TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 30
Previous part

Sthanaka: 30  
Anuvaka: 1  
Page: 181  
Line : 1  Pada: a     prajananaṃ vai pātnīvatas \

Pada: b     
yad vai kiṃca yajñe pātnīvataṃ kriyate prajananam eva tat

Line : 2  Pada: c     
parāṅ etarhi yajñaḥ parācīr devatās

Pada: d     
tvāṣṭro bʰavati

Pada: e     
parācīṣv eva devatāsu tvaṣṭāraṃ vr̥ṣāṇam apisr̥jati

Line : 3  Pada: f     
so 'smai mitʰunaṃ karoti


Line : 4  Pada: g     
vajro eṣa purastāt saṃmīyate yad ekādaśinī

Pada: h     
sa īśvaraḥ pratyañcaṃ yajñam̐ saṃpuras * \
      
FN Mittwede, Textkritische Bemerkungen, p. 136: saṃmuro

Line : 5  Pada: i     
yat pātnīvato mīyate

Pada: j     
pratyuttabdʰyai sayatvāya


Pada: k     
manor vai kapālāny āsan \

Line : 6  Pada: l     
tair yāvatoyāvato 'surān abʰyupādʰāt * te parābʰavan \
      
FN Raghuvira, KpS, xxix: abʰyupādadʰāt. Mittwede, Textkritische Bemerkungen, p. 136

Pada: m     
atʰa tarhi triṣṭāvarutrī * āstām asurabrahmau
      
FN Mittwede, Textkritische Bemerkungen, p. 136

Line : 7  Pada: n     
asurā abruvann imāni manukapālāni yācetʰām iti

Line : 8  Pada: o     
tau prātaritvānā abʰiprāpadyetām \

Pada: p     
vāyave 'gnā3i vāyava indrā3 iti

Line : 9  Pada: q     
kiṃkāmau stʰa ity abravīt \

Pada: r     
imāni nau kapālāni dehīti

Line : 10  Pada: s     
tāny ābʰyām adadāt

Pada: t     
tāny araṇyaṃ parāhr̥tya samapim̐ṣṭām \

Pada: u     
tan manor gāvo 'bʰivyatiṣṭʰanta

Line : 11  Pada: v     
tāny r̥ṣabʰas samaleṭ

Pada: w     
tasya ruvato yāvanto 'surā upāśr̥ṇvam̐s te parābʰavan \

Line : 12  Pada: x     
tau prātaritvānā abʰiprāpadyetām \

Pada: y     
vāyave 'gnā3i vāyava indrā3 iti

Line : 13  Pada: z     
kiṃkāmau stʰa ity abravīt \

Pada: aa     
anena tvarṣabʰeṇa * yājayāveti
      
FN emended. Ed.: tvarṣabʰena. Raghuvira, KpS, xxix. Mittwede, Textkritische Bemerkungen, p. 136

Pada: ab     
tat patnī yajur vadantī pratyapadyata

Line : 14  Pada: ac     
tasyā dyāṃ vāg ātiṣṭʰat

Pada: ad     
tasyā vadantyā yāvanto 'surā upāśr̥ṇvam̐s te parābʰavan \

Line : 15  Pada: ae     
tasmān naktam̐ strī candrataraṃ vadati

Pada: af     
tau prātaritvānā abʰiprāpadyetām \

Line : 16  Pada: ag     
vāyave 'gnā3i vāyava indrā3 iti

Line : 17  Pada: ah     
kiṃkāmau stʰa ity abravīt \

Pada: ai     
anayā tvā patnyā yājayāveti

Pada: aj     
paryagnikr̥tāsīt \

Page: 182  
Line : 1  Pada: ak     
atʰendro 'cāyan

Pada: al     
manum̐ śraddʰādevaṃ triṣṭāvarutrī asurabrahmau jāyayā vyardʰayata iti

Line : 2  Pada: am     
sa āgaccʰat

Pada: an     
so 'bravīd ābʰyāṃ tvā yājayānīti

Pada: ao     
nety abravīt \

Line : 3  Pada: ap     
na aham anayor īśa iti \

Pada: aq     
atitʰipatir vāvātitʰer īśa ity abravīt

Pada: ar     
asmai prāyaccʰat

Line : 4  Pada: as     
sa prativeśo vediṃ kurvann āsta

Pada: at     
apr̥ccʰatāṃ ko 'sīti

Line : 5  Pada: au     
brāhmaṇa iti

Pada: av     
katamo brāhmaṇa iti //

Line : 6  Pada: aw     
kiṃ brāhmaṇasya pitaraṃ kim u pr̥ccʰasi mātaram /

Line : 7  Pada: ax     
śrutaṃ ced asmin vedyam̐ sa pitā sa pitāmahaḥ //

Line : 8  Pada: ay     
iti

Pada: az     
avittām

Pada: ba     
indro iti

Pada: bb     
tau prāpatatām \

Pada: bc     
tayor yāḥ prokṣaṇīr āpa āsam̐s tābʰir anuvisr̥jya śīrṣe accʰinat

Line : 9  Pada: bd     
tau vr̥ṣaś ca yavāṣaś cābʰavatām \

Pada: be     
tasmāt tau varṣeṣu śuṣyatas \

Line : 10  Pada: bf     
adbʰir hi hatau

Pada: bg     
tāṃ paryagnikr̥tām udasr̥jat *
      
FN emended. Ed.: udāsr̥jat. Raghuvira, KpS, xxix. Mittwede, Textkritische Bemerkungen, p. 136

Pada: bh     
tayārdʰnot

Line : 11  Pada: bi     
imā manāvyāḥ prajās \

Pada: bj     
yat paryagnikr̥taṃ pātnīvatam utsr̥jati

Pada: bk     
yām eva manur r̥ddʰim ārdʰnot tām r̥dʰnoti


Line : 12  Pada: bl     
saṃstʰāpyā3 na sam̐stʰāpyā3 iti mīmām̐sante

Line : 13  Pada: bm     
sravati vai yajño 'sam̐stʰitas

Pada: bn     
tam̐ sravantaṃ yajamāno 'nu parāsravati prajayā ca paśubʰiś ca

Line : 14  Pada: bo     
sam̐stʰāpya eva

Pada: bp     
yajñasya pratiṣṭʰityai


Pada: bq     
yadi sam̐stʰāpayed yāvanti paśor avadānāni tāvanty ājyasyāvadyet \

Line : 15  Pada: br     
ayātayāmam̐ hy etat prājāpatyaṃ yad ājyam

Line : 16  Pada: bs     
ayātayāmo devānāṃ prajāpatis

Pada: bt     
tad eva sam̐stʰāpayati tad u na sam̐stʰāpayati \

Line : 17  Pada: bu     
ubʰayam eva karoti //


Anuvaka: 2  
Line : 18  Pada: a     
aindravāyavāgrā agre gr̥hyante 'tʰa śukrāgrā atʰāgrāyaṇāgrās \

Pada: b     
gāyatro aindravāyavas traiṣṭubʰaś śukro jāgata āgrāyaṇas \

Page: 183  
Line : 1  Pada: c     
etāvanti vai cʰandām̐si

Line : 2  Pada: d     
ccʰandobʰir devās svargaṃ lokam āyan \

Pada: e     
cʰandobʰir eva svargaṃ lokam eti \


Pada: f     
āgrāyaṇaś caturtʰe 'han \

Line : 3  Pada: g     
jāgato āgrāyaṇas \

Pada: h     
jaganmukʰa eṣa trirātras \

Pada: i     
yad eva ccʰanda āpnoti tenottaraṃ trirātraṃ pratanute \


Line : 4  Pada: j     
aindravāyavāgrāḥ pañcame 'han

Line : 5  Pada: k     
gāyatro aindravāyavaḥ

Pada: l     
prāṇo gāyatrī

Pada: m     
prāṇam eva madʰyato dadʰāti

Line : 6  Pada: n     
tasmān madʰyataḥ prāṇas \


Pada: o     
śukrāgrāṣ ṣaṣṭʰe 'han \

Pada: p     
traiṣṭubʰo vai śukras

Pada: q     
triṣṭubanta eṣa trirātras \

Line : 7  Pada: r     
antam evainam abʰyudūhati


Pada: s     
śukrāgrā eva saptame 'han \

Pada: t     
traiṣṭubʰo vai śukras

Line : 8  Pada: u     
triṣṭummukʰa eṣa ccʰandomaḥ

Pada: v     
pratyuttabdʰyai sayatvāya \

Pada: w     
atʰo yad eva ccʰanda āpnoti tenottaraṃ trirātraṃ pratanute \


Line : 9  Pada: x     
āgrāyaṇāgrā aṣṭame 'han \

Pada: y     
jāgato āgrāyaṇas \

Line : 10  Pada: z     
jaganmadʰya eṣa ccʰandomas \

Pada: aa     
cʰandasām eva vyūham anuvyūhati \


Pada: ab     
aindravāyavāgrāḥ prāyaṇīya aindravāyavāgrā udayanīye

Line : 11  Pada: ac     
prāṇo aindravāyavaḥ

Line : 12  Pada: ad     
prāṇenaiva prayanti prāṇenodyanti


Pada: ae     
prāṇā vai grahās

Pada: af     
tān etan mohayati yad vyatihāraṃ gr̥hṇāti

Line : 13  Pada: ag     
yad agrān yad agrān gr̥hṇīyāt taṃ dʰārayan sādayitor āsīta

Line : 14  Pada: ah     
prāṇā vai grahāḥ

Pada: ai     
prāṇān evāyatanaśa āpādayati \

Pada: aj     
atʰottaraṃ prasr̥tā gr̥hyante \


Line : 15  Pada: ak     
evam̐ ha vai keśino dālbʰyasya vam̐śavraścane grahāñ jagr̥hus

Pada: al     
sa hovāca luśākapiḥ kʰārgaliḥ katʰaṃ grahān agrahīṣṭeti \

Line : 16  Pada: am     
ittʰamittʰam iti hāsmā ūcus

Line : 17  Pada: an     
sa hovāca tryanīkam asya prajā bʰaviṣyatīti

Pada: ao     
tataḥ pañcālās tredʰābʰavan

Line : 18  Pada: ap     
yasyaivaṃ grahā gr̥hyante tryanīkam asya prajā bʰavati //


Anuvaka: 3  
Line : 19  Pada: a     
aindravāyavāgrān gr̥hṇīta yaḥ kāmayeta yatʰāpūrvaṃ prajābʰyaḥ kalpeteti

Line : 20  Pada: b     
yajñasya vai kl̥ptam anu prajābʰyaḥ kalpate

Pada: c     
yajñasyākl̥ptam anu na kalpate

Pada: d     
yatʰāpūrvam eva prajābʰyaḥ kalpayati

Line : 21  Pada: e     
na kanīyāñ jyāyām̐sam atikrāmati \


Pada: f     
aindravāyavāgrān gr̥hṇīyād āmayāvinaḥ

Page: 184  
Line : 1  Pada: g     
prāṇena eṣa vyr̥dʰyate yasyāmayati

Pada: h     
prāṇa aindravāyavaḥ

Line : 2  Pada: i     
prāṇenaivainam̐ samardʰayati


Pada: j     
maitrāvaruṇāgrān gr̥hṇīran yeṣāṃ dīkṣitānāṃ pramīyeta

Line : 3  Pada: k     
prāṇāpānābʰyāṃ ete vyr̥dʰyante yeṣāṃ dīkṣitānāṃ pramīyate

Line : 4  Pada: l     
prāṇāpānau vai mitrāvaruṇau

Pada: m     
prāṇāpānā eva mukʰataḥ pariharante

Line : 5  Pada: n     
tasmān mukʰataḥ prāṇāpānau \


Pada: o     
āśvināgrān gr̥hṇītānujāvaras \

Pada: p     
aśvinau vai devānām ānujāvarau

Line : 6  Pada: q     
agraṃ paryaitām

Pada: r     
aśvinā etasya devatā ya ānujāvaras

Line : 7  Pada: s     
evānvārabʰate

Pada: t     
enam agraṃ pariṇayataḥ


Pada: u     
śukrāgrān gr̥hṇīta gataśrīr

Line : 8  Pada: v     
asau ādityaś śukras \

Pada: w     
eṣo 'ntas \

Pada: x     
antaṃ manuṣyaś śriyo gatvā nivartate \

Line : 9  Pada: y     
antād evāntam ālabʰate

Pada: z     
na tataḥ pāpīyān bʰavati yādr̥ṅ san yajate


Line : 10  Pada: aa     
mantʰyagrān gr̥hṇītābʰicaran \

Pada: ab     
ārtapātraṃ etad yan mantʰipātram \

Pada: ac     
mr̥tyunaivainaṃ grāhayati \


Line : 11  Pada: ad     
uktʰyāgrān gr̥hṇītābʰicaryamāṇas

Pada: ae     
sarveṣāṃ etat pātrāṇām indriyaṃ vīryaṃ yad uktʰyapātram \

Line : 12  Pada: af     
sarveṇaivainam indriyeṇātiprayuṅkte //


Line : 13  Pada: ag     
tvat kṣetrāṇy araṇāni ganma māpaspʰarīḥ payasā na ādʰak /

Line : 14  Pada: ah     
vayam eno 'nyakrṭaṃ bʰujema

Pada: ai     
sarasvaty abʰi no neṣi vasyaḥ //

Line : 15  Pada: aj     
iti

Pada: ak     
mr̥tyor vai kṣetrāṇy araṇāni

Pada: al     
tenaiva mr̥tyoḥ kṣetrāṇi na gaccʰati \


Pada: am     
āgrāyaṇāgrān gr̥hṇīta yasya pitā pitāmahaḥ puṇyas syād atʰa tan na prāpnuyāt \

Line : 17  Pada: an     
vācā eṣa indriyeṇa vyr̥dʰyate yasya pitā pitāmahaḥ puṇyo bʰavaty atʰa tan na prāpnoti \

Line : 18  Pada: ao     
ura ivaitad yajñasya vāg iva yad āgrāyaṇas \

Pada: ap     
vācaivainam indriyeṇa samardʰayati


Line : 19  Pada: aq     
pūrṇān grahān gr̥hṇīyād āmayāvinaḥ

Pada: ar     
prāṇān etasya śug r̥ccʰati yasyāmayati

Page: 185  
Line : 1  Pada: as     
prāṇā grahāḥ

Pada: at     
prāṇān evāsya śuco muñcati


Line : 2  Pada: au     
pūrṇān grahān gr̥hṇīyād yarhi parjanyo na varṣet

Pada: av     
prāṇān etarhi prajānām̐ śug r̥ccʰati yarhi parjanyo na varṣati

Line : 3  Pada: aw     
prāṇā grahāḥ

Pada: ax     
prāṇān eva prajānām̐ śuco muñcati

Line : 4  Pada: ay     
tājak pravarṣati //


Anuvaka: 4  
Line : 5  Pada: a     
kṣetrasya pate madʰumantam ūrmiṃ dʰenur iva payo asmāsu dʰukṣva /

Line : 6  Pada: b     
madʰuścutaṃ * gʰr̥tam iva supūtam r̥tasya naḥ patayo mr̥ḍayantu //
      
FN cf. 4.15:41.2: madʰuścyútaṃ

Line : 7  Pada: c     
upayāmagr̥hīto 'si \

Pada: d     
adityai tvā caturūdʰnyai //

Line : 8  Pada: e     
udīrayata marutas samudrato yūyaṃ vr̥ṣṭiṃ varṣayatʰā purīṣiṇaḥ /

Line : 9  Pada: f     
na vo dasrā upadasyanti dʰenavaś śubʰaṃ yātām anu ratʰā avr̥tsata //

Line : 10  Pada: g     
upayāmagr̥hīto 'si \

Pada: h     
adityai tvā caturūdʰnyai //

Line : 11  Pada: i     
mahīm ū ṣu mātaram̐ suvratānām r̥tasya patnīm avase huvema /

Line : 12  Pada: j     
tuvikṣatrām ajarantīm urūcīm̐ suśarmāṇam aditim̐ supraṇītim //

Line : 13  Pada: k     
upayāmagr̥hīto 'si \

Pada: l     
adityai tvā caturūdʰnyai //

Pada: m     
eṣa te yonir

Pada: n     
adityai tvā caturūdʰnyai //


Line : 14  Pada: o     
vr̥ṣṭir vai devebʰyo 'pākrāmat

Pada: p     
saiṣu lokeṣv aśrayata

Pada: q     
tāṃ devā anveṣṭum adʰriyanta

Line : 15  Pada: r     
ta etaṃ graham apaśyan \

Pada: s     
tam agr̥hṇata

Pada: t     
tenaibʰyo lokebʰyo vr̥ṣṭim̐ saṃprācyāvayan \

Line : 16  Pada: u     
tam etaṃ vr̥ṣṭikāmo gr̥hṇīta


Pada: v     
kṣetrasya pate madʰumantam ūrmim iti \

Line : 17  Pada: w     
asau vai kṣetrasya patir amuto varṣati \

Pada: x     
udīrayata marutas samudrata iti

Line : 18  Pada: y     
marutas sr̥ṣṭāṃ vr̥ṣṭiṃ nayanti

Pada: z     
mahīm ū ṣu mātaram̐ suvratānām iti \

Pada: aa     
iyam aditir asyāṃ varṣati \

Page: 186  
Line : 1  Pada: ab     
etā vai devatā varṣasyeśate

Pada: ac     
evopadʰāvati \

Pada: ad     
ebʰya eva lokebʰyo vr̥ṣṭim̐ saṃpracyāvayati


Line : 2  Pada: ae     
catusstanaṃ pātraṃ bʰavati

Pada: af     
catasro diśas \

Line : 3  Pada: ag     
digbʰya eva vr̥ṣṭim̐ saṃpracyāvayati

Pada: ah     
yaṃ pratʰamam̐ stanam anupadyate tasyā diśo 'bʰy etad * varṣati \
      
FN Mittwede, Textkritische Bemerkungen, p. 136: diśo 'dʰy etad

Line : 4  Pada: ai     
api pātre kriyamāṇe varṣati


Pada: aj     
mr̥nmayena gr̥hṇāti

Pada: ak     
dārumayeṇa juhoti

Line : 5  Pada: al     
na hi mr̥nmayam āhutim ānaśe //


Anuvaka: 5  
Line : 6  Pada: a     
upayāmagr̥hīto 'si

Pada: b     
prajāpataye tvā prajābʰyas \

Pada: c     
eṣa te yoniḥ

Pada: d     
prajāpataye tvā prajābʰyas \

Line : 7  Pada: e     
upayāmagr̥hīto 'si

Pada: f     
prajābʰyas tvā prajāpataye \

Pada: g     
eṣa te yoniḥ

Line : 8  Pada: h     
prajābʰyas tvā prajāpataye * \
      
FN emended. Ed.: prajāpate

Pada: i     
upayāmagr̥hīto 'si \

Pada: j     
antarikṣāya tvā vanaspatibʰyas \

Line : 9  Pada: k     
eṣa te yonir

Pada: l     
antarikṣāya tvā vanaspatibʰyas \

Pada: m     
upayāmagr̥hīto 'si

Line : 10  Pada: n     
vanaspatibʰyas tvāntarikṣāya \

Pada: o     
eṣa te yonir

Pada: p     
vanaspatibʰyas tvāntarikṣāya \

Pada: q     
upayāmagr̥hīto 'si \

Line : 11  Pada: r     
adbʰyas tvauṣadʰībʰyas \

Pada: s     
eṣa te yonir

Pada: t     
adbʰyas tvauṣadʰībʰyas \

Pada: u     
upayāmagr̥hīto 'si \

Line : 12  Pada: v     
oṣadʰībʰyas tvādbʰyas \

Pada: w     
eṣa te yonir

Pada: x     
oṣadʰībʰyas tvādbʰyaḥ //

Line : 13  Pada: y     
ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /

Line : 14  Pada: z     
dr̥śe viśvāya sūryam //

Line : 15  Pada: aa     
upayāmagr̥hīto 'si

Pada: ab     
sūryāya tvā \

Pada: ac     
eṣa te yonis

Pada: ad     
sūryāya tvā //

Line : 16  Pada: ae     
vācaspatiṃ viśvakarmāṇam ūtaye manoyujaṃ vāje adyāhuvema /

Line : 17  Pada: af     
sa no nediṣṭʰam̐ havanāny āgamad viśvaśambʰūr avase sādʰukarmā //

Line : 18  Pada: ag     
upayāmagr̥hīto 'si \

Pada: ah     
indrāya tvā viśva karmaṇe \

Pada: ai     
eṣa te yonir

Pada: aj     
indrāya tvā viśvakarmaṇe //

Line : 20  Pada: ak     
mahīm ū ṣu mātaram̐ suvratānām r̥tasya patnīm avase huvema /

Line : 21  Pada: al     
tuvikṣatrām ajarantīm urūcīm̐ suśarmāṇam aditim̐ supraṇītim //

Line : 22  Pada: am     
upayāmagr̥hīto 'si \

Pada: an     
adityai tvā \

Pada: ao     
eṣa te yonir

Pada: ap     
adityai tvā //


Pada: aq     
saṃtatir ete grahās \

Page: 187  
Line : 1  Pada: ar     
yatʰā vai śālaivam̐ saṃvatsaras \

Pada: as     
yatʰā śālāyāḥ pakṣasī evam̐ saṃvatsarasya pakṣasī

Line : 2  Pada: at     
yatʰā madʰyamo vam̐śa evaṃ divākīrtyam \

Pada: au     
yad ete na gr̥hyeran viṣūcī saṃvatsarasya pakṣasī vyavasram̐seyātām ārtim ārcʰeyur

Line : 3  Pada: av     
yad ete gr̥hyante

Line : 4  Pada: aw     
yatʰā śālāyāḥ pakṣasī madʰyamaṃ vam̐śam abʰisamāyaccʰanty evam evaitat saṃvatsarasya pakṣasī divākīrtyam abʰisaṃtanvanti


Line : 5  Pada: ax     
te sarve saha divākīrtye gr̥hyante

Line : 6  Pada: ay     
yatʰā vai madʰyamo vam̐śa evaṃ divākīrtyam \

Pada: az     
yad vai saubalas syād avaśīryeta //

Line : 7  Pada: ba     
yad ete na gr̥hyante

Pada: bb     
draḍʰimna evānunaddʰyā aśitʰilatvāya


Pada: bc     
śukrāgrā etad ahar gr̥hyante

Line : 8  Pada: bd     
traiṣṭubʰo vai śukras

Pada: be     
traiṣṭubʰam etad ahaḥ

Pada: bf     
pratyuttabdʰyai sayatvāya


Pada: bg     
saurya etad ahaḥ paśur ālabʰyate

Line : 9  Pada: bh     
sauryo graho gr̥hyate \

Pada: bi     
asau āditya etad ahas

Pada: bj     
tam eva pratyakṣam r̥dʰnuvanti


Line : 10  Pada: bk     
ṣaḍ etad ahar atigrāhyā gr̥hyante

Pada: bl     
paśus saptamas

Pada: bm     
sapta prāṇās \

Line : 11  Pada: bn     
asā ādityaś śiraḥ prajānām \

Pada: bo     
sīrṣann eva prāṇān dadʰāti

Pada: bp     
tasmāt sapta śīrṣaṇyāḥ prāṇās \


Line : 12  Pada: bq     
indro vai vr̥tram̐ hatvā sa imāṃl lokān abʰyajayat

Pada: br     
tasyāsau loko 'nabʰijita āsīt

Line : 13  Pada: bs     
taṃ viśvakarmā bʰūtvābʰyajayat \

Pada: bt     
yad vaiśvakarmaṇo gr̥hyate \

Line : 14  Pada: bu     
amuṣya lokasyābʰijityai


Pada: bv     
yanti ete 'smāl lokād ye vaiśvakarmaṇaṃ gr̥hṇate

Line : 15  Pada: bw     
parāñca iva hi \


Pada: bx     
ete na rohanti

Pada: by     
ta īśvarāḥ prametor

Pada: bz     
ādityam̐ śvo gr̥hṇīran \

Line : 16  Pada: ca     
iyam aditir

Pada: cb     
asyām eva tena pratitiṣṭʰanti \


Pada: cc     
ā parārdʰāt saṃvatsarasyānyamanyaṃ gr̥hṇīran

Line : 17  Pada: cd     
viśvāny anyena karmāṇi kurvāṇā yanty asyām anyena pratitiṣṭʰanti


Line : 18  Pada: ce     
ubʰau saha mahāvrate gr̥hyete

Pada: cf     
antam evāgatyobʰayor lokayor r̥dʰnuvanti vaiśvakarmaṇenāmuṣminn ādityenāsmin \


Line : 19  Pada: cg     
arkyam uktʰaṃ bʰavati \

Pada: ch     
annaṃ arkyam

Line : 20  Pada: ci     
annāda eva tena pratitiṣṭʰanti //


Anuvaka: 6  
Line : 21  Pada: a     
agnaye tvā pravr̥hāmi gāyatreṇa ccʰandasā \

Pada: b     
indrāya tvā pravr̥hāmi traiṣṭubʰena ccʰandasā

Line : 22  Pada: c     
viśvebʰyas tvā devebʰyaḥ pravr̥hāmi jāgatena ccʰandasā //

Page: 188  
Line : 1  Pada: d     
agniḥ prātassavane pātv asmān vaiśvānaro viśvakr̥d viśvaśaṃbʰūḥ /

Line : 2  Pada: e     
sa naḥ pāvako draviṇaṃ dadʰātv āyuṣmantas sahabʰakṣās syāma //

Line : 3  Pada: f     
viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /

Line : 4  Pada: g     
sumedʰasaḥ priyam eṣāṃ vadanto vayam̐ syāma patayo rayīṇām //

Line : 5  Pada: h     
idaṃ tr̥tīyasavanaṃ kavīnām r̥tena ye camasam airayanta /

Line : 6  Pada: i     
saudʰanvanā amr̥tam ānaśānās sviṣṭaṃ no 'bʰi vasyo nayantu //

Line : 7  Pada: j     
śukraṃ te śukreṇa gr̥hṇāmi \

Pada: k     
ahno rūpe sūryasya raśmiṣu

Pada: l     
reśīnāṃ tvā patmann ādʰūnomi

Line : 8  Pada: m     
māndānāṃ tvā patmann ādʰūnomi

Pada: n     
kūtanānāṃ tvā patmann ādʰūnomi

Line : 9  Pada: o     
bʰandanānāṃ tvā patmann ādʰūnomi

Pada: p     
devayānīnāṃ tvā patmann ādʰūnomi //

Line : 10  Pada: q     
ā sīm ugrā acucyavur divo dʰārām asaścata /

Line : 11  Pada: r     
kakubʰaṃ rūpam r̥ṣabʰasya rocate br̥hat * //
      
FN emended. Ed.: bahat. Mittwede, Textkritische Bemerkungen, p. 136

Line : 12  Pada: s     
somas somasya purogās \

Pada: t     
śukraś śukrasya purogās \

Pada: u     
yat te somādābʰyaṃ nāma jāgr̥vi tasmai te soma somāya svāhā //

Line : 13  Pada: v     
trir vasubʰyo avapatʰās * trī rudrebʰyo avapatʰās * trir ādityebʰyo avapatʰās * \
      
FN Mittwede, Textkritische Bemerkungen, p. 136: apavatʰās
      
FN Mittwede, Textkritische Bemerkungen, p. 136: apavatʰās
      
FN Mittwede, Textkritische Bemerkungen, p. 136: apavatʰās

Line : 14  Pada: w     
yena rūpeṇa prajāpataye 'vapatʰās * tena mahyaṃ pavasva \
      
FN Mittwede, Textkritische Bemerkungen, p. 136: apavatʰās

Line : 15  Pada: x     
uśik tvaṃ deva soma gāyatreṇa ccʰandasāgneḥ pātʰa upehi

Line : 16  Pada: y     
vaśī tvaṃ deva soma traiṣṭubʰena ccʰandasendrasya pātʰa upehi \

Pada: z     
asmatsakʰā deva soma jāgatena ccʰandasā viśveṣāṃ devānāṃ pātʰa upehi //


Anuvaka: 7  
Line : 18  Pada: a     
devāś ca asurāś ca samāvad eva yajñe 'kurvata

Pada: b     
yad eva devā akurvata tad asurā akurvata

Line : 19  Pada: c     
te devā etam adābʰyam apaśyan \

Pada: d     
tam agr̥hṇata \

Pada: e     
agnaye tvā pravr̥hāmi gāyatreṇa ccʰandaseti

Line : 20  Pada: f     
devatāś caiva tac cʰandām̐si cāpnuvan \

Pada: g     
agniḥ prātassavane pātv asmān iti

Line : 21  Pada: h     
savanāny eva tad āpnuvan \

Pada: i     
śukraṃ * te śukreṇa gr̥hṇāmīti \
      
FN cʰukraṃ. Ed.: āpnuvam̐ścʰukraṃ. Ch: āpnuvaṃ cʰukraṃ.

Page: 189  
Line : 1  Pada: j     
ahorātrayor eva tad rūpe āpnuvan

Pada: k     
reśīnāṃ tvā patmann ādʰūnomīti \

Pada: l     
apām eva tad rūpāṇy āpnuvan \

Line : 2  Pada: m     
te devā yāvān eva yajñas taṃ parigr̥hyājuhavus

Pada: n     
tam̐ hutam asurā anvabudʰyanta

Line : 3  Pada: o     
te 'bruvann adabʰan na iti

Pada: p     
tad asyādābʰyatvam

Pada: q     
atʰo yad enān dabdʰuṃ nāśaknuvan \

Line : 4  Pada: r     
tad asyādābʰyatvam \

Pada: s     
sa eṣa bʰrātr̥vyasyaiva dabdʰyai gr̥hyate //


Pada: t     
nigrābʰyāṇāṃ gr̥hṇāti *
      
FN emended. Ed.: gr̥hṇati. Mittwede, Textkritische Bemerkungen, p. 137

Line : 5  Pada: u     
somo vai dadʰno gr̥hṇāti

Pada: v     
somo hi dadʰi


Pada: w     
catussrakti pātraṃ bʰavati

Line : 6  Pada: x     
catasro diśas \

Pada: y     
dikṣv eva pratitiṣṭʰati


Pada: z     
gʰnanti etat somaṃ yad abʰiṣuṇvanti

Line : 7  Pada: aa     
tasyaiṣātimokṣiṇī tanūr yad ādābʰyas

Pada: ab     
tām evānv ahatām̐ hatas svaragaṃ lokam abʰy atimucyate

Line : 8  Pada: ac     
tad anu yajamāno yajñāt

Pada: ad     
hi yajamānas

Pada: ae     
sa ha tvā amuṣmiṃl loke sarvatanūr yasyaiṣa gr̥hyate


Line : 9  Pada: af     
vi etad yajñaṃ cʰinatti yat purābʰiṣotos sam̐stʰāṃ gamayati

Line : 10  Pada: ag     
yad am̐śūn anabʰiṣutān apisr̥jati

Pada: ah     
yajñasya saṃtatyā aviccʰedāya //


Line : 11  Pada: ai     
na sāmānuktʰo * 'graho 'stīty āhur anāyatanas sa iti
      
FN Mittwede, Textkritische Bemerkungen, p. 137: nāsāmā nānuktʰo


Line : 12  Pada: aj     
trir vasubʰyo avapatʰā * iti \
      
FN Mittwede, Textkritische Bemerkungen, p. 137

Pada: ak     
etad uktʰam

Pada: al     
eṣāśīs \


Pada: am     
gaurivītam̐ sāma

Pada: an     
devā vai yad brahma vyabʰajanta

Line : 13  Pada: ao     
tato yad atyaricyata tad gaurivītam abʰavat \

Pada: ap     
atiriktaṃ vai gaurivītam

Line : 14  Pada: aq     
atiriktā atigrāhyās \

Pada: ar     
atiriktenaivātiriktam āpnoti


Pada: as     
yatra gaurivītam̐ sāma syāt tad api bahūn atigrāhyān gr̥hṇīyāt

Line : 15  Pada: at     
tenaivainān sāmavata uktʰavato nidānavata āyatanavataḥ karoti


Line : 16  Pada: au     
nidānavān āyatanavān bʰavati ya evaṃ veda //


Anuvaka: 8  
Line : 18  Pada: a     
prajāpater jāyamānāḥ prajā jātāś ca imāḥ /

Line : 19  Pada: b     
asmai prativedaya cikitvām̐ anumanyatām //

Line : 20  Pada: c     
paśupateḥ paśavo virūpās sadr̥śā uta /

Line : 21  Pada: d     
teṣāṃ yaṃ vavrire * devās tam̐ svarāḍ anumanyatām //
      
FN Mittwede, Textkritische Bemerkungen, p. 137

Page: 190  
Line : 1  Pada: e     
prajānantaḥ pratigr̥hṇanti pūrve prāṇam aṅgebʰyo adʰi niścarantam /

Line : 2  Pada: f     
huto yāhi patʰibʰir devayānair oṣadʰīṣu pratitiṣṭʰā śarīraiḥ //

Line : 3  Pada: g     
ye badʰyamānam anubadʰyamānā anvaikṣanta manasā cakṣuṣā ca /

Line : 4  Pada: h     
agniṣ ṭām̐ agre pramumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ //

Line : 5  Pada: i     
ya āraṇyāḥ paśavo viśvarūpā virūpās santo bahudʰaikarūpāḥ /

Line : 6  Pada: j     
vāyuṣ ṭām̐ agre pramumoktu devo viśvakarmā prajayā saṃrarāṇaḥ //

Line : 7  Pada: k     
yeṣām īśe paśupatiḥ paśūnāṃ catuṣpāda uta ye dvipādaḥ /

Line : 8  Pada: l     
niṣkrītās te yajñiyaṃ bʰāgaṃ yantu rāyaspoṣā yajamānaṃ viśantu //

Line : 9  Pada: m     
pramuñcamānā bʰuvanasya reto gātuṃ dʰatta yajamānāya devāḥ /

Line : 10  Pada: n     
upākr̥tam̐ śaśamānaṃ yad astʰāt priyaṃ devānām apy etu pātʰaḥ //

Line : 11  Pada: o     
nānā prāṇo yajamānasya paśunā yajño devebʰis saha devayānaḥ /

Line : 12  Pada: p     
samyag āyur yajño yajñapatau dadʰātu //

Line : 13  Pada: q     
upeta śamitāro devānāṃ dasitam̐ haviḥ /

Line : 14  Pada: r     
paśoḥ pāśaṃ pramuñcata pāśaṃ yajñapater adʰi //

Line : 15  Pada: s     
aditiḥ pāśān pramumoktv etān namaḥ paśubʰyaḥ paśupataye 'stu /

Line : 16  Pada: t     
yo no dveṣṭy adʰaras sa padīṣṭa tasmin pāśān pratimuñcāma etān //

Line : 17  Pada: u     
tvām u tye dadʰire pratʰamaṃ vicakṣyam̐ śr̥taṃ kartāram uta yajñiyaṃ ca /

Line : 18  Pada: v     
agne sadakṣas satanūr hi bʰūtvātʰa vaha havyaṃ devebʰyo jātavedaḥ //

Page: 191  
Line : 1  Pada: w     
jātavedo vapayā gaccʰa devām̐s tvam̐ hi hotā pratʰamo babʰūtʰa /

Line : 2  Pada: x     
gʰr̥tasyāgne tanvā saṃbʰava satyās santu yajamānasya kāmāḥ //


Anuvaka: 9  
Line : 3  Pada: a     
prajāpater vai paśavo 'jātāś * ca jāyamānāś ca rudrasya jātās \
      
FN Mittwede, Textkritische Bemerkungen, p. 137

Pada: b     
vyr̥ddʰena eṣa paśunā carati ya etayos santaṃ paśuṃ tam aniryācyaitayor ālabʰate

Line : 4  Pada: c     
yayor eva paśus tayor evainaṃ niryācya tenānumatena prasūtena \

Line : 5  Pada: d     
r̥dʰnoty eva


Pada: e     
jīvan paśus svargaṃ lokaṃ gamayitavya ity āhur na mr̥tas svargaṃ lokaṃ gantum arhatīti

Line : 7  Pada: f     
prajānantaḥ pratigr̥hṇanti pūrva iti

Pada: g     
jīvantam evainam̐ svargaṃ lokaṃ gamayati


Line : 8  Pada: h     
ye ca vai grāmyāḥ paśavo ye cāraṇyās ta etam ālabʰyamānam anudʰyāyanti

Line : 9  Pada: i     
sa īśvaro yajamāno 'paśuḥ parābʰavitor

Pada: j     
ye badʰyamānam anubadʰyamānā ya āraṇyāḥ paśavo viśvarūpā iti

Line : 10  Pada: k     
paśūnām evaiṣā saṃpramuktiḥ


Pada: l     
pañcaitāni juhoti

Line : 11  Pada: m     
pāṅktāḥ paśavas \

Pada: n     
yāvān eva paśus tam̐ svargaṃ lokaṃ gamayati //


Pada: o     
yad avagʰrāpayati

Line : 12  Pada: p     
tam eva nirdiṣṭam ālabʰate


Pada: q     
paśur vai yajño yajñāt sa yajamāna etat paśum ālabʰata ity āhuḥ kvaitarhi yajamāno bʰavatīti


Line : 13  Pada: r     
nānā prāṇo yajamānasya paśuneti

Line : 14  Pada: s     
prāṇā evainayor vyāvartayati


Pada: t     
yajñena enam etad vyardʰayati yan nānā prāṇa ity āha

Line : 15  Pada: u     
samyag āyur yajño yajñapatau dadʰātv iti

Line : 16  Pada: v     
yajñenaivainam̐ samardʰayati \


Pada: w     
adʰirajjū etā amuṣmiṃl loke paśuś ca yajamānaś ca yayor etena pāśaṃ na pramuñcati \

Line : 17  Pada: x     
upeta śamitāro devānāṃ dasitam̐ haviḥ paśoḥ pāśaṃ pramuñcata pāśaṃ yajñapater adʰīti

Line : 18  Pada: y     
pāśam evainayoḥ pramuñcati varuṇapāśam \

Line : 19  Pada: z     
sa ha tvā amuṣmiṃl loke 'parajjur yasyaivaṃ kriyate


Pada: aa     
yady abʰicared yo no dveṣṭy adʰaras sa padīṣṭa tasmin pāśān pratimuñcāma etān iti stambʰaṃ dāru vābʰidadʰyāt

Line : 21  Pada: ab     
pāśam evāsmin pratimuñcati varuṇapāśam


Pada: ac     
āhavanīyaṃ etad vyardʰayati yat paśuśrapaṇaṃ karoti

Page: 192  
Line : 1  Pada: ad     
tvām u tye dadʰire pratʰamaṃ vicakṣyam iti

Line : 2  Pada: ae     
medʰyam evainaṃ yajñiyaṃ karoti


Pada: af     
jātavedo vapayā gaccʰa devān iti

Line : 3  Pada: ag     
svargam evainaṃ lokaṃ gamayati


Pada: ah     
yadyad r̥ṣīṇāṃ ca devānāṃ ca yajñasyāpūtam āsīt tad etair apunata

Line : 4  Pada: ai     
yad evāsya yajñasyāpūtaṃ tad etaiḥ punīte \


Pada: aj     
āvyaṃ etais te 'pājayan \

Line : 5  Pada: ak     
tad apāvyānām apāvyatvam

Pada: al     
āvyam evaitair apajayati //


Anuvaka: 10  
Line : 6  Pada: a     
tr̥tī́yasyāṃ vaí diví sóma āsīt

Pada: b     
táṃ gāyatry ā́harat

Pada: c     
tásya parṇám accʰidyata

Line : 7  Pada: d     
parṇò 'bʰavat

Pada: e     
tát parṇásya parṇatvám \

Pada: f     
tásmāt sárve vr̥kṣā́ḥ parṇávantás \


Line : 8  Pada: g     
atʰaiṣá evá parṇá ucyate

Pada: h     
yát parṇaśākʰā́ bʰávati

Pada: i     
tám evá sómam ávarunddʰe


Pada: j     
devā́ * vaí bráhman sámavadanta
      
FN emended. Ed.: davā́. Mittwede, Textkritische Bemerkungen, p. 137

Line : 9  Pada: k     
tát parṇá úpāśr̥ṇot

Pada: l     
suśrávā vaí nā́maiṣá

Pada: m     
badʰiró bʰavati eváṃ véda


Line : 10  Pada: n     
yát parṇaśākʰáyā prārpáyati

Pada: o     
bráhmaṇaivaínāḥ prā́rpayati


Pada: p     
prajā́patiḥ paśū́n asr̥jata

Line : 11  Pada: q     
tā́n ayáṃ devò 'bʰyàmanyata

Pada: r     
tám̐ śamyā́śamayat

Pada: s     
tác cʰamyā́ś śamītvám \

Line : 12  Pada: t     
yác cʰamīśākʰáyā prārpáyati

Pada: u     
śā́ntyai \


Pada: v     
apā́ṃ vā́ etád óṣadʰīnāṃ téjo yád darbʰā́s \

Line : 13  Pada: w     
yád darbʰapiñjūlaíḥ prārpáyati \

Pada: x     
apā́m evaínā óṣadʰīnāṃ téjasā prā́rpayati \


Line : 14  Pada: y     
iṣé tvorjá íti \

Pada: z     
íṣam evórjaṃ yajñé dadʰāti


Pada: aa     
vāyávas stʰéti

Pada: ab     
vāyúr vā́ antárikṣasyā́dʰyakṣas \

Line : 15  Pada: ac     
antarikṣadevatyā̀ḥ paśávas \

Pada: ad     
vāyúr evaínān antárikṣāya páridadāti


Line : 16  Pada: ae     
prá vā́ enān etád ā́karoti yád vāyávas stʰéty ā́ha \

Pada: af     
ā́raṇyasyeva vāyúr


Line : 17  Pada: ag     
upāyávas stʰéti

Pada: ah     
yájamānāyaivá paśū́n apā́karoti


Pada: ai     
devó vas savitā́ prā́rpayatv íti

Line : 18  Pada: aj     
prásūtyai


Pada: ak     
śréṣṭʰatamāya kármaṇa íti

Pada: al     
yajñó vaí śréṣṭʰatamaṃ kárma \


Page: 193  
Line : 1  Pada: am     
ā́pyāyadʰvam agʰnyā devabʰāgám íti

Pada: an     
vatsébʰyaś ca vā́ etā́ manuṣyèbʰyaś ca purā́pyāyante \

Line : 2  Pada: ao     
átʰaitárhi devébʰya evaínā ā́pyāyayati


Pada: ap     
prajā́vatīr anamīvā́ ayakṣmā́ íti

Line : 3  Pada: aq     
prajā́vatīr evaínā amamīvā́ ayakṣmā́ḥ karoti //


Pada: ar     
mā́ vas stená īśata mā́gʰáśam̐sa íti \

Line : 4  Pada: as     
āśíṣam evā́śāste


Pada: at     
pári vo rudrásya hetír vr̥ṇaktv íti

Line : 5  Pada: au     
rudrám evá paśúbʰiḥ párivr̥ṇakti \


Pada: av     
ágʰātuko 'sya rudráḥ paśū́n bʰavati yásyaiváṃ vidúṣo yáś caiváṃ * vidvā́n havíṣe gā́ḥ prārpáyati
      
FN Mittwede, Textkritische Bemerkungen, p. 137: yásyaiváṃ

Line : 6  Pada: aw     
dʰruvā́ asmín gópatau syātéti

Line : 7  Pada: ax     
dŕ̥m̐haty evaínās \


Pada: ay     
bahvī́r íti

Pada: az     
bʰūmā́nam evaínā gamayati


Pada: ba     
yájamānasya paśū́n pāhī́ti

Line : 8  Pada: bb     
yájamānasya paśūnā́ṃ gopītʰā́ya


Pada: bc     
pratī́cīm̐ śā́kʰām úpagūhati

Line : 9  Pada: bd     
tásmād grāmyā́ḥ paśávas sāyám āraṇyā́d grā́mam ā́yanti

Pada: be     
yát párācīm upagū́hed áraṇye hīyeran //


Line : 11  Pada: bf     
ity ekottaraśataśākʰādʰvaryuprabʰedabʰinne śrīmadyajurvede kāṭʰake carakaśākʰāyāṃ madʰyamikāyāṃ pātnīvataṃ nāma triṃśaṃ stʰānakaṃ paripūrṇam // saṃpūrṇā ceyaṃ madʰyamikā // śubʰam astu // śubʰam astu // sarvajagatām //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.