva
vai
prajāpatiḥ
Pada: aj
prājāpatyo
yajñas
\
Pada: ak
yajñam
eva
saṃtanoti
Line : 2
Pada: al
vāg
asy
aindrī
sapatnakṣayaṇī
vācā
mendriyeṇāviśeti
\
Pada: am
indriyaṃ
vai
vāg
Pada: an
indriyam
evāvarunddʰe
//
Line : 3
Pada: ao
na
vai
tad
vidur
yadi
brāhmaṇā
vasantā
yajanti
brāhmaṇā
*
vā
yadi
tasya
varṣer
anyasya
vā
yasya
bruvate
yasyaivarṣer
bruvāṇo
yajate
taṃ
tad
iṣṭaṃ
gaccʰati
netaram
upanamati
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 140:
yajanty abrāhmaṇā
Line : 5
Pada: ap
tat
pravaraṃ
pravr̥ṇāne
brūyād
devāḥ
pitaraḥ
pitaro
*
devā
yo
'smi
sa
san
yaja
iti
FN
emended
.
Ed
.:
pitaro
.
cf
. 4.14:39.5
Line : 6
Pada: aq
ya
eva
kaśca
san
yajate
taṃ
tad
iṣṭam
āgaccʰati
netaram
upanamati
Line : 7
Pada: ar
devebʰya
eva
pitr̥bʰyo
yajñaṃ
paridadāti
Pada: as
tam
asya
te
gopayanti
Line : 8
Pada: at
sam
iṣṭāpūrtena
gaccʰati
Pada: au
svarge
loke
tad
asyākṣayyam
aparimitaṃ
bʰavati
Line : 9
Pada: av
vasantam
r̥tūnāṃ
prīṇāmīti
Pada: aw
pañca
vā
r̥tavas
\
Pada: ax
r̥tūn
eva
prīṇāti
Line : 10
Pada: ay
te
'smai
prītāḥ
kalpante
'smā
r̥tavo
ya
evaṃ
veda
//
Line : 11
Pada: az
iti
śrīmadyajurvedakāṭʰake
carakaśākʰāyāṃ
puroḍāśabrāhmaṇaṃ
nāmaikatriṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.