TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 29
Sthanaka: 29
Anuvaka: 1
Line : 6
Pada: a
devāś
ca
vā
asurāś
ca
saṃyattā
āsan
\
Pada: b
te
devās
saṃgʰātam̐saṃgʰātaṃ
parājayanta
Line : 7
Pada: c
te
'vidur
anāyatanā
hi
vai
smas
tasmāt
parājayāmahā
iti
Pada: d
ta
etāḥ
puro
'kurvata
Line : 8
Pada: e
tā
eṣām
anāyatanā
nādʰriyanta
Pada: f
ta
etān
puroḍāśam̐
apaśyan
\
Page: 167
Line : 1
Pada: g
tān
anusavanaṃ
niravapan
\
Pada: h
taiḥ
puro
'dr̥m̐han
Pada: i
savanāni
vāva
te
puro
'kurvata
Line : 2
Pada: j
yat
puro
'dr̥m̐ham̐s
tat
puroḍāśānāṃ
puroḍāśatvam
\
Pada: k
yad
anusavanaṃ
puroḍāśān
nirvapati
Line : 3
Pada: l
savanānāṃ
dʰr̥tyai
vijityai
Pada: m
tasmād
anusavanaṃ
puroḍāśasya
prāśnīyāt
Pada: n
somapītʰasya
dʰr̥tyai
Line : 4
Pada: o
yato
gʰr̥tānaktam̐
*
syāt
tataḥ
prāśnīyāt
\
FN
emended
.
Ed
.:
gʰr̥tāktam̐
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 133
Pada: p
ājyena
vai
vajreṇa
devā
vr̥tram
agʰnan
Line : 5
Pada: q
somo
vr̥tras
Pada: r
somapītʰasyāgʰātāya
Pada: s
tad
āhur
na
vā
anyenājyād
ahīne
samaṣṭum
arhatīti
Line : 6
Pada: t
sarvam
etad
dʰavirbʰūtaṃ
yat
kiṃcotpunanti
Pada: u
yad
evānutpūtam̐
syāt
tasya
nāśnīyāt
\
Line : 7
Pada: v
dīrgʰajihvī
vai
devānāṃ
yajñam
avāleṭ
Pada: w
prātassavanaṃ
tad
vyamāt
\
Line : 8
Pada: x
yat
sā
payasyābʰavat
tasmād
āmikṣā
vimaditeva
Pada: y
yat
payasyā
prātassavane
bʰavati
Line : 9
Pada: z
prātassavanasya
samr̥ddʰyai
Pada: aa
maitrāvaruṇī
prātassavane
bʰavati
Line : 10
Pada: ab
nottare
savane
aśnute
Pada: ac
prāṇāpānau
vai
mitrāvaruṇau
Pada: ad
prāṇāpānā
eva
mukʰataḥ
pariharate
Line : 11
Pada: ae
tasmān
mukʰataḥ
prāṇāpānau
Pada: af
na
vai
stotreṇa
na
śastreṇa
paṅktir
yajñe
'vakalpate
Line : 12
Pada: ag
pañcaitāni
havīm̐ṣi
Pada: ah
paṅktim
evaitad
yajñe
'vakalpayati
//
Line : 13
Pada: ai
haviṣpaṅktir
vai
yajño
nārāśam̐sapaṅktiḥ
pāṅktaḥ
Pada: aj
pañcaitāni
havīm̐ṣi
Pada: ak
tena
haviṣpaṅktis
\
Line : 14
Pada: al
dvinārāśam̐sā
prātassavane
dvinārāśam̐sā
mādʰyandina
ekanārāśam̐sā
tr̥tīyasavane
Line : 15
Pada: am
tena
nārāśam̐sapaṅktis
\
Pada: an
agnīṣomīyaḥ
paśus
trīṇi
savanāni
vaśānūbandʰyā
Line : 16
Pada: ao
tena
pāṅktas
\
Pada: ap
ya
evam
etāni
yajñasya
rūpāṇy
anuvedardʰnoti
Line : 17
Pada: aq
devāś
ca
vā
asurāś
ca
saṃyattā
āsan
\
Pada: ar
te
devebʰyo
mahimāno
'pākrāman
\
Page: 168
Line : 1
Pada: as
te
'surān
agaccʰan
\
Pada: at
te
'surā
devānāṃ
bahūni
śatāny
agʰnan
\
Pada: au
tānīmāni
ccʰandām̐si
yāny
ayajñavāhāni
Line : 2
Pada: av
te
devā
abibʰayur
ittʰaṃ
vāva
nas
sarvān
asurā
avapatsyantīti
Line : 3
Pada: aw
tāny
upāmantrayanta
Pada: ax
te
'bruvan
vāryaṃ
vr̥ṇāmahā
iti
Line : 4
Pada: ay
te
parivāpapuroḍāśam
avr̥ṇata
Pada: az
tad
bʰāgadʰeyam
abʰyāyan
\
Pada: ba
r̥ksāme
vāvaibʰyas
tad
apākrāmatām
\
Line : 5
Pada: bb
paśavo
vāg
indriyaṃ
prāṇāpānau
Pada: bc
sa
indro
'manyateme
vāvedam
abʰūvann
iti
Line : 6
Pada: bd
teṣām̐
sāyujyam
agaccʰat
\
Pada: be
harivām̐
indro
dʰānā
attv
iti
\
Pada: bf
r̥ksāme
*
vā
indrasya
harī
FN
emended
.
Ed
.:
r̥ksāse
Line : 7
Pada: bg
r̥ksāmayor
eva
tat
sāyujyam
agaccʰat
Pada: bh
pūṣaṇvān
karambʰam
iti
Line : 8
Pada: bi
paśavo
vai
pūṣā
Pada: bj
paśūnām
eva
tat
sāyujyam
agaccʰat
Pada: bk
sarasvatīvān
bʰāratīvān
parivāpa
iti
Line : 9
Pada: bl
vāg
vai
sarasvatī
Pada: bm
vāca
eva
tat
sāyujyam
agaccʰat
\
Line : 10
Pada: bn
indrasyāpūpa
iti
\
Pada: bo
indriyaṃ
vā
indras
\
Pada: bp
indriyasyaiva
tat
sāyujyam
agaccʰat
\
Pada: bq
mitrāvaruṇayoḥ
payasyeti
Line : 11
Pada: br
prāṇāpānau
vai
mitrāvaruṇau
Pada: bs
prāṇāpānayor
eva
tat
sāyujyam
agaccʰat
\
Line : 12
Pada: bt
eteṣām
eva
mahimnām̐
sāyujyaṃ
gaccʰati
sarvam
āyur
eti
paśumān
bʰavati
na
yajñiyām
ārtim
ārcʰati
ya
evaṃ
veda
//
Anuvaka: 2
Line : 14
Pada: a
nīḍaṃ
*
vā
etad
yajñasya
kriyate
yad
yajuṣā
kriyate
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 133:
nīcaṃ
Pada: b
uccair
hy
r̥cā
ca
sāmnā
ca
kriyate
Line : 15
Pada: c
yad
r̥caḥ
puroruco
bʰavanti
Pada: d
draḍʰimna
eva
pratyuttabdʰyā
aśitʰilatvāya
Line : 16
Pada: e
praivarcāha
pra
yajuṣā
yaccʰati
gamayati
graheṇa
\
Pada: f
r̥cā
vai
stotrāya
gr̥hyate
yajuṣā
śastrāya
Page: 169
Line : 1
Pada: g
tasmād
ete
sam̐hite
Pada: h
sam̐hite
hi
stotraṃ
ca
śastraṃ
ca
Line : 2
Pada: i
parāṅ
vā
etarhi
yajñaḥ
parācīr
devatās
tr̥tīyasavane
yajamānāt
\
Pada: j
āgneyyā
purastāt
saumyaṃ
pariyajati
vaiṣṇavyopariṣṭāt
\
Line : 3
Pada: k
agnir
vai
sarvā
devatā
viṣṇur
yajñas
\
Line : 4
Pada: l
devatāś
caiva
yajñaṃ
cālabʰate
Pada: m
gʰnanti
vā
etat
somaṃ
yad
abʰiṣuṇvanti
Line : 5
Pada: n
tasyaiṣānustaraṇī
yat
saumyas
\
Pada: o
dakṣiṇārdʰe
'gner
juhoti
Pada: p
dakṣiṇā
hi
pitr̥̄ṇām
\
Line : 6
Pada: q
sakr̥d
avadyati
Pada: r
sakr̥davattam̐
hi
pitr̥̄ṇām
\
Pada: s
yan
mekṣaṇena
dvitīyam
avadyati
Pada: t
tenaiva
sakr̥davattaṃ
bʰavati
\
Line : 7
Pada: u
udgātr̥bʰyo
haranti
Pada: v
somadevatyaṃ
vai
sāma
Pada: w
sāmnas
savīryatvāya
satanūtvāya
Line : 8
Pada: x
prāśyā3
na
prāśyā3
iti
mīmām̐sante
Pada: y
yat
prāśnīyāt
prākārukas
syāt
\
Line : 9
Pada: z
yan
na
prāśnīyād
ahavis
syāt
\
Pada: aa
avajigʰret
\
Pada: ab
ubʰayam
eva
karoti
Pada: ac
yo
'lam
annādyāya
sann
annaṃ
nādyāt
sa
prāśnīyāt
Line : 10
Pada: ad
paraṃ
vā
etad
annaṃ
yat
pitaraḥ
Pada: ae
pareṇaivānnenāvaram
annādyam
avarunddʰe
Line : 11
Pada: af
bʰeṣajaṃ
vā
etad
devā
yajñāyākurvan
Pada: ag
yat
saumyas
tad
eṣa
bʰiṣajyas
Line : 12
Pada: ah
tasmād
āmayāvinā
prāśyaḥ
Pada: ai
pitaro
mandantām̐
somapratīkā
mandantām
\
Line : 13
Pada: aj
vyaśema
devahitaṃ
yad
āyur
Pada: ak
indrapīto
vicakṣaṇas
\
Pada: al
vyaśema
devahitaṃ
yad
āyur
Line : 14
Pada: am
hr̥dispr̥k
kratuspr̥g
varcodʰā
asi
varco
me
dʰehi
//
Line : 15
Pada: an
yan
me
mano
yamaṃ
gataṃ
yad
vā
me
aparāgatam
/
Line : 16
Pada: ao
rājñā
somena
tad
vayam
asmāsu
dʰārayāmasi
//
Line : 17
Pada: ap
iti
saumyam
avekṣeta
Pada: aq
yad
vā
iha
prākaroti
yasyātmano
mīyate
pitr̥̄m̐s
tad
gaccʰati
Line : 18
Pada: ar
yat
saumyam
avekṣate
Pada: as
tad
evātman
yaccʰate
Pada: at
parīva
paśyet
\
Pada: au
yat
paripaśyati
\
Page: 170
Line : 1
Pada: av
ātmānam
eva
paripaśyati
Pada: aw
sa
ha
*
tvā
amuṣmiṃl
loke
sarvatanūr
ya
evaṃ
vidvān
saumyam
avekṣate
FN
Raghuvira
,
KpS
,
xxix
:
sa ha
instead
of
saha.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 134
Line : 2
Pada: ax
vīryaṃ
vā
upasado
nirvīryaṃ
tr̥tīyasavanam
\
Pada: ay
tā
bahiryajñaṃ
kriyante
Line : 3
Pada: az
yat
saumyena
tr̥tīyasavane
caranti
Pada: ba
tr̥tīyasavana
eva
vīryaṃ
dadʰati
\
Line : 4
Pada: bb
etā
hi
devatā
upasatsv
ijyante
\
Pada: bc
āgneyyā
purastāt
saumyaṃ
pariyajati
hato
ned
yajñam
abʰiprapadyātā
iti
Line : 5
Pada: bd
vaiṣṇavyopariṣṭād
agniṣṭome
net
saumyam
abʰiprapadyātā
iti
\
Line : 6
Pada: be
ubʰayata
eva
paristr̥ṇāti
\
Pada: bf
anabʰiprapādāya
\
Pada: bg
āgneyyā
gʰr̥tasya
yajati
saumyā
saumyasya
vaiṣṇavyopariṣṭād
gʰr̥tasya
Line : 7
Pada: bh
yatʰāpūrvam
eva
devatāḥ
kalpayati
//
Anuvaka: 3
Line : 9
Pada: a
prāṇā
vai
sam̐stʰitayajūm̐ṣi
Pada: b
navaitāni
yajūm̐ṣi
Pada: c
navabʰir
bahiṣpavamānam̐
stuvanti
Line : 10
Pada: d
nava
prāṇāḥ
Pada: e
prāṇair
eva
prayanti
prāṇair
udyanti
Pada: f
saṃtataṃ
juhoti
Line : 11
Pada: g
prāṇānām̐
saṃtatyā
aviccʰedāya
Pada: h
yaṃ
kāmayeta
pramīyeteti
nava
kr̥tvo
gr̥hītvāyujuṣkeṇaikaikaṃ
juhuyāt
Line : 12
Pada: i
prāṇā
vai
sam̐stʰitayajūm̐ṣi
Pada: j
prāṇebʰya
evainam
antareti
tājak
pradʰanvati
Line : 13
Pada: k
viṣvarūpo
vai
tvāṣṭro
yajñasya
vyr̥ddʰaṃ
ca
samr̥ddʰaṃ
cāpaśyat
Line : 14
Pada: l
ṣaḍ
etāny
r̥gmyāṇi
Pada: m
yad
evāsya
vyr̥ddʰaṃ
tat
tais
samardʰayati
Pada: n
trīṇi
yajūm̐ṣi
Line : 15
Pada: o
samr̥ddʰam
eva
tat
Pada: p
ṣaḍ
r̥gmyāṇi
Pada: q
ṣaḍ
vā
r̥tavas
\
Pada: r
r̥tuṣv
eva
pratitiṣṭʰati
Line : 16
Pada: s
trīṇi
yajūm̐ṣi
Pada: t
traya
ime
lokās
\
Pada: u
eṣv
eva
lokeṣv
r̥dʰnoti
//
Pada: v
yad
vai
yajñasyātiricyate
varuṇas
tad
gr̥hṇāti
Line : 17
Pada: w
yajñasyaitad
atiricyate
yad
r̥jīṣam
\
Pada: x
yad
audumbarī
yad
adʰiṣavaṇe
tenāpo
'vabʰr̥tʰam
avayanti
\
Line : 18
Pada: y
āpo
vai
varuṇas
\
Pada: z
nirvaruṇatvāya
Pada: aa
na
vahantīṣv
abʰyaveyuḥ
Line : 19
Pada: ab
paśavo
vā
r̥jīṣam
\
Pada: ac
paśūn
asya
nirmr̥jyur
apaśus
syāt
\
Line : 20
Pada: ad
nodañco
'bʰyaveyur
Pada: ae
yad
udañco
'bʰyaveyur
abʰīpataḥ
prajā
varuṇo
gr̥hṇīyāt
\
Pada: af
na
dakṣiṇā
Page: 171
Line : 1
Pada: ag
yad
dakṣiṇā
pitr̥bʰyaḥ
prajā
nidʰūveyur
Pada: ah
udañcaḥ
prāñco
'bʰyavayanti
Line : 2
Pada: ai
paścād
dʰi
prāṅ
yajño
varuṇapāśān
mucyamāna
eti
Pada: aj
stʰāvarāsv
avayanti
*
FN
emended
.
Ed
.:
stʰāvarās
sravayanti
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 134
Line : 3
Pada: ak
stʰāvarā
vai
pratyakṣaṃ
varuṇas
\
Pada: al
varuṇa
eva
varuṇam
avayajate
\
Pada: am
urum̐
hi
rājā
varuṇaś
cakāra
Line : 4
Pada: an
śataṃ
te
rājan
bʰiṣajas
sahasram
iti
Pada: ao
yatʰāyajur
Pada: ap
agner
anīkam
apa
āviveśety
āgʰāram
āgʰārayati
Line : 5
Pada: aq
samiddʰyā
evoddīptyai
Pada: ar
yatra
tr̥ṇaṃ
vā
dāru
vā
paśyet
tat
pratyāgʰārayet
\
Line : 6
Pada: as
agnimaty
eva
juhoti
Pada: at
samr̥ddʰyai
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 134
Pada: au
apabarhiṣaḥ
prayājān
yajati
Line : 7
Pada: av
prajā
vai
barhiḥ
Pada: aw
prajā
eva
mr̥tyor
utsr̥jati
\
Pada: ax
ājyabʰāgau
yajati
Line : 8
Pada: ay
prāṇāpānau
vā
ājyabʰāgau
Pada: az
prāṇāpānā
eva
prajānāṃ
varuṇapāśān
muñcati
\
Line : 9
Pada: ba
atʰaiṣa
vāruṇas
\
Pada: bb
nirvaruṇatvāya
\
Pada: bc
ekakapālo
bʰavati
Pada: bd
na
vai
puruṣaṃ
kapālair
āptum
arhati
\
Line : 10
Pada: be
ekadʰaivainam
āpnoti
\
Pada: bf
agnīvaruṇābʰyām̐
samavadyati
\
Pada: bg
ubʰayata
evainaṃ
varuṇapāśān
muñcaty
agneś
ca
varuṇāc
ca
Line : 11
Pada: bh
sarvo
vā
eṣa
yajñas
Pada: bi
tasya
bahu
kriyate
Line : 12
Pada: bj
bahu
na
kriyate
Pada: bk
yat
sam̐stʰāpayed
yajñaṃ
varuṇena
grāhayet
\
Pada: bl
yan
na
sam̐stʰāpayati
Line : 13
Pada: bm
yajñam
eva
varuṇapāśād
utsr̥jati
Pada: bn
samudre
te
hr̥dayam
apsv
antar
iti
Pada: bo
samudrayonir
vai
yajñas
Line : 14
Pada: bp
svam
evainaṃ
yoniṃ
gamayati
Pada: bq
yajñasya
tvā
yajñapata
iti
\
Pada: br
āhutim
eva
karoti
\
Line : 15
Pada: bs
avabʰr̥tʰa
nicuṅkuṇeti
\
Pada: bt
ubʰayasmād
evainam
etad
devakr̥tāc
ca
manuṣyakr̥tāc
cainaso
muñcati
Line : 16
Pada: bu
devīr
āpa
eṣa
vo
garbʰa
iti
\
Pada: bv
apāṃ
vā
eṣa
garbʰas
Pada: bw
svam
evainaṃ
yoniṃ
gamayati
\
Line : 17
Pada: bx
abʰiṣṭʰito
varuṇasya
pāśo
'vahato
varuṇasya
pāśa
iti
Pada: by
varuṇapāśam
evāvahanti
\
Line : 18
Pada: bz
apsu
dʰautasya
te
deva
someti
bindum
ācāmati
Pada: ca
ya
eva
tatra
somapītʰas
tasyāvaruddʰyai
//
Line : 19
Pada: cb
yad
ācāmed
varuṇa
enaṃ
grāhukas
syān
nīva
gr̥hṇīta
\
Line : 20
Pada: cc
ubʰayam
eva
karoti
Pada: cd
pratyasto
varuṇasya
pāśo
namo
varuṇasya
pāśāyeti
Line : 21
Pada: ce
varuṇapāśam
eva
pratyasyati
\
Pada: cf
udeta
prajām
āyur
varco
dadʰānā
iti
\
Pada: cg
āśiṣam
evāśāste
//
Page: 172
Line : 1
Pada: ch
edʰo
'sy
edʰiṣīmahīti
Pada: ci
varuṇam
eva
niravadāyaidʰatum
*
upayanti
FN
emended
.
Ed
.:
niravadāyaidʰantam
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 134
Line : 2
Pada: cj
samid
asi
samedʰiṣīmahīti
\
Pada: ck
āśiṣam
evāśāste
Pada: cl
tejo
'si
tejo
mayi
dʰehīti
Line : 3
Pada: cm
teja
evātman
dʰatte
\
Pada: cn
apo
adyānvacāriṣaṃ
rasena
samaganmahīti
Pada: co
yatʰāyajuḥ
//
Anuvaka: 4
Line : 5
Pada: a
yajñasya
vai
śiro
'ccʰidyata
Pada: b
tato
yo
raso
'sravat
sā
vaśābʰavat
\
Pada: c
yad
vaśānūbandʰyā
bʰavati
Line : 6
Pada: d
yajñasya
sarasatvāya
Pada: e
mitro
vai
yajñasya
sviṣṭaṃ
gr̥hṇāti
varuṇo
duriṣṭam
\
Line : 7
Pada: f
yan
maitrāvaruṇī
vaśānūbandʰyā
bʰavati
\
Pada: g
ubʰayata
eva
yajñaṃ
pramucya
yajamānāya
saṃprayaccʰati
mitrāc
ca
varuṇāc
ca
Line : 8
Pada: h
yatʰā
laṅgalenorvarāṃ
prabʰinatty
evam
r̥ksāmābʰyāṃ
yajñaḥ
prabʰidyate
Line : 9
Pada: i
yatʰā
matyam
anvavāsyaty
evaṃ
tat
\
Line : 10
Pada: j
yad
vaśānūbandʰyā
Pada: k
yajñasya
śāntyā
anubadʰyate
Pada: l
yat
pratʰamam
asravat
tad
br̥haspatir
upāgr̥hṇāt
\
Line : 11
Pada: m
yad
dvitīyaṃ
tan
mitrāvaruṇau
Pada: n
yat
tr̥tīyaṃ
tad
viśve
devās
\
Pada: o
yadi
tisro
'nūbandʰyās
syur
maitrāvaruṇīṃ
pratʰamāṃ
kuryād
atʰa
vaiśvadevīm
atʰa
bārhaspatyām
\
Line : 13
Pada: p
yajñasya
sarvatvāya
sarasatvāya
\
Pada: q
atrātra
hi
yajñasya
rasas
\
Pada: r
yātayāmā
*
vā
etasya
devatāś
ca
brahma
ca
yas
somena
yajate
FN
Ed
.:
'yātayāmā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 134
Line : 14
Pada: s
yad
ete
vaiśvadevī
ca
bārhaspatyā
ca
bʰavatas
\
Line : 15
Pada: t
devatānāṃ
caiva
brahmaṇaś
cāyātayāmatvāya
Pada: u
vaiśvadevī
madʰye
bʰavati
Line : 16
Pada: v
vaiśvadevīr
imāḥ
prajāḥ
Pada: w
prajāsv
eva
reto
dadʰāti
\
Pada: x
upām̐śu
yajati
\
Line : 17
Pada: y
aniruktam̐
hi
retas
\
Pada: z
bārhaspatyottamā
*
bʰavati
FN
emended
.
Ed
.:
bārhaspaty
uttamā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 134
Pada: aa
brahma
vai
br̥haspatir
Pada: ab
antam
evāgatya
brahmavarcase
pratitiṣṭʰati
//
Line : 18
Pada: ac
yatʰā
vā
anaḍvān
yatʰāśvo
vimukto
'pakrāmaty
evam̐
somenejānād
devatāś
ca
yajñaś
cāpakrāmanti
\
Page: 173
Line : 1
Pada: ad
āgneyaṃ
pañcakapālam
udavasānīyaṃ
nirvapati
\
Line : 2
Pada: ae
agnir
vai
sarvā
devatāḥ
pāṅkto
yajñas
\
Pada: af
devatāś
caiva
yajñaṃ
cālabʰate
Line : 3
Pada: ag
gāyatro
vā
agnir
gāyatraccʰandās
taṃ
cʰandasā
vyardʰayati
yat
pañcakapālaṃ
karoti
\
Line : 4
Pada: ah
aṣṭakapālaḥ
*
kāryas
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 134
Pada: ai
aṣṭākṣarā
gāyatrī
Pada: aj
gāyatro
'gnir
gāyatraccʰandās
Line : 5
Pada: ak
svenaivainaṃ
cʰandasā
samardʰayati
Pada: al
pāṅkte
yājyānuvākye
bʰavataḥ
Line : 6
Pada: am
pāṅkto
yajñas
Pada: an
tena
yajñān
naiti
//
Anuvaka: 5
Line : 7
Pada: a
upayāmagr̥hīto
'si
Pada: b
prajāpataye
tvā
jyotiṣmate
jyotiṣmantaṃ
gr̥hṇāmi
Line : 8
Pada: c
dakṣāya
dakṣavr̥dʰam
Pada: d
agnijihvebʰyas
tvartāyubʰyo
vātāpibʰyaḥ
parjanyātmabʰya
indrajyeṣṭʰebʰyo
varuṇarājabʰyaḥ
Line : 9
Pada: e
pr̥tʰivyai
tvā
\
Pada: f
antarikṣāya
tvā
Pada: g
dive
tvā
Line : 10
Pada: h
sate
tvā
\
Pada: i
asate
tvā
Pada: j
bʰūtāya
tvā
Pada: k
bʰavyāya
tvā
Pada: l
yataḥ
prajā
akʰidrā
ajāyanta
tasmai
tvā
prajāpataye
vibʰudāvne
juhomi
svāhā
\
Line : 11
Pada: m
abʰi
somo
'paḥ
kāmayate
'bʰi
somam
āpas
\
Line : 12
Pada: n
yatʰā
gāvas
saṃjānānās
saṃgatyānyānyāṃ
gʰnanty
evaṃ
vā
etau
saṃjānānau
saṃgatyānyo'nyasyendriyaṃ
vīryaṃ
*
nirhatas
\
FN
emended
.
Ed
.:
vīryān
.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 135
Line : 13
Pada: o
ubʰayam
etat
prājāpatyaṃ
yat
somaś
cāpaś
ca
\
Line : 14
Pada: p
apām
eṣa
raso
yad
dadʰi
Pada: q
yad
vai
putrau
yudʰyete
pitā
tābʰyāṃ
kalpayati
sva
evainau
loke
svena
bʰāgadʰeyena
pitā
śamayati
Line : 16
Pada: r
sa
ha
*
tvai
yajñena
samr̥ddʰena
yajate
yasyaiṣa
gr̥hyate
FN
emended
.
Ed
.:
saha
Pada: s
dadʰnā
sarvāṇi
savanāni
paśūmanti
vīryāvanti
kartavyāni
Line : 17
Pada: t
yat
payasyayā
prātassavane
caranti
Line : 18
Pada: u
tena
tat
paśumad
vīryāvat
\
Pada: v
yad
dadʰigʰarmeṇa
*
madʰyandine
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 135
Pada: w
tena
tat
paśumad
vīryāvat
\
Page: 174
Line : 1
Pada: x
yad
āśirā
tr̥tīyasavane
Pada: y
tena
tat
paśumad
vīryāvat
Pada: z
sarvāṇy
asya
savanāni
paśumanti
vīryāvanti
bʰavanti
ya
evaṃ
veda
//
Anuvaka: 6
Line : 3
Pada: a
devā
vā
asurān
yajñam
abʰijitya
te
prabāhug
grahān
gr̥hṇānā
āyan
Pada: b
sa
prajāpatir
amanyata
yaḥ
pratʰamo
grahīṣyate
sa
evedaṃ
bʰaviṣyatīti
Line : 4
Pada: c
sa
etam
am̐śum
apaśyat
Line : 5
Pada: d
taṃ
parāṅ
prāṇann
agr̥hṇīta
*
FN
Raghuvira
,
KpS
,
xxix
:
prāṇann agr̥hṇīta
instead
of
prāṇan na gr̥hṇīta.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 135
Pada: e
sa
parāṅ
śriyo
'ntam
agaccʰat
\
Pada: f
bubʰūṣann
etaṃ
gr̥hṇīta
Line : 6
Pada: g
parāṅ
eva
prāṇyān
nāpānyāt
Pada: h
parāṅ
eva
śriyo
'ntaṃ
gaccʰati
Line : 7
Pada: i
yad
apānity
ārtim
ārcʰati
pra
vā
mīyate
sarvajyāniṃ
vā
jīyate
Line : 8
Pada: j
yadi
kāmayeta
sadr̥ṅ
yajamānas
syād
iti
na
prāṇyān
nāpānyāt
Pada: k
sadr̥ṅṅ
eva
bʰavati
Line : 9
Pada: l
catussrakti
pātraṃ
bʰavati
Pada: m
catasro
diśas
Pada: n
sarvāsv
eva
dikṣv
r̥dʰnoti
//
Line : 10
Pada: o
hiraṇyena
sam̐sparśayati
\
Pada: p
amr̥taṃ
vai
hiraṇyam
Pada: q
amr̥tenaivainam̐
saṃdadʰāti
Pada: r
sakr̥d
abʰiṣutasya
gr̥hṇāti
Line : 11
Pada: s
na
vai
prajāpatim̐
savanair
āptum
arhati
\
Pada: t
ekadʰaivainam
āpnoti
Pada: u
narcam
anvāha
na
yajur
vadati
Line : 12
Pada: v
na
vai
prajāpatiṃ
vācāptum
arhati
Pada: w
manasaivainam
āpnoti
Line : 13
Pada: x
yo
'm̐śor
āyatanaṃ
vedāyatanavān
bʰavati
Pada: y
vāmadevyam
evām̐śuṃ
gr̥hṇan
vāmadevyaṃ
manasā
dʰyāyet
\
Line : 14
Pada: z
etad
vā
am̐ṣor
āyatanam
Pada: aa
āyatanavān
bʰavati
ya
evaṃ
veda
Pada: ab
hiraṇyam
abʰivyaniti
\
Line : 15
Pada: ac
āyur
vai
hiraṇyam
Pada: ad
āyuṣaivātmānam
abʰidʰinoti
\
Pada: ae
adbʰiḥ
pratyukṣati
\
Line : 16
Pada: af
amr̥taṃ
vā
āpas
\
Pada: ag
amr̥tenaivainam̐
saṃrambʰayati
//
Anuvaka: 7
Page: 175
Line : 1
Pada: a
atʰaite
'tigrāhyās
\
Pada: b
yad
eva
param
ojo
vīryam
anavaruddʰaṃ
tasyāvaruddʰyai
Pada: c
yad
āgneyas
Line : 2
Pada: d
tejo
vā
agnis
Pada: e
teja
eva
tena
purastād
dʰatte
Pada: f
yad
aindras
\
Pada: g
indriyaṃ
vā
indras
\
Line : 3
Pada: h
indriyam
eva
tena
madʰyato
dʰatte
Pada: i
yat
sauryas
\
Pada: j
brahmavarcasam
asā
ādityas
\
Pada: k
upariṣṭād
eva
tena
brahmavarcasaṃ
dʰatte
Line : 4
Pada: l
tejo
vā
agnir
indriyam
indro
brahmavarcasam
asā
ādityas
Line : 5
Pada: m
tejasā
caiva
brahmavarcasena
cendriyam
ubʰayata
ātman
parigr̥hṇāti
\
Line : 6
Pada: n
upastambʰanaṃ
vā
etad
yajñasya
yad
atigrāhyās
\
Pada: o
cakriyau
pr̥ṣṭʰāni
Pada: p
yad
ete
na
gr̥hyerann
upariṣṭād
garīyām̐si
pr̥ṣṭʰāni
prāñcaṃ
yajñaṃ
saṃmr̥ṇyur
Line : 7
Pada: q
yad
ete
gr̥hyante
Line : 8
Pada: r
purastād
eva
yajñam
upastabʰya
cakriyā
upāsyati
Pada: s
sayatvāya
Pada: t
prātassavane
gr̥hṇīyāt
\
Line : 9
Pada: u
etad
vai
savanānāṃ
vīryāvattamam
\
Pada: v
vīryād
evainān
adʰigr̥hṇāti
//
Pada: w
devā
vai
sarva
eva
sadr̥śā
āsan
Line : 10
Pada: x
na
vyāvr̥tam
agaccʰan
\
Pada: y
tata
eta
etān
grahān
apaśyann
agnir
āgneyam
indra
aindram̐
sūryas
sauryam
\
Line : 11
Pada: z
tato
vai
te
vyāvr̥tam
agaccʰañ
cʰraiṣṭʰyaṃ
devānām
\
Line : 12
Pada: aa
yasyaite
gr̥hyante
vyāvr̥tam
eva
gaccʰati
śraiṣṭʰyam̐
samānānām
\
Pada: ab
prajāpatir
vai
devebʰyo
bʰāgadʰeyāni
vyādiśat
\
Line : 13
Pada: ac
yajñam
eva
so
'manyatātmānam
antaragām
iti
Line : 14
Pada: ad
tasya
yāḥ
priyās
tisras
tanva
āsam̐s
tā
apanyadʰatta
\
Pada: ae
etān
vāva
sa
tad
grahān
apanyadʰatta
Line : 15
Pada: af
yena
yajñenertset
tasminn
etān
grahān
gr̥hṇīyāt
Pada: ag
sarvam
evainam̐
savīryam̐
sayonim̐
satanūm
r̥ddʰyai
saṃbʰarati
//
Line : 16
Pada: ah
vr̥tre
vā
ete
purāsan
Pada: ai
sa
indro
vr̥tram̐
hatvā
sa
etam
āgneyam
avindata
Line : 17
Pada: aj
tam
agnaye
prāyaccʰad
etaṃ
me
dʰārayeti
Pada: ak
sa
sauryam
avindata
Line : 18
Pada: al
tam̐
sūryāya
prāyaccʰad
etaṃ
me
dʰārayeti
Pada: am
sa
aindaṃ
vittvetarau
punar
ayācata
Line : 19
Pada: an
tā
asmai
na
punar
adattām
\
Pada: ao
ta
imāṃl
lokān
vyupāyann
agnir
imam
indro
'ntarikṣam̐
sūryo
'mum
Line : 20
Pada: ap
etair
vai
te
grahair
eṣu
lokeṣv
ārdʰnuvan
\
Pada: aq
etair
eṣāṃ
lokānām
ādʰipatyaṃ
paryāyan
Line : 21
Pada: ar
sarveṣv
evaiṣu
lokeṣv
r̥dʰnoty
eṣāṃ
lokānām
ādʰipatyaṃ
paryeti
yasyaite
gr̥hyante
//
Line : 22
Pada: as
yad
vai
virājas
tejas
tad
āgneyas
\
Pada: at
yac
cʰakvaryās
tad
aindras
\
Page: 176
Line : 1
Pada: au
yad
revatyās
tat
sauryas
\
Pada: av
yatraitāni
sāmāni
syus
tad
etān
gr̥hṇīyāt
Pada: aw
sāmnām̐
satejastvāya
\
Line : 2
Pada: ax
atʰaite
homāś
ca
bʰakṣaṇāni
ca
\
Pada: ay
etair
vai
bambʰāviśvavayasā
imāṃl
lokān
arvācaś
ca
parācaś
ca
prājānītām
\
Line : 3
Pada: az
yasyaite
gr̥hyante
sam
asmā
ime
lokā
arvāñcaḥ
parāñcaś
ca
bʰānti
\
Line : 4
Pada: ba
eteṣāṃ
vai
vīryeṇāgnir
ita
ūrdʰvo
bʰāti
\
Pada: bb
arvāṅ
sūryas
tapati
Line : 5
Pada: bc
tiryaṅ
vāyuḥ
pavate
Pada: bd
suprajñāno
vā
ita
ittʰam
asau
lokas
\
Line : 6
Pada: be
amuto
ha
tvā
arvāṅ
duṣprajñānam
\
Pada: bf
sa
ha
tvā
imaṃ
lokam
amuto
'rvāṅ
prajānāti
yasyaite
gr̥hyante
//
Anuvaka: 8
Line : 8
Pada: a
āgneyas
saumyo
bārhaspatyas
te
samānam
ardʰam
ālabʰyante
Pada: b
yad
āgneyas
Pada: c
tejo
vā
agnis
Line : 9
Pada: d
teja
*
eva
tena
purastād
dʰatte
FN
emended
.
Ed
.:
tejassa
.
Ch
:
tejasa
.
cf
. 11.1:144.12, 29.7:175.2
(KpS.44
.8:321.9)
Pada: e
yat
saumyas
\
Pada: f
indriyaṃ
vai
somas
\
Pada: g
indriyam
eva
tena
madʰyato
dʰatte
Line : 10
Pada: h
yad
bārhaspatyas
\
Pada: i
brahma
vai
br̥haspatir
Pada: j
upariṣṭād
eva
tena
brahmavarcasaṃ
dʰatte
Line : 11
Pada: k
tejo
vā
agnir
indriyam̐
somo
brahma
br̥haspatis
Pada: l
tejasā
caiva
brahmavarcasena
cendriyam
ubʰayata
ātman
parigr̥hṇāti
Line : 12
Pada: m
dakṣiṇato
vai
devānāṃ
yajñaṃ
rakṣām̐sy
ajigʰām̐san
Line : 13
Pada: n
yā
devatā
ojīyasīs
tābʰyo
dakṣiṇata
ālabʰyante
Line : 14
Pada: o
rakṣasām
apahatyai
Pada: p
kiṃ
tad
ekādaśinyāṃ
kriyata
ity
āhur
brahmavādino
yasmād
viṭ
kṣatrasyopāśāram
avasyatīti
Line : 15
Pada: q
yā
devatā
ojīyasīs
tābʰyo
dakṣiṇata
ālabʰyante
//
Line : 16
Pada: r
yā
abalīyasīs
tābʰya
uttarām
\
Pada: s
tasmād
viṭ
kṣatrasyopāśāram
avasyati
Line : 17
Pada: t
dakṣiṇata
udvanāṃ
kuryāt
\
Pada: u
devayajanasya
rūpam
\
Line : 18
Pada: v
rakṣasām
apahatyai
Pada: w
tasmād
dakṣiṇatas
tīrtʰānāṃ
gādʰam
\
Pada: x
ye
'gniṣṭʰās
trayas
tān
samān
kuryāt
\
Line : 19
Pada: y
agniṃ
vai
paśavo
'nūpatiṣṭʰante
Pada: z
paśūnām
upastʰityai
\
Pada: aa
ātmā
vā
agniṣṭʰas
\
Line : 20
Pada: ab
bʰrātr̥vyā
asyetarau
Pada: ac
tau
kradʰīyām̐sau
kuryāt
\
Pada: ad
adʰaram
eva
bʰrātr̥vyaṃ
kurute
Line : 21
Pada: ae
yau
parau
tā
agniṣṭʰena
samau
Pada: af
tau
hi
tasya
svau
\
Pada: ag
ā
parārdʰād
evaṃ
minuyāt
Page: 177
Line : 1
Pada: ah
pāpavasīyasasya
vyāvr̥ttyai
\
Pada: ai
atʰo
adʰaram
eva
bʰrātr̥vyaṃ
kurute
Pada: aj
ye
'gniṣṭʰād
udīcīnaṃ
tān
varṣīyasaḥ
kuryād
yadi
kāmayeta
viṭ
kṣatrād
ojīyasī
syād
iti
Line : 3
Pada: ak
viśam
eva
kṣatrād
ojīyasīṃ
karoti
//
Pada: al
ye
'gniṣṭʰād
dakṣiṇāt
tān
varṣīyasaḥ
kuryād
yadi
kāmayeta
kṣatraṃ
viśa
ojīyas
syād
iti
Line : 4
Pada: am
kṣatram
eva
viśa
ojīyaḥ
karoti
Line : 5
Pada: an
sarvān
samān
kuryād
yadi
kāmayeta
pāpavasīyasam̐
syād
iti
Line : 6
Pada: ao
pāpavasīyasam
eva
karoti
Pada: ap
tiraścī
mīyate
Pada: aq
diśāṃ
vidʰr̥tyai
\
Line : 7
Pada: ar
ūrdʰvā
mīyante
\
Pada: as
eṣāṃ
lokānāṃ
vidʰr̥tyai
Pada: at
na
yūpaṃ
bahirvedi
minuyāt
\
Pada: au
na
vedyā
atirecayet
\
Line : 8
Pada: av
yajamāno
vai
yūpas
\
Pada: aw
etāvatī
pr̥tʰivī
yāvatī
vedir
Pada: ax
yad
yūpaṃ
bahirvedi
minuyāt
pr̥tʰivyā
yajamānaṃ
nirbʰajet
\
Line : 9
Pada: ay
yad
vedyā
atirecayed
bʰrātr̥vyāya
lokam
uccʰim̐ṣet
Line : 10
Pada: az
samāṃ
vedyantena
minuyāt
\
Pada: ba
na
pr̥tʰivyā
yajamānaṃ
nirbʰajati
Line : 11
Pada: bb
na
bʰrātr̥vyāya
lokam
uccʰim̐ṣati
\
Pada: bc
uparasaṃmitāṃ
minuyād
yadi
kāmayeta
pitr̥loka
r̥dʰnuyād
iti
Line : 12
Pada: bd
pitr̥loka
evardʰnoti
Pada: be
raśanāsaṃmitāṃ
minuyād
yadi
kāmayeta
manuṣyaloka
r̥dʰnuyād
iti
Line : 13
Pada: bf
manuṣyaloka
evardʰnoti
Pada: bg
caṣālasaṃmitāṃ
minuyād
yadi
kāmayeta
devaloka
r̥dʰnuyād
iti
Line : 14
Pada: bh
devaloka
evardʰnoti
Line : 15
Pada: bi
sarveṣv
evaiṣu
lokeṣv
r̥dʰnoti
Pada: bj
ratʰākṣeṇa
mimīte
Pada: bk
vajro
vai
yūpo
vajro
ratʰas
\
Line : 16
Pada: bl
vajra
eva
vajraṃ
dadʰāti
Pada: bm
sarve
'gniṣṭʰāḥ
kāryās
\
Pada: bn
yā
agniṣṭʰā
aśrayas
tā
agnim
abʰiparyūhet
Line : 17
Pada: bo
tenaiva
sarve
'gniṣṭʰāḥ
kriyante
//
Pada: bp
yad
agniṣṭʰād
raśanā
viharanti
Line : 18
Pada: bq
tenaiva
sarve
'gniṣṭʰāḥ
kriyante
Pada: br
dve
Pada: bs
dve
raśane
yūpam
r̥ccʰatas
Pada: bt
tasmāt
striyaḥ
pum̐so
'tiriktās
Line : 19
Pada: bu
tasmād
utaiko
bahvīr
jāyā
vindate
Pada: bv
naikā
bahūn
patīn
Line : 20
Pada: bw
upaśayo
*
dvādaśo
bʰavati
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 135
Pada: bx
dvādaśamāsas
*
saṃvatsaras
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 135
Pada: by
saṃvatsarasyāptyai
Line : 21
Pada: bz
taṃ
dakṣiṇataḥ
parihr̥tya
nidadʰati
Pada: ca
dakṣiṇato
vai
devānāṃ
yajñaṃ
rakṣām̐sy
ajigʰām̐san
Page: 178
Line : 1
Pada: cb
vajro
yūpas
\
Pada: cc
rakṣasām
apahatyai
Pada: cd
yady
abʰicaret
puruṣapaśuṃ
kuryāt
\
Pada: ce
idam
aham
amum
āmuṣyāyaṇam
amuṣyāḥ
putraṃ
niyunajmīti
raśanāṃ
yūpe
'dʰinyasyet
\
Line : 2
Pada: cf
vajro
vai
yūpas
\
Line : 3
Pada: cg
vajra
evainaṃ
niyunakti
Pada: ch
tājak
pradʰanvati
Pada: ci
yadi
nābʰicared
āraṇyaṃ
paśuṃ
nirdiśet
Line : 4
Pada: cj
tasya
nāśnīyāt
\
Pada: ck
upaśayaṃ
vā
anv
āraṇyāḥ
paśava
upatiṣṭʰante
\
Line : 5
Pada: cl
ekādaśinīṃ
grāmyās
\
Pada: cm
yad
ekādaśinyā
vedir
mīyate
Pada: cn
tasmād
grāmyāḥ
paśava
āvir
iva
śāntā
iva
Line : 6
Pada: co
yad
upaśayo
guheva
śaye
Pada: cp
tasmād
āraṇyāḥ
paśavo
guheva
nilāyam
iva
pralāyam
iva
caranti
//
Anuvaka: 9
Line : 8
Pada: a
prajāpatiḥ
prajās
sr̥ṣṭvā
sa
riricāna
ivāmanyata
Pada: b
sa
etām
ekādaśinīm
apaśyat
Line : 9
Pada: c
tām
āharat
Pada: d
tayātmānam
āprīṇīta
Pada: e
yo
riricāna
iva
manyeta
sa
etām
ekādaśinīm
āhared
yasminn
eva
kasmim̐ś
ca
yajñe
Line : 10
Pada: f
daśa
vai
puruṣe
prāṇā
ātmaikādaśas
\
Line : 11
Pada: g
yāvān
evāsyātmā
tam
āprīṇāti
\
Pada: h
agnis
sarvā
devatās
\
Pada: i
agnā
evaitā
devatā
upālabʰyante
\
Line : 12
Pada: j
ātmā
vā
āgneyas
\
Pada: k
vāk
sarasvatī
Pada: l
yat
sārasvatī
Line : 13
Pada: m
vācam
eva
mitʰunam
ātmann
upaniyuṅkte
\
Pada: n
atʰa
saumyas
Pada: o
somo
retodʰās
\
Line : 14
Pada: p
mitʰuna
eva
reto
dadʰāti
\
Pada: q
atʰa
pauṣṇaḥ
Pada: r
paśavo
vai
pūṣā
Pada: s
praiva
janayati
\
Pada: t
atʰa
bārhaspatyas
\
Line : 15
Pada: u
brahma
vai
br̥haspatir
Pada: v
brahmaiva
paśuṣv
adʰiviyātayati
\
Pada: w
atʰa
vaiśvadevas
\
Pada: x
vaiśvadevīr
imāḥ
prajāḥ
Line : 16
Pada: y
prajā
eva
brahmann
anuniyunakti
\
Pada: z
atʰaindraḥ
Pada: aa
kṣatraṃ
vā
indraḥ
Line : 17
Pada: ab
kṣatram
eva
prajāsv
adʰiviyātayati
\
Pada: ac
atʰa
mārutas
\
Pada: ad
viḍ
vai
marutas
\
Pada: ae
viśam
eva
kṣatrāyānuniyunakti
\
Line : 18
Pada: af
atʰaindrāgnas
\
Pada: ag
ojo
vai
vīryam
indrāgnī
Pada: ah
ojasaiva
vīryeṇa
viśaṃ
kṣatrāyopohati
Line : 19
Pada: ai
prasavāyaiva
sāvitras
\
Pada: aj
nirvaruṇatvāya
vāruṇaḥ
Pada: ak
prajāpatiḥ
prajā
asr̥jata
Line : 20
Pada: al
tā
asmād
apākrāman
\
Pada: am
tā
ūrdʰvā
āyan
\
Pada: an
tā
akāmayatopa
mā
varterann
iti
Line : 21
Pada: ao
so
'tapyata
Pada: ap
sa
ātmānaṃ
medʰāyālabʰata
Page: 179
Line : 1
Pada: aq
tā
enam
upāvartanta
Pada: ar
tā
asmād
abibʰayus
Pada: as
tā
nyācyanta
Pada: at
tasmāt
paśavo
nyaknās
Line : 2
Pada: au
tā
ārād
acaran
\
Pada: av
tā
enaṃ
balibʰir
upāyan
devayajanena
pr̥tʰivī
barhiṣauṣadʰayaḥ
prokṣaṇībʰir
āpa
idʰmena
ca
yūpena
ca
vanaspatayaḥ
paśubʰir
ajāvaya
āśirā
cājyena
ca
gāvas
\
Line : 4
Pada: aw
ete
vai
devā
balihr̥to
yajñaḥ
prajāpatis
Line : 5
Pada: ax
tasmā
ete
sarvā
haivaṃ
balim̐
haranti
\
Pada: ay
āsmai
balim̐
haranti
ya
evaṃ
veda
//
Line : 6
Pada: az
teṣām
apakramād
abibʰet
Pada: ba
teṣāṃ
dvandvaṃ
vīryāṇy
ātmann
upanyayuṅkta
\
Pada: bb
ātmā
vā
āgneyo
vāk
sarasvatīndriyam̐
somas
\
Line : 7
Pada: bc
vācaṃ
caivendriyaṃ
cātmann
upaniyuṅkte
\
Pada: bd
atʰa
pauṣṇas
\
Line : 8
Pada: be
atʰa
bārhaspatyaḥ
Pada: bf
paśavo
vai
pūṣā
brahma
br̥haspatiḥ
Pada: bg
paśūm̐ś
caiva
brahma
cātmann
upaniyuṅkte
\
Line : 9
Pada: bh
atʰa
vaiśvadevas
\
Pada: bi
atʰaindras
\
Pada: bj
vīryaṃ
vai
viśve
devās
saha
indras
\
Line : 10
Pada: bk
vīryaṃ
caiva
sahaś
cātmann
upaniyuṅkte
\
Pada: bl
atʰa
mārutas
\
Pada: bm
atʰaindrāgnas
\
Pada: bn
balaṃ
vai
maruta
oja
indrāgnī
Line : 11
Pada: bo
balaṃ
caivaujaś
cātmann
upaniyuṅkte
Pada: bp
prasavāyaiva
sāvitras
\
Pada: bq
nirvaruṇatrāya
vāruṇaḥ
//
Anuvaka: 10
Line : 13
Pada: a
āgneyam̐
sārasvatīm̐
saumyaṃ
bārhaspatyaṃ
tān
sahālabʰeta
brahmavarcasakāmaḥ
prajākāmaḥ
paśukāmaḥpurodʰākāmas
purodʰākāmas
\
Line : 14
Pada: b
yad
āgneyas
\
Pada: c
āgneyo
hi
brāhmaṇas
\
Pada: d
yat
sārasvatī
Line : 15
Pada: e
vāg
vai
sarasvatī
Pada: f
vācam̐
hi
vadati
Pada: g
yat
saumyas
Pada: h
somam̐
hi
pibati
Line : 16
Pada: i
yad
bārhaspatyas
\
Pada: j
brahma
vai
br̥haspatir
Pada: k
brahmaiva
catuṣpāt
saṃpādya
pratiṣṭʰāpayati
Line : 17
Pada: l
brahmavarcasī
bʰavati
\
Pada: m
atʰa
pauṣṇaḥ
Pada: n
paśavo
vai
pūṣā
Pada: o
paśūn
eva
brahmann
anuniyunakti
\
Line : 18
Pada: p
atʰaindrāgnas
\
Pada: q
atʰaindraḥ
Pada: r
kṣatraṃ
vā
indrāgnī
kṣatram
indraḥ
Pada: s
kṣatram
eva
saṃpādya
pratiṣṭʰāpayati
\
Line : 19
Pada: t
atʰo
kṣatreṇaiva
paśūn
brahmaṇa
upohati
\
Pada: u
āgneyo
madʰye
bʰavaty
aindrā
abʰitas
\
Line : 20
Pada: v
āgneyo
vai
brāhmaṇa
aindro
rājanyas
\
Pada: w
brahmaṇaiva
kṣatraṃ
madʰyato
vyavasarpati
Page: 180
Line : 1
Pada: x
pra
purodʰām
āpnoti
ya
evaṃ
veda
\
Pada: y
indrāgnī
paśūnāṃ
bʰūyiṣṭʰabʰājau
karoti
\
Line : 2
Pada: z
agner
āgneya
indrasyaindra
aindrāgnas
saha
Pada: aa
tasmād
brāhmaṇaś
ca
rājanyaś
ca
prajānāṃ
bʰūyiṣṭʰabʰājau
\
Line : 3
Pada: ab
atʰa
vaiśvadevas
\
Pada: ac
atʰa
mārutas
\
Pada: ad
viḍ
vai
viśve
devā
viṇ
marutas
\
Line : 4
Pada: ae
viśam
eva
saṃpādya
tāṃ
kṣatrāyānuniyunakti
Pada: af
brahmamukʰam
eva
kṣatraṃ
kr̥tvā
tasmai
viśam
anuniyunakti
Line : 5
Pada: ag
prasavāyaiva
sāvitras
\
Pada: ah
nirvaruṇatvāya
vāruṇas
Line : 6
Pada: ai
samyag
eva
brahma
samūhati
samyak
kṣatram̐
samīcīṃ
viśam
\
Pada: aj
yatraiva
kl̥ptaikādaśiny
ālabʰyate
kalpate
tatra
prajābʰyas
\
Line : 7
Pada: ak
brāhmaṇa
eva
brāhmaṇo
bʰavati
rājanyo
rājanyo
vaiśyo
vaiśyas
\
Line : 8
Pada: al
ekādaśinyā
vā
idam
akl̥ptam
anu
prajābʰyo
na
kalpate
\
Line : 9
Pada: am
eṣā
vāvaikādaśinī
Pada: an
tām
etāṃ
kāpeyā
vidus
Pada: ao
tām
etām
atirātracaramām
ālabʰeta
Line : 10
Pada: ap
sattriyeyam
itarā
yām
*
idaṃ
prajā
āpadya
caranti
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 135
Pada: aq
ahnām
evaiṣā
vidʰā
\
Line : 11
Pada: ar
etaddevatyāny
ahāni
//
Line : 12
Pada: as
iti
śrīmadyajurvedakāṭʰake
carakaśākʰāyāṃ
madʰyamikāyāṃ
dīrgʰajihvī
nāmaikonatriṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.