TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 28
Sthanaka: 28
Anuvaka: 1
Line : 14
Pada: a
āyur
vai
dʰruvas
\
Pada: b
uttamo
gr̥hyate
Pada: c
tasmād
āyuḥ
prāṇānām
uttamam
\
Pada: d
navamo
gr̥hyate
Line : 15
Pada: e
nava
hi
prāṇās
\
Pada: f
ekākinam
uttarasmin
havirdʰāne
sādayati
Pada: g
tasmād
ekākī
prāṇānām
ardʰabʰāg
avāṅ
prāṇas
\
Line : 16
Pada: h
dʰruvaṃ
vā
anu
manuṣyāḥ
prajāyanta
itarān
grahān
anv
anyāḥ
prajās
\
Page: 152
Line : 1
Pada: i
anupopte
dʰruvam̐
sādayaty
upopta
itarān
grahān
\
Line : 2
Pada: j
tasmāt
puruṣo
mām̐sena
pratitiṣṭʰaty
astʰnā
paśavas
\
Pada: k
rājaputro
gopāyati
Line : 3
Pada: l
rājanyo
vai
prajānām
adʰipatir
āyur
dʰruvas
\
Pada: m
āyur
eva
prajānāṃ
gopāyati
\
Line : 4
Pada: n
atʰo
kṣatram
eva
gopāyate
Pada: o
yadi
kāmayetāvagatam
aparundʰyur
aparuddʰo
'vagaccʰed
ity
adʰruvaṃ
tvādʰruvakṣitim
*
adʰruvāṇām
adʰruvatamam
acyutānām
acyutatamam
amuṣyā
viśa
udūhāmīti
dʰruvam
udūhet
\
FN
Ed
.:
tvā
dʰruvakṣitim
.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 130
Line : 6
Pada: p
dʰruvo
vā
eṣa
yo
'vagato
'dʰruvo
'paruddʰas
\
Line : 7
Pada: q
avagatam
evāparuṇaddʰy
aparuddʰam
avagamayati
tājag
vyavagaccʰete
Pada: r
yad
evaṃ
kuryād
āyuḥ
prajānāṃ
vicālayet
Line : 8
Pada: s
tr̥ṇam
etena
mantreṇoparyupary
atiharet
Pada: t
tenaivāparuddʰam
avagamayati
nāyuḥ
prajānāṃ
vicālayati
Line : 9
Pada: u
devakṣetraṃ
vai
vedis
\
Pada: v
etāvatī
pr̥tʰivī
yāvatī
vedis
\
Line : 10
Pada: w
devakṣetreṇaivainaṃ
manuṣyakṣetrān
vadati
*
FN
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 130:
vahati
Pada: x
pūrṇaṃ
gr̥hṇīyād
yaṃ
kāmayeta
sarvam
āyur
iyād
iti
Line : 11
Pada: y
pūrṇam
evāsmā
āyur
gr̥hṇāti
Line : 12
Pada: z
sarvam
āyur
eti
\
Pada: aa
alpaṃ
gr̥hṇīyād
yaṃ
kāmayetālpam
āyur
iyād
iti
\
Pada: ab
alpam
evāsyāyuṣ
karoti
tājak
pradʰanvati
\
Line : 13
Pada: ac
uparyardʰaṃ
*
gr̥hṇīyād
yaṃ
kāmayetottaram
āyur
iyād
iti
\
FN
emended
.
Ed
.:
uparyupārdʰaṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 130
Line : 14
Pada: ad
uttaram
evainam
āyur
gamayati
//
Pada: ae
yatʰārūpam
asmā
āyuḥ
parigr̥hṇāti
\
Pada: af
ubʰayatovaiśvānaraṃ
gr̥hṇāti
Line : 15
Pada: ag
tasmāt
prāṇā
ubʰayatovaiśvānarās
\
Pada: ah
mūrdʰānaṃ
divo
aratiṃ
pr̥tʰivyā
iti
Line : 16
Pada: ai
deveṣu
caiva
*
manuṣyeṣu
cāyur
dadʰāti
FN
emended
.
Ed
.:
caivaṃ
.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 130
Pada: aj
puruṣeṇa
vai
yajñas
saṃmita
āyuṣā
puruṣas
saṃtatas
\
Line : 17
Pada: ak
yad
eṣa
prātargr̥hīta
ā
tr̥tīyasavanāc
cʰaye
\
Line : 18
Pada: al
āyuṣaiva
yajñam̐
saṃtanoti
Pada: am
prātar
vā
etau
gr̥hyete
gāyatryā
loka
āgrāyaṇaś
ca
dʰruvaś
ca
Line : 19
Pada: an
tā
ā
tr̥tīyasavanāc
cʰayāte
jagatyā
lokāt
Pada: ao
tasmād
gāyatry
ayātayāmny
uttare
savane
pratyeti
\
Line : 20
Pada: ap
etad
evābʰi
bʰāgadʰeyam
\
Pada: aq
prāṇo
vai
gāyatry
āyur
dʰruvas
\
Page: 153
Line : 1
Pada: ar
yad
eṣa
prātassanna
ā
tr̥tīyasavanāc
cʰaye
Pada: as
tasmād
yāvad
evāyus
tāvān
prāṇas
\
Line : 2
Pada: at
āyur
vai
dʰruvo
rudro
'gnis
\
Pada: au
naikākī
hotavyas
\
Pada: av
āyuḥ
prajānāṃ
pradadʰyāt
pramāyukās
syur
Line : 3
Pada: aw
hotuś
camase
'vanayati
Pada: ax
vaiśvadevo
vai
hotā
vaiśvadevīr
imāḥ
prajāḥ
Line : 4
Pada: ay
prajāsv
*
evāyur
dadʰāti
\
FN
emended
.
Ed
.:
pajāsv
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 130
Pada: az
adʰruvaṃ
vā
enam
etat
karoti
yad
avanayati
\
Line : 5
Pada: ba
etasya
vā
adʰruvatvam
anu
prajābʰyo
na
kalpate
Pada: bb
dr̥m̐hantāṃ
daivīr
viśaḥ
kalpantāṃ
manuṣyā
divi
divyāni
santv
antarikṣe
vayām̐si
pr̥tʰivyāṃ
pārtʰivānīti
dʰruvam
avanayati
Line : 7
Pada: bc
yatʰāyatanam
eva
prajā
dr̥m̐hati
\
Pada: bd
āhūta
uktʰe
'vanayet
Line : 8
Pada: be
stutenaiva
śastram
abʰisaṃtanoti
Pada: bf
yad
āhūte
'vanayed
uktʰam
atirecayet
\
Pada: bg
yac
cʰaste
graham
atirecayet
\
Line : 9
Pada: bh
yā
madʰyamā
paridʰānīyā
tasyām
avanayati
\
Pada: bi
aṅgāni
vā
etāni
yajñasya
yad
uktʰāmadāny
āyur
dʰruvas
\
Line : 10
Pada: bj
ardʰaṃ
vai
puruṣasyātmano
'ṅgāny
ardʰam
āyur
Line : 11
Pada: bk
antā
evābʰitas
saṃdʰāyāyur
madʰyato
dadʰāti
Pada: bl
kasmāt
satyād
ity
āhur
brahmavādina
āpas
tvaramāṇā
na
kṣīyante
na
pradasyantīti
\
Line : 12
Pada: bm
etam
eva
somapītʰaṃ
pratīkṣamāṇā
yad
dʰruvas
\
Line : 13
Pada: bn
eṣa
hy
enā
apanudate
Pada: bo
pratyaṅṅ
āsīno
'vanayati
\
Pada: bp
anvīpam
evainā
avārjati
Line : 14
Pada: bq
na
sāmi
prasrāvayeta
\
Pada: br
agniṣṭomam
evāsīta
\
Pada: bs
āyur
vai
dʰruvas
\
Line : 15
Pada: bt
āyur
vyavasrāvayeta
\
Pada: bu
etāvān
vai
yajño
yāvān
evāgniṣṭomas
\
Pada: bv
yad
agniṣṭomam
*
āste
FN
emended
.
Ed
.:
āgniṣṭomam
Line : 16
Pada: bw
prāṇasyaivāsyāntar
*
gaccʰati
FN
Raghuvira
,
KpS
,
xxviii
:
antaṃ
instead
of
antar.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 131
Pada: bx
sarvam
āyur
eti
\
Pada: by
udaraṃ
vā
etad
yajñasya
yat
sadas
Line : 17
Pada: bz
tad
dravanti
nissarpantas
\
Pada: ca
yajñaḥ
prajāpatis
Pada: cb
yad
agniṣṭomam
*
āste
FN
emended
.
Ed
.:
āgniṣṭomam
Pada: cc
prajāpater
evodaraṃ
na
riṇakty
akṣodʰuko
bʰavati
//
Anuvaka: 2
Page: 154
Line : 1
Pada: a
devā
vā
asurān
hatvā
vairadeyād
īṣamāṇās
ta
r̥tūn
saṃvatsaram
amohayan
\
Line : 2
Pada: b
tasya
devāḥ
kl̥ptim
aiccʰan
\
Pada: c
tam
r̥tugrahair
evākalpayan
Pada: d
yad
r̥tugrahā
gr̥hyante
Pada: e
saṃvatsarasya
kl̥ptyai
Line : 3
Pada: f
svargasya
lokasya
prajñātyai
\
Pada: g
ubʰau
saha
pratʰamaṃ
gr̥hṇāte
Pada: h
ubʰau
hy
etau
saha
saṃvatsaraṃ
kalpayitum
upapretas
\
Line : 4
Pada: i
ubʰau
sahottamam
\
Pada: j
saṃvatsaram
eva
kalpayitvobʰau
saha
vimucyete
Line : 5
Pada: k
ubʰayatomukʰe
r̥tupātre
bʰavatas
\
Pada: l
ubʰayatomukʰā
hy
r̥tavas
\
Line : 6
Pada: m
na
hi
tad
vidma
yatarata
r̥tūnāṃ
mukʰam
\
Pada: n
nānyo'nyam
abʰiprapadyeyātām
\
Line : 7
Pada: o
yad
abʰiprapadyeyātām
r̥tur
r̥tum
abʰyāyukas
syāt
\
Pada: p
yad
vyatītas
Pada: q
tasmād
āhur
aśvā
ivartū
samagʰrātām
iti
Line : 8
Pada: r
dvādaśaite
gr̥hyante
Pada: s
dvādaśa
māsās
saṃvatsaras
Pada: t
saṃvatsarasya
kl̥ptyai
Line : 9
Pada: u
saṃvatsaro
vai
svargo
lokas
Pada: v
tasyaita
ākramās
saṃkramās
\
Pada: w
yad
r̥tugrahās
\
Pada: x
roham
evaitai
rohati
Line : 10
Pada: y
svargasya
lokasya
samaṣṭyai
Pada: z
ṣaḍ
anye
bʰavanti
ṣaḍ
anye
\
Pada: aa
asau
vā
āditya
r̥tus
Line : 11
Pada: ab
tasmād
eṣa
ṣaṇ
māsa
udaṅṅ
eti
ṣaḍ
dakṣiṇā
Pada: ac
ṣaḍ
r̥tunā
Line : 12
Pada: ad
ṣaḍ
vā
r̥tavas
\
Pada: ae
r̥tuṣv
eva
pratitiṣṭʰati
Pada: af
catur
r̥tubʰis
Pada: ag
catuṣpādāḥ
paśavas
Pada: ah
saṃvatsaraṃ
paśavo
'nuprajāyante
Line : 13
Pada: ai
saṃvatsarād
evāsmai
paśūn
prajanayati
Pada: aj
dvir
r̥tunā
punar
Line : 14
Pada: ak
dvipād
yajamānaḥ
Pada: al
paśuṣv
evopariṣṭāt
pratitiṣṭʰati
//
Pada: am
somapānā
vā
ete
somapā
indrasya
sajātās
\
Line : 15
Pada: an
yad
r̥tugrahās
\
Pada: ao
r̥tunā
somaṃ
pibatv
iti
hy
āha
Line : 16
Pada: ap
nartur
iti
Pada: aq
nartave
juhvati
Pada: ar
teṣām
ete
sve
pātre
yābʰyām
enāñ
juhvati
Line : 17
Pada: as
tasmāt
sajātas
svena
pātreṇā
*
balim̐
harati
\
FN
emended
.
Ed
.:
pātreṇa
.
cf
.
KpS.43
.2:300.12.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 131
Pada: at
āsmai
balim̐
haranti
ya
evaṃ
veda
Line : 18
Pada: au
vyavahāraṃ
bʰakṣayanti
\
Pada: av
ayātayāmatvāya
Pada: aw
tasmād
r̥tumr̥tuṃ
varṣati
Pada: ax
tena
devās
saṃvatsaraṃ
kalpayitvā
svargaṃ
lokaṃ
prajñāya
ta
etad
yajñasya
jyotir
upariṣṭād
adadʰur
Line : 20
Pada: ay
yad
aindrāgno
gr̥hyate
Pada: az
jyotir
eva
mukʰato
yajñasya
dadʰāti
Pada: ba
saṃvatsarasya
kl̥ptyai
Page: 155
Line : 1
Pada: bb
svargasya
lokasya
prajñātyai
//
Pada: bc
tasmāt
saṃvatsaraṃ
jyotir
uparyupari
carati
\
Line : 2
Pada: bd
r̥tupātreṇaindrāgnaṃ
gr̥hṇāti
Pada: be
kṣatraṃ
vā
indrāgnī
viḍ
r̥tavas
\
Pada: bf
viśy
eva
kṣatram
adʰyūhati
Line : 3
Pada: bg
viśve
vai
devās
tr̥tīyasavanabʰāgās
santas
te
prātassavanam
abʰyakāmayanta
Line : 4
Pada: bh
tān
prajāpatir
etasmin
grahe
tarpayitavyān
apaśyat
\
Pada: bi
yad
vaiśvadevaḥ
prātassavane
gr̥hyate
Line : 5
Pada: bj
viśvān
eva
devān
prātassavane
tarpayati
Pada: bk
tān
asya
tr̥ptān
prītān
uttare
savane
abʰivisr̥jyete
Line : 6
Pada: bl
śukrapātreṇa
vaiśvadevaṃ
gr̥hṇāti
\
Pada: bm
asau
vā
ādityaś
śukro
vaiśvadevīr
imāḥ
prajās
Line : 7
Pada: bn
tasmād
eṣa
sarvāḥ
prajāḥ
pratyaṅ
Pada: bo
mā3m
prati
mā3m
pratīti
hi
manyante
//
Anuvaka: 3
Line : 9
Pada: a
mādʰyandinena
vai
savanenendro
vr̥tram
ahan
marudbʰir
vīryeṇa
Pada: b
marutvatīyam̐
stotraṃ
bʰavati
marutvatīyam
uktʰaṃ
marutvatīyā
grahās
Line : 10
Pada: c
sarvata
eva
yajamānaṃ
vīryeṇa
samardʰayati
Line : 11
Pada: d
sarvato
vr̥tram̐
hanti
Pada: e
pratihitir
eva
pratʰamo
marutvatīyas
\
Line : 12
Pada: f
apāyatir
dvitīyas
\
Pada: g
visr̥ṣṭiṃ
tr̥tīyena
visr̥jati
Pada: h
vajram
eva
pratʰamena
marutvatīyenodyaccʰate
Line : 13
Pada: i
pra
dvitīyena
harati
Pada: j
str̥ṇute
tr̥tīyena
Pada: k
yaṃ
dviṣyād
amarutvatīyām̐s
tasya
gr̥hṇīyāt
\
Line : 14
Pada: l
vīryaṃ
vai
marutas
\
Pada: m
vīryeṇaivainaṃ
vyardʰayati
\
Pada: n
indro
vai
vr̥tram̐
haniṣyan
pradānaṃ
devebʰyaḥ
prāyaccʰad
dakṣiṇās
Line : 15
Pada: o
sa
marutvatīyair
eva
vr̥tram
ahan
\
Line : 16
Pada: p
tasmān
marutvate
'nūkte
na
deyam
\
Pada: q
hato
hi
tarhi
vr̥tras
\
Pada: r
vijitaṃ
bʰavati
Line : 17
Pada: s
no
pratigr̥hṇīyāt
Pada: t
pratiṣṭʰitān
paśūn
pracyāvayaty
apaśur
bʰavati
\
Pada: u
indro
vai
vr̥tram̐
hatvā
sa
mahendro
'bʰavat
Line : 18
Pada: v
so
'nyān
devān
atyamanyata
Pada: w
sa
etaṃ
graham
uddʰāram
udaharata
mahendrīyam
\
Page: 156
Line : 1
Pada: x
tasmād
rājā
saṃgrāmaṃ
jitvā
nirājaṃ
nirajate
Pada: y
te
taṃ
devā
abruvan
sarvaṃ
vā
avocatʰā
astu
no
'trāpīti
Line : 2
Pada: z
katʰaṃ
vo
'pi
syād
iti
Line : 3
Pada: aa
virājaitasya
grahasya
yajatv
iti
Pada: ab
devapātraṃ
vai
virāḍ
*
FN
<
virāj
Pada: ac
yad
virājā
yajati
Line : 4
Pada: ad
devapātreṇaiva
devatās
tarpayati
//
Pada: ae
tasmād
yad
rājā
saṃgrāmaṃ
jayaty
api
tatra
*
sūtagrāmaṇīnām
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 131:
apitvaṃ tatra
Line : 5
Pada: af
gāyatryā
vai
trivr̥d
āyatanavām̐s
triṣṭubʰā
pañcadaśo
jagatyaikavim̐śas
\
Line : 6
Pada: ag
atʰaiṣā
virāḍ
*
FN
<
virāj
Pada: ah
āyatanam
eva
yat
saptadaśas
\
Pada: ai
yad
virājā
yajati
Pada: aj
saptadaśam
evāyatanavantaṃ
karoti
Line : 7
Pada: ak
yaṃ
dviṣyāt
triṣṭubʰā
tasya
yajet
\
Pada: al
ojo
vai
vīryaṃ
triṣṭub
Line : 8
Pada: am
ojasaivainaṃ
vīryeṇāyatanāc
cʰinatti
Pada: an
so
'nāyatanaḥ
parābʰavati
Line : 9
Pada: ao
devā
vā
asurān
hatvā
vairadeyād
īṣamāṇās
te
yajñaṃ
madʰyataḥ
prāviśan
\
Pada: ap
etāṃ
vāva
tad
r̥caṃ
prāviśan
virājam
eva
Line : 10
Pada: aq
yad
virājā
yajati
Pada: ar
devatānām
abʰīṣṭyai
\
Line : 11
Pada: as
ādityā
vai
svargaṃ
lokaṃ
yantas
te
'ṅgiraso
'smiṃl
loke
saha
yajñena
pratyauhan
\
Line : 12
Pada: at
te
'ṅgirasa
ādityān
abruvan
katibʰyo
vo
havyaṃ
vakṣyāma
iti
Pada: au
trayastrim̐śata
ity
abruvan
Line : 13
Pada: av
daśa
vasava
indra
ekādaśas
\
Pada: aw
daśa
rudrā
indra
ekādaśas
\
Pada: ax
daśādityā
indra
ekādaśas
Line : 14
Pada: ay
trim̐śad
etā
devatās
trim̐śat
* \
FN
Raghuvira
,
KpS
,
xxviii
:
devatās trim̐śadakṣarā virāṭ tenaitā devatās tarpayati yās trim̐sad
instead
of
devatās trim̐śad.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 131
Pada: az
dvyakṣaro
vaṣaṭkāras
\
Pada: ba
ekākṣarā
vāk
Line : 15
Pada: bb
tenaindram
\
Pada: bc
kalpante
'sya
devatā
havye
Pada: bd
yatʰādevatam
asya
havyaṃ
gaccʰati
Line : 16
Pada: be
vr̥ṇata
enam
ārtvijyāya
ya
evaṃ
veda
Pada: bf
yāvatīr
hi
devatās
tā
havyaṃ
gamayati
//
Anuvaka: 4
Line : 18
Pada: a
mādʰyandinād
vai
savanād
devās
svargaṃ
lokam
āyan
\
Pada: b
teṣām
eta
ākramās
saṃkramā
yad
dakṣiṇās
\
Line : 19
Pada: c
yad
dakṣiṇā
dadāti
Pada: d
setum
eva
kīrtvā
svargaṃ
lokam
eti
Line : 20
Pada: e
yāvad
vā
iha
prāṇad
dadāti
tāvanto
'muṣmiṃl
loke
prāṇās
Pada: f
tasmād
bahu
deyam
\
Page: 157
Line : 1
Pada: g
tasmād
iha
bahu
dattaṃ
praśam̐santi
Pada: h
jyāyām̐sam
eva
setuṃ
kirate
\
Pada: i
etarhi
vai
devatā
nediṣṭʰān
nyānamanti
Line : 2
Pada: j
tasmād
eṣa
etarhi
tejiṣṭʰaṃ
tapati
yāvan
nediṣṭʰād
eva
svargaṃ
lokam
ārohati
Line : 3
Pada: k
saurībʰyāṃ
juhoti
Pada: l
svargasya
lokasya
samaṣṭyai
Line : 4
Pada: m
dvābʰyām
\
Pada: n
dvipād
yajamānas
\
Pada: o
asyām
evainam
ākrāmayati
Pada: p
yad
āgneyyāgnīdʰre
juhoti
\
Line : 5
Pada: q
antarikṣa
evainam
ākrāmayati
//
Pada: r
yad
dadāti
Pada: s
svargam
evainaṃ
lokaṃ
gamayati
Line : 6
Pada: t
dyāṃ
gaccʰa
svar
gaccʰeti
Pada: u
svargasya
lokasya
samaṣṭyai
Pada: v
rūpaṃ
vo
rūpeṇābʰyāgāṃ
vayasā
vaya
iti
\
Line : 7
Pada: w
etad
vai
paśūnāṃ
rūpaṃ
yad
gʰr̥taṃ
yad
dʰiraṇyam
\
Pada: x
rūpam
evaiṣāṃ
rupeṇābʰyaiti
*
vayasā
vayas
FN
emended
.
Ed
.:
rūpeṇābʰyeti
.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 131
Line : 8
Pada: y
tutʰo
*
vo
viśvavedā
vibʰajatv
iti
FN
KpS.43
.4:303.4:
tūtʰo
Pada: z
satyaṃ
vai
tutʰo
*
viśvavedās
FN
KpS.43
.4:303.5:
tūtʰo
Line : 9
Pada: aa
satyenaivainān
brahmaṇā
vibʰajati
\
Pada: ab
etat
te
agne
rādʰa
eti
somacyutam
iti
\
Line : 10
Pada: ac
āgneyā
vai
paśavas
Pada: ad
te
some
dīyante
Pada: ae
tan
*
mitrasya
patʰā
nayeti
FN
emended
.
Ed
.:
tān
.
4.9:34.19:
tán.
KpS.43
.4:303.7:
tan.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 131
Line : 11
Pada: af
mitrasyaivainān
patʰā
nayati
\
Pada: ag
antarāgnīdʰraṃ
ca
sadaś
ca
nayati
\
Pada: ah
etena
vai
patʰā
devās
svargam
lokam
āyan
\
Line : 12
Pada: ai
tam
evainā
apipādayati
//
Pada: aj
dakṣiṇato
vai
devānāṃ
yajñaṃ
rakṣām̐sy
abʰyajayan
\
Line : 13
Pada: ak
tam
āgnīdʰrāt
punar
apājayan
Pada: al
yad
āgnīdʰrād
dakṣiṇā
dakṣiṇā
nayanti
Line : 14
Pada: am
yajñasyābʰijityai
Pada: an
rakṣasām
apahatyai
\
Pada: ao
āgneyyāgnīdʰre
juhoti
\
Pada: ap
āgneyā
vai
paśavaḥ
Line : 15
Pada: aq
paśūnāṃ
niṣkrītyai
Pada: ar
vāruṇyā
dvitīyayā
juhuyād
yady
aśvaṃ
vāno
vā
ratʰaṃ
vā
dāsyan
syāt
\
Line : 16
Pada: as
vāruṇā
hy
aśvā
vāruṇā
vanaspatayas
* \
FN
Raghuvira
,
KpS
,
xxviii
:
vanaspatayo 'gnīdʰe 'gre dadāti
instead
of
vanaspatayo.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 131
Pada: at
agnis
sarvā
devatās
\
Line : 17
Pada: au
devatānām
abʰīṣṭyai
\
Pada: av
upabarhaṇaṃ
dadāti
\
Pada: aw
etad
vai
cʰandasāṃ
rūpam
\
Pada: ax
rūpeṇaiva
ccʰandām̐sy
avarunddʰe
Line : 18
Pada: ay
hiraṇyaṃ
dadāti
Pada: az
hiraṇyajyotiṣa
evainās
svargaṃ
lokaṃ
gamayati
\
Line : 19
Pada: ba
asmadrātā
madʰumatī
devatrā
gaccʰeti
Pada: bb
svargam
evainā
lokaṃ
gamayati
//
Line : 20
Pada: bc
pra
dātāram
āviṣeti
Pada: bd
tasmād
amuṣmiṃl
loka
āgāmukās
\
Pada: be
r̥tasya
patʰā
preta
candradakṣiṇā
iti
Line : 21
Pada: bf
yo
vai
yajñiyo
medʰyas
sa
r̥tasya
pantʰās
Page: 158
Line : 1
Pada: bg
tenaivainā
nayati
Pada: bh
brāhmaṇam
adyardʰyāsaṃ
pitr̥mantaṃ
paitr̥matyam
iti
Pada: bi
yo
vai
śrotriya
ārṣeyas
sa
pitr̥mān
paitr̥matyas
Line : 2
Pada: bj
taṃ
videyam
ity
evaitad
āha
Pada: bk
sa
hi
sudʰātudakṣiṇas
\
Line : 3
Pada: bl
yām
abrāhmaṇāya
dadāti
vanaspatayas
tayā
pratʰante
Pada: bm
yāṃ
kaṇvakaśyapebʰyo
*
dadāti
nīhāras
tayā
pratʰate
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 131
Line : 4
Pada: bn
yāṃ
brāhmaṇāyāśrotriyāya
dadāti
marīcayas
tayā
pratʰante
Line : 5
Pada: bo
yām̐
śrotriyāyārṣeyāya
dadāti
tayāmuṣmiṃl
loka
r̥dʰnoty
asmim̐ś
cāsya
loke
punar
bʰogāya
bʰavati
Line : 6
Pada: bp
tasmāt
sa
evaiṣṭavyas
\
Line : 7
Pada: bq
vi
svaḥ
paśya
vy
antarikṣam
iti
sadaḥ
prekṣate
//
Pada: br
somapā
vā
ete
brāhmaṇās
Line : 8
Pada: bs
teṣāṃ
tejasvīni
cakṣūm̐ṣi
\
Pada: bt
arātīyanti
vā
ete
dadate
Pada: bu
ta
enam
īśvarāḥ
pratinudas
Line : 9
Pada: bv
tebʰya
eva
namaskaroti
\
Pada: bw
apratinodāya
\
Pada: bx
atrihiraṇyaṃ
dadāti
Line : 10
Pada: by
svarbʰānur
vā
āsuras
sūryaṃ
tamasāvidʰyat
Pada: bz
tam
atrir
evāgre
'nvavindat
\
Pada: ca
yad
atrihiraṇyaṃ
dadāti
Line : 11
Pada: cb
svargasya
lokasya
samaṣṭyai
Pada: cc
yady
ātreyaṃ
na
vinded
ya
ārṣeyas
sam̐hitas
tasmai
dadyāt
Line : 12
Pada: cd
tenaivardʰnoti
\
Pada: ce
asurā
vai
devebʰyo
dakṣiṇām
anayan
\
Line : 13
Pada: cf
tāṃ
pratyanudanta
Pada: cg
te
'bruvann
asnihad
eṣeti
Pada: ch
tebʰyo
'parām
anayan
\
Pada: ci
tāṃ
pratyanudanta
Line : 14
Pada: cj
te
'bruvan
nr̥mṇam
eṣāgād
iti
Pada: ck
tebʰyo
'parām
anayan
\
Pada: cl
tāṃ
pratyanudanta
Pada: cm
te
'bruvann
adrāpsīd
*
eṣeti
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 131
Line : 15
Pada: cn
etā
ha
vai
tad
r̥ṣir
abʰyanūvāca
//
Line : 16
Pada: co
ava
drapso
am̐śumatīm
atiṣṭʰad
iyānaḥ
kr̥ṣṇo
daśabʰis
sahasraiḥ
/
Line : 17
Pada: cp
āvat
tam
indraś
śacyā
dʰamantam
apa
snehitīr
nr̥maṇām
adadʰrām
* //
iti
FN
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
. 9.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 132:
apa snihitin nr̥maṇām adʰadrām
Page: 159
Line : 1
Pada: cq
sā
sālāvr̥kī
saṃbʰūyāsurān
prāviśat
Pada: cr
sainān
niradahat
Pada: cs
tasmād
dakṣiṇā
pratinuttā
na
pratigr̥hyā
Line : 2
Pada: ct
na
goṣu
cālayet
Pada: cu
sālāvr̥ky
evainaṃ
bʰūtvā
praviśati
Line : 3
Pada: cv
sainaṃ
nirdahati
//
Anuvaka: 5
Line : 4
Pada: a
yad
gāṃ
dadāti
\
Pada: b
āyus
tena
spr̥ṇoti
Pada: c
yad
vāso
dadāti
Pada: d
dīrgʰaṃ
tenāyuṣkurute
Line : 5
Pada: e
yad
aśvaṃ
dadāti
Pada: f
sūryabʰrājam
evainaṃ
karoti
Pada: g
yad
ano
yad
ratʰaṃ
dadāti
Pada: h
śarīrāṇi
tena
spr̥ṇoti
Line : 6
Pada: i
yad
aviṃ
yad
ajāṃ
dadāti
Pada: j
mām̐sāni
tena
spr̥ṇoti
Pada: k
yad
odanaṃ
yan
mantʰaṃ
dadāti
Line : 7
Pada: l
yad
evāsyāntarātmaṃ
tat
tena
spr̥ṇoti
Pada: m
yad
varaṃ
dadāti
\
Line : 8
Pada: n
ātmānaṃ
tena
spr̥ṇoti
\
Pada: o
ātmā
hi
varas
\
Pada: p
yad
brahmaṇe
dadāti
Pada: q
bārhaspatyo
vai
brahmā
Line : 9
Pada: r
br̥haspatim
eva
tena
prīṇāti
Pada: s
yad
udgātre
dadāti
Pada: t
prājāpatyo
vā
udgātā
Line : 10
Pada: u
prajāpatim
eva
tena
prīṇāti
Pada: v
yad
dʰotre
dadāti
Pada: w
vaiśvadevo
vai
hotā
Line : 11
Pada: x
sarvā
evāsya
tena
devatā
abʰīṣṭāḥ
prītā
bʰavanti
Pada: y
yad
adʰvaryubʰyāṃ
dadāti
\
Line : 12
Pada: z
āśvinau
vā
adʰvaryū
Pada: aa
aśvinā
eva
tena
prīṇāti
Pada: ab
yad
r̥tvigbʰyo
dadāti
Line : 13
Pada: ac
hotrā
vā
r̥tvijas
\
Pada: ad
hotrā
evāsya
tenābʰīṣṭāḥ
prītā
bʰavanti
//
Line : 14
Pada: ae
yat
sadasyebʰyo
dadāti
Pada: af
yam
eva
te
somaṃ
pibanti
taṃ
tena
niṣkrīṇāti
Line : 15
Pada: ag
yāṃ
brāhmaṇāya
śrotriyāyān
r̥tvije
prasr̥ptāya
dadāti
Pada: ah
yām
eva
sa
vidyāṃ
veda
sāsya
tenābʰīṣṭā
prītā
bʰavati
Line : 16
Pada: ai
yām
abrāhmaṇāyāśrotriyāyān
r̥tvije
prasr̥ptāya
dadāti
Line : 17
Pada: aj
yām
eva
sa
vidyāṃ
veda
sāsya
tenābʰīṣṭā
prītā
bʰavati
Page: 160
Line : 1
Pada: ak
yām
akāmo
dadāti
Pada: al
tasmāt
kṣatraṃ
brahmātti
Pada: am
yāṃ
yācito
dadāti
Line : 2
Pada: an
bʰrātr̥vyaṃ
tayā
jinvati
Pada: ao
yāṃ
bahirvedi
dadāti
Pada: ap
nainam̐
sā
gaccʰati
Pada: aq
yāṃ
jñātaye
'nr̥tvije
prasr̥ptāya
dadāti
Line : 3
Pada: ar
pāpmānaṃ
tan
nidʰatte
Pada: as
yāṃ
jyeṣṭʰāya
yām̐
śrotriyāya
dadāti
Line : 4
Pada: at
yenaiva
sa
tad
indriyeṇa
bʰavati
tad
asyābʰīṣṭaṃ
prītaṃ
bʰavati
//
Anuvaka: 6
Line : 6
Pada: a
ādityā
vā
asurān
hatvā
vairadeyād
īṣamāṇās
te
devān
prāviśan
Pada: b
dvidevatyān
vāva
tat
prāviśan
\
Line : 7
Pada: c
ete
hi
devānām̐
saha
bʰūyiṣṭʰās
Pada: d
tasmād
ādityo
dvidevatyebʰyo
gr̥hyate
\
Line : 8
Pada: e
uccʰiṣṭād
vā
ādityā
jātās
Pada: f
tasmād
eṣa
uccʰiṣṭas
somo
gr̥hyate
\
Line : 9
Pada: g
uccʰeṣaṇabʰāgā
vā
ādityās
Pada: h
tasmād
eṣa
uccʰiṣṭas
somo
gr̥hyate
Line : 10
Pada: i
pariśrite
gr̥hṇāti
Pada: j
rudro
vā
agniḥ
paśava
ādityaḥ
Pada: k
paśūnāṃ
gopītʰāya
Line : 11
Pada: l
rudraṃ
vai
devā
yajñān
nirabʰajan
\
Pada: m
te
samavādiśann
eṣa
te
mātari
bʰāga
ity
ādityāntam
etāvad
āgamayityaitat
prati
yajñād
antaradadʰur
Line : 12
Pada: n
yat
pariśrita
ādityaṃ
gr̥hṇāti
Line : 13
Pada: o
rudram
eva
yajñād
antardadʰāti
//
Pada: p
paśavo
vā
ādityas
\
Line : 14
Pada: q
yad
eṣa
bʰūyiṣṭʰas
somo
gr̥hyate
Pada: r
tasmāt
paśavo
'dyamānā
na
kṣīyante
Pada: s
yadā
bahavo
'ntarvedi
syur
atʰa
gr̥hṇīyāt
Line : 15
Pada: t
tān
evānnādyam
avarunddʰe
Pada: u
yadāsya
bʰrātr̥vyo
'ntarvedi
syād
atʰa
gr̥hṇīyāt
\
Line : 16
Pada: v
eṣa
vai
yajamānasya
svo
loko
yad
vediḥ
Line : 17
Pada: w
paśava
ādityas
Pada: x
sva
eva
loke
bʰrātr̥vyasya
paśūn
vr̥ṅkte
Pada: y
br̥hatīḥ
puroruco
bʰavanti
Line : 18
Pada: z
paśavo
vai
br̥hatīḥ
Pada: aa
paśava
ādityaḥ
Pada: ab
paśuṣv
eva
paśūn
dadʰāti
Pada: ac
somam
agre
gr̥hṇāty
atʰa
dadʰy
atʰa
somam
Line : 19
Pada: ad
ūrg
vai
dadʰi
paśava
ādityas
\
Pada: ae
ūrjam
eva
paśuṣu
madʰyato
dadʰāti
Line : 20
Pada: af
śr̥tātaṅkyaṃ
bʰavati
Pada: ag
tasmād
āmā
pakvaṃ
duhe
Pada: ah
yadi
kāmayeta
varṣed
iti
yā
divyā
vr̥ṣṭis
tayā
tvā
śrīṇāmīti
dadʰnopariṣṭāc
cʰrīṇīyāt
Page: 161
Line : 2
Pada: ai
paśavo
vai
dadʰi
paśava
ādityaḥ
Pada: aj
paśubʰya
eva
varṣati
yarhi
varṣati
Line : 3
Pada: ak
paśubʰya
eva
vr̥ṣṭiṃ
ninayati
\
Pada: al
upām̐śusavanena
mekṣayati
Pada: am
prāṇo
vā
upām̐śusavanaḥ
paśava
ādityaḥ
Line : 4
Pada: an
paśuṣv
eva
prāṇaṃ
dadʰāti
Pada: ao
vivasva
ādityaiṣa
te
somapītʰa
iti
\
Line : 5
Pada: ap
eṣa
vāva
sa
upām̐śusavanas
Pada: aq
sākṣād
evainam̐
somapītʰena
samardʰayati
Line : 6
Pada: ar
yady
udgr̥hītasya
stoko
'vapadyate
tājak
pravarṣati
Pada: as
gr̥hītvāpidadʰāti
Line : 7
Pada: at
garbʰāṇāṃ
dʰr̥tyā
aprapādāya
Pada: au
taṃ
daśame
stotre
pracyāvayati
Pada: av
tasmād
daśame
māsi
garbʰā
hitāḥ
prajāyante
\
Line : 8
Pada: aw
anyatrekṣamāṇo
juhoti
Pada: ax
rudro
vā
agniḥ
paśava
ādityaḥ
Line : 9
Pada: ay
paśūnāṃ
gopītʰāya
Pada: az
yadīkṣeta
brāḥmaṇa
upadraṣṭā
paśūn
gr̥hṇīyāt
Line : 10
Pada: ba
paśūnām
eva
pradīyamānānām
anupadraṣṭā
bʰavati
//
Anuvaka: 7
Line : 11
Pada: a
antaryāmapātreṇa
sāvitraṃ
gr̥hṇāti
Pada: b
paśavo
vā
antaryāmas
Pada: c
savitr̥prasūtāḥ
paśavaḥ
prajāyante
Line : 12
Pada: d
savitr̥prasūta
evainān
prajanayati
Pada: e
tam
asannaṃ
juhoti
Line : 13
Pada: f
tasmād
asannāḥ
paśavas
sadadi
prajāyante
Pada: g
devā
vai
tr̥tīyasavanam
udyamaṃ
nāśaknuvan
Line : 14
Pada: h
prātassavane
tarhi
savitāsīt
Pada: i
taṃ
devā
abruvam̐s
tvayedam
udyaccʰāmahā
iti
Line : 15
Pada: j
nety
abravīn
mukʰyo
'ham
asmi
na
pratyaṅṅ
apakramiṣyāmīti
Line : 16
Pada: k
mukʰya
evātrāsa
ity
abruvan
mukʰya
ihātʰa
tvayodyaccʰāmahā
iti
Pada: l
tat
savitrodayaccʰanta
Line : 17
Pada: m
yat
sāvitro
gr̥hyate
Pada: n
tr̥tīyasavanasyodyatyai
\
Pada: o
abʰi
tvā
deva
savitar
ity
etayā
prātassavane
mukʰyas
Line : 18
Pada: p
samantaṃ
vai
tat
savitā
yajñaṃ
paryabʰavat
Page: 162
Line : 1
Pada: q
samantaṃ
bʰrātr̥vyaṃ
paribʰavati
ya
evaṃ
veda
\
Pada: r
antaryāmapātreṇāgrāyaṇāt
sāvitraṃ
tr̥tīyasavane
gr̥hṇāti
//
Line : 2
Pada: s
prātar
vā
eṣa
gr̥hyate
gāyatryā
loke
yad
āgrāyaṇas
Line : 3
Pada: t
taṃ
tr̥tīyasavane
vigr̥hṇāti
jagatyā
loke
Pada: u
tasmād
āgrāyaṇāt
sāvitro
gr̥hyate
Line : 4
Pada: v
savitā
hi
devānāṃ
gāyatras
Pada: w
sāvitrasya
sam̐srāve
vaiśvadevam
abʰigr̥hṇāti
Line : 5
Pada: x
samāno
vā
eṣa
grahas
Pada: y
saṃtatyai
Pada: z
vaiśvadevīr
imāḥ
prajās
Pada: aa
savitr̥prasūtāḥ
prajāḥ
prajāyante
Line : 6
Pada: ab
savitr̥prasūtā
evaināḥ
prajanayati
Pada: ac
suśarmāsi
supratiṣṭʰāna
iti
Line : 7
Pada: ad
some
hi
somam
abʰigr̥hṇāti
\
Pada: ae
atʰo
suśarmāṇam
evottaram
adʰarasmai
karoti
supratiṣṭʰānam
adʰaram
uttarasmai
Line : 8
Pada: af
br̥hadukṣe
nama
iti
Pada: ag
br̥had
dʰi
devānāṃ
namaḥ
pitr̥̄ṇām
Line : 9
Pada: ah
uktʰabʰāgā
vai
pitaro
'stomabʰājas
\
Pada: ai
yatraivaibʰya
uktʰam̐
śam̐sati
tad
ebʰyo
grahaṃ
gr̥hṇāti
//
Anuvaka: 8
Line : 11
Pada: a
prajananaṃ
vai
pātnīvatas
\
Pada: b
yad
vai
kiṃca
yajñe
pātnīvataṃ
kriyate
prajananam
eva
tat
\
Line : 12
Pada: c
upām̐śupātreṇa
gr̥hṇāti
Pada: d
prāṇo
vā
upām̐śuḥ
Pada: e
prāṇāt
prajāḥ
prajāyante
Line : 13
Pada: f
prajananāya
\
Pada: g
upām̐śunā
prayanty
upām̐śupātreṇodyanti
Pada: h
prāṇo
vā
upām̐śuḥ
Line : 14
Pada: i
prāṇenaiva
prayanti
prāṇenodyanti
Pada: j
br̥haspatisutasya
ta
iti
Pada: k
brahma
vai
br̥haspatir
Line : 15
Pada: l
brahmaṇaḥ
prajāḥ
prajāyante
Pada: m
brahmaṇaivaināḥ
prajanayati
\
Pada: n
inda
iti
Pada: o
reta
eva
dadʰāti
\
Line : 16
Pada: p
indriyāvata
iti
\
Pada: q
indriyaṃ
vai
prajās
somapītʰas
\
Pada: r
agnā3i
patnīvā3n
*
iti
FN
emended
.
Ed
.:
patnīvān
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 132
Line : 17
Pada: s
mitʰunam
eva
karoti
Pada: t
sajūs
tvaṣṭrā
somaṃ
pibeti
Pada: u
tvaṣṭā
vai
rūpāṇāṃ
vikartā
Line : 18
Pada: v
so
'smai
rūpāṇi
vikaroti
\
Pada: w
eṣa
vai
grahaḥ
patnībʰyo
nātiṣṭʰata
Pada: x
taṃ
devā
ājyaṃ
vajraṃ
kr̥tvāgʰnan
Line : 19
Pada: y
yat
pātnīvatam̐
śrīṇāti
Pada: z
str̥tyai
Pada: aa
saṃpātena
śrīṇāti
Line : 20
Pada: ab
saṃtatyai
\
Pada: ac
upariṣṭāc
cʰrīṇāti
Pada: ad
tasmāt
stry
akʰalatir
bʰāvukā
Pada: ae
śr̥taṃ
vā
etam̐
somaṃ
juhoty
aśr̥tān
itarān
\
Page: 163
Line : 1
Pada: af
tasmāt
strī
nirvīryānirvīryaḥ
*
pumān
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 132
Pada: ag
naitasya
hotā
yajati
Line : 2
Pada: ah
paśceva
hi
sa
Pada: ai
paścāt
prāṇān
pariharet
\
Pada: aj
agnid
yajati
Pada: ak
puro
hi
sa
Line : 3
Pada: al
puraḥ
prāṇān
nānuyajati
Pada: am
yad
anuyajed
agninā
prāṇān
antariyāt
pramīyeta
Line : 4
Pada: an
str̥taṃ
*
vā
etam̐
somaṃ
bʰakṣayati
FN
Raghuvira
,
KpS
,
xxviii
:
śr̥taṃ.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 132
Pada: ao
tasmād
agnit
paṇḍako
bʰāvukaḥ
Pada: ap
prajananaṃ
vai
pātnīvatas
Line : 5
Pada: aq
tasmād
bahupaśur
bʰāvukas
Pada: ar
saha
pātreṇa
neṣṭāram
abʰisarpati
Pada: as
patnīr
eva
somapītʰaṃ
gamayati
Line : 6
Pada: at
nopastʰa
āsīta
Pada: au
yad
upastʰa
āsīta
paṇḍakas
syāt
\
Line : 7
Pada: av
antarā
neṣṭāraṃ
ca
dʰiṣṇyaṃ
ca
vyavasarpati
Pada: aw
strīṇāṃ
vai
neṣṭā
pumān
dʰiṣṇyas
\
Line : 8
Pada: ax
mitʰuna
eva
reto
dadʰāti
//
Anuvaka: 9
Line : 9
Pada: a
indro
vai
vr̥tram
ahan
\
Pada: b
tasya
mūrdʰānam
udarujat
Pada: c
sa
droṇakalaśo
'bʰavat
Pada: d
tato
yas
somas
samasravat
sa
hāriyojano
'bʰavat
\
Line : 10
Pada: e
indro
vai
vr̥tram̐
hatvā
tasya
klomno
hr̥dayāt
somam̐
samasiñcat
Line : 11
Pada: f
sa
hāriyojano
'bʰavat
Pada: g
so
'manyata
yad
imam
aśr̥tam
advitīyam̐
hoṣyāmi
tad
anv
asurā
ābʰaviṣyanti
yan
na
hoṣyāmi
tad
anv
ābʰaviṣyantīti
Line : 13
Pada: h
sa
sam̐stʰitas
soma
āsīt
prahr̥tāḥ
paridʰayas
\
Pada: i
atʰopodatiṣṭʰad
dʰotum
\
Line : 14
Pada: j
tam
agnir
abravīn
na
mayy
etam
aśr̥tam
advitīyam̐
hoṣyasīti
Pada: k
tasmin
dʰānā
āvapat
Line : 15
Pada: l
tam̐
śr̥taṃ
dvitīyavantam
ajuhot
\
Pada: m
yad
dʰānā
āvapati
Pada: n
śr̥tatvāyaiva
dvitīyatvāya
Line : 16
Pada: o
ye
vai
te
vr̥tre
paśava
āsam̐s
ta
evaite
Pada: p
paśūn
evaitat
kāmadugʰo
'varunddʰe
Line : 17
Pada: q
kāmaṃkāmam̐
hy
eteṣāṃ
kurute
\
Pada: r
r̥ksāme
vā
indrasya
harī
Pada: s
tayor
etad
bʰāgadʰeyam
// *
yad
dʰāriyojanas
\
FN
Raghuvira
,
KpS
,
xxviii
:
bʰāgadʰeyaṃ
instead
of
bʰāgadʰeyam //.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 133
Line : 18
Pada: t
ādʰānāni
paridʰayas
\
Pada: u
yat
prahr̥teṣu
paridʰiṣu
hāriyojanaṃ
juhoti
Line : 19
Pada: v
nirādʰānābʰyām
evābʰyāṃ
gʰāsam
apidadʰāti
Page: 164
Line : 1
Pada: w
prajāpatir
vā
āgrāyaṇas
\
Pada: x
āgrāyaṇād
eṣa
somo
'tiricyate
Pada: y
yad
vai
yajñasyātiricyate
prajāpatiṃ
tad
abʰyatiricyate
Line : 2
Pada: z
yad
etam
atiriktam̐
somaṃ
juhoti
Line : 3
Pada: aa
tasmād
ayam
atiriktaḥ
prajāpatiḥ
Pada: ab
prajā
evābʰipavate
*
FN
emended
.
Ed
.:
evābʰivapate
.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 133
Pada: ac
droṇakalaśenonnetā
hāriyojanaṃ
juhoti
\
Line : 4
Pada: ad
atiriktaṃ
vā
etat
pātrāṇāṃ
yad
droṇakalaśas
\
Pada: ae
atirikta
eṣa
r̥tvijāṃ
yad
unnetā
\
Line : 5
Pada: af
atirikta
eṣa
somānāṃ
yad
dʰāriyojanas
\
Pada: ag
atiriktenaivātiriktam
āpnoti
\
Line : 6
Pada: ah
unnetary
upahavam
iccʰante
Pada: ai
ya
eva
tatra
somapītʰas
tasyāvaruddʰyai
Line : 7
Pada: aj
ye
vai
te
vr̥tre
paśava
āsam̐s
ta
evaite
Pada: ak
yat
saṃbʰindyāt
sam̐śātrukā
enam
alpāḥ
paśavo
bʰuñjanta
upatiṣṭʰeran
Line : 8
Pada: al
hinasti
hi
Pada: am
yan
na
saṃbʰindyād
asam̐śārukā
enaṃ
bahavaḥ
paśavo
'bʰuñjanta
*
upatiṣṭʰeran
FN
Raghuvira
,
KpS
,
xxix
:
'bʰuñjanta
instead
of
bʰuñjanta.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 133
Line : 9
Pada: an
na
hi
hinasti
Pada: ao
sam
iva
gr̥hṇīyāt
\
Line : 10
Pada: ap
ubʰayam
eva
karoti
\
Pada: aq
asam̐śārukā
enaṃ
bahavaḥ
paśavo
bʰuñjanta
upatiṣṭʰante
Line : 11
Pada: ar
nir
iva
dʰayet
\
Pada: as
ya
eva
tatra
somapītʰas
tasyāvaruddʰyai
\
Pada: at
uttaravedyāṃ
nivapati
Line : 12
Pada: au
paśavo
vā
uttaravediḥ
paśavo
hāriyojanīḥ
Pada: av
paśuṣv
eva
paśūn
dadʰāti
//
Anuvaka: 10
Line : 14
Pada: a
pātrāṇi
payujyante
\
Pada: b
anayor
lokayor
vidʰr̥tyai
Pada: c
prānyāni
yujyante
nānyāni
Line : 15
Pada: d
yāni
prayujyanta
imaṃ
tair
lokaṃ
dādʰāra
yāni
na
prayujyante
'muṃ
taiḥ
Line : 16
Pada: e
parāṅ
hy
asau
lokas
\
Pada: f
anirukta
upām̐śupātraṃ
prayujyate
\
Pada: g
ajā
eva
tat
paśūnām
anuprajāyante
Line : 17
Pada: h
trir
vigr̥hṇāti
Pada: i
tasmāt
sā
trīñ
janayati
\
Pada: j
atʰo
dvau
Pada: k
yad
upām̐śupātraṃ
prayujyate
\
Line : 18
Pada: l
ajā
eva
tena
paśūnāṃ
dādʰāra
\
Pada: m
antaryāmapātraṃ
prayujyate
\
Line : 19
Pada: n
avaya
eva
tat
paśūnām
anuprajāyante
Pada: o
yad
antaryāmapātraṃ
prayujyate
\
Pada: p
avīr
eva
tena
paśūnāṃ
dādʰāra
\
Line : 20
Pada: q
r̥tupātre
prayujyete
Pada: r
aśvā
eva
tat
paśūnām
anuprajāyante
Line : 21
Pada: s
tasmāt
tayor
aśvasyeva
śapʰo
'dʰastāt
\
Pada: t
yad
r̥tupātre
prayujyete
Pada: u
aśvān
eva
tena
paśūnāṃ
dādʰāra
\
Page: 165
Line : 1
Pada: v
uktʰyapātraṃ
prayujyate
\
Pada: w
āraṇyā
eva
tat
paśavo
'nuprajāyante
Line : 2
Pada: x
tasmāt
tān
dʰr̥tān
grāmam
āgatān
gʰnanti
Pada: y
yad
uktʰyapātraṃ
prayujyate
\
Line : 3
Pada: z
āraṇyān
eva
tena
paśūn
dādʰāra
Pada: aa
śukrapātraṃ
prayujyate
\
Pada: ab
atrīr
eva
tat
prajā
anuprajāyante
Line : 4
Pada: ac
mantʰipātraṃ
prayujyate
\
Pada: ad
ādyā
eva
tat
prajā
anuprajāyante
Line : 5
Pada: ae
yad
ete
prayujyete
Pada: af
ubʰayīr
*
evaitad
atrīś
cādyāś
ca
prajā
dādʰāra
\
FN
emended
.
Ed
.:
ubʰayor
.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 133
Pada: ag
r̥tupātre
śukrapātrāt
pūrve
*
prayujyete
FN
emended
.
Ed
.:
purve
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 133
Line : 6
Pada: ah
asau
vā
ādityaś
śukro
raśmaya
r̥tavas
Pada: ai
tasmād
ete
pūrve
prayujyete
Line : 7
Pada: aj
pūrve
hy
ete
\
Pada: ak
etasmād
avaram
ādityapātraṃ
prayujyate
Pada: al
gāva
eva
tat
paśūnām
anuprajāyante
Line : 8
Pada: am
yad
ādityapātraṃ
prayujyate
Pada: an
gā
eva
tena
paśūnāṃ
dādʰāra
\
Line : 9
Pada: ao
āgrāyaṇapātraṃ
prayujyate
Pada: ap
sarvā
eva
tat
prajā
anuprajāyante
Pada: aq
yad
āgrāyaṇapātraṃ
prayujyate
Line : 10
Pada: ar
sarvā
eva
tena
prajā
dādʰāra
Pada: as
droṇakalaśaḥ
prayujyate
Line : 11
Pada: at
prajāpatir
vai
droṇakalaśas
\
Pada: au
yad
droṇakalaśaḥ
prayujyate
Pada: av
tasmād
idaṃ
prajāpatiḥ
prajā
veda
Line : 12
Pada: aw
tasmād
ayaṃ
kṣayo
'sti
\
Pada: ax
etāvanto
vai
prātar
grahā
gr̥hyante
Pada: ay
te
stotravanta
uktʰavanto
nidānavanta
āyatanavantaḥ
kartavyās
\
Line : 13
Pada: az
navaitān
gr̥hītvā
navabʰir
bahiṣpavamāṇam̐
stuvanti
Line : 14
Pada: ba
tena
te
stotravantas
\
Pada: bb
yat
punar
etyāśvinaṃ
gr̥hṇāti
Line : 15
Pada: bc
stomenaiva
*
sa
stotravān
FN
emended
.
Ed
.:
somenaiva
.
Raghuvira
,
KpS
,
xxix
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 133
Pada: bd
yad
upām̐śvantaryāmau
hutau
hotānumantrayate
Line : 16
Pada: be
tena
tā
uktʰavantau
//
Pada: bf
yad
aindravāyavam
\
Pada: bg
tenaindravāyava
uktʰavān
Pada: bh
yan
maitrāvaruṇam
\
Line : 17
Pada: bi
tena
maitrāvaruṇa
uktʰavān
Pada: bj
yad
āśvinam
\
Pada: bk
tenāśvina
uktʰavān
Line : 18
Pada: bl
yan
niṣkevalyam
\
Pada: bm
tena
śukramantʰinā
uktʰavantau
Pada: bn
yad
vaiśvadevam
\
Pada: bo
tenāgrāyaṇa
uktʰavān
Page: 166
Line : 1
Pada: bp
yad
āgnimārutam
\
Pada: bq
tena
dʰruva
uktʰavān
*
FN
Raghuvira
,
KpS
,
xxix
:
yad āgnimārutaṃ tena dʰruva uktʰavān is added.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 133
Pada: br
yad
uktʰāny
uktʰaśam̐sinaś
śam̐santi
Pada: bs
tenoktʰya
uktʰavān
Pada: bt
etāvanto
vai
prātar
grahā
gr̥hyante
Line : 2
Pada: bu
tān
etat
stotravata
uktʰavato
nidānavata
āyatanavataḥ
karoti
Line : 3
Pada: bv
nidānavān
āyatanavān
bʰavati
ya
evaṃ
veda
//
Line : 4
Pada: bw
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyāṃ
madʰyamikāyām
āyuṣyaṃ
nāmāṣṭāviṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.