TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 30
Sthanaka: 30
Anuvaka: 1
Page: 181
Line : 1
Pada: a
prajananaṃ
vai
pātnīvatas
\
Pada: b
yad
vai
kiṃca
yajñe
pātnīvataṃ
kriyate
prajananam
eva
tat
Line : 2
Pada: c
parāṅ
vā
etarhi
yajñaḥ
parācīr
devatās
Pada: d
tvāṣṭro
bʰavati
Pada: e
parācīṣv
eva
devatāsu
tvaṣṭāraṃ
vr̥ṣāṇam
apisr̥jati
Line : 3
Pada: f
so
'smai
mitʰunaṃ
karoti
Line : 4
Pada: g
vajro
vā
eṣa
purastāt
saṃmīyate
yad
ekādaśinī
Pada: h
sa
īśvaraḥ
pratyañcaṃ
yajñam̐
saṃpuras
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136:
saṃmuro
Line : 5
Pada: i
yat
pātnīvato
mīyate
Pada: j
pratyuttabdʰyai
sayatvāya
Pada: k
manor
vai
kapālāny
āsan
\
Line : 6
Pada: l
tair
yāvatoyāvato
'surān
abʰyupādʰāt
*
te
parābʰavan
\
FN
Raghuvira
,
KpS
,
xxix
:
abʰyupādadʰāt.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136
Pada: m
atʰa
tarhi
triṣṭāvarutrī
*
āstām
asurabrahmau
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136
Line : 7
Pada: n
tā
asurā
abruvann
imāni
manukapālāni
yācetʰām
iti
Line : 8
Pada: o
tau
prātaritvānā
abʰiprāpadyetām
\
Pada: p
vāyave
'gnā3i
vāyava
indrā3
iti
Line : 9
Pada: q
kiṃkāmau
stʰa
ity
abravīt
\
Pada: r
imāni
nau
kapālāni
dehīti
Line : 10
Pada: s
tāny
ābʰyām
adadāt
Pada: t
tāny
araṇyaṃ
parāhr̥tya
samapim̐ṣṭām
\
Pada: u
tan
manor
gāvo
'bʰivyatiṣṭʰanta
Line : 11
Pada: v
tāny
r̥ṣabʰas
samaleṭ
Pada: w
tasya
ruvato
yāvanto
'surā
upāśr̥ṇvam̐s
te
parābʰavan
\
Line : 12
Pada: x
tau
prātaritvānā
abʰiprāpadyetām
\
Pada: y
vāyave
'gnā3i
vāyava
indrā3
iti
Line : 13
Pada: z
kiṃkāmau
stʰa
ity
abravīt
\
Pada: aa
anena
tvarṣabʰeṇa
*
yājayāveti
FN
emended
.
Ed
.:
tvarṣabʰena
.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136
Pada: ab
tat
patnī
yajur
vadantī
pratyapadyata
Line : 14
Pada: ac
tasyā
dyāṃ
vāg
ātiṣṭʰat
Pada: ad
tasyā
vadantyā
yāvanto
'surā
upāśr̥ṇvam̐s
te
parābʰavan
\
Line : 15
Pada: ae
tasmān
naktam̐
strī
candrataraṃ
vadati
Pada: af
tau
prātaritvānā
abʰiprāpadyetām
\
Line : 16
Pada: ag
vāyave
'gnā3i
vāyava
indrā3
iti
Line : 17
Pada: ah
kiṃkāmau
stʰa
ity
abravīt
\
Pada: ai
anayā
tvā
patnyā
yājayāveti
Pada: aj
sā
paryagnikr̥tāsīt
\
Page: 182
Line : 1
Pada: ak
atʰendro
'cāyan
Pada: al
manum̐
śraddʰādevaṃ
triṣṭāvarutrī
asurabrahmau
jāyayā
vyardʰayata
iti
Line : 2
Pada: am
sa
āgaccʰat
Pada: an
so
'bravīd
ābʰyāṃ
tvā
yājayānīti
Pada: ao
nety
abravīt
\
Line : 3
Pada: ap
na
vā
aham
anayor
īśa
iti
\
Pada: aq
atitʰipatir
vāvātitʰer
īśa
ity
abravīt
Pada: ar
tā
asmai
prāyaccʰat
Line : 4
Pada: as
sa
prativeśo
vediṃ
kurvann
āsta
Pada: at
tā
apr̥ccʰatāṃ
ko
'sīti
Line : 5
Pada: au
brāhmaṇa
iti
Pada: av
katamo
brāhmaṇa
iti
//
Line : 6
Pada: aw
kiṃ
brāhmaṇasya
pitaraṃ
kim
u
pr̥ccʰasi
mātaram
/
Line : 7
Pada: ax
śrutaṃ
ced
asmin
vedyam̐
sa
pitā
sa
pitāmahaḥ
//
Line : 8
Pada: ay
iti
Pada: az
tā
avittām
Pada: ba
indro
vā
iti
Pada: bb
tau
prāpatatām
\
Pada: bc
tayor
yāḥ
prokṣaṇīr
āpa
āsam̐s
tābʰir
anuvisr̥jya
śīrṣe
accʰinat
Line : 9
Pada: bd
tau
vr̥ṣaś
ca
yavāṣaś
cābʰavatām
\
Pada: be
tasmāt
tau
varṣeṣu
śuṣyatas
\
Line : 10
Pada: bf
adbʰir
hi
hatau
Pada: bg
tāṃ
paryagnikr̥tām
udasr̥jat
*
FN
emended
.
Ed
.:
udāsr̥jat
.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136
Pada: bh
tayārdʰnot
Line : 11
Pada: bi
tā
imā
manāvyāḥ
prajās
\
Pada: bj
yat
paryagnikr̥taṃ
pātnīvatam
utsr̥jati
Pada: bk
yām
eva
manur
r̥ddʰim
ārdʰnot
tām
r̥dʰnoti
Line : 12
Pada: bl
saṃstʰāpyā3
na
sam̐stʰāpyā3
iti
mīmām̐sante
Line : 13
Pada: bm
sravati
vai
yajño
'sam̐stʰitas
Pada: bn
tam̐
sravantaṃ
yajamāno
'nu
parāsravati
prajayā
ca
paśubʰiś
ca
Line : 14
Pada: bo
sam̐stʰāpya
eva
Pada: bp
yajñasya
pratiṣṭʰityai
Pada: bq
yadi
sam̐stʰāpayed
yāvanti
paśor
avadānāni
tāvanty
ājyasyāvadyet
\
Line : 15
Pada: br
ayātayāmam̐
hy
etat
prājāpatyaṃ
yad
ājyam
Line : 16
Pada: bs
ayātayāmo
devānāṃ
prajāpatis
Pada: bt
tad
eva
sam̐stʰāpayati
tad
u
na
sam̐stʰāpayati
\
Line : 17
Pada: bu
ubʰayam
eva
karoti
//
Anuvaka: 2
Line : 18
Pada: a
aindravāyavāgrā
agre
gr̥hyante
'tʰa
śukrāgrā
atʰāgrāyaṇāgrās
\
Pada: b
gāyatro
vā
aindravāyavas
traiṣṭubʰaś
śukro
jāgata
āgrāyaṇas
\
Page: 183
Line : 1
Pada: c
etāvanti
vai
cʰandām̐si
Line : 2
Pada: d
ccʰandobʰir
devās
svargaṃ
lokam
āyan
\
Pada: e
cʰandobʰir
eva
svargaṃ
lokam
eti
\
Pada: f
āgrāyaṇaś
caturtʰe
'han
\
Line : 3
Pada: g
jāgato
vā
āgrāyaṇas
\
Pada: h
jaganmukʰa
eṣa
trirātras
\
Pada: i
yad
eva
ccʰanda
āpnoti
tenottaraṃ
trirātraṃ
pratanute
\
Line : 4
Pada: j
aindravāyavāgrāḥ
pañcame
'han
Line : 5
Pada: k
gāyatro
vā
aindravāyavaḥ
Pada: l
prāṇo
gāyatrī
Pada: m
prāṇam
eva
madʰyato
dadʰāti
Line : 6
Pada: n
tasmān
madʰyataḥ
prāṇas
\
Pada: o
śukrāgrāṣ
ṣaṣṭʰe
'han
\
Pada: p
traiṣṭubʰo
vai
śukras
Pada: q
triṣṭubanta
eṣa
trirātras
\
Line : 7
Pada: r
antam
evainam
abʰyudūhati
Pada: s
śukrāgrā
eva
saptame
'han
\
Pada: t
traiṣṭubʰo
vai
śukras
Line : 8
Pada: u
triṣṭummukʰa
eṣa
ccʰandomaḥ
Pada: v
pratyuttabdʰyai
sayatvāya
\
Pada: w
atʰo
yad
eva
ccʰanda
āpnoti
tenottaraṃ
trirātraṃ
pratanute
\
Line : 9
Pada: x
āgrāyaṇāgrā
aṣṭame
'han
\
Pada: y
jāgato
vā
āgrāyaṇas
\
Line : 10
Pada: z
jaganmadʰya
eṣa
ccʰandomas
\
Pada: aa
cʰandasām
eva
vyūham
anuvyūhati
\
Pada: ab
aindravāyavāgrāḥ
prāyaṇīya
aindravāyavāgrā
udayanīye
Line : 11
Pada: ac
prāṇo
vā
aindravāyavaḥ
Line : 12
Pada: ad
prāṇenaiva
prayanti
prāṇenodyanti
Pada: ae
prāṇā
vai
grahās
Pada: af
tān
etan
mohayati
yad
vyatihāraṃ
gr̥hṇāti
Line : 13
Pada: ag
yad
agrān
yad
agrān
gr̥hṇīyāt
taṃ
dʰārayan
nā
sādayitor
āsīta
Line : 14
Pada: ah
prāṇā
vai
grahāḥ
Pada: ai
prāṇān
evāyatanaśa
āpādayati
\
Pada: aj
atʰottaraṃ
prasr̥tā
gr̥hyante
\
Line : 15
Pada: ak
evam̐
ha
vai
keśino
dālbʰyasya
vam̐śavraścane
grahāñ
jagr̥hus
Pada: al
sa
hovāca
luśākapiḥ
kʰārgaliḥ
katʰaṃ
grahān
agrahīṣṭeti
\
Line : 16
Pada: am
ittʰamittʰam
iti
hāsmā
ūcus
Line : 17
Pada: an
sa
hovāca
tryanīkam
asya
prajā
bʰaviṣyatīti
Pada: ao
tataḥ
pañcālās
tredʰābʰavan
Line : 18
Pada: ap
yasyaivaṃ
grahā
gr̥hyante
tryanīkam
asya
prajā
bʰavati
//
Anuvaka: 3
Line : 19
Pada: a
aindravāyavāgrān
gr̥hṇīta
yaḥ
kāmayeta
yatʰāpūrvaṃ
prajābʰyaḥ
kalpeteti
Line : 20
Pada: b
yajñasya
vai
kl̥ptam
anu
prajābʰyaḥ
kalpate
Pada: c
yajñasyākl̥ptam
anu
na
kalpate
Pada: d
yatʰāpūrvam
eva
prajābʰyaḥ
kalpayati
Line : 21
Pada: e
na
kanīyāñ
jyāyām̐sam
atikrāmati
\
Pada: f
aindravāyavāgrān
gr̥hṇīyād
āmayāvinaḥ
Page: 184
Line : 1
Pada: g
prāṇena
vā
eṣa
vyr̥dʰyate
yasyāmayati
Pada: h
prāṇa
aindravāyavaḥ
Line : 2
Pada: i
prāṇenaivainam̐
samardʰayati
Pada: j
maitrāvaruṇāgrān
gr̥hṇīran
yeṣāṃ
dīkṣitānāṃ
pramīyeta
Line : 3
Pada: k
prāṇāpānābʰyāṃ
vā
ete
vyr̥dʰyante
yeṣāṃ
dīkṣitānāṃ
pramīyate
Line : 4
Pada: l
prāṇāpānau
vai
mitrāvaruṇau
Pada: m
prāṇāpānā
eva
mukʰataḥ
pariharante
Line : 5
Pada: n
tasmān
mukʰataḥ
prāṇāpānau
\
Pada: o
āśvināgrān
gr̥hṇītānujāvaras
\
Pada: p
aśvinau
vai
devānām
ānujāvarau
Line : 6
Pada: q
tā
agraṃ
paryaitām
Pada: r
aśvinā
etasya
devatā
ya
ānujāvaras
Line : 7
Pada: s
tā
evānvārabʰate
Pada: t
tā
enam
agraṃ
pariṇayataḥ
Pada: u
śukrāgrān
gr̥hṇīta
gataśrīr
Line : 8
Pada: v
asau
vā
ādityaś
śukras
\
Pada: w
eṣo
'ntas
\
Pada: x
antaṃ
manuṣyaś
śriyo
gatvā
nivartate
\
Line : 9
Pada: y
antād
evāntam
ālabʰate
Pada: z
na
tataḥ
pāpīyān
bʰavati
yādr̥ṅ
san
yajate
Line : 10
Pada: aa
mantʰyagrān
gr̥hṇītābʰicaran
\
Pada: ab
ārtapātraṃ
vā
etad
yan
mantʰipātram
\
Pada: ac
mr̥tyunaivainaṃ
grāhayati
\
Line : 11
Pada: ad
uktʰyāgrān
gr̥hṇītābʰicaryamāṇas
Pada: ae
sarveṣāṃ
vā
etat
pātrāṇām
indriyaṃ
vīryaṃ
yad
uktʰyapātram
\
Line : 12
Pada: af
sarveṇaivainam
indriyeṇātiprayuṅkte
//
Line : 13
Pada: ag
mā
tvat
kṣetrāṇy
araṇāni
ganma
māpaspʰarīḥ
payasā
mā
na
ādʰak
/
Line : 14
Pada: ah
mā
vayam
eno
'nyakrṭaṃ
bʰujema
Pada: ai
sarasvaty
abʰi
no
neṣi
vasyaḥ
//
Line : 15
Pada: aj
iti
Pada: ak
mr̥tyor
vai
kṣetrāṇy
araṇāni
Pada: al
tenaiva
mr̥tyoḥ
kṣetrāṇi
na
gaccʰati
\
Pada: am
āgrāyaṇāgrān
gr̥hṇīta
yasya
pitā
pitāmahaḥ
puṇyas
syād
atʰa
tan
na
prāpnuyāt
\
Line : 17
Pada: an
vācā
vā
eṣa
indriyeṇa
vyr̥dʰyate
yasya
pitā
pitāmahaḥ
puṇyo
bʰavaty
atʰa
tan
na
prāpnoti
\
Line : 18
Pada: ao
ura
ivaitad
yajñasya
vāg
iva
yad
āgrāyaṇas
\
Pada: ap
vācaivainam
indriyeṇa
samardʰayati
Line : 19
Pada: aq
pūrṇān
grahān
gr̥hṇīyād
āmayāvinaḥ
Pada: ar
prāṇān
vā
etasya
śug
r̥ccʰati
yasyāmayati
Page: 185
Line : 1
Pada: as
prāṇā
grahāḥ
Pada: at
prāṇān
evāsya
śuco
muñcati
Line : 2
Pada: au
pūrṇān
grahān
gr̥hṇīyād
yarhi
parjanyo
na
varṣet
Pada: av
prāṇān
vā
etarhi
prajānām̐
śug
r̥ccʰati
yarhi
parjanyo
na
varṣati
Line : 3
Pada: aw
prāṇā
grahāḥ
Pada: ax
prāṇān
eva
prajānām̐
śuco
muñcati
Line : 4
Pada: ay
tājak
pravarṣati
//
Anuvaka: 4
Line : 5
Pada: a
kṣetrasya
pate
madʰumantam
ūrmiṃ
dʰenur
iva
payo
asmāsu
dʰukṣva
/
Line : 6
Pada: b
madʰuścutaṃ
*
gʰr̥tam
iva
supūtam
r̥tasya
naḥ
patayo
mr̥ḍayantu
//
FN
cf
. 4.15:41.2:
madʰuścyútaṃ
Line : 7
Pada: c
upayāmagr̥hīto
'si
\
Pada: d
adityai
tvā
caturūdʰnyai
//
Line : 8
Pada: e
udīrayata
marutas
samudrato
yūyaṃ
vr̥ṣṭiṃ
varṣayatʰā
purīṣiṇaḥ
/
Line : 9
Pada: f
na
vo
dasrā
upadasyanti
dʰenavaś
śubʰaṃ
yātām
anu
ratʰā
avr̥tsata
//
Line : 10
Pada: g
upayāmagr̥hīto
'si
\
Pada: h
adityai
tvā
caturūdʰnyai
//
Line : 11
Pada: i
mahīm
ū
ṣu
mātaram̐
suvratānām
r̥tasya
patnīm
avase
huvema
/
Line : 12
Pada: j
tuvikṣatrām
ajarantīm
urūcīm̐
suśarmāṇam
aditim̐
supraṇītim
//
Line : 13
Pada: k
upayāmagr̥hīto
'si
\
Pada: l
adityai
tvā
caturūdʰnyai
//
Pada: m
eṣa
te
yonir
Pada: n
adityai
tvā
caturūdʰnyai
//
Line : 14
Pada: o
vr̥ṣṭir
vai
devebʰyo
'pākrāmat
Pada: p
saiṣu
lokeṣv
aśrayata
Pada: q
tāṃ
devā
anveṣṭum
adʰriyanta
Line : 15
Pada: r
ta
etaṃ
graham
apaśyan
\
Pada: s
tam
agr̥hṇata
Pada: t
tenaibʰyo
lokebʰyo
vr̥ṣṭim̐
saṃprācyāvayan
\
Line : 16
Pada: u
tam
etaṃ
vr̥ṣṭikāmo
gr̥hṇīta
Pada: v
kṣetrasya
pate
madʰumantam
ūrmim
iti
\
Line : 17
Pada: w
asau
vai
kṣetrasya
patir
amuto
varṣati
\
Pada: x
udīrayata
marutas
samudrata
iti
Line : 18
Pada: y
marutas
sr̥ṣṭāṃ
vr̥ṣṭiṃ
nayanti
Pada: z
mahīm
ū
ṣu
mātaram̐
suvratānām
iti
\
Pada: aa
iyam
aditir
asyāṃ
varṣati
\
Page: 186
Line : 1
Pada: ab
etā
vai
devatā
varṣasyeśate
Pada: ac
tā
evopadʰāvati
\
Pada: ad
ebʰya
eva
lokebʰyo
vr̥ṣṭim̐
saṃpracyāvayati
Line : 2
Pada: ae
catusstanaṃ
pātraṃ
bʰavati
Pada: af
catasro
diśas
\
Line : 3
Pada: ag
digbʰya
eva
vr̥ṣṭim̐
saṃpracyāvayati
Pada: ah
yaṃ
pratʰamam̐
stanam
anupadyate
tasyā
diśo
'bʰy
etad
*
varṣati
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136:
diśo 'dʰy etad
Line : 4
Pada: ai
api
pātre
kriyamāṇe
varṣati
Pada: aj
mr̥nmayena
gr̥hṇāti
Pada: ak
dārumayeṇa
juhoti
Line : 5
Pada: al
na
hi
mr̥nmayam
āhutim
ānaśe
//
Anuvaka: 5
Line : 6
Pada: a
upayāmagr̥hīto
'si
Pada: b
prajāpataye
tvā
prajābʰyas
\
Pada: c
eṣa
te
yoniḥ
Pada: d
prajāpataye
tvā
prajābʰyas
\
Line : 7
Pada: e
upayāmagr̥hīto
'si
Pada: f
prajābʰyas
tvā
prajāpataye
\
Pada: g
eṣa
te
yoniḥ
Line : 8
Pada: h
prajābʰyas
tvā
prajāpataye
* \
FN
emended
.
Ed
.:
prajāpate
Pada: i
upayāmagr̥hīto
'si
\
Pada: j
antarikṣāya
tvā
vanaspatibʰyas
\
Line : 9
Pada: k
eṣa
te
yonir
Pada: l
antarikṣāya
tvā
vanaspatibʰyas
\
Pada: m
upayāmagr̥hīto
'si
Line : 10
Pada: n
vanaspatibʰyas
tvāntarikṣāya
\
Pada: o
eṣa
te
yonir
Pada: p
vanaspatibʰyas
tvāntarikṣāya
\
Pada: q
upayāmagr̥hīto
'si
\
Line : 11
Pada: r
adbʰyas
tvauṣadʰībʰyas
\
Pada: s
eṣa
te
yonir
Pada: t
adbʰyas
tvauṣadʰībʰyas
\
Pada: u
upayāmagr̥hīto
'si
\
Line : 12
Pada: v
oṣadʰībʰyas
tvādbʰyas
\
Pada: w
eṣa
te
yonir
Pada: x
oṣadʰībʰyas
tvādbʰyaḥ
//
Line : 13
Pada: y
ud
u
tyaṃ
jātavedasaṃ
devaṃ
vahanti
ketavaḥ
/
Line : 14
Pada: z
dr̥śe
viśvāya
sūryam
//
Line : 15
Pada: aa
upayāmagr̥hīto
'si
Pada: ab
sūryāya
tvā
\
Pada: ac
eṣa
te
yonis
Pada: ad
sūryāya
tvā
//
Line : 16
Pada: ae
vācaspatiṃ
viśvakarmāṇam
ūtaye
manoyujaṃ
vāje
adyāhuvema
/
Line : 17
Pada: af
sa
no
nediṣṭʰam̐
havanāny
āgamad
viśvaśambʰūr
avase
sādʰukarmā
//
Line : 18
Pada: ag
upayāmagr̥hīto
'si
\
Pada: ah
indrāya
tvā
viśva
karmaṇe
\
Pada: ai
eṣa
te
yonir
Pada: aj
indrāya
tvā
viśvakarmaṇe
//
Line : 20
Pada: ak
mahīm
ū
ṣu
mātaram̐
suvratānām
r̥tasya
patnīm
avase
huvema
/
Line : 21
Pada: al
tuvikṣatrām
ajarantīm
urūcīm̐
suśarmāṇam
aditim̐
supraṇītim
//
Line : 22
Pada: am
upayāmagr̥hīto
'si
\
Pada: an
adityai
tvā
\
Pada: ao
eṣa
te
yonir
Pada: ap
adityai
tvā
//
Pada: aq
saṃtatir
vā
ete
grahās
\
Page: 187
Line : 1
Pada: ar
yatʰā
vai
śālaivam̐
saṃvatsaras
\
Pada: as
yatʰā
śālāyāḥ
pakṣasī
evam̐
saṃvatsarasya
pakṣasī
Line : 2
Pada: at
yatʰā
madʰyamo
vam̐śa
evaṃ
divākīrtyam
\
Pada: au
yad
ete
na
gr̥hyeran
viṣūcī
saṃvatsarasya
pakṣasī
vyavasram̐seyātām
ārtim
ārcʰeyur
Line : 3
Pada: av
yad
ete
gr̥hyante
Line : 4
Pada: aw
yatʰā
śālāyāḥ
pakṣasī
madʰyamaṃ
vam̐śam
abʰisamāyaccʰanty
evam
evaitat
saṃvatsarasya
pakṣasī
divākīrtyam
abʰisaṃtanvanti
Line : 5
Pada: ax
te
sarve
saha
divākīrtye
gr̥hyante
Line : 6
Pada: ay
yatʰā
vai
madʰyamo
vam̐śa
evaṃ
divākīrtyam
\
Pada: az
yad
vai
saubalas
syād
avaśīryeta
//
Line : 7
Pada: ba
yad
ete
na
gr̥hyante
Pada: bb
draḍʰimna
evānunaddʰyā
aśitʰilatvāya
Pada: bc
śukrāgrā
etad
ahar
gr̥hyante
Line : 8
Pada: bd
traiṣṭubʰo
vai
śukras
Pada: be
traiṣṭubʰam
etad
ahaḥ
Pada: bf
pratyuttabdʰyai
sayatvāya
Pada: bg
saurya
etad
ahaḥ
paśur
ālabʰyate
Line : 9
Pada: bh
sauryo
graho
gr̥hyate
\
Pada: bi
asau
vā
āditya
etad
ahas
Pada: bj
tam
eva
pratyakṣam
r̥dʰnuvanti
Line : 10
Pada: bk
ṣaḍ
etad
ahar
atigrāhyā
gr̥hyante
Pada: bl
paśus
saptamas
Pada: bm
sapta
prāṇās
\
Line : 11
Pada: bn
asā
ādityaś
śiraḥ
prajānām
\
Pada: bo
sīrṣann
eva
prāṇān
dadʰāti
Pada: bp
tasmāt
sapta
śīrṣaṇyāḥ
prāṇās
\
Line : 12
Pada: bq
indro
vai
vr̥tram̐
hatvā
sa
imāṃl
lokān
abʰyajayat
Pada: br
tasyāsau
loko
'nabʰijita
āsīt
Line : 13
Pada: bs
taṃ
viśvakarmā
bʰūtvābʰyajayat
\
Pada: bt
yad
vaiśvakarmaṇo
gr̥hyate
\
Line : 14
Pada: bu
amuṣya
lokasyābʰijityai
Pada: bv
yanti
vā
ete
'smāl
lokād
ye
vaiśvakarmaṇaṃ
gr̥hṇate
Line : 15
Pada: bw
parāñca
iva
hi
\
Pada: bx
ete
na
rohanti
Pada: by
ta
īśvarāḥ
prametor
Pada: bz
ādityam̐
śvo
gr̥hṇīran
\
Line : 16
Pada: ca
iyam
aditir
Pada: cb
asyām
eva
tena
pratitiṣṭʰanti
\
Pada: cc
ā
parārdʰāt
saṃvatsarasyānyamanyaṃ
gr̥hṇīran
Line : 17
Pada: cd
viśvāny
anyena
karmāṇi
kurvāṇā
yanty
asyām
anyena
pratitiṣṭʰanti
Line : 18
Pada: ce
tā
ubʰau
saha
mahāvrate
gr̥hyete
Pada: cf
antam
evāgatyobʰayor
lokayor
r̥dʰnuvanti
vaiśvakarmaṇenāmuṣminn
ādityenāsmin
\
Line : 19
Pada: cg
arkyam
uktʰaṃ
bʰavati
\
Pada: ch
annaṃ
vā
arkyam
Line : 20
Pada: ci
annāda
eva
tena
pratitiṣṭʰanti
//
Anuvaka: 6
Line : 21
Pada: a
agnaye
tvā
pravr̥hāmi
gāyatreṇa
ccʰandasā
\
Pada: b
indrāya
tvā
pravr̥hāmi
traiṣṭubʰena
ccʰandasā
Line : 22
Pada: c
viśvebʰyas
tvā
devebʰyaḥ
pravr̥hāmi
jāgatena
ccʰandasā
//
Page: 188
Line : 1
Pada: d
agniḥ
prātassavane
pātv
asmān
vaiśvānaro
viśvakr̥d
viśvaśaṃbʰūḥ
/
Line : 2
Pada: e
sa
naḥ
pāvako
draviṇaṃ
dadʰātv
āyuṣmantas
sahabʰakṣās
syāma
//
Line : 3
Pada: f
viśve
devā
maruta
indro
asmān
asmin
dvitīye
savane
na
jahyuḥ
/
Line : 4
Pada: g
sumedʰasaḥ
priyam
eṣāṃ
vadanto
vayam̐
syāma
patayo
rayīṇām
//
Line : 5
Pada: h
idaṃ
tr̥tīyasavanaṃ
kavīnām
r̥tena
ye
camasam
airayanta
/
Line : 6
Pada: i
saudʰanvanā
amr̥tam
ānaśānās
sviṣṭaṃ
no
'bʰi
vasyo
nayantu
//
Line : 7
Pada: j
śukraṃ
te
śukreṇa
gr̥hṇāmi
\
Pada: k
ahno
rūpe
sūryasya
raśmiṣu
Pada: l
reśīnāṃ
tvā
patmann
ādʰūnomi
Line : 8
Pada: m
māndānāṃ
tvā
patmann
ādʰūnomi
Pada: n
kūtanānāṃ
tvā
patmann
ādʰūnomi
Line : 9
Pada: o
bʰandanānāṃ
tvā
patmann
ādʰūnomi
Pada: p
devayānīnāṃ
tvā
patmann
ādʰūnomi
//
Line : 10
Pada: q
ā
sīm
ugrā
acucyavur
divo
dʰārām
asaścata
/
Line : 11
Pada: r
kakubʰaṃ
rūpam
r̥ṣabʰasya
rocate
br̥hat
* //
FN
emended
.
Ed
.:
bahat
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136
Line : 12
Pada: s
somas
somasya
purogās
\
Pada: t
śukraś
śukrasya
purogās
\
Pada: u
yat
te
somādābʰyaṃ
nāma
jāgr̥vi
tasmai
te
soma
somāya
svāhā
//
Line : 13
Pada: v
trir
vasubʰyo
avapatʰās
*
trī
rudrebʰyo
avapatʰās
*
trir
ādityebʰyo
avapatʰās
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136:
apavatʰās
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136:
apavatʰās
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136:
apavatʰās
Line : 14
Pada: w
yena
rūpeṇa
prajāpataye
'vapatʰās
*
tena
mahyaṃ
pavasva
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 136:
apavatʰās
Line : 15
Pada: x
uśik
tvaṃ
deva
soma
gāyatreṇa
ccʰandasāgneḥ
pātʰa
upehi
Line : 16
Pada: y
vaśī
tvaṃ
deva
soma
traiṣṭubʰena
ccʰandasendrasya
pātʰa
upehi
\
Pada: z
asmatsakʰā
deva
soma
jāgatena
ccʰandasā
viśveṣāṃ
devānāṃ
pātʰa
upehi
//
Anuvaka: 7
Line : 18
Pada: a
devāś
ca
vā
asurāś
ca
samāvad
eva
yajñe
'kurvata
Pada: b
yad
eva
devā
akurvata
tad
asurā
akurvata
Line : 19
Pada: c
te
devā
etam
adābʰyam
apaśyan
\
Pada: d
tam
agr̥hṇata
\
Pada: e
agnaye
tvā
pravr̥hāmi
gāyatreṇa
ccʰandaseti
Line : 20
Pada: f
devatāś
caiva
tac
cʰandām̐si
cāpnuvan
\
Pada: g
agniḥ
prātassavane
pātv
asmān
iti
Line : 21
Pada: h
savanāny
eva
tad
āpnuvan
\
Pada: i
śukraṃ
*
te
śukreṇa
gr̥hṇāmīti
\
FN
cʰukraṃ.
Ed
.:
āpnuvam̐ścʰukraṃ
.
Ch
:
āpnuvaṃ
cʰukraṃ
.
Page: 189
Line : 1
Pada: j
ahorātrayor
eva
tad
rūpe
āpnuvan
Pada: k
reśīnāṃ
tvā
patmann
ādʰūnomīti
\
Pada: l
apām
eva
tad
rūpāṇy
āpnuvan
\
Line : 2
Pada: m
te
devā
yāvān
eva
yajñas
taṃ
parigr̥hyājuhavus
Pada: n
tam̐
hutam
asurā
anvabudʰyanta
Line : 3
Pada: o
te
'bruvann
adabʰan
na
iti
Pada: p
tad
asyādābʰyatvam
Pada: q
atʰo
yad
enān
dabdʰuṃ
nāśaknuvan
\
Line : 4
Pada: r
tad
asyādābʰyatvam
\
Pada: s
sa
eṣa
bʰrātr̥vyasyaiva
dabdʰyai
gr̥hyate
//
Pada: t
nigrābʰyāṇāṃ
gr̥hṇāti
*
FN
emended
.
Ed
.:
gr̥hṇati
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 137
Line : 5
Pada: u
somo
vai
dadʰno
gr̥hṇāti
Pada: v
somo
hi
dadʰi
Pada: w
catussrakti
pātraṃ
bʰavati
Line : 6
Pada: x
catasro
diśas
\
Pada: y
dikṣv
eva
pratitiṣṭʰati
Pada: z
gʰnanti
vā
etat
somaṃ
yad
abʰiṣuṇvanti
Line : 7
Pada: aa
tasyaiṣātimokṣiṇī
tanūr
yad
ādābʰyas
Pada: ab
tām
evānv
ahatām̐
hatas
svaragaṃ
lokam
abʰy
atimucyate
Line : 8
Pada: ac
tad
anu
yajamāno
yajñāt
Pada: ad
sā
hi
yajamānas
Pada: ae
sa
ha
tvā
amuṣmiṃl
loke
sarvatanūr
yasyaiṣa
gr̥hyate
Line : 9
Pada: af
vi
vā
etad
yajñaṃ
cʰinatti
yat
purābʰiṣotos
sam̐stʰāṃ
gamayati
Line : 10
Pada: ag
yad
am̐śūn
anabʰiṣutān
apisr̥jati
Pada: ah
yajñasya
saṃtatyā
aviccʰedāya
//
Line : 11
Pada: ai
na
sāmānuktʰo
*
'graho
'stīty
āhur
anāyatanas
sa
iti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 137:
nāsāmā nānuktʰo
Line : 12
Pada: aj
trir
vasubʰyo
avapatʰā
*
iti
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 137
Pada: ak
etad
uktʰam
Pada: al
eṣāśīs
\
Pada: am
gaurivītam̐
sāma
Pada: an
devā
vai
yad
brahma
vyabʰajanta
Line : 13
Pada: ao
tato
yad
atyaricyata
tad
gaurivītam
abʰavat
\
Pada: ap
atiriktaṃ
vai
gaurivītam
Line : 14
Pada: aq
atiriktā
atigrāhyās
\
Pada: ar
atiriktenaivātiriktam
āpnoti
Pada: as
yatra
gaurivītam̐
sāma
syāt
tad
api
bahūn
atigrāhyān
gr̥hṇīyāt
Line : 15
Pada: at
tenaivainān
sāmavata
uktʰavato
nidānavata
āyatanavataḥ
karoti
Line : 16
Pada: au
nidānavān
āyatanavān
bʰavati
ya
evaṃ
veda
//
Anuvaka: 8
Line : 18
Pada: a
prajāpater
jāyamānāḥ
prajā
jātāś
ca
yā
imāḥ
/
Line : 19
Pada: b
tā
asmai
prativedaya
cikitvām̐
anumanyatām
//
Line : 20
Pada: c
paśupateḥ
paśavo
virūpās
sadr̥śā
uta
/
Line : 21
Pada: d
teṣāṃ
yaṃ
vavrire
*
devās
tam̐
svarāḍ
anumanyatām
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 137
Page: 190
Line : 1
Pada: e
prajānantaḥ
pratigr̥hṇanti
pūrve
prāṇam
aṅgebʰyo
adʰi
niścarantam
/
Line : 2
Pada: f
huto
yāhi
patʰibʰir
devayānair
oṣadʰīṣu
pratitiṣṭʰā
śarīraiḥ
//
Line : 3
Pada: g
ye
badʰyamānam
anubadʰyamānā
anvaikṣanta
manasā
cakṣuṣā
ca
/
Line : 4
Pada: h
agniṣ
ṭām̐
agre
pramumoktu
devaḥ
prajāpatiḥ
prajayā
saṃvidānaḥ
//
Line : 5
Pada: i
ya
āraṇyāḥ
paśavo
viśvarūpā
virūpās
santo
bahudʰaikarūpāḥ
/
Line : 6
Pada: j
vāyuṣ
ṭām̐
agre
pramumoktu
devo
viśvakarmā
prajayā
saṃrarāṇaḥ
//
Line : 7
Pada: k
yeṣām
īśe
paśupatiḥ
paśūnāṃ
catuṣpāda
uta
ye
dvipādaḥ
/
Line : 8
Pada: l
niṣkrītās
te
yajñiyaṃ
bʰāgaṃ
yantu
rāyaspoṣā
yajamānaṃ
viśantu
//
Line : 9
Pada: m
pramuñcamānā
bʰuvanasya
reto
gātuṃ
dʰatta
yajamānāya
devāḥ
/
Line : 10
Pada: n
upākr̥tam̐
śaśamānaṃ
yad
astʰāt
priyaṃ
devānām
apy
etu
pātʰaḥ
//
Line : 11
Pada: o
nānā
prāṇo
yajamānasya
paśunā
yajño
devebʰis
saha
devayānaḥ
/
Line : 12
Pada: p
samyag
āyur
yajño
yajñapatau
dadʰātu
//
Line : 13
Pada: q
upeta
śamitāro
devānāṃ
dasitam̐
haviḥ
/
Line : 14
Pada: r
paśoḥ
pāśaṃ
pramuñcata
pāśaṃ
yajñapater
adʰi
//
Line : 15
Pada: s
aditiḥ
pāśān
pramumoktv
etān
namaḥ
paśubʰyaḥ
paśupataye
'stu
/
Line : 16
Pada: t
yo
no
dveṣṭy
adʰaras
sa
padīṣṭa
tasmin
pāśān
pratimuñcāma
etān
//
Line : 17
Pada: u
tvām
u
tye
dadʰire
pratʰamaṃ
vicakṣyam̐
śr̥taṃ
kartāram
uta
yajñiyaṃ
ca
/
Line : 18
Pada: v
agne
sadakṣas
satanūr
hi
bʰūtvātʰa
vaha
havyaṃ
devebʰyo
jātavedaḥ
//
Page: 191
Line : 1
Pada: w
jātavedo
vapayā
gaccʰa
devām̐s
tvam̐
hi
hotā
pratʰamo
babʰūtʰa
/
Line : 2
Pada: x
gʰr̥tasyāgne
tanvā
saṃbʰava
satyās
santu
yajamānasya
kāmāḥ
//
Anuvaka: 9
Line : 3
Pada: a
prajāpater
vai
paśavo
'jātāś
*
ca
jāyamānāś
ca
rudrasya
jātās
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 137
Pada: b
vyr̥ddʰena
vā
eṣa
paśunā
carati
ya
etayos
santaṃ
paśuṃ
tam
aniryācyaitayor
ālabʰate
Line : 4
Pada: c
yayor
eva
paśus
tayor
evainaṃ
niryācya
tenānumatena
prasūtena
\
Line : 5
Pada: d
r̥dʰnoty
eva
Pada: e
jīvan
paśus
svargaṃ
lokaṃ
gamayitavya
ity
āhur
na
mr̥tas
svargaṃ
lokaṃ
gantum
arhatīti
Line : 7
Pada: f
prajānantaḥ
pratigr̥hṇanti
pūrva
iti
Pada: g
jīvantam
evainam̐
svargaṃ
lokaṃ
gamayati
Line : 8
Pada: h
ye
ca
vai
grāmyāḥ
paśavo
ye
cāraṇyās
ta
etam
ālabʰyamānam
anudʰyāyanti
Line : 9
Pada: i
sa
īśvaro
yajamāno
'paśuḥ
parābʰavitor
Pada: j
ye
badʰyamānam
anubadʰyamānā
ya
āraṇyāḥ
paśavo
viśvarūpā
iti
Line : 10
Pada: k
paśūnām
evaiṣā
saṃpramuktiḥ
Pada: l
pañcaitāni
juhoti
Line : 11
Pada: m
pāṅktāḥ
paśavas
\
Pada: n
yāvān
eva
paśus
tam̐
svargaṃ
lokaṃ
gamayati
//
Pada: o
yad
avagʰrāpayati
Line : 12
Pada: p
tam
eva
nirdiṣṭam
ālabʰate
Pada: q
paśur
vai
yajño
yajñāt
sa
yajamāna
etat
paśum
ālabʰata
ity
āhuḥ
kvaitarhi
yajamāno
bʰavatīti
Line : 13
Pada: r
nānā
prāṇo
yajamānasya
paśuneti
Line : 14
Pada: s
prāṇā
evainayor
vyāvartayati
Pada: t
yajñena
vā
enam
etad
vyardʰayati
yan
nānā
prāṇa
ity
āha
Line : 15
Pada: u
samyag
āyur
yajño
yajñapatau
dadʰātv
iti
Line : 16
Pada: v
yajñenaivainam̐
samardʰayati
\
Pada: w
adʰirajjū
vā
etā
amuṣmiṃl
loke
paśuś
ca
yajamānaś
ca
yayor
etena
pāśaṃ
na
pramuñcati
\
Line : 17
Pada: x
upeta
śamitāro
devānāṃ
dasitam̐
haviḥ
paśoḥ
pāśaṃ
pramuñcata
pāśaṃ
yajñapater
adʰīti
Line : 18
Pada: y
pāśam
evainayoḥ
pramuñcati
varuṇapāśam
\
Line : 19
Pada: z
sa
ha
tvā
amuṣmiṃl
loke
'parajjur
yasyaivaṃ
kriyate
Pada: aa
yady
abʰicared
yo
no
dveṣṭy
adʰaras
sa
padīṣṭa
tasmin
pāśān
pratimuñcāma
etān
iti
stambʰaṃ
vā
dāru
vābʰidadʰyāt
Line : 21
Pada: ab
pāśam
evāsmin
pratimuñcati
varuṇapāśam
Pada: ac
āhavanīyaṃ
vā
etad
vyardʰayati
yat
paśuśrapaṇaṃ
karoti
Page: 192
Line : 1
Pada: ad
tvām
u
tye
dadʰire
pratʰamaṃ
vicakṣyam
iti
Line : 2
Pada: ae
medʰyam
evainaṃ
yajñiyaṃ
karoti
Pada: af
jātavedo
vapayā
gaccʰa
devān
iti
Line : 3
Pada: ag
svargam
evainaṃ
lokaṃ
gamayati
Pada: ah
yadyad
vā
r̥ṣīṇāṃ
ca
devānāṃ
ca
yajñasyāpūtam
āsīt
tad
etair
apunata
Line : 4
Pada: ai
yad
evāsya
yajñasyāpūtaṃ
tad
etaiḥ
punīte
\
Pada: aj
āvyaṃ
vā
etais
te
'pājayan
\
Line : 5
Pada: ak
tad
apāvyānām
apāvyatvam
Pada: al
āvyam
evaitair
apajayati
//
Anuvaka: 10
Line : 6
Pada: a
tr̥tī́yasyāṃ
vaí
diví
sóma
āsīt
Pada: b
táṃ
gāyatry
ā́harat
Pada: c
tásya
parṇám
accʰidyata
Line : 7
Pada: d
sá
parṇò
'bʰavat
Pada: e
tát
parṇásya
parṇatvám
\
Pada: f
tásmāt
sárve
vr̥kṣā́ḥ
parṇávantás
\
Line : 8
Pada: g
atʰaiṣá
evá
parṇá
ucyate
Pada: h
yát
parṇaśākʰā́
bʰávati
Pada: i
tám
evá
sómam
ávarunddʰe
Pada: j
devā́
*
vaí
bráhman
sámavadanta
FN
emended
.
Ed
.:
davā́
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 137
Line : 9
Pada: k
tát
parṇá
úpāśr̥ṇot
Pada: l
suśrávā
vaí
nā́maiṣá
Pada: m
ná
badʰiró
bʰavati
yá
eváṃ
véda
Line : 10
Pada: n
yát
parṇaśākʰáyā
prārpáyati
Pada: o
bráhmaṇaivaínāḥ
prā́rpayati
Pada: p
prajā́patiḥ
paśū́n
asr̥jata
Line : 11
Pada: q
tā́n
ayáṃ
devò
'bʰyàmanyata
Pada: r
tám̐
śamyā́śamayat
Pada: s
tác
cʰamyā́ś
śamītvám
\
Line : 12
Pada: t
yác
cʰamīśākʰáyā
prārpáyati
Pada: u
śā́ntyai
\
Pada: v
apā́ṃ
vā́
etád
óṣadʰīnāṃ
téjo
yád
darbʰā́s
\
Line : 13
Pada: w
yád
darbʰapiñjūlaíḥ
prārpáyati
\
Pada: x
apā́m
evaínā
óṣadʰīnāṃ
téjasā
prā́rpayati
\
Line : 14
Pada: y
iṣé
tvorjá
íti
\
Pada: z
íṣam
evórjaṃ
yajñé
dadʰāti
Pada: aa
vāyávas
stʰéti
Pada: ab
vāyúr
vā́
antárikṣasyā́dʰyakṣas
\
Line : 15
Pada: ac
antarikṣadevatyā̀ḥ
paśávas
\
Pada: ad
vāyúr
evaínān
antárikṣāya
páridadāti
Line : 16
Pada: ae
prá
vā́
enān
etád
ā́karoti
yád
vāyávas
stʰéty
ā́ha
\
Pada: af
ā́raṇyasyeva
hí
vāyúr
Line : 17
Pada: ag
upāyávas
stʰéti
Pada: ah
yájamānāyaivá
paśū́n
apā́karoti
Pada: ai
devó
vas
savitā́
prā́rpayatv
íti
Line : 18
Pada: aj
prásūtyai
Pada: ak
śréṣṭʰatamāya
kármaṇa
íti
Pada: al
yajñó
vaí
śréṣṭʰatamaṃ
kárma
\
Page: 193
Line : 1
Pada: am
ā́pyāyadʰvam
agʰnyā
devabʰāgám
íti
Pada: an
vatsébʰyaś
ca
vā́
etā́
manuṣyèbʰyaś
ca
purā́pyāyante
\
Line : 2
Pada: ao
átʰaitárhi
devébʰya
evaínā
ā́pyāyayati
Pada: ap
prajā́vatīr
anamīvā́
ayakṣmā́
íti
Line : 3
Pada: aq
prajā́vatīr
evaínā
amamīvā́
ayakṣmā́ḥ
karoti
//
Pada: ar
mā́
vas
stená
īśata
mā́gʰáśam̐sa
íti
\
Line : 4
Pada: as
āśíṣam
evā́śāste
Pada: at
pári
vo
rudrásya
hetír
vr̥ṇaktv
íti
Line : 5
Pada: au
rudrám
evá
paśúbʰiḥ
párivr̥ṇakti
\
Pada: av
ágʰātuko
'sya
rudráḥ
paśū́n
bʰavati
yásyaiváṃ
vidúṣo
yáś
caiváṃ
*
vidvā́n
havíṣe
gā́ḥ
prārpáyati
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 137:
yásyaiváṃ
Line : 6
Pada: aw
dʰruvā́
asmín
gópatau
syātéti
Line : 7
Pada: ax
dŕ̥m̐haty
evaínās
\
Pada: ay
bahvī́r
íti
Pada: az
bʰūmā́nam
evaínā
gamayati
Pada: ba
yájamānasya
paśū́n
pāhī́ti
Line : 8
Pada: bb
yájamānasya
paśūnā́ṃ
gopītʰā́ya
Pada: bc
pratī́cīm̐
śā́kʰām
úpagūhati
Line : 9
Pada: bd
tásmād
grāmyā́ḥ
paśávas
sāyám
āraṇyā́d
grā́mam
ā́yanti
Pada: be
yát
párācīm
upagū́hed
áraṇye
hīyeran
//
Line : 11
Pada: bf
ity
ekottaraśataśākʰādʰvaryuprabʰedabʰinne
śrīmadyajurvede
kāṭʰake
carakaśākʰāyāṃ
madʰyamikāyāṃ
pātnīvataṃ
nāma
triṃśaṃ
stʰānakaṃ
paripūrṇam
//
saṃpūrṇā
ceyaṃ
madʰyamikā
//
śubʰam
astu
//
śubʰam
astu
//
sarvajagatām
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.