TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 28
Previous part

Sthanaka: 28  
Anuvaka: 1  
Line : 14  Pada: a     āyur vai dʰruvas \

Pada: b     
uttamo gr̥hyate

Pada: c     
tasmād āyuḥ prāṇānām uttamam \


Pada: d     
navamo gr̥hyate

Line : 15  Pada: e     
nava hi prāṇās \


Pada: f     
ekākinam uttarasmin havirdʰāne sādayati

Pada: g     
tasmād ekākī prāṇānām ardʰabʰāg avāṅ prāṇas \


Line : 16  Pada: h     
dʰruvaṃ anu manuṣyāḥ prajāyanta itarān grahān anv anyāḥ prajās \

Page: 152  
Line : 1  Pada: i     
anupopte dʰruvam̐ sādayaty upopta itarān grahān \

Line : 2  Pada: j     
tasmāt puruṣo mām̐sena pratitiṣṭʰaty astʰnā paśavas \


Pada: k     
rājaputro gopāyati

Line : 3  Pada: l     
rājanyo vai prajānām adʰipatir āyur dʰruvas \

Pada: m     
āyur eva prajānāṃ gopāyati \

Line : 4  Pada: n     
atʰo kṣatram eva gopāyate


Pada: o     
yadi kāmayetāvagatam aparundʰyur aparuddʰo 'vagaccʰed ity adʰruvaṃ tvādʰruvakṣitim * adʰruvāṇām adʰruvatamam acyutānām acyutatamam amuṣyā viśa udūhāmīti dʰruvam udūhet \
      
FN Ed.: tvā dʰruvakṣitim. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 130

Line : 6  Pada: p     
dʰruvo eṣa yo 'vagato 'dʰruvo 'paruddʰas \

Line : 7  Pada: q     
avagatam evāparuṇaddʰy aparuddʰam avagamayati tājag vyavagaccʰete


Pada: r     
yad evaṃ kuryād āyuḥ prajānāṃ vicālayet

Line : 8  Pada: s     
tr̥ṇam etena mantreṇoparyupary atiharet

Pada: t     
tenaivāparuddʰam avagamayati nāyuḥ prajānāṃ vicālayati


Line : 9  Pada: u     
devakṣetraṃ vai vedis \

Pada: v     
etāvatī pr̥tʰivī yāvatī vedis \

Line : 10  Pada: w     
devakṣetreṇaivainaṃ manuṣyakṣetrān vadati *
      
FN Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 130: vahati


Pada: x     
pūrṇaṃ gr̥hṇīyād yaṃ kāmayeta sarvam āyur iyād iti

Line : 11  Pada: y     
pūrṇam evāsmā āyur gr̥hṇāti

Line : 12  Pada: z     
sarvam āyur eti \


Pada: aa     
alpaṃ gr̥hṇīyād yaṃ kāmayetālpam āyur iyād iti \

Pada: ab     
alpam evāsyāyuṣ karoti tājak pradʰanvati \


Line : 13  Pada: ac     
uparyardʰaṃ * gr̥hṇīyād yaṃ kāmayetottaram āyur iyād iti \
      
FN emended. Ed.: uparyupārdʰaṃ. Mittwede, Textkritische Bemerkungen, p. 130

Line : 14  Pada: ad     
uttaram evainam āyur gamayati //


Pada: ae     
yatʰārūpam asmā āyuḥ parigr̥hṇāti \

Pada: af     
ubʰayatovaiśvānaraṃ gr̥hṇāti

Line : 15  Pada: ag     
tasmāt prāṇā ubʰayatovaiśvānarās \


Pada: ah     
mūrdʰānaṃ divo aratiṃ pr̥tʰivyā iti

Line : 16  Pada: ai     
deveṣu caiva * manuṣyeṣu cāyur dadʰāti
      
FN emended. Ed.: caivaṃ. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 130


Pada: aj     
puruṣeṇa vai yajñas saṃmita āyuṣā puruṣas saṃtatas \

Line : 17  Pada: ak     
yad eṣa prātargr̥hīta ā tr̥tīyasavanāc cʰaye \

Line : 18  Pada: al     
āyuṣaiva yajñam̐ saṃtanoti


Pada: am     
prātar etau gr̥hyete gāyatryā loka āgrāyaṇaś ca dʰruvaś ca

Line : 19  Pada: an     
ā tr̥tīyasavanāc cʰayāte jagatyā lokāt

Pada: ao     
tasmād gāyatry ayātayāmny uttare savane pratyeti \

Line : 20  Pada: ap     
etad evābʰi bʰāgadʰeyam \


Pada: aq     
prāṇo vai gāyatry āyur dʰruvas \

Page: 153  
Line : 1  Pada: ar     
yad eṣa prātassanna ā tr̥tīyasavanāc cʰaye

Pada: as     
tasmād yāvad evāyus tāvān prāṇas \


Line : 2  Pada: at     
āyur vai dʰruvo rudro 'gnis \

Pada: au     
naikākī hotavyas \

Pada: av     
āyuḥ prajānāṃ pradadʰyāt pramāyukās syur


Line : 3  Pada: aw     
hotuś camase 'vanayati

Pada: ax     
vaiśvadevo vai hotā vaiśvadevīr imāḥ prajāḥ

Line : 4  Pada: ay     
prajāsv * evāyur dadʰāti \
      
FN emended. Ed.: pajāsv. Mittwede, Textkritische Bemerkungen, p. 130


Pada: az     
adʰruvaṃ enam etat karoti yad avanayati \

Line : 5  Pada: ba     
etasya adʰruvatvam anu prajābʰyo na kalpate

Pada: bb     
dr̥m̐hantāṃ daivīr viśaḥ kalpantāṃ manuṣyā divi divyāni santv antarikṣe vayām̐si pr̥tʰivyāṃ pārtʰivānīti dʰruvam avanayati

Line : 7  Pada: bc     
yatʰāyatanam eva prajā dr̥m̐hati \


Pada: bd     
āhūta uktʰe 'vanayet

Line : 8  Pada: be     
stutenaiva śastram abʰisaṃtanoti


Pada: bf     
yad āhūte 'vanayed uktʰam atirecayet \

Pada: bg     
yac cʰaste graham atirecayet \

Line : 9  Pada: bh     
madʰyamā paridʰānīyā tasyām avanayati \

Pada: bi     
aṅgāni etāni yajñasya yad uktʰāmadāny āyur dʰruvas \

Line : 10  Pada: bj     
ardʰaṃ vai puruṣasyātmano 'ṅgāny ardʰam āyur

Line : 11  Pada: bk     
antā evābʰitas saṃdʰāyāyur madʰyato dadʰāti


Pada: bl     
kasmāt satyād ity āhur brahmavādina āpas tvaramāṇā na kṣīyante na pradasyantīti \

Line : 12  Pada: bm     
etam eva somapītʰaṃ pratīkṣamāṇā yad dʰruvas \

Line : 13  Pada: bn     
eṣa hy enā apanudate


Pada: bo     
pratyaṅṅ āsīno 'vanayati \

Pada: bp     
anvīpam evainā avārjati


Line : 14  Pada: bq     
na sāmi prasrāvayeta \

Pada: br     
agniṣṭomam evāsīta \

Pada: bs     
āyur vai dʰruvas \

Line : 15  Pada: bt     
āyur vyavasrāvayeta \


Pada: bu     
etāvān vai yajño yāvān evāgniṣṭomas \

Pada: bv     
yad agniṣṭomam * āste
      
FN emended. Ed.: āgniṣṭomam

Line : 16  Pada: bw     
prāṇasyaivāsyāntar * gaccʰati
      
FN Raghuvira, KpS, xxviii: antaṃ instead of antar. Mittwede, Textkritische Bemerkungen, p. 131

Pada: bx     
sarvam āyur eti \


Pada: by     
udaraṃ etad yajñasya yat sadas

Line : 17  Pada: bz     
tad dravanti nissarpantas \

Pada: ca     
yajñaḥ prajāpatis

Pada: cb     
yad agniṣṭomam * āste
      
FN emended. Ed.: āgniṣṭomam

Pada: cc     
prajāpater evodaraṃ na riṇakty akṣodʰuko bʰavati //


Anuvaka: 2  
Page: 154  
Line : 1  Pada: a     
devā asurān hatvā vairadeyād īṣamāṇās ta r̥tūn saṃvatsaram amohayan \

Line : 2  Pada: b     
tasya devāḥ kl̥ptim aiccʰan \

Pada: c     
tam r̥tugrahair evākalpayan

Pada: d     
yad r̥tugrahā gr̥hyante

Pada: e     
saṃvatsarasya kl̥ptyai

Line : 3  Pada: f     
svargasya lokasya prajñātyai \


Pada: g     
ubʰau saha pratʰamaṃ gr̥hṇāte

Pada: h     
ubʰau hy etau saha saṃvatsaraṃ kalpayitum upapretas \


Line : 4  Pada: i     
ubʰau sahottamam \

Pada: j     
saṃvatsaram eva kalpayitvobʰau saha vimucyete


Line : 5  Pada: k     
ubʰayatomukʰe r̥tupātre bʰavatas \

Pada: l     
ubʰayatomukʰā hy r̥tavas \

Line : 6  Pada: m     
na hi tad vidma yatarata r̥tūnāṃ mukʰam \


Pada: n     
nānyo'nyam abʰiprapadyeyātām \

Line : 7  Pada: o     
yad abʰiprapadyeyātām r̥tur r̥tum abʰyāyukas syāt \


Pada: p     
yad vyatītas

Pada: q     
tasmād āhur aśvā ivartū samagʰrātām iti


Line : 8  Pada: r     
dvādaśaite gr̥hyante

Pada: s     
dvādaśa māsās saṃvatsaras

Pada: t     
saṃvatsarasya kl̥ptyai


Line : 9  Pada: u     
saṃvatsaro vai svargo lokas

Pada: v     
tasyaita ākramās saṃkramās \

Pada: w     
yad r̥tugrahās \

Pada: x     
roham evaitai rohati

Line : 10  Pada: y     
svargasya lokasya samaṣṭyai


Pada: z     
ṣaḍ anye bʰavanti ṣaḍ anye \

Pada: aa     
asau āditya r̥tus

Line : 11  Pada: ab     
tasmād eṣa ṣaṇ māsa udaṅṅ eti ṣaḍ dakṣiṇā


Pada: ac     
ṣaḍ r̥tunā

Line : 12  Pada: ad     
ṣaḍ r̥tavas \

Pada: ae     
r̥tuṣv eva pratitiṣṭʰati


Pada: af     
catur r̥tubʰis

Pada: ag     
catuṣpādāḥ paśavas

Pada: ah     
saṃvatsaraṃ paśavo 'nuprajāyante

Line : 13  Pada: ai     
saṃvatsarād evāsmai paśūn prajanayati


Pada: aj     
dvir r̥tunā punar

Line : 14  Pada: ak     
dvipād yajamānaḥ

Pada: al     
paśuṣv evopariṣṭāt pratitiṣṭʰati //


Pada: am     
somapānā ete somapā indrasya sajātās \

Line : 15  Pada: an     
yad r̥tugrahās \

Pada: ao     
r̥tunā somaṃ pibatv iti hy āha

Line : 16  Pada: ap     
nartur iti

Pada: aq     
nartave juhvati

Pada: ar     
teṣām ete sve pātre yābʰyām enāñ juhvati

Line : 17  Pada: as     
tasmāt sajātas svena pātreṇā * balim̐ harati \
      
FN emended. Ed.: pātreṇa. cf. KpS.43.2:300.12. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 131

Pada: at     
āsmai balim̐ haranti ya evaṃ veda


Line : 18  Pada: au     
vyavahāraṃ bʰakṣayanti \

Pada: av     
ayātayāmatvāya

Pada: aw     
tasmād r̥tumr̥tuṃ varṣati


Pada: ax     
tena devās saṃvatsaraṃ kalpayitvā svargaṃ lokaṃ prajñāya ta etad yajñasya jyotir upariṣṭād adadʰur

Line : 20  Pada: ay     
yad aindrāgno gr̥hyate

Pada: az     
jyotir eva mukʰato yajñasya dadʰāti

Pada: ba     
saṃvatsarasya kl̥ptyai

Page: 155  
Line : 1  Pada: bb     
svargasya lokasya prajñātyai //

Pada: bc     
tasmāt saṃvatsaraṃ jyotir uparyupari carati \


Line : 2  Pada: bd     
r̥tupātreṇaindrāgnaṃ gr̥hṇāti

Pada: be     
kṣatraṃ indrāgnī viḍ r̥tavas \

Pada: bf     
viśy eva kṣatram adʰyūhati


Line : 3  Pada: bg     
viśve vai devās tr̥tīyasavanabʰāgās santas te prātassavanam abʰyakāmayanta

Line : 4  Pada: bh     
tān prajāpatir etasmin grahe tarpayitavyān apaśyat \

Pada: bi     
yad vaiśvadevaḥ prātassavane gr̥hyate

Line : 5  Pada: bj     
viśvān eva devān prātassavane tarpayati

Pada: bk     
tān asya tr̥ptān prītān uttare savane abʰivisr̥jyete


Line : 6  Pada: bl     
śukrapātreṇa vaiśvadevaṃ gr̥hṇāti \

Pada: bm     
asau ādityaś śukro vaiśvadevīr imāḥ prajās

Line : 7  Pada: bn     
tasmād eṣa sarvāḥ prajāḥ pratyaṅ

Pada: bo     
mā3m prati mā3m pratīti hi manyante //


Anuvaka: 3  
Line : 9  Pada: a     
mādʰyandinena vai savanenendro vr̥tram ahan marudbʰir vīryeṇa

Pada: b     
marutvatīyam̐ stotraṃ bʰavati marutvatīyam uktʰaṃ marutvatīyā grahās

Line : 10  Pada: c     
sarvata eva yajamānaṃ vīryeṇa samardʰayati

Line : 11  Pada: d     
sarvato vr̥tram̐ hanti

Pada: e     
pratihitir eva pratʰamo marutvatīyas \

Line : 12  Pada: f     
apāyatir dvitīyas \

Pada: g     
visr̥ṣṭiṃ tr̥tīyena visr̥jati

Pada: h     
vajram eva pratʰamena marutvatīyenodyaccʰate

Line : 13  Pada: i     
pra dvitīyena harati

Pada: j     
str̥ṇute tr̥tīyena


Pada: k     
yaṃ dviṣyād amarutvatīyām̐s tasya gr̥hṇīyāt \

Line : 14  Pada: l     
vīryaṃ vai marutas \

Pada: m     
vīryeṇaivainaṃ vyardʰayati \


Pada: n     
indro vai vr̥tram̐ haniṣyan pradānaṃ devebʰyaḥ prāyaccʰad dakṣiṇās

Line : 15  Pada: o     
sa marutvatīyair eva vr̥tram ahan \

Line : 16  Pada: p     
tasmān marutvate 'nūkte na deyam \

Pada: q     
hato hi tarhi vr̥tras \

Pada: r     
vijitaṃ bʰavati

Line : 17  Pada: s     
no pratigr̥hṇīyāt

Pada: t     
pratiṣṭʰitān paśūn pracyāvayaty apaśur bʰavati \


Pada: u     
indro vai vr̥tram̐ hatvā sa mahendro 'bʰavat

Line : 18  Pada: v     
so 'nyān devān atyamanyata

Pada: w     
sa etaṃ graham uddʰāram udaharata mahendrīyam \

Page: 156  
Line : 1  Pada: x     
tasmād rājā saṃgrāmaṃ jitvā nirājaṃ nirajate


Pada: y     
te taṃ devā abruvan sarvaṃ avocatʰā astu no 'trāpīti

Line : 2  Pada: z     
katʰaṃ vo 'pi syād iti

Line : 3  Pada: aa     
virājaitasya grahasya yajatv iti

Pada: ab     
devapātraṃ vai virāḍ *
      
FN < virāj

Pada: ac     
yad virājā yajati

Line : 4  Pada: ad     
devapātreṇaiva devatās tarpayati //

Pada: ae     
tasmād yad rājā saṃgrāmaṃ jayaty api tatra * sūtagrāmaṇīnām \
      
FN Mittwede, Textkritische Bemerkungen, p. 131: apitvaṃ tatra


Line : 5  Pada: af     
gāyatryā vai trivr̥d āyatanavām̐s triṣṭubʰā pañcadaśo jagatyaikavim̐śas \

Line : 6  Pada: ag     
atʰaiṣā virāḍ *
      
FN < virāj

Pada: ah     
āyatanam eva yat saptadaśas \

Pada: ai     
yad virājā yajati

Pada: aj     
saptadaśam evāyatanavantaṃ karoti


Line : 7  Pada: ak     
yaṃ dviṣyāt triṣṭubʰā tasya yajet \

Pada: al     
ojo vai vīryaṃ triṣṭub

Line : 8  Pada: am     
ojasaivainaṃ vīryeṇāyatanāc cʰinatti

Pada: an     
so 'nāyatanaḥ parābʰavati


Line : 9  Pada: ao     
devā asurān hatvā vairadeyād īṣamāṇās te yajñaṃ madʰyataḥ prāviśan \

Pada: ap     
etāṃ vāva tad r̥caṃ prāviśan virājam eva

Line : 10  Pada: aq     
yad virājā yajati

Pada: ar     
devatānām abʰīṣṭyai \


Line : 11  Pada: as     
ādityā vai svargaṃ lokaṃ yantas te 'ṅgiraso 'smiṃl loke saha yajñena pratyauhan \

Line : 12  Pada: at     
te 'ṅgirasa ādityān abruvan katibʰyo vo havyaṃ vakṣyāma iti

Pada: au     
trayastrim̐śata ity abruvan

Line : 13  Pada: av     
daśa vasava indra ekādaśas \

Pada: aw     
daśa rudrā indra ekādaśas \

Pada: ax     
daśādityā indra ekādaśas

Line : 14  Pada: ay     
trim̐śad etā devatās trim̐śat * \
      
FN Raghuvira, KpS, xxviii: devatās trim̐śadakṣarā virāṭ tenaitā devatās tarpayati yās trim̐sad instead of devatās trim̐śad. Mittwede, Textkritische Bemerkungen, p. 131

Pada: az     
dvyakṣaro vaṣaṭkāras \

Pada: ba     
ekākṣarā vāk

Line : 15  Pada: bb     
tenaindram \

Pada: bc     
kalpante 'sya devatā havye

Pada: bd     
yatʰādevatam asya havyaṃ gaccʰati

Line : 16  Pada: be     
vr̥ṇata enam ārtvijyāya ya evaṃ veda

Pada: bf     
yāvatīr hi devatās havyaṃ gamayati //


Anuvaka: 4  
Line : 18  Pada: a     
mādʰyandinād vai savanād devās svargaṃ lokam āyan \

Pada: b     
teṣām eta ākramās saṃkramā yad dakṣiṇās \

Line : 19  Pada: c     
yad dakṣiṇā dadāti

Pada: d     
setum eva kīrtvā svargaṃ lokam eti


Line : 20  Pada: e     
yāvad iha prāṇad dadāti tāvanto 'muṣmiṃl loke prāṇās

Pada: f     
tasmād bahu deyam \

Page: 157  
Line : 1  Pada: g     
tasmād iha bahu dattaṃ praśam̐santi

Pada: h     
jyāyām̐sam eva setuṃ kirate \


Pada: i     
etarhi vai devatā nediṣṭʰān nyānamanti

Line : 2  Pada: j     
tasmād eṣa etarhi tejiṣṭʰaṃ tapati yāvan nediṣṭʰād eva svargaṃ lokam ārohati

Line : 3  Pada: k     
saurībʰyāṃ juhoti

Pada: l     
svargasya lokasya samaṣṭyai


Line : 4  Pada: m     
dvābʰyām \

Pada: n     
dvipād yajamānas \

Pada: o     
asyām evainam ākrāmayati


Pada: p     
yad āgneyyāgnīdʰre juhoti \

Line : 5  Pada: q     
antarikṣa evainam ākrāmayati //


Pada: r     
yad dadāti

Pada: s     
svargam evainaṃ lokaṃ gamayati


Line : 6  Pada: t     
dyāṃ gaccʰa svar gaccʰeti

Pada: u     
svargasya lokasya samaṣṭyai


Pada: v     
rūpaṃ vo rūpeṇābʰyāgāṃ vayasā vaya iti \

Line : 7  Pada: w     
etad vai paśūnāṃ rūpaṃ yad gʰr̥taṃ yad dʰiraṇyam \

Pada: x     
rūpam evaiṣāṃ rupeṇābʰyaiti * vayasā vayas
      
FN emended. Ed.: rūpeṇābʰyeti. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 131


Line : 8  Pada: y     
tutʰo * vo viśvavedā vibʰajatv iti
      
FN KpS.43.4:303.4: tūtʰo

Pada: z     
satyaṃ vai tutʰo * viśvavedās
      
FN KpS.43.4:303.5: tūtʰo

Line : 9  Pada: aa     
satyenaivainān brahmaṇā vibʰajati \


Pada: ab     
etat te agne rādʰa eti somacyutam iti \

Line : 10  Pada: ac     
āgneyā vai paśavas

Pada: ad     
te some dīyante


Pada: ae     
tan * mitrasya patʰā nayeti
      
FN emended. Ed.: tān. 4.9:34.19: tán. KpS.43.4:303.7: tan. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 131

Line : 11  Pada: af     
mitrasyaivainān patʰā nayati \


Pada: ag     
antarāgnīdʰraṃ ca sadaś ca nayati \

Pada: ah     
etena vai patʰā devās svargam lokam āyan \

Line : 12  Pada: ai     
tam evainā apipādayati //


Pada: aj     
dakṣiṇato vai devānāṃ yajñaṃ rakṣām̐sy abʰyajayan \

Line : 13  Pada: ak     
tam āgnīdʰrāt punar apājayan

Pada: al     
yad āgnīdʰrād dakṣiṇā dakṣiṇā nayanti

Line : 14  Pada: am     
yajñasyābʰijityai

Pada: an     
rakṣasām apahatyai \


Pada: ao     
āgneyyāgnīdʰre juhoti \

Pada: ap     
āgneyā vai paśavaḥ

Line : 15  Pada: aq     
paśūnāṃ niṣkrītyai


Pada: ar     
vāruṇyā dvitīyayā juhuyād yady aśvaṃ vāno ratʰaṃ dāsyan syāt \

Line : 16  Pada: as     
vāruṇā hy aśvā vāruṇā vanaspatayas * \
      
FN Raghuvira, KpS, xxviii: vanaspatayo 'gnīdʰe 'gre dadāti instead of vanaspatayo. Mittwede, Textkritische Bemerkungen, p. 131


Pada: at     
agnis sarvā devatās \

Line : 17  Pada: au     
devatānām abʰīṣṭyai \


Pada: av     
upabarhaṇaṃ dadāti \

Pada: aw     
etad vai cʰandasāṃ rūpam \

Pada: ax     
rūpeṇaiva ccʰandām̐sy avarunddʰe


Line : 18  Pada: ay     
hiraṇyaṃ dadāti

Pada: az     
hiraṇyajyotiṣa evainās svargaṃ lokaṃ gamayati \


Line : 19  Pada: ba     
asmadrātā madʰumatī devatrā gaccʰeti

Pada: bb     
svargam evainā lokaṃ gamayati //


Line : 20  Pada: bc     
pra dātāram āviṣeti

Pada: bd     
tasmād amuṣmiṃl loka āgāmukās \


Pada: be     
r̥tasya patʰā preta candradakṣiṇā iti

Line : 21  Pada: bf     
yo vai yajñiyo medʰyas sa r̥tasya pantʰās

Page: 158  
Line : 1  Pada: bg     
tenaivainā nayati


Pada: bh     
brāhmaṇam adyardʰyāsaṃ pitr̥mantaṃ paitr̥matyam iti

Pada: bi     
yo vai śrotriya ārṣeyas sa pitr̥mān paitr̥matyas

Line : 2  Pada: bj     
taṃ videyam ity evaitad āha

Pada: bk     
sa hi sudʰātudakṣiṇas \


Line : 3  Pada: bl     
yām abrāhmaṇāya dadāti vanaspatayas tayā pratʰante

Pada: bm     
yāṃ kaṇvakaśyapebʰyo * dadāti nīhāras tayā pratʰate
      
FN Mittwede, Textkritische Bemerkungen, p. 131

Line : 4  Pada: bn     
yāṃ brāhmaṇāyāśrotriyāya dadāti marīcayas tayā pratʰante

Line : 5  Pada: bo     
yām̐ śrotriyāyārṣeyāya dadāti tayāmuṣmiṃl loka r̥dʰnoty asmim̐ś cāsya loke punar bʰogāya bʰavati

Line : 6  Pada: bp     
tasmāt sa evaiṣṭavyas \


Line : 7  Pada: bq     
vi svaḥ paśya vy antarikṣam iti sadaḥ prekṣate //

Pada: br     
somapā ete brāhmaṇās

Line : 8  Pada: bs     
teṣāṃ tejasvīni cakṣūm̐ṣi \

Pada: bt     
arātīyanti ete dadate

Pada: bu     
ta enam īśvarāḥ pratinudas

Line : 9  Pada: bv     
tebʰya eva namaskaroti \

Pada: bw     
apratinodāya \


Pada: bx     
atrihiraṇyaṃ dadāti

Line : 10  Pada: by     
svarbʰānur āsuras sūryaṃ tamasāvidʰyat

Pada: bz     
tam atrir evāgre 'nvavindat \

Pada: ca     
yad atrihiraṇyaṃ dadāti

Line : 11  Pada: cb     
svargasya lokasya samaṣṭyai


Pada: cc     
yady ātreyaṃ na vinded ya ārṣeyas sam̐hitas tasmai dadyāt

Line : 12  Pada: cd     
tenaivardʰnoti \


Pada: ce     
asurā vai devebʰyo dakṣiṇām anayan \

Line : 13  Pada: cf     
tāṃ pratyanudanta

Pada: cg     
te 'bruvann asnihad eṣeti

Pada: ch     
tebʰyo 'parām anayan \

Pada: ci     
tāṃ pratyanudanta

Line : 14  Pada: cj     
te 'bruvan nr̥mṇam eṣāgād iti

Pada: ck     
tebʰyo 'parām anayan \

Pada: cl     
tāṃ pratyanudanta

Pada: cm     
te 'bruvann adrāpsīd * eṣeti \
      
FN Mittwede, Textkritische Bemerkungen, p. 131

Line : 15  Pada: cn     
etā ha vai tad r̥ṣir abʰyanūvāca //

Line : 16  Pada: co     
ava drapso am̐śumatīm atiṣṭʰad iyānaḥ kr̥ṣṇo daśabʰis sahasraiḥ /

Line : 17  Pada: cp     
āvat tam indraś śacyā dʰamantam apa snehitīr nr̥maṇām adadʰrām * // iti
      
FN Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 9. Mittwede, Textkritische Bemerkungen, p. 132: apa snihitin nr̥maṇām adʰadrām

Page: 159  
Line : 1  Pada: cq     
sālāvr̥kī saṃbʰūyāsurān prāviśat

Pada: cr     
sainān niradahat

Pada: cs     
tasmād dakṣiṇā pratinuttā na pratigr̥hyā

Line : 2  Pada: ct     
na goṣu cālayet

Pada: cu     
sālāvr̥ky evainaṃ bʰūtvā praviśati

Line : 3  Pada: cv     
sainaṃ nirdahati //


Anuvaka: 5  
Line : 4  Pada: a     
yad gāṃ dadāti \

Pada: b     
āyus tena spr̥ṇoti


Pada: c     
yad vāso dadāti

Pada: d     
dīrgʰaṃ tenāyuṣkurute


Line : 5  Pada: e     
yad aśvaṃ dadāti

Pada: f     
sūryabʰrājam evainaṃ karoti


Pada: g     
yad ano yad ratʰaṃ dadāti

Pada: h     
śarīrāṇi tena spr̥ṇoti


Line : 6  Pada: i     
yad aviṃ yad ajāṃ dadāti

Pada: j     
mām̐sāni tena spr̥ṇoti


Pada: k     
yad odanaṃ yan mantʰaṃ dadāti

Line : 7  Pada: l     
yad evāsyāntarātmaṃ tat tena spr̥ṇoti


Pada: m     
yad varaṃ dadāti \

Line : 8  Pada: n     
ātmānaṃ tena spr̥ṇoti \

Pada: o     
ātmā hi varas \


Pada: p     
yad brahmaṇe dadāti

Pada: q     
bārhaspatyo vai brahmā

Line : 9  Pada: r     
br̥haspatim eva tena prīṇāti


Pada: s     
yad udgātre dadāti

Pada: t     
prājāpatyo udgātā

Line : 10  Pada: u     
prajāpatim eva tena prīṇāti


Pada: v     
yad dʰotre dadāti

Pada: w     
vaiśvadevo vai hotā

Line : 11  Pada: x     
sarvā evāsya tena devatā abʰīṣṭāḥ prītā bʰavanti


Pada: y     
yad adʰvaryubʰyāṃ dadāti \

Line : 12  Pada: z     
āśvinau adʰvaryū

Pada: aa     
aśvinā eva tena prīṇāti


Pada: ab     
yad r̥tvigbʰyo dadāti

Line : 13  Pada: ac     
hotrā r̥tvijas \

Pada: ad     
hotrā evāsya tenābʰīṣṭāḥ prītā bʰavanti //


Line : 14  Pada: ae     
yat sadasyebʰyo dadāti

Pada: af     
yam eva te somaṃ pibanti taṃ tena niṣkrīṇāti


Line : 15  Pada: ag     
yāṃ brāhmaṇāya śrotriyāyān r̥tvije prasr̥ptāya dadāti

Pada: ah     
yām eva sa vidyāṃ veda sāsya tenābʰīṣṭā prītā bʰavati


Line : 16  Pada: ai     
yām abrāhmaṇāyāśrotriyāyān r̥tvije prasr̥ptāya dadāti

Line : 17  Pada: aj     
yām eva sa vidyāṃ veda sāsya tenābʰīṣṭā prītā bʰavati


Page: 160  
Line : 1  Pada: ak     
yām akāmo dadāti

Pada: al     
tasmāt kṣatraṃ brahmātti


Pada: am     
yāṃ yācito dadāti

Line : 2  Pada: an     
bʰrātr̥vyaṃ tayā jinvati


Pada: ao     
yāṃ bahirvedi dadāti

Pada: ap     
nainam̐ gaccʰati


Pada: aq     
yāṃ jñātaye 'nr̥tvije prasr̥ptāya dadāti

Line : 3  Pada: ar     
pāpmānaṃ tan nidʰatte


Pada: as     
yāṃ jyeṣṭʰāya yām̐ śrotriyāya dadāti

Line : 4  Pada: at     
yenaiva sa tad indriyeṇa bʰavati tad asyābʰīṣṭaṃ prītaṃ bʰavati //


Anuvaka: 6  
Line : 6  Pada: a     
ādityā asurān hatvā vairadeyād īṣamāṇās te devān prāviśan

Pada: b     
dvidevatyān vāva tat prāviśan \

Line : 7  Pada: c     
ete hi devānām̐ saha bʰūyiṣṭʰās

Pada: d     
tasmād ādityo dvidevatyebʰyo gr̥hyate \


Line : 8  Pada: e     
uccʰiṣṭād ādityā jātās

Pada: f     
tasmād eṣa uccʰiṣṭas somo gr̥hyate \


Line : 9  Pada: g     
uccʰeṣaṇabʰāgā ādityās

Pada: h     
tasmād eṣa uccʰiṣṭas somo gr̥hyate


Line : 10  Pada: i     
pariśrite gr̥hṇāti

Pada: j     
rudro agniḥ paśava ādityaḥ

Pada: k     
paśūnāṃ gopītʰāya


Line : 11  Pada: l     
rudraṃ vai devā yajñān nirabʰajan \

Pada: m     
te samavādiśann eṣa te mātari bʰāga ity ādityāntam etāvad āgamayityaitat prati yajñād antaradadʰur

Line : 12  Pada: n     
yat pariśrita ādityaṃ gr̥hṇāti

Line : 13  Pada: o     
rudram eva yajñād antardadʰāti //


Pada: p     
paśavo ādityas \

Line : 14  Pada: q     
yad eṣa bʰūyiṣṭʰas somo gr̥hyate

Pada: r     
tasmāt paśavo 'dyamānā na kṣīyante


Pada: s     
yadā bahavo 'ntarvedi syur atʰa gr̥hṇīyāt

Line : 15  Pada: t     
tān evānnādyam avarunddʰe


Pada: u     
yadāsya bʰrātr̥vyo 'ntarvedi syād atʰa gr̥hṇīyāt \

Line : 16  Pada: v     
eṣa vai yajamānasya svo loko yad vediḥ

Line : 17  Pada: w     
paśava ādityas

Pada: x     
sva eva loke bʰrātr̥vyasya paśūn vr̥ṅkte


Pada: y     
br̥hatīḥ puroruco bʰavanti

Line : 18  Pada: z     
paśavo vai br̥hatīḥ

Pada: aa     
paśava ādityaḥ

Pada: ab     
paśuṣv eva paśūn dadʰāti


Pada: ac     
somam agre gr̥hṇāty atʰa dadʰy atʰa somam

Line : 19  Pada: ad     
ūrg vai dadʰi paśava ādityas \

Pada: ae     
ūrjam eva paśuṣu madʰyato dadʰāti


Line : 20  Pada: af     
śr̥tātaṅkyaṃ bʰavati

Pada: ag     
tasmād āmā pakvaṃ duhe


Pada: ah     
yadi kāmayeta varṣed iti divyā vr̥ṣṭis tayā tvā śrīṇāmīti dadʰnopariṣṭāc cʰrīṇīyāt

Page: 161  
Line : 2  Pada: ai     
paśavo vai dadʰi paśava ādityaḥ

Pada: aj     
paśubʰya eva varṣati yarhi varṣati

Line : 3  Pada: ak     
paśubʰya eva vr̥ṣṭiṃ ninayati \


Pada: al     
upām̐śusavanena mekṣayati

Pada: am     
prāṇo upām̐śusavanaḥ paśava ādityaḥ

Line : 4  Pada: an     
paśuṣv eva prāṇaṃ dadʰāti


Pada: ao     
vivasva ādityaiṣa te somapītʰa iti \

Line : 5  Pada: ap     
eṣa vāva sa upām̐śusavanas

Pada: aq     
sākṣād evainam̐ somapītʰena samardʰayati


Line : 6  Pada: ar     
yady udgr̥hītasya stoko 'vapadyate tājak pravarṣati

Pada: as     
gr̥hītvāpidadʰāti

Line : 7  Pada: at     
garbʰāṇāṃ dʰr̥tyā aprapādāya


Pada: au     
taṃ daśame stotre pracyāvayati

Pada: av     
tasmād daśame māsi garbʰā hitāḥ prajāyante \


Line : 8  Pada: aw     
anyatrekṣamāṇo juhoti

Pada: ax     
rudro agniḥ paśava ādityaḥ

Line : 9  Pada: ay     
paśūnāṃ gopītʰāya


Pada: az     
yadīkṣeta brāḥmaṇa upadraṣṭā paśūn gr̥hṇīyāt

Line : 10  Pada: ba     
paśūnām eva pradīyamānānām anupadraṣṭā bʰavati //


Anuvaka: 7  
Line : 11  Pada: a     
antaryāmapātreṇa sāvitraṃ gr̥hṇāti

Pada: b     
paśavo antaryāmas

Pada: c     
savitr̥prasūtāḥ paśavaḥ prajāyante

Line : 12  Pada: d     
savitr̥prasūta evainān prajanayati


Pada: e     
tam asannaṃ juhoti

Line : 13  Pada: f     
tasmād asannāḥ paśavas sadadi prajāyante


Pada: g     
devā vai tr̥tīyasavanam udyamaṃ nāśaknuvan

Line : 14  Pada: h     
prātassavane tarhi savitāsīt

Pada: i     
taṃ devā abruvam̐s tvayedam udyaccʰāmahā iti

Line : 15  Pada: j     
nety abravīn mukʰyo 'ham asmi na pratyaṅṅ apakramiṣyāmīti

Line : 16  Pada: k     
mukʰya evātrāsa ity abruvan mukʰya ihātʰa tvayodyaccʰāmahā iti

Pada: l     
tat savitrodayaccʰanta

Line : 17  Pada: m     
yat sāvitro gr̥hyate

Pada: n     
tr̥tīyasavanasyodyatyai \


Pada: o     
abʰi tvā deva savitar ity etayā prātassavane mukʰyas

Line : 18  Pada: p     
samantaṃ vai tat savitā yajñaṃ paryabʰavat

Page: 162  
Line : 1  Pada: q     
samantaṃ bʰrātr̥vyaṃ paribʰavati ya evaṃ veda \


Pada: r     
antaryāmapātreṇāgrāyaṇāt sāvitraṃ tr̥tīyasavane gr̥hṇāti //

Line : 2  Pada: s     
prātar eṣa gr̥hyate gāyatryā loke yad āgrāyaṇas

Line : 3  Pada: t     
taṃ tr̥tīyasavane vigr̥hṇāti jagatyā loke

Pada: u     
tasmād āgrāyaṇāt sāvitro gr̥hyate

Line : 4  Pada: v     
savitā hi devānāṃ gāyatras


Pada: w     
sāvitrasya sam̐srāve vaiśvadevam abʰigr̥hṇāti

Line : 5  Pada: x     
samāno eṣa grahas

Pada: y     
saṃtatyai

Pada: z     
vaiśvadevīr imāḥ prajās

Pada: aa     
savitr̥prasūtāḥ prajāḥ prajāyante

Line : 6  Pada: ab     
savitr̥prasūtā evaināḥ prajanayati


Pada: ac     
suśarmāsi supratiṣṭʰāna iti

Line : 7  Pada: ad     
some hi somam abʰigr̥hṇāti \

Pada: ae     
atʰo suśarmāṇam evottaram adʰarasmai karoti supratiṣṭʰānam adʰaram uttarasmai


Line : 8  Pada: af     
br̥hadukṣe nama iti

Pada: ag     
br̥had dʰi devānāṃ namaḥ pitr̥̄ṇām

Line : 9  Pada: ah     
uktʰabʰāgā vai pitaro 'stomabʰājas \

Pada: ai     
yatraivaibʰya uktʰam̐ śam̐sati tad ebʰyo grahaṃ gr̥hṇāti //


Anuvaka: 8  
Line : 11  Pada: a     
prajananaṃ vai pātnīvatas \

Pada: b     
yad vai kiṃca yajñe pātnīvataṃ kriyate prajananam eva tat \

Line : 12  Pada: c     
upām̐śupātreṇa gr̥hṇāti

Pada: d     
prāṇo upām̐śuḥ

Pada: e     
prāṇāt prajāḥ prajāyante

Line : 13  Pada: f     
prajananāya \


Pada: g     
upām̐śunā prayanty upām̐śupātreṇodyanti

Pada: h     
prāṇo upām̐śuḥ

Line : 14  Pada: i     
prāṇenaiva prayanti prāṇenodyanti


Pada: j     
br̥haspatisutasya ta iti

Pada: k     
brahma vai br̥haspatir

Line : 15  Pada: l     
brahmaṇaḥ prajāḥ prajāyante

Pada: m     
brahmaṇaivaināḥ prajanayati \


Pada: n     
inda iti

Pada: o     
reta eva dadʰāti \


Line : 16  Pada: p     
indriyāvata iti \

Pada: q     
indriyaṃ vai prajās somapītʰas \

Pada: r     
agnā3i patnīvā3n * iti
      
FN emended. Ed.: patnīvān. Mittwede, Textkritische Bemerkungen, p. 132

Line : 17  Pada: s     
mitʰunam eva karoti


Pada: t     
sajūs tvaṣṭrā somaṃ pibeti

Pada: u     
tvaṣṭā vai rūpāṇāṃ vikartā

Line : 18  Pada: v     
so 'smai rūpāṇi vikaroti \


Pada: w     
eṣa vai grahaḥ patnībʰyo nātiṣṭʰata

Pada: x     
taṃ devā ājyaṃ vajraṃ kr̥tvāgʰnan

Line : 19  Pada: y     
yat pātnīvatam̐ śrīṇāti

Pada: z     
str̥tyai


Pada: aa     
saṃpātena śrīṇāti

Line : 20  Pada: ab     
saṃtatyai \

Pada: ac     
upariṣṭāc cʰrīṇāti

Pada: ad     
tasmāt stry akʰalatir bʰāvukā

Pada: ae     
śr̥taṃ etam̐ somaṃ juhoty aśr̥tān itarān \

Page: 163  
Line : 1  Pada: af     
tasmāt strī nirvīryānirvīryaḥ * pumān
      
FN Mittwede, Textkritische Bemerkungen, p. 132


Pada: ag     
naitasya hotā yajati

Line : 2  Pada: ah     
paśceva hi sa

Pada: ai     
paścāt prāṇān pariharet \


Pada: aj     
agnid yajati

Pada: ak     
puro hi sa


Line : 3  Pada: al     
puraḥ prāṇān nānuyajati

Pada: am     
yad anuyajed agninā prāṇān antariyāt pramīyeta


Line : 4  Pada: an     
str̥taṃ * etam̐ somaṃ bʰakṣayati
      
FN Raghuvira, KpS, xxviii: śr̥taṃ. Mittwede, Textkritische Bemerkungen, p. 132

Pada: ao     
tasmād agnit paṇḍako bʰāvukaḥ


Pada: ap     
prajananaṃ vai pātnīvatas

Line : 5  Pada: aq     
tasmād bahupaśur bʰāvukas


Pada: ar     
saha pātreṇa neṣṭāram abʰisarpati

Pada: as     
patnīr eva somapītʰaṃ gamayati


Line : 6  Pada: at     
nopastʰa āsīta

Pada: au     
yad upastʰa āsīta paṇḍakas syāt \


Line : 7  Pada: av     
antarā neṣṭāraṃ ca dʰiṣṇyaṃ ca vyavasarpati

Pada: aw     
strīṇāṃ vai neṣṭā pumān dʰiṣṇyas \

Line : 8  Pada: ax     
mitʰuna eva reto dadʰāti //


Anuvaka: 9  
Line : 9  Pada: a     
indro vai vr̥tram ahan \

Pada: b     
tasya mūrdʰānam udarujat

Pada: c     
sa droṇakalaśo 'bʰavat

Pada: d     
tato yas somas samasravat sa hāriyojano 'bʰavat \

Line : 10  Pada: e     
indro vai vr̥tram̐ hatvā tasya klomno hr̥dayāt somam̐ samasiñcat

Line : 11  Pada: f     
sa hāriyojano 'bʰavat

Pada: g     
so 'manyata yad imam aśr̥tam advitīyam̐ hoṣyāmi tad anv asurā ābʰaviṣyanti yan na hoṣyāmi tad anv ābʰaviṣyantīti

Line : 13  Pada: h     
sa sam̐stʰitas soma āsīt prahr̥tāḥ paridʰayas \

Pada: i     
atʰopodatiṣṭʰad dʰotum \

Line : 14  Pada: j     
tam agnir abravīn na mayy etam aśr̥tam advitīyam̐ hoṣyasīti

Pada: k     
tasmin dʰānā āvapat

Line : 15  Pada: l     
tam̐ śr̥taṃ dvitīyavantam ajuhot \

Pada: m     
yad dʰānā āvapati

Pada: n     
śr̥tatvāyaiva dvitīyatvāya

Line : 16  Pada: o     
ye vai te vr̥tre paśava āsam̐s ta evaite

Pada: p     
paśūn evaitat kāmadugʰo 'varunddʰe

Line : 17  Pada: q     
kāmaṃkāmam̐ hy eteṣāṃ kurute \


Pada: r     
r̥ksāme indrasya harī

Pada: s     
tayor etad bʰāgadʰeyam // * yad dʰāriyojanas \
      
FN Raghuvira, KpS, xxviii: bʰāgadʰeyaṃ instead of bʰāgadʰeyam //. Mittwede, Textkritische Bemerkungen, p. 133

Line : 18  Pada: t     
ādʰānāni paridʰayas \

Pada: u     
yat prahr̥teṣu paridʰiṣu hāriyojanaṃ juhoti

Line : 19  Pada: v     
nirādʰānābʰyām evābʰyāṃ gʰāsam apidadʰāti


Page: 164  
Line : 1  Pada: w     
prajāpatir āgrāyaṇas \

Pada: x     
āgrāyaṇād eṣa somo 'tiricyate

Pada: y     
yad vai yajñasyātiricyate prajāpatiṃ tad abʰyatiricyate

Line : 2  Pada: z     
yad etam atiriktam̐ somaṃ juhoti

Line : 3  Pada: aa     
tasmād ayam atiriktaḥ prajāpatiḥ

Pada: ab     
prajā evābʰipavate *
      
FN emended. Ed.: evābʰivapate. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 133


Pada: ac     
droṇakalaśenonnetā hāriyojanaṃ juhoti \

Line : 4  Pada: ad     
atiriktaṃ etat pātrāṇāṃ yad droṇakalaśas \

Pada: ae     
atirikta eṣa r̥tvijāṃ yad unnetā \

Line : 5  Pada: af     
atirikta eṣa somānāṃ yad dʰāriyojanas \

Pada: ag     
atiriktenaivātiriktam āpnoti \


Line : 6  Pada: ah     
unnetary upahavam iccʰante

Pada: ai     
ya eva tatra somapītʰas tasyāvaruddʰyai


Line : 7  Pada: aj     
ye vai te vr̥tre paśava āsam̐s ta evaite

Pada: ak     
yat saṃbʰindyāt sam̐śātrukā enam alpāḥ paśavo bʰuñjanta upatiṣṭʰeran

Line : 8  Pada: al     
hinasti hi

Pada: am     
yan na saṃbʰindyād asam̐śārukā enaṃ bahavaḥ paśavo 'bʰuñjanta * upatiṣṭʰeran
      
FN Raghuvira, KpS, xxix: 'bʰuñjanta instead of bʰuñjanta. Mittwede, Textkritische Bemerkungen, p. 133

Line : 9  Pada: an     
na hi hinasti


Pada: ao     
sam iva gr̥hṇīyāt \

Line : 10  Pada: ap     
ubʰayam eva karoti \

Pada: aq     
asam̐śārukā enaṃ bahavaḥ paśavo bʰuñjanta upatiṣṭʰante


Line : 11  Pada: ar     
nir iva dʰayet \

Pada: as     
ya eva tatra somapītʰas tasyāvaruddʰyai \


Pada: at     
uttaravedyāṃ nivapati

Line : 12  Pada: au     
paśavo uttaravediḥ paśavo hāriyojanīḥ

Pada: av     
paśuṣv eva paśūn dadʰāti //


Anuvaka: 10  
Line : 14  Pada: a     
pātrāṇi payujyante \

Pada: b     
anayor lokayor vidʰr̥tyai


Pada: c     
prānyāni yujyante nānyāni

Line : 15  Pada: d     
yāni prayujyanta imaṃ tair lokaṃ dādʰāra yāni na prayujyante 'muṃ taiḥ

Line : 16  Pada: e     
parāṅ hy asau lokas \


Pada: f     
anirukta upām̐śupātraṃ prayujyate \

Pada: g     
ajā eva tat paśūnām anuprajāyante


Line : 17  Pada: h     
trir vigr̥hṇāti

Pada: i     
tasmāt trīñ janayati \


Pada: j     
atʰo dvau

Pada: k     
yad upām̐śupātraṃ prayujyate \

Line : 18  Pada: l     
ajā eva tena paśūnāṃ dādʰāra \


Pada: m     
antaryāmapātraṃ prayujyate \

Line : 19  Pada: n     
avaya eva tat paśūnām anuprajāyante


Pada: o     
yad antaryāmapātraṃ prayujyate \

Pada: p     
avīr eva tena paśūnāṃ dādʰāra \


Line : 20  Pada: q     
r̥tupātre prayujyete

Pada: r     
aśvā eva tat paśūnām anuprajāyante

Line : 21  Pada: s     
tasmāt tayor aśvasyeva śapʰo 'dʰastāt \


Pada: t     
yad r̥tupātre prayujyete

Pada: u     
aśvān eva tena paśūnāṃ dādʰāra \


Page: 165  
Line : 1  Pada: v     
uktʰyapātraṃ prayujyate \

Pada: w     
āraṇyā eva tat paśavo 'nuprajāyante

Line : 2  Pada: x     
tasmāt tān dʰr̥tān grāmam āgatān gʰnanti


Pada: y     
yad uktʰyapātraṃ prayujyate \

Line : 3  Pada: z     
āraṇyān eva tena paśūn dādʰāra


Pada: aa     
śukrapātraṃ prayujyate \

Pada: ab     
atrīr eva tat prajā anuprajāyante


Line : 4  Pada: ac     
mantʰipātraṃ prayujyate \

Pada: ad     
ādyā eva tat prajā anuprajāyante


Line : 5  Pada: ae     
yad ete prayujyete

Pada: af     
ubʰayīr * evaitad atrīś cādyāś ca prajā dādʰāra \
      
FN emended. Ed.: ubʰayor. Raghuvira, KpS, xxix. Mittwede, Textkritische Bemerkungen, p. 133


Pada: ag     
r̥tupātre śukrapātrāt pūrve * prayujyete
      
FN emended. Ed.: purve. Mittwede, Textkritische Bemerkungen, p. 133

Line : 6  Pada: ah     
asau ādityaś śukro raśmaya r̥tavas

Pada: ai     
tasmād ete pūrve prayujyete

Line : 7  Pada: aj     
pūrve hy ete \


Pada: ak     
etasmād avaram ādityapātraṃ prayujyate

Pada: al     
gāva eva tat paśūnām anuprajāyante


Line : 8  Pada: am     
yad ādityapātraṃ prayujyate

Pada: an     
eva tena paśūnāṃ dādʰāra \


Line : 9  Pada: ao     
āgrāyaṇapātraṃ prayujyate

Pada: ap     
sarvā eva tat prajā anuprajāyante


Pada: aq     
yad āgrāyaṇapātraṃ prayujyate

Line : 10  Pada: ar     
sarvā eva tena prajā dādʰāra


Pada: as     
droṇakalaśaḥ prayujyate

Line : 11  Pada: at     
prajāpatir vai droṇakalaśas \

Pada: au     
yad droṇakalaśaḥ prayujyate

Pada: av     
tasmād idaṃ prajāpatiḥ prajā veda

Line : 12  Pada: aw     
tasmād ayaṃ kṣayo 'sti \


Pada: ax     
etāvanto vai prātar grahā gr̥hyante

Pada: ay     
te stotravanta uktʰavanto nidānavanta āyatanavantaḥ kartavyās \


Line : 13  Pada: az     
navaitān gr̥hītvā navabʰir bahiṣpavamāṇam̐ stuvanti

Line : 14  Pada: ba     
tena te stotravantas \


Pada: bb     
yat punar etyāśvinaṃ gr̥hṇāti

Line : 15  Pada: bc     
stomenaiva * sa stotravān
      
FN emended. Ed.: somenaiva. Raghuvira, KpS, xxix. Mittwede, Textkritische Bemerkungen, p. 133


Pada: bd     
yad upām̐śvantaryāmau hutau hotānumantrayate

Line : 16  Pada: be     
tena uktʰavantau //


Pada: bf     
yad aindravāyavam \

Pada: bg     
tenaindravāyava uktʰavān


Pada: bh     
yan maitrāvaruṇam \

Line : 17  Pada: bi     
tena maitrāvaruṇa uktʰavān


Pada: bj     
yad āśvinam \

Pada: bk     
tenāśvina uktʰavān


Line : 18  Pada: bl     
yan niṣkevalyam \

Pada: bm     
tena śukramantʰinā uktʰavantau


Pada: bn     
yad vaiśvadevam \

Pada: bo     
tenāgrāyaṇa uktʰavān


Page: 166  
Line : 1  Pada: bp     
yad āgnimārutam \

Pada: bq     
tena dʰruva uktʰavān *
      
FN Raghuvira, KpS, xxix: yad āgnimārutaṃ tena dʰruva uktʰavān is added. Mittwede, Textkritische Bemerkungen, p. 133


Pada: br     
yad uktʰāny uktʰaśam̐sinaś śam̐santi

Pada: bs     
tenoktʰya uktʰavān


Pada: bt     
etāvanto vai prātar grahā gr̥hyante

Line : 2  Pada: bu     
tān etat stotravata uktʰavato nidānavata āyatanavataḥ karoti

Line : 3  Pada: bv     
nidānavān āyatanavān bʰavati ya evaṃ veda //


Line : 4  Pada: bw     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyāṃ madʰyamikāyām āyuṣyaṃ nāmāṣṭāviṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.