TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 29
Previous part

Sthanaka: 29  
Anuvaka: 1  
Line : 6  Pada: a     devāś ca asurāś ca saṃyattā āsan \

Pada: b     
te devās saṃgʰātam̐saṃgʰātaṃ parājayanta

Line : 7  Pada: c     
te 'vidur anāyatanā hi vai smas tasmāt parājayāmahā iti

Pada: d     
ta etāḥ puro 'kurvata

Line : 8  Pada: e     
eṣām anāyatanā nādʰriyanta

Pada: f     
ta etān puroḍāśam̐ apaśyan \

Page: 167  
Line : 1  Pada: g     
tān anusavanaṃ niravapan \

Pada: h     
taiḥ puro 'dr̥m̐han

Pada: i     
savanāni vāva te puro 'kurvata

Line : 2  Pada: j     
yat puro 'dr̥m̐ham̐s tat puroḍāśānāṃ puroḍāśatvam \

Pada: k     
yad anusavanaṃ puroḍāśān nirvapati

Line : 3  Pada: l     
savanānāṃ dʰr̥tyai vijityai


Pada: m     
tasmād anusavanaṃ puroḍāśasya prāśnīyāt

Pada: n     
somapītʰasya dʰr̥tyai


Line : 4  Pada: o     
yato gʰr̥tānaktam̐ * syāt tataḥ prāśnīyāt \
      
FN emended. Ed.: gʰr̥tāktam̐. Mittwede, Textkritische Bemerkungen, p. 133

Pada: p     
ājyena vai vajreṇa devā vr̥tram agʰnan

Line : 5  Pada: q     
somo vr̥tras

Pada: r     
somapītʰasyāgʰātāya


Pada: s     
tad āhur na anyenājyād ahīne samaṣṭum arhatīti

Line : 6  Pada: t     
sarvam etad dʰavirbʰūtaṃ yat kiṃcotpunanti

Pada: u     
yad evānutpūtam̐ syāt tasya nāśnīyāt \


Line : 7  Pada: v     
dīrgʰajihvī vai devānāṃ yajñam avāleṭ

Pada: w     
prātassavanaṃ tad vyamāt \

Line : 8  Pada: x     
yat payasyābʰavat tasmād āmikṣā vimaditeva

Pada: y     
yat payasyā prātassavane bʰavati

Line : 9  Pada: z     
prātassavanasya samr̥ddʰyai


Pada: aa     
maitrāvaruṇī prātassavane bʰavati

Line : 10  Pada: ab     
nottare savane aśnute

Pada: ac     
prāṇāpānau vai mitrāvaruṇau

Pada: ad     
prāṇāpānā eva mukʰataḥ pariharate

Line : 11  Pada: ae     
tasmān mukʰataḥ prāṇāpānau


Pada: af     
na vai stotreṇa na śastreṇa paṅktir yajñe 'vakalpate

Line : 12  Pada: ag     
pañcaitāni havīm̐ṣi

Pada: ah     
paṅktim evaitad yajñe 'vakalpayati //


Line : 13  Pada: ai     
haviṣpaṅktir vai yajño nārāśam̐sapaṅktiḥ pāṅktaḥ

Pada: aj     
pañcaitāni havīm̐ṣi

Pada: ak     
tena haviṣpaṅktis \

Line : 14  Pada: al     
dvinārāśam̐sā prātassavane dvinārāśam̐sā mādʰyandina ekanārāśam̐sā tr̥tīyasavane

Line : 15  Pada: am     
tena nārāśam̐sapaṅktis \

Pada: an     
agnīṣomīyaḥ paśus trīṇi savanāni vaśānūbandʰyā

Line : 16  Pada: ao     
tena pāṅktas \

Pada: ap     
ya evam etāni yajñasya rūpāṇy anuvedardʰnoti


Line : 17  Pada: aq     
devāś ca asurāś ca saṃyattā āsan \

Pada: ar     
te devebʰyo mahimāno 'pākrāman \

Page: 168  
Line : 1  Pada: as     
te 'surān agaccʰan \

Pada: at     
te 'surā devānāṃ bahūni śatāny agʰnan \

Pada: au     
tānīmāni ccʰandām̐si yāny ayajñavāhāni

Line : 2  Pada: av     
te devā abibʰayur ittʰaṃ vāva nas sarvān asurā avapatsyantīti

Line : 3  Pada: aw     
tāny upāmantrayanta

Pada: ax     
te 'bruvan vāryaṃ vr̥ṇāmahā iti

Line : 4  Pada: ay     
te parivāpapuroḍāśam avr̥ṇata

Pada: az     
tad bʰāgadʰeyam abʰyāyan \

Pada: ba     
r̥ksāme vāvaibʰyas tad apākrāmatām \

Line : 5  Pada: bb     
paśavo vāg indriyaṃ prāṇāpānau

Pada: bc     
sa indro 'manyateme vāvedam abʰūvann iti

Line : 6  Pada: bd     
teṣām̐ sāyujyam agaccʰat \

Pada: be     
harivām̐ indro dʰānā attv iti \

Pada: bf     
r̥ksāme * indrasya harī
      
FN emended. Ed.: r̥ksāse

Line : 7  Pada: bg     
r̥ksāmayor eva tat sāyujyam agaccʰat

Pada: bh     
pūṣaṇvān karambʰam iti

Line : 8  Pada: bi     
paśavo vai pūṣā

Pada: bj     
paśūnām eva tat sāyujyam agaccʰat

Pada: bk     
sarasvatīvān bʰāratīvān parivāpa iti

Line : 9  Pada: bl     
vāg vai sarasvatī

Pada: bm     
vāca eva tat sāyujyam agaccʰat \

Line : 10  Pada: bn     
indrasyāpūpa iti \

Pada: bo     
indriyaṃ indras \

Pada: bp     
indriyasyaiva tat sāyujyam agaccʰat \

Pada: bq     
mitrāvaruṇayoḥ payasyeti

Line : 11  Pada: br     
prāṇāpānau vai mitrāvaruṇau

Pada: bs     
prāṇāpānayor eva tat sāyujyam agaccʰat \

Line : 12  Pada: bt     
eteṣām eva mahimnām̐ sāyujyaṃ gaccʰati sarvam āyur eti paśumān bʰavati na yajñiyām ārtim ārcʰati ya evaṃ veda //


Anuvaka: 2  
Line : 14  Pada: a     
nīḍaṃ * etad yajñasya kriyate yad yajuṣā kriyate \
      
FN Mittwede, Textkritische Bemerkungen, p. 133: nīcaṃ

Pada: b     
uccair hy r̥cā ca sāmnā ca kriyate

Line : 15  Pada: c     
yad r̥caḥ puroruco bʰavanti

Pada: d     
draḍʰimna eva pratyuttabdʰyā aśitʰilatvāya

Line : 16  Pada: e     
praivarcāha pra yajuṣā yaccʰati gamayati graheṇa \

Pada: f     
r̥cā vai stotrāya gr̥hyate yajuṣā śastrāya

Page: 169  
Line : 1  Pada: g     
tasmād ete sam̐hite

Pada: h     
sam̐hite hi stotraṃ ca śastraṃ ca


Line : 2  Pada: i     
parāṅ etarhi yajñaḥ parācīr devatās tr̥tīyasavane yajamānāt \

Pada: j     
āgneyyā purastāt saumyaṃ pariyajati vaiṣṇavyopariṣṭāt \

Line : 3  Pada: k     
agnir vai sarvā devatā viṣṇur yajñas \

Line : 4  Pada: l     
devatāś caiva yajñaṃ cālabʰate


Pada: m     
gʰnanti etat somaṃ yad abʰiṣuṇvanti

Line : 5  Pada: n     
tasyaiṣānustaraṇī yat saumyas \

Pada: o     
dakṣiṇārdʰe 'gner juhoti

Pada: p     
dakṣiṇā hi pitr̥̄ṇām \


Line : 6  Pada: q     
sakr̥d avadyati

Pada: r     
sakr̥davattam̐ hi pitr̥̄ṇām \


Pada: s     
yan mekṣaṇena dvitīyam avadyati

Pada: t     
tenaiva sakr̥davattaṃ bʰavati \


Line : 7  Pada: u     
udgātr̥bʰyo haranti

Pada: v     
somadevatyaṃ vai sāma

Pada: w     
sāmnas savīryatvāya satanūtvāya


Line : 8  Pada: x     
prāśyā3 na prāśyā3 iti mīmām̐sante

Pada: y     
yat prāśnīyāt prākārukas syāt \

Line : 9  Pada: z     
yan na prāśnīyād ahavis syāt \

Pada: aa     
avajigʰret \

Pada: ab     
ubʰayam eva karoti


Pada: ac     
yo 'lam annādyāya sann annaṃ nādyāt sa prāśnīyāt

Line : 10  Pada: ad     
paraṃ etad annaṃ yat pitaraḥ

Pada: ae     
pareṇaivānnenāvaram annādyam avarunddʰe


Line : 11  Pada: af     
bʰeṣajaṃ etad devā yajñāyākurvan

Pada: ag     
yat saumyas tad eṣa bʰiṣajyas

Line : 12  Pada: ah     
tasmād āmayāvinā prāśyaḥ


Pada: ai     
pitaro mandantām̐ somapratīkā mandantām \

Line : 13  Pada: aj     
vyaśema devahitaṃ yad āyur

Pada: ak     
indrapīto vicakṣaṇas \

Pada: al     
vyaśema devahitaṃ yad āyur

Line : 14  Pada: am     
hr̥dispr̥k kratuspr̥g varcodʰā asi varco me dʰehi //

Line : 15  Pada: an     
yan me mano yamaṃ gataṃ yad me aparāgatam /

Line : 16  Pada: ao     
rājñā somena tad vayam asmāsu dʰārayāmasi //

Line : 17  Pada: ap     
iti saumyam avekṣeta

Pada: aq     
yad iha prākaroti yasyātmano mīyate pitr̥̄m̐s tad gaccʰati

Line : 18  Pada: ar     
yat saumyam avekṣate

Pada: as     
tad evātman yaccʰate


Pada: at     
parīva paśyet \

Pada: au     
yat paripaśyati \

Page: 170  
Line : 1  Pada: av     
ātmānam eva paripaśyati


Pada: aw     
sa ha * tvā amuṣmiṃl loke sarvatanūr ya evaṃ vidvān saumyam avekṣate
      
FN Raghuvira, KpS, xxix: sa ha instead of saha. Mittwede, Textkritische Bemerkungen, p. 134


Line : 2  Pada: ax     
vīryaṃ upasado nirvīryaṃ tr̥tīyasavanam \

Pada: ay     
bahiryajñaṃ kriyante

Line : 3  Pada: az     
yat saumyena tr̥tīyasavane caranti

Pada: ba     
tr̥tīyasavana eva vīryaṃ dadʰati \

Line : 4  Pada: bb     
etā hi devatā upasatsv ijyante \


Pada: bc     
āgneyyā purastāt saumyaṃ pariyajati hato ned yajñam abʰiprapadyātā iti

Line : 5  Pada: bd     
vaiṣṇavyopariṣṭād agniṣṭome net saumyam abʰiprapadyātā iti \

Line : 6  Pada: be     
ubʰayata eva paristr̥ṇāti \

Pada: bf     
anabʰiprapādāya \


Pada: bg     
āgneyyā gʰr̥tasya yajati saumyā saumyasya vaiṣṇavyopariṣṭād gʰr̥tasya

Line : 7  Pada: bh     
yatʰāpūrvam eva devatāḥ kalpayati //


Anuvaka: 3  
Line : 9  Pada: a     
prāṇā vai sam̐stʰitayajūm̐ṣi

Pada: b     
navaitāni yajūm̐ṣi

Pada: c     
navabʰir bahiṣpavamānam̐ stuvanti

Line : 10  Pada: d     
nava prāṇāḥ

Pada: e     
prāṇair eva prayanti prāṇair udyanti


Pada: f     
saṃtataṃ juhoti

Line : 11  Pada: g     
prāṇānām̐ saṃtatyā aviccʰedāya


Pada: h     
yaṃ kāmayeta pramīyeteti nava kr̥tvo gr̥hītvāyujuṣkeṇaikaikaṃ juhuyāt

Line : 12  Pada: i     
prāṇā vai sam̐stʰitayajūm̐ṣi

Pada: j     
prāṇebʰya evainam antareti tājak pradʰanvati


Line : 13  Pada: k     
viṣvarūpo vai tvāṣṭro yajñasya vyr̥ddʰaṃ ca samr̥ddʰaṃ cāpaśyat

Line : 14  Pada: l     
ṣaḍ etāny r̥gmyāṇi

Pada: m     
yad evāsya vyr̥ddʰaṃ tat tais samardʰayati

Pada: n     
trīṇi yajūm̐ṣi

Line : 15  Pada: o     
samr̥ddʰam eva tat


Pada: p     
ṣaḍ r̥gmyāṇi

Pada: q     
ṣaḍ r̥tavas \

Pada: r     
r̥tuṣv eva pratitiṣṭʰati


Line : 16  Pada: s     
trīṇi yajūm̐ṣi

Pada: t     
traya ime lokās \

Pada: u     
eṣv eva lokeṣv r̥dʰnoti //


Pada: v     
yad vai yajñasyātiricyate varuṇas tad gr̥hṇāti

Line : 17  Pada: w     
yajñasyaitad atiricyate yad r̥jīṣam \

Pada: x     
yad audumbarī yad adʰiṣavaṇe tenāpo 'vabʰr̥tʰam avayanti \

Line : 18  Pada: y     
āpo vai varuṇas \

Pada: z     
nirvaruṇatvāya


Pada: aa     
na vahantīṣv abʰyaveyuḥ

Line : 19  Pada: ab     
paśavo r̥jīṣam \

Pada: ac     
paśūn asya nirmr̥jyur apaśus syāt \


Line : 20  Pada: ad     
nodañco 'bʰyaveyur

Pada: ae     
yad udañco 'bʰyaveyur abʰīpataḥ prajā varuṇo gr̥hṇīyāt \


Pada: af     
na dakṣiṇā

Page: 171  
Line : 1  Pada: ag     
yad dakṣiṇā pitr̥bʰyaḥ prajā nidʰūveyur


Pada: ah     
udañcaḥ prāñco 'bʰyavayanti

Line : 2  Pada: ai     
paścād dʰi prāṅ yajño varuṇapāśān mucyamāna eti


Pada: aj     
stʰāvarāsv avayanti *
      
FN emended. Ed.: stʰāvarās sravayanti. Mittwede, Textkritische Bemerkungen, p. 134

Line : 3  Pada: ak     
stʰāvarā vai pratyakṣaṃ varuṇas \

Pada: al     
varuṇa eva varuṇam avayajate \


Pada: am     
urum̐ hi rājā varuṇaś cakāra

Line : 4  Pada: an     
śataṃ te rājan bʰiṣajas sahasram iti

Pada: ao     
yatʰāyajur


Pada: ap     
agner anīkam apa āviveśety āgʰāram āgʰārayati

Line : 5  Pada: aq     
samiddʰyā evoddīptyai


Pada: ar     
yatra tr̥ṇaṃ dāru paśyet tat pratyāgʰārayet \

Line : 6  Pada: as     
agnimaty eva juhoti

Pada: at     
samr̥ddʰyai * \
      
FN Mittwede, Textkritische Bemerkungen, p. 134


Pada: au     
apabarhiṣaḥ prayājān yajati

Line : 7  Pada: av     
prajā vai barhiḥ

Pada: aw     
prajā eva mr̥tyor utsr̥jati \


Pada: ax     
ājyabʰāgau yajati

Line : 8  Pada: ay     
prāṇāpānau ājyabʰāgau

Pada: az     
prāṇāpānā eva prajānāṃ varuṇapāśān muñcati \


Line : 9  Pada: ba     
atʰaiṣa vāruṇas \

Pada: bb     
nirvaruṇatvāya \


Pada: bc     
ekakapālo bʰavati

Pada: bd     
na vai puruṣaṃ kapālair āptum arhati \

Line : 10  Pada: be     
ekadʰaivainam āpnoti \


Pada: bf     
agnīvaruṇābʰyām̐ samavadyati \

Pada: bg     
ubʰayata evainaṃ varuṇapāśān muñcaty agneś ca varuṇāc ca


Line : 11  Pada: bh     
sarvo eṣa yajñas

Pada: bi     
tasya bahu kriyate

Line : 12  Pada: bj     
bahu na kriyate


Pada: bk     
yat sam̐stʰāpayed yajñaṃ varuṇena grāhayet \

Pada: bl     
yan na sam̐stʰāpayati

Line : 13  Pada: bm     
yajñam eva varuṇapāśād utsr̥jati


Pada: bn     
samudre te hr̥dayam apsv antar iti

Pada: bo     
samudrayonir vai yajñas

Line : 14  Pada: bp     
svam evainaṃ yoniṃ gamayati


Pada: bq     
yajñasya tvā yajñapata iti \

Pada: br     
āhutim eva karoti \


Line : 15  Pada: bs     
avabʰr̥tʰa nicuṅkuṇeti \

Pada: bt     
ubʰayasmād evainam etad devakr̥tāc ca manuṣyakr̥tāc cainaso muñcati


Line : 16  Pada: bu     
devīr āpa eṣa vo garbʰa iti \

Pada: bv     
apāṃ eṣa garbʰas

Pada: bw     
svam evainaṃ yoniṃ gamayati \


Line : 17  Pada: bx     
abʰiṣṭʰito varuṇasya pāśo 'vahato varuṇasya pāśa iti

Pada: by     
varuṇapāśam evāvahanti \


Line : 18  Pada: bz     
apsu dʰautasya te deva someti bindum ācāmati

Pada: ca     
ya eva tatra somapītʰas tasyāvaruddʰyai //


Line : 19  Pada: cb     
yad ācāmed varuṇa enaṃ grāhukas syān nīva gr̥hṇīta \

Line : 20  Pada: cc     
ubʰayam eva karoti


Pada: cd     
pratyasto varuṇasya pāśo namo varuṇasya pāśāyeti

Line : 21  Pada: ce     
varuṇapāśam eva pratyasyati \


Pada: cf     
udeta prajām āyur varco dadʰānā iti \

Pada: cg     
āśiṣam evāśāste //


Page: 172  
Line : 1  Pada: ch     
edʰo 'sy edʰiṣīmahīti

Pada: ci     
varuṇam eva niravadāyaidʰatum * upayanti
      
FN emended. Ed.: niravadāyaidʰantam. Mittwede, Textkritische Bemerkungen, p. 134


Line : 2  Pada: cj     
samid asi samedʰiṣīmahīti \

Pada: ck     
āśiṣam evāśāste


Pada: cl     
tejo 'si tejo mayi dʰehīti

Line : 3  Pada: cm     
teja evātman dʰatte \


Pada: cn     
apo adyānvacāriṣaṃ rasena samaganmahīti

Pada: co     
yatʰāyajuḥ //


Anuvaka: 4  
Line : 5  Pada: a     
yajñasya vai śiro 'ccʰidyata

Pada: b     
tato yo raso 'sravat vaśābʰavat \

Pada: c     
yad vaśānūbandʰyā bʰavati

Line : 6  Pada: d     
yajñasya sarasatvāya


Pada: e     
mitro vai yajñasya sviṣṭaṃ gr̥hṇāti varuṇo duriṣṭam \

Line : 7  Pada: f     
yan maitrāvaruṇī vaśānūbandʰyā bʰavati \

Pada: g     
ubʰayata eva yajñaṃ pramucya yajamānāya saṃprayaccʰati mitrāc ca varuṇāc ca


Line : 8  Pada: h     
yatʰā laṅgalenorvarāṃ prabʰinatty evam r̥ksāmābʰyāṃ yajñaḥ prabʰidyate

Line : 9  Pada: i     
yatʰā matyam anvavāsyaty evaṃ tat \

Line : 10  Pada: j     
yad vaśānūbandʰyā

Pada: k     
yajñasya śāntyā anubadʰyate


Pada: l     
yat pratʰamam asravat tad br̥haspatir upāgr̥hṇāt \

Line : 11  Pada: m     
yad dvitīyaṃ tan mitrāvaruṇau

Pada: n     
yat tr̥tīyaṃ tad viśve devās \

Pada: o     
yadi tisro 'nūbandʰyās syur maitrāvaruṇīṃ pratʰamāṃ kuryād atʰa vaiśvadevīm atʰa bārhaspatyām \

Line : 13  Pada: p     
yajñasya sarvatvāya sarasatvāya \

Pada: q     
atrātra hi yajñasya rasas \


Pada: r     
yātayāmā * etasya devatāś ca brahma ca yas somena yajate
      
FN Ed.: 'yātayāmā. Mittwede, Textkritische Bemerkungen, p. 134

Line : 14  Pada: s     
yad ete vaiśvadevī ca bārhaspatyā ca bʰavatas \

Line : 15  Pada: t     
devatānāṃ caiva brahmaṇaś cāyātayāmatvāya


Pada: u     
vaiśvadevī madʰye bʰavati

Line : 16  Pada: v     
vaiśvadevīr imāḥ prajāḥ

Pada: w     
prajāsv eva reto dadʰāti \


Pada: x     
upām̐śu yajati \

Line : 17  Pada: y     
aniruktam̐ hi retas \


Pada: z     
bārhaspatyottamā * bʰavati
      
FN emended. Ed.: bārhaspaty uttamā. Mittwede, Textkritische Bemerkungen, p. 134

Pada: aa     
brahma vai br̥haspatir

Pada: ab     
antam evāgatya brahmavarcase pratitiṣṭʰati //


Line : 18  Pada: ac     
yatʰā anaḍvān yatʰāśvo vimukto 'pakrāmaty evam̐ somenejānād devatāś ca yajñaś cāpakrāmanti \

Page: 173  
Line : 1  Pada: ad     
āgneyaṃ pañcakapālam udavasānīyaṃ nirvapati \

Line : 2  Pada: ae     
agnir vai sarvā devatāḥ pāṅkto yajñas \

Pada: af     
devatāś caiva yajñaṃ cālabʰate


Line : 3  Pada: ag     
gāyatro agnir gāyatraccʰandās taṃ cʰandasā vyardʰayati yat pañcakapālaṃ karoti \

Line : 4  Pada: ah     
aṣṭakapālaḥ * kāryas \
      
FN Mittwede, Textkritische Bemerkungen, p. 134

Pada: ai     
aṣṭākṣarā gāyatrī

Pada: aj     
gāyatro 'gnir gāyatraccʰandās

Line : 5  Pada: ak     
svenaivainaṃ cʰandasā samardʰayati


Pada: al     
pāṅkte yājyānuvākye bʰavataḥ

Line : 6  Pada: am     
pāṅkto yajñas

Pada: an     
tena yajñān naiti //


Anuvaka: 5  
Line : 7  Pada: a     
upayāmagr̥hīto 'si

Pada: b     
prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gr̥hṇāmi

Line : 8  Pada: c     
dakṣāya dakṣavr̥dʰam

Pada: d     
agnijihvebʰyas tvartāyubʰyo vātāpibʰyaḥ parjanyātmabʰya indrajyeṣṭʰebʰyo varuṇarājabʰyaḥ

Line : 9  Pada: e     
pr̥tʰivyai tvā \

Pada: f     
antarikṣāya tvā

Pada: g     
dive tvā

Line : 10  Pada: h     
sate tvā \

Pada: i     
asate tvā

Pada: j     
bʰūtāya tvā

Pada: k     
bʰavyāya tvā

Pada: l     
yataḥ prajā akʰidrā ajāyanta tasmai tvā prajāpataye vibʰudāvne juhomi svāhā \


Line : 11  Pada: m     
abʰi somo 'paḥ kāmayate 'bʰi somam āpas \

Line : 12  Pada: n     
yatʰā gāvas saṃjānānās saṃgatyānyānyāṃ gʰnanty evaṃ etau saṃjānānau saṃgatyānyo'nyasyendriyaṃ vīryaṃ * nirhatas \
      
FN emended. Ed.: vīryān. Raghuvira, KpS, xxix. Mittwede, Textkritische Bemerkungen, p. 135

Line : 13  Pada: o     
ubʰayam etat prājāpatyaṃ yat somaś cāpaś ca \

Line : 14  Pada: p     
apām eṣa raso yad dadʰi

Pada: q     
yad vai putrau yudʰyete pitā tābʰyāṃ kalpayati sva evainau loke svena bʰāgadʰeyena pitā śamayati

Line : 16  Pada: r     
sa ha * tvai yajñena samr̥ddʰena yajate yasyaiṣa gr̥hyate
      
FN emended. Ed.: saha


Pada: s     
dadʰnā sarvāṇi savanāni paśūmanti vīryāvanti kartavyāni

Line : 17  Pada: t     
yat payasyayā prātassavane caranti

Line : 18  Pada: u     
tena tat paśumad vīryāvat \

Pada: v     
yad dadʰigʰarmeṇa * madʰyandine
      
FN Mittwede, Textkritische Bemerkungen, p. 135

Pada: w     
tena tat paśumad vīryāvat \

Page: 174  
Line : 1  Pada: x     
yad āśirā tr̥tīyasavane

Pada: y     
tena tat paśumad vīryāvat

Pada: z     
sarvāṇy asya savanāni paśumanti vīryāvanti bʰavanti ya evaṃ veda //


Anuvaka: 6  
Line : 3  Pada: a     
devā asurān yajñam abʰijitya te prabāhug grahān gr̥hṇānā āyan

Pada: b     
sa prajāpatir amanyata yaḥ pratʰamo grahīṣyate sa evedaṃ bʰaviṣyatīti

Line : 4  Pada: c     
sa etam am̐śum apaśyat

Line : 5  Pada: d     
taṃ parāṅ prāṇann agr̥hṇīta *
      
FN Raghuvira, KpS, xxix: prāṇann agr̥hṇīta instead of prāṇan na gr̥hṇīta. Mittwede, Textkritische Bemerkungen, p. 135

Pada: e     
sa parāṅ śriyo 'ntam agaccʰat \

Pada: f     
bubʰūṣann etaṃ gr̥hṇīta

Line : 6  Pada: g     
parāṅ eva prāṇyān nāpānyāt

Pada: h     
parāṅ eva śriyo 'ntaṃ gaccʰati


Line : 7  Pada: i     
yad apānity ārtim ārcʰati pra mīyate sarvajyāniṃ jīyate


Line : 8  Pada: j     
yadi kāmayeta sadr̥ṅ yajamānas syād iti na prāṇyān nāpānyāt

Pada: k     
sadr̥ṅṅ eva bʰavati


Line : 9  Pada: l     
catussrakti pātraṃ bʰavati

Pada: m     
catasro diśas

Pada: n     
sarvāsv eva dikṣv r̥dʰnoti //


Line : 10  Pada: o     
hiraṇyena sam̐sparśayati \

Pada: p     
amr̥taṃ vai hiraṇyam

Pada: q     
amr̥tenaivainam̐ saṃdadʰāti


Pada: r     
sakr̥d abʰiṣutasya gr̥hṇāti

Line : 11  Pada: s     
na vai prajāpatim̐ savanair āptum arhati \

Pada: t     
ekadʰaivainam āpnoti


Pada: u     
narcam anvāha na yajur vadati

Line : 12  Pada: v     
na vai prajāpatiṃ vācāptum arhati

Pada: w     
manasaivainam āpnoti


Line : 13  Pada: x     
yo 'm̐śor āyatanaṃ vedāyatanavān bʰavati

Pada: y     
vāmadevyam evām̐śuṃ gr̥hṇan vāmadevyaṃ manasā dʰyāyet \

Line : 14  Pada: z     
etad am̐ṣor āyatanam

Pada: aa     
āyatanavān bʰavati ya evaṃ veda


Pada: ab     
hiraṇyam abʰivyaniti \

Line : 15  Pada: ac     
āyur vai hiraṇyam

Pada: ad     
āyuṣaivātmānam abʰidʰinoti \


Pada: ae     
adbʰiḥ pratyukṣati \

Line : 16  Pada: af     
amr̥taṃ āpas \

Pada: ag     
amr̥tenaivainam̐ saṃrambʰayati //


Anuvaka: 7  
Page: 175  
Line : 1  Pada: a     
atʰaite 'tigrāhyās \

Pada: b     
yad eva param ojo vīryam anavaruddʰaṃ tasyāvaruddʰyai


Pada: c     
yad āgneyas

Line : 2  Pada: d     
tejo agnis

Pada: e     
teja eva tena purastād dʰatte


Pada: f     
yad aindras \

Pada: g     
indriyaṃ indras \

Line : 3  Pada: h     
indriyam eva tena madʰyato dʰatte


Pada: i     
yat sauryas \

Pada: j     
brahmavarcasam asā ādityas \

Pada: k     
upariṣṭād eva tena brahmavarcasaṃ dʰatte


Line : 4  Pada: l     
tejo agnir indriyam indro brahmavarcasam asā ādityas

Line : 5  Pada: m     
tejasā caiva brahmavarcasena cendriyam ubʰayata ātman parigr̥hṇāti \


Line : 6  Pada: n     
upastambʰanaṃ etad yajñasya yad atigrāhyās \

Pada: o     
cakriyau pr̥ṣṭʰāni

Pada: p     
yad ete na gr̥hyerann upariṣṭād garīyām̐si pr̥ṣṭʰāni prāñcaṃ yajñaṃ saṃmr̥ṇyur

Line : 7  Pada: q     
yad ete gr̥hyante

Line : 8  Pada: r     
purastād eva yajñam upastabʰya cakriyā upāsyati

Pada: s     
sayatvāya


Pada: t     
prātassavane gr̥hṇīyāt \

Line : 9  Pada: u     
etad vai savanānāṃ vīryāvattamam \

Pada: v     
vīryād evainān adʰigr̥hṇāti //


Pada: w     
devā vai sarva eva sadr̥śā āsan

Line : 10  Pada: x     
na vyāvr̥tam agaccʰan \

Pada: y     
tata eta etān grahān apaśyann agnir āgneyam indra aindram̐ sūryas sauryam \

Line : 11  Pada: z     
tato vai te vyāvr̥tam agaccʰañ cʰraiṣṭʰyaṃ devānām \

Line : 12  Pada: aa     
yasyaite gr̥hyante vyāvr̥tam eva gaccʰati śraiṣṭʰyam̐ samānānām \


Pada: ab     
prajāpatir vai devebʰyo bʰāgadʰeyāni vyādiśat \

Line : 13  Pada: ac     
yajñam eva so 'manyatātmānam antaragām iti

Line : 14  Pada: ad     
tasya yāḥ priyās tisras tanva āsam̐s apanyadʰatta \

Pada: ae     
etān vāva sa tad grahān apanyadʰatta

Line : 15  Pada: af     
yena yajñenertset tasminn etān grahān gr̥hṇīyāt

Pada: ag     
sarvam evainam̐ savīryam̐ sayonim̐ satanūm r̥ddʰyai saṃbʰarati //


Line : 16  Pada: ah     
vr̥tre ete purāsan

Pada: ai     
sa indro vr̥tram̐ hatvā sa etam āgneyam avindata

Line : 17  Pada: aj     
tam agnaye prāyaccʰad etaṃ me dʰārayeti

Pada: ak     
sa sauryam avindata

Line : 18  Pada: al     
tam̐ sūryāya prāyaccʰad etaṃ me dʰārayeti

Pada: am     
sa aindaṃ vittvetarau punar ayācata

Line : 19  Pada: an     
asmai na punar adattām \

Pada: ao     
ta imāṃl lokān vyupāyann agnir imam indro 'ntarikṣam̐ sūryo 'mum

Line : 20  Pada: ap     
etair vai te grahair eṣu lokeṣv ārdʰnuvan \

Pada: aq     
etair eṣāṃ lokānām ādʰipatyaṃ paryāyan

Line : 21  Pada: ar     
sarveṣv evaiṣu lokeṣv r̥dʰnoty eṣāṃ lokānām ādʰipatyaṃ paryeti yasyaite gr̥hyante //


Line : 22  Pada: as     
yad vai virājas tejas tad āgneyas \

Pada: at     
yac cʰakvaryās tad aindras \

Page: 176  
Line : 1  Pada: au     
yad revatyās tat sauryas \

Pada: av     
yatraitāni sāmāni syus tad etān gr̥hṇīyāt

Pada: aw     
sāmnām̐ satejastvāya \


Line : 2  Pada: ax     
atʰaite homāś ca bʰakṣaṇāni ca \

Pada: ay     
etair vai bambʰāviśvavayasā imāṃl lokān arvācaś ca parācaś ca prājānītām \

Line : 3  Pada: az     
yasyaite gr̥hyante sam asmā ime lokā arvāñcaḥ parāñcaś ca bʰānti \


Line : 4  Pada: ba     
eteṣāṃ vai vīryeṇāgnir ita ūrdʰvo bʰāti \

Pada: bb     
arvāṅ sūryas tapati

Line : 5  Pada: bc     
tiryaṅ vāyuḥ pavate

Pada: bd     
suprajñāno ita ittʰam asau lokas \

Line : 6  Pada: be     
amuto ha tvā arvāṅ duṣprajñānam \

Pada: bf     
sa ha tvā imaṃ lokam amuto 'rvāṅ prajānāti yasyaite gr̥hyante //


Anuvaka: 8  
Line : 8  Pada: a     
āgneyas saumyo bārhaspatyas te samānam ardʰam ālabʰyante

Pada: b     
yad āgneyas

Pada: c     
tejo agnis

Line : 9  Pada: d     
teja * eva tena purastād dʰatte
      
FN emended. Ed.: tejassa. Ch: tejasa. cf. 11.1:144.12, 29.7:175.2 (KpS.44.8:321.9)

Pada: e     
yat saumyas \

Pada: f     
indriyaṃ vai somas \

Pada: g     
indriyam eva tena madʰyato dʰatte

Line : 10  Pada: h     
yad bārhaspatyas \

Pada: i     
brahma vai br̥haspatir

Pada: j     
upariṣṭād eva tena brahmavarcasaṃ dʰatte


Line : 11  Pada: k     
tejo agnir indriyam̐ somo brahma br̥haspatis

Pada: l     
tejasā caiva brahmavarcasena cendriyam ubʰayata ātman parigr̥hṇāti


Line : 12  Pada: m     
dakṣiṇato vai devānāṃ yajñaṃ rakṣām̐sy ajigʰām̐san

Line : 13  Pada: n     
devatā ojīyasīs tābʰyo dakṣiṇata ālabʰyante

Line : 14  Pada: o     
rakṣasām apahatyai


Pada: p     
kiṃ tad ekādaśinyāṃ kriyata ity āhur brahmavādino yasmād viṭ kṣatrasyopāśāram avasyatīti

Line : 15  Pada: q     
devatā ojīyasīs tābʰyo dakṣiṇata ālabʰyante //

Line : 16  Pada: r     
abalīyasīs tābʰya uttarām \

Pada: s     
tasmād viṭ kṣatrasyopāśāram avasyati


Line : 17  Pada: t     
dakṣiṇata udvanāṃ kuryāt \

Pada: u     
devayajanasya rūpam \

Line : 18  Pada: v     
rakṣasām apahatyai

Pada: w     
tasmād dakṣiṇatas tīrtʰānāṃ gādʰam \


Pada: x     
ye 'gniṣṭʰās trayas tān samān kuryāt \

Line : 19  Pada: y     
agniṃ vai paśavo 'nūpatiṣṭʰante

Pada: z     
paśūnām upastʰityai \


Pada: aa     
ātmā agniṣṭʰas \

Line : 20  Pada: ab     
bʰrātr̥vyā asyetarau

Pada: ac     
tau kradʰīyām̐sau kuryāt \

Pada: ad     
adʰaram eva bʰrātr̥vyaṃ kurute


Line : 21  Pada: ae     
yau parau agniṣṭʰena samau

Pada: af     
tau hi tasya svau \


Pada: ag     
ā parārdʰād evaṃ minuyāt

Page: 177  
Line : 1  Pada: ah     
pāpavasīyasasya vyāvr̥ttyai \

Pada: ai     
atʰo adʰaram eva bʰrātr̥vyaṃ kurute


Pada: aj     
ye 'gniṣṭʰād udīcīnaṃ tān varṣīyasaḥ kuryād yadi kāmayeta viṭ kṣatrād ojīyasī syād iti

Line : 3  Pada: ak     
viśam eva kṣatrād ojīyasīṃ karoti //


Pada: al     
ye 'gniṣṭʰād dakṣiṇāt tān varṣīyasaḥ kuryād yadi kāmayeta kṣatraṃ viśa ojīyas syād iti

Line : 4  Pada: am     
kṣatram eva viśa ojīyaḥ karoti


Line : 5  Pada: an     
sarvān samān kuryād yadi kāmayeta pāpavasīyasam̐ syād iti

Line : 6  Pada: ao     
pāpavasīyasam eva karoti


Pada: ap     
tiraścī mīyate

Pada: aq     
diśāṃ vidʰr̥tyai \


Line : 7  Pada: ar     
ūrdʰvā mīyante \

Pada: as     
eṣāṃ lokānāṃ vidʰr̥tyai


Pada: at     
na yūpaṃ bahirvedi minuyāt \

Pada: au     
na vedyā atirecayet \

Line : 8  Pada: av     
yajamāno vai yūpas \

Pada: aw     
etāvatī pr̥tʰivī yāvatī vedir

Pada: ax     
yad yūpaṃ bahirvedi minuyāt pr̥tʰivyā yajamānaṃ nirbʰajet \

Line : 9  Pada: ay     
yad vedyā atirecayed bʰrātr̥vyāya lokam uccʰim̐ṣet


Line : 10  Pada: az     
samāṃ vedyantena minuyāt \

Pada: ba     
na pr̥tʰivyā yajamānaṃ nirbʰajati

Line : 11  Pada: bb     
na bʰrātr̥vyāya lokam uccʰim̐ṣati \


Pada: bc     
uparasaṃmitāṃ minuyād yadi kāmayeta pitr̥loka r̥dʰnuyād iti

Line : 12  Pada: bd     
pitr̥loka evardʰnoti


Pada: be     
raśanāsaṃmitāṃ minuyād yadi kāmayeta manuṣyaloka r̥dʰnuyād iti

Line : 13  Pada: bf     
manuṣyaloka evardʰnoti


Pada: bg     
caṣālasaṃmitāṃ minuyād yadi kāmayeta devaloka r̥dʰnuyād iti

Line : 14  Pada: bh     
devaloka evardʰnoti

Line : 15  Pada: bi     
sarveṣv evaiṣu lokeṣv r̥dʰnoti


Pada: bj     
ratʰākṣeṇa mimīte

Pada: bk     
vajro vai yūpo vajro ratʰas \

Line : 16  Pada: bl     
vajra eva vajraṃ dadʰāti


Pada: bm     
sarve 'gniṣṭʰāḥ kāryās \

Pada: bn     
agniṣṭʰā aśrayas agnim abʰiparyūhet

Line : 17  Pada: bo     
tenaiva sarve 'gniṣṭʰāḥ kriyante //


Pada: bp     
yad agniṣṭʰād raśanā viharanti

Line : 18  Pada: bq     
tenaiva sarve 'gniṣṭʰāḥ kriyante


Pada: br     
dve

Pada: bs     
dve raśane yūpam r̥ccʰatas

Pada: bt     
tasmāt striyaḥ pum̐so 'tiriktās

Line : 19  Pada: bu     
tasmād utaiko bahvīr jāyā vindate

Pada: bv     
naikā bahūn patīn


Line : 20  Pada: bw     
upaśayo * dvādaśo bʰavati
      
FN Mittwede, Textkritische Bemerkungen, p. 135

Pada: bx     
dvādaśamāsas * saṃvatsaras
      
FN Mittwede, Textkritische Bemerkungen, p. 135

Pada: by     
saṃvatsarasyāptyai


Line : 21  Pada: bz     
taṃ dakṣiṇataḥ parihr̥tya nidadʰati

Pada: ca     
dakṣiṇato vai devānāṃ yajñaṃ rakṣām̐sy ajigʰām̐san

Page: 178  
Line : 1  Pada: cb     
vajro yūpas \

Pada: cc     
rakṣasām apahatyai


Pada: cd     
yady abʰicaret puruṣapaśuṃ kuryāt \

Pada: ce     
idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ niyunajmīti raśanāṃ yūpe 'dʰinyasyet \

Line : 2  Pada: cf     
vajro vai yūpas \

Line : 3  Pada: cg     
vajra evainaṃ niyunakti

Pada: ch     
tājak pradʰanvati


Pada: ci     
yadi nābʰicared āraṇyaṃ paśuṃ nirdiśet

Line : 4  Pada: cj     
tasya nāśnīyāt \


Pada: ck     
upaśayaṃ anv āraṇyāḥ paśava upatiṣṭʰante \

Line : 5  Pada: cl     
ekādaśinīṃ grāmyās \

Pada: cm     
yad ekādaśinyā vedir mīyate

Pada: cn     
tasmād grāmyāḥ paśava āvir iva śāntā iva

Line : 6  Pada: co     
yad upaśayo guheva śaye

Pada: cp     
tasmād āraṇyāḥ paśavo guheva nilāyam iva pralāyam iva caranti //


Anuvaka: 9  
Line : 8  Pada: a     
prajāpatiḥ prajās sr̥ṣṭvā sa riricāna ivāmanyata

Pada: b     
sa etām ekādaśinīm apaśyat

Line : 9  Pada: c     
tām āharat

Pada: d     
tayātmānam āprīṇīta

Pada: e     
yo riricāna iva manyeta sa etām ekādaśinīm āhared yasminn eva kasmim̐ś ca yajñe

Line : 10  Pada: f     
daśa vai puruṣe prāṇā ātmaikādaśas \

Line : 11  Pada: g     
yāvān evāsyātmā tam āprīṇāti \


Pada: h     
agnis sarvā devatās \

Pada: i     
agnā evaitā devatā upālabʰyante \


Line : 12  Pada: j     
ātmā āgneyas \

Pada: k     
vāk sarasvatī

Pada: l     
yat sārasvatī

Line : 13  Pada: m     
vācam eva mitʰunam ātmann upaniyuṅkte \


Pada: n     
atʰa saumyas

Pada: o     
somo retodʰās \

Line : 14  Pada: p     
mitʰuna eva reto dadʰāti \


Pada: q     
atʰa pauṣṇaḥ

Pada: r     
paśavo vai pūṣā

Pada: s     
praiva janayati \


Pada: t     
atʰa bārhaspatyas \

Line : 15  Pada: u     
brahma vai br̥haspatir

Pada: v     
brahmaiva paśuṣv adʰiviyātayati \


Pada: w     
atʰa vaiśvadevas \

Pada: x     
vaiśvadevīr imāḥ prajāḥ

Line : 16  Pada: y     
prajā eva brahmann anuniyunakti \


Pada: z     
atʰaindraḥ

Pada: aa     
kṣatraṃ indraḥ

Line : 17  Pada: ab     
kṣatram eva prajāsv adʰiviyātayati \


Pada: ac     
atʰa mārutas \

Pada: ad     
viḍ vai marutas \

Pada: ae     
viśam eva kṣatrāyānuniyunakti \


Line : 18  Pada: af     
atʰaindrāgnas \

Pada: ag     
ojo vai vīryam indrāgnī

Pada: ah     
ojasaiva vīryeṇa viśaṃ kṣatrāyopohati


Line : 19  Pada: ai     
prasavāyaiva sāvitras \

Pada: aj     
nirvaruṇatvāya vāruṇaḥ


Pada: ak     
prajāpatiḥ prajā asr̥jata

Line : 20  Pada: al     
asmād apākrāman \

Pada: am     
ūrdʰvā āyan \

Pada: an     
akāmayatopa varterann iti

Line : 21  Pada: ao     
so 'tapyata

Pada: ap     
sa ātmānaṃ medʰāyālabʰata

Page: 179  
Line : 1  Pada: aq     
enam upāvartanta

Pada: ar     
asmād abibʰayus

Pada: as     
nyācyanta

Pada: at     
tasmāt paśavo nyaknās

Line : 2  Pada: au     
ārād acaran \

Pada: av     
enaṃ balibʰir upāyan devayajanena pr̥tʰivī barhiṣauṣadʰayaḥ prokṣaṇībʰir āpa idʰmena ca yūpena ca vanaspatayaḥ paśubʰir ajāvaya āśirā cājyena ca gāvas \

Line : 4  Pada: aw     
ete vai devā balihr̥to yajñaḥ prajāpatis

Line : 5  Pada: ax     
tasmā ete sarvā haivaṃ balim̐ haranti \

Pada: ay     
āsmai balim̐ haranti ya evaṃ veda //


Line : 6  Pada: az     
teṣām apakramād abibʰet

Pada: ba     
teṣāṃ dvandvaṃ vīryāṇy ātmann upanyayuṅkta \

Pada: bb     
ātmā āgneyo vāk sarasvatīndriyam̐ somas \

Line : 7  Pada: bc     
vācaṃ caivendriyaṃ cātmann upaniyuṅkte \


Pada: bd     
atʰa pauṣṇas \

Line : 8  Pada: be     
atʰa bārhaspatyaḥ

Pada: bf     
paśavo vai pūṣā brahma br̥haspatiḥ

Pada: bg     
paśūm̐ś caiva brahma cātmann upaniyuṅkte \


Line : 9  Pada: bh     
atʰa vaiśvadevas \

Pada: bi     
atʰaindras \

Pada: bj     
vīryaṃ vai viśve devās saha indras \

Line : 10  Pada: bk     
vīryaṃ caiva sahaś cātmann upaniyuṅkte \


Pada: bl     
atʰa mārutas \

Pada: bm     
atʰaindrāgnas \

Pada: bn     
balaṃ vai maruta oja indrāgnī

Line : 11  Pada: bo     
balaṃ caivaujaś cātmann upaniyuṅkte


Pada: bp     
prasavāyaiva sāvitras \

Pada: bq     
nirvaruṇatrāya vāruṇaḥ //


Anuvaka: 10  
Line : 13  Pada: a     
āgneyam̐ sārasvatīm̐ saumyaṃ bārhaspatyaṃ tān sahālabʰeta brahmavarcasakāmaḥ prajākāmaḥ paśukāmaḥpurodʰākāmas purodʰākāmas \


Line : 14  Pada: b     
yad āgneyas \

Pada: c     
āgneyo hi brāhmaṇas \


Pada: d     
yat sārasvatī

Line : 15  Pada: e     
vāg vai sarasvatī

Pada: f     
vācam̐ hi vadati


Pada: g     
yat saumyas

Pada: h     
somam̐ hi pibati


Line : 16  Pada: i     
yad bārhaspatyas \

Pada: j     
brahma vai br̥haspatir

Pada: k     
brahmaiva catuṣpāt saṃpādya pratiṣṭʰāpayati

Line : 17  Pada: l     
brahmavarcasī bʰavati \


Pada: m     
atʰa pauṣṇaḥ

Pada: n     
paśavo vai pūṣā

Pada: o     
paśūn eva brahmann anuniyunakti \


Line : 18  Pada: p     
atʰaindrāgnas \

Pada: q     
atʰaindraḥ

Pada: r     
kṣatraṃ indrāgnī kṣatram indraḥ

Pada: s     
kṣatram eva saṃpādya pratiṣṭʰāpayati \

Line : 19  Pada: t     
atʰo kṣatreṇaiva paśūn brahmaṇa upohati \


Pada: u     
āgneyo madʰye bʰavaty aindrā abʰitas \

Line : 20  Pada: v     
āgneyo vai brāhmaṇa aindro rājanyas \

Pada: w     
brahmaṇaiva kṣatraṃ madʰyato vyavasarpati

Page: 180  
Line : 1  Pada: x     
pra purodʰām āpnoti ya evaṃ veda \


Pada: y     
indrāgnī paśūnāṃ bʰūyiṣṭʰabʰājau karoti \

Line : 2  Pada: z     
agner āgneya indrasyaindra aindrāgnas saha

Pada: aa     
tasmād brāhmaṇaś ca rājanyaś ca prajānāṃ bʰūyiṣṭʰabʰājau \


Line : 3  Pada: ab     
atʰa vaiśvadevas \

Pada: ac     
atʰa mārutas \

Pada: ad     
viḍ vai viśve devā viṇ marutas \

Line : 4  Pada: ae     
viśam eva saṃpādya tāṃ kṣatrāyānuniyunakti

Pada: af     
brahmamukʰam eva kṣatraṃ kr̥tvā tasmai viśam anuniyunakti


Line : 5  Pada: ag     
prasavāyaiva sāvitras \

Pada: ah     
nirvaruṇatvāya vāruṇas


Line : 6  Pada: ai     
samyag eva brahma samūhati samyak kṣatram̐ samīcīṃ viśam \


Pada: aj     
yatraiva kl̥ptaikādaśiny ālabʰyate kalpate tatra prajābʰyas \

Line : 7  Pada: ak     
brāhmaṇa eva brāhmaṇo bʰavati rājanyo rājanyo vaiśyo vaiśyas \


Line : 8  Pada: al     
ekādaśinyā idam akl̥ptam anu prajābʰyo na kalpate \

Line : 9  Pada: am     
eṣā vāvaikādaśinī

Pada: an     
tām etāṃ kāpeyā vidus

Pada: ao     
tām etām atirātracaramām ālabʰeta

Line : 10  Pada: ap     
sattriyeyam itarā yām * idaṃ prajā āpadya caranti \
      
FN Mittwede, Textkritische Bemerkungen, p. 135

Pada: aq     
ahnām evaiṣā vidʰā \

Line : 11  Pada: ar     
etaddevatyāny ahāni //


Line : 12  Pada: as     
iti śrīmadyajurvedakāṭʰake carakaśākʰāyāṃ madʰyamikāyāṃ dīrgʰajihvī nāmaikonatriṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.