TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 27
Sthanaka: 27
Anuvaka: 1
Line : 7
Pada: a
vācaspataye
pavasveti
Pada: b
vāca
ādʰipatyāya
pavasvety
evaitad
āha
Pada: c
tasmād
etayā
kāmaṃ
vadāmaś
ca
pra
cānimaḥ
Line : 8
Pada: d
prajāpatir
vā
idam
āsīt
Pada: e
tasya
vāg
dvitīyāsīt
Line : 9
Pada: f
tāṃ
mitʰunam̐
samabʰavat
Pada: g
sā
garbʰam
adʰatta
Pada: h
sāsmād
apākrāmat
Pada: i
semāḥ
prajā
asr̥jata
Line : 10
Pada: j
sā
prajāpatim
eva
punaḥ
prāviśat
\
Pada: k
vācaspataye
pavasveti
\
Pada: l
etasmād
eva
mitʰunāt
prajayā
ca
paśubʰiś
ca
prajāyate
Line : 11
Pada: m
vācaspataye
pavasveti
Line : 12
Pada: n
brahma
vai
vācaspatis
\
Pada: o
brahmaṇaivainaṃ
pāvayati
Pada: p
vr̥ṣṇo
am̐śubʰyāṃ
gabʰastipūta
iti
\
Line : 13
Pada: q
indro
vai
vr̥ṣā
tasya
hastau
gabʰastī
Pada: r
tābʰyām
evainaṃ
pāvayati
//
Pada: s
devo
devānāṃ
pavitram
asīti
Line : 14
Pada: t
devatābʰya
evainaṃ
nidiśati
Pada: u
madʰumatīr
na
iṣa
iti
*
FN
emended
.
Ed
.:
iṣas
somena
.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 127
Line : 15
Pada: v
somena
hi
somaṃ
punanti
Pada: w
yeṣāṃ
bʰāgo
'sīti
Pada: x
devatābʰya
evainaṃ
nidiśati
Page: 138
Line : 1
Pada: y
madumatīr
na
iṣas
kr̥dʰīti
Pada: z
devatā
vā
iṣas
\
Pada: aa
devebʰya
evainaṃ
madʰumantaṃ
karoti
Line : 2
Pada: ab
svaṃkr̥to
'sīti
Pada: ac
prāṇam
eva
svaṃ
kurute
\
Pada: ad
urv
antarikṣaṃ
vīhīti
\
Line : 3
Pada: ae
antarikṣadevatyo
hy
eṣa
etarhi
Pada: af
viśvebʰya
indriyebʰya
iti
Pada: ag
deveṣu
caiva
manuṣyeṣu
ca
prāṇaṃ
dadʰāti
Line : 4
Pada: ah
manas
tvāṣteti
*
FN
emended
.
Ed
.:
tvāṣṭv
iti
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 127
Pada: ai
manasā
hi
prāṇo
dʰr̥tas
Pada: aj
svāhā
tvā
subʰo
sūryāyeti
Line : 5
Pada: ak
somo
vai
subʰūr
Pada: al
amuṣminn
āditye
devānāṃ
priyās
tanvas
Line : 6
Pada: am
tā
eva
tarpayati
\
Pada: an
atʰo
svāhākāreṇaivāsminn
āhutīś
śrīṇāti
//
Pada: ao
sarvahutaṃ
juhoti
Line : 7
Pada: ap
tasmāt
parāṅ
prāṇas
\
Pada: aq
r̥jus
tiṣṭʰañ
juhoti
Pada: ar
puruṣeṇaiva
yajñas
saṃmitaḥ
Line : 8
Pada: as
prāṇāpānābʰyāṃ
puruṣas
saṃtataḥ
Pada: at
prāṇāpānayor
asam̐śarāya
Pada: au
nādʰvaryur
vihūrcʰati
ya
evaṃ
veda
\
Line : 9
Pada: av
uttarād
upām̐śuṃ
juhuyād
dakṣiṇato
'ntaryāmam
\
Pada: aw
devaratʰo
vā
eṣa
yad
yajñas
Line : 10
Pada: ax
tasyaitau
raśmī
yad
upām̐śvantaryāmau
Pada: ay
devaratʰasyaiva
purastād
raśmī
viharati
Line : 11
Pada: az
saṃvatsarasya
kl̥ptyai
svargasya
lokasya
prajñātyai
Pada: ba
tām
anukr̥tiṃ
manuṣyaratʰasya
raśmī
vihriyete
Line : 12
Pada: bb
r̥jū
hotavyau
Pada: bc
prāṇānām
avyatihārāya
\
Pada: bd
ūrdʰvam
unmr̥jyād
yadi
kāmayeta
na
varṣed
iti
\
Line : 13
Pada: be
amutraiva
vr̥ṣṭiṃ
parigr̥hṇāti
\
Pada: bf
avācīnam
avamr̥jyād
yadi
kāmayeta
varṣed
iti
Line : 14
Pada: bg
yā
vā
ita
žHhutir
*
udayate
sāmuto
vr̥ṣṭiṃ
cyāvayati
FN
emended
.
Ed
.:
itarāhutir
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 127
Line : 15
Pada: bh
saumyaivāhutyā
divo
vr̥ṣṭiṃ
ninayati
//
Pada: bi
devebʰyas
tvā
marīcipebʰya
iti
paridʰau
nimārṣṭi
Line : 16
Pada: bj
prāṇā
vai
devā
marīcipās
Pada: bk
tān
eva
prīṇāti
\
Line : 17
Pada: bl
atʰo
paridʰīnām
evaiṣa
somapītʰas
\
Pada: bm
antarato
nimārṣṭi
Pada: bn
tasmāt
prāṇā
antaratas
\
Line : 18
Pada: bo
vi
vā
etad
yajñaṃ
ccʰinatti
yat
purābʰiṣotos
sam̐stʰāṃ
gamayati
Line : 19
Pada: bp
yad
am̐śūn
anabʰiṣutān
apisr̥jati
Pada: bq
yajñasya
saṃtatyā
aviccʰedāya
Pada: br
ṣaḍ
am̐śūn
apisr̥jati
Line : 20
Pada: bs
tasmāt
ṣaṭ
prāṇās
\
Pada: bt
dvandvam
\
Pada: bu
tasmāt
prāṇā
dvandvam
Pada: bv
ārdrās
santo
'sam̐śliṣṭā
bʰavanti
Page: 139
Line : 1
Pada: bw
tasmāt
prāṇā
ārdrās
santo
'sam̐śliṣṭās
\
Pada: bx
yo
ha
vai
somasya
somapītʰaṃ
veda
na
somapītʰāc
cʰidyate
nāsya
prajās
\
Line : 2
Pada: by
yat
te
somādābʰyaṃ
nāma
jāgr̥vi
tasmai
te
soma
somāya
svāheti
\
Line : 3
Pada: bz
eṣa
vai
somasya
somapītʰas
Line : 4
Pada: ca
somam
evaitat
somasya
tarpayati
Pada: cb
na
somapītʰāc
cʰidyate
nāsya
prajā
ya
evaṃ
veda
Line : 5
Pada: cc
yady
abʰicaret
//
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
ādada
ity
ādadīta
Line : 6
Pada: cd
praharṣiṇo
madirasya
made
mr̥ṣāsā
astv
atʰa
tvā
hoṣyāmīti
Line : 7
Pada: ce
mr̥ṣaivainaṃ
karoti
Pada: cf
sarvadevatyo
vai
somas
Pada: cg
sarvā
vā
etarhy
etasmin
devatā
āśam̐sante
mahyam̐
hoṣyati
mahyam̐
hoṣyatīti
Line : 8
Pada: ch
devatā
evainam
āhutim
abʰīpsantīr
uddahanti
\
Line : 9
Pada: ci
ā
tamitos
tiṣṭʰati
Pada: cj
prāṇasyaivāsyāntaṃ
gaccʰati
Line : 10
Pada: ck
yad
yajur
vadati
Pada: cl
devebʰya
evainam
āvr̥ścati
\
Pada: cm
upām̐śunābʰicarati
Pada: cn
prāṇo
vā
upām̐śuḥ
Line : 11
Pada: co
prāṇenaivāsya
prāṇam
abʰicarati
Pada: cp
tājak
pradʰanvati
//
Anuvaka: 2
Line : 12
Pada: a
devā
vai
somāyābʰiṣutāya
pātraṃ
nāvindanta
yenemaṃ
vigr̥hṇīmahīti
Line : 13
Pada: b
ta
imām
eva
devapātram
apaśyan
\
Pada: c
tam
anayaiva
vyagr̥hṇata
\
Pada: d
iyaṃ
vāva
devapātram
Line : 14
Pada: e
asyās
stʰālīḥ
kurvanty
asyā
vāyavyāni
Pada: f
pra
śreyasaḥ
pātram
āpnoti
ya
evaṃ
veda
Line : 15
Pada: g
brāhmaṇaṃ
pātre
ṇa
*
mīmām̐seta
FN
see
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
6.
Raghuvira
,
KpS
,
xxviii
:
pātre na.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 127
Pada: h
tad
vratam
Pada: i
upayāmagr̥hīto
'sīti
\
Pada: j
iyaṃ
vā
upayāmas
\
Line : 16
Pada: k
yad
atra
skandaty
anayā
tad
yatam
\
Pada: l
nāsya
somas
skandati
ya
evaṃ
veda
\
Line : 17
Pada: m
upayāmagr̥hīto
'sīti
\
Pada: n
upayāmagr̥hītā
hy
atas
somā
bʰavanti
Pada: o
pavitraṃ
vitanvanti
Line : 18
Pada: p
pavitrapūtā
hy
atas
somā
bʰavanti
Pada: q
svarbʰānur
vā
āsuras
sūryaṃ
tamasāvidʰyat
Line : 19
Pada: r
sa
na
vyarocata
Pada: s
tasmād
devās
tamo
'pālumpan
Pada: t
yat
pratʰamam
apālumpan
sāviṣ
kr̥ṣṇābʰavat
\
Line : 20
Pada: u
yad
dvitīyam̐
sā
pʰalgur
Pada: v
yat
tr̥tīyam̐
sā
balakṣī
//
Line : 21
Pada: w
tasmāt
tasyāḥ
pavitraṃ
kurvanti
\
Pada: x
ādityasyaivainaṃ
tanvā
pāvayati
\
Pada: y
antar
yaccʰa
magʰavan
pāhi
somam
iti
\
Page: 140
Line : 1
Pada: z
ebʰya
eva
lokebʰyo
bʰrātr̥vyam
antardʰatte
Pada: aa
madʰumatīr
na
iṣas
kr̥dʰīti
Line : 2
Pada: ab
devatā
vā
iṣas
\
Pada: ac
devebʰya
evainaṃ
madʰumantaṃ
karoti
Pada: ad
svaṃkr̥to
'sīti
\
Line : 3
Pada: ae
apānam
eva
svaṃ
kurute
\
Pada: af
urv
antarikṣaṃ
vīhīti
\
Pada: ag
antarikṣadevatyo
hy
eṣa
etarhi
Line : 4
Pada: ah
viśvebʰya
indriyebʰya
iti
Pada: ai
deveṣu
caiva
manuṣyeṣu
cāpānaṃ
dadʰāti
Line : 5
Pada: aj
manas
tvaṣṭeti
*
FN
emended
.
Ed
.:
tvāṣṭv
iti
.
Pada: ak
manasā
hy
apāno
dʰr̥tas
Pada: al
svāhā
tvā
subʰo
sūryāyeti
Pada: am
somo
vai
subʰūr
Line : 6
Pada: an
amuṣminn
āditye
devānāṃ
priyās
tanvas
tā
eva
tarpayati
\
Pada: ao
atʰo
svāhākāreṇaivāsminn
āhutīś
śrīṇāti
//
Line : 7
Pada: ap
sūdi
kuryād
antaryāmapātram
Pada: aq
ūrg
vai
somo
'ntarikṣam
antaryāmas
\
Line : 8
Pada: ar
antarikṣa
eva
rasaṃ
dadʰāty
ūrjaṃ
paśuṣu
\
Pada: as
upām̐śvantaryāmau
vai
paśavo
'nuprajāyanta
itarān
grahān
anv
anyāḥ
prajās
Line : 9
Pada: at
tā
asannau
juhoti
Line : 10
Pada: au
tasmād
asannāḥ
paśavas
sadadi
prajāyante
Pada: av
tasmāt
sadyo
jātāḥ
paśavaḥ
pratitiṣṭʰanti
saṃvatsare
puruṣaḥ
Line : 11
Pada: aw
prāṇāya
tvety
upām̐śupātram̐
sādayati
Line : 12
Pada: ax
vyānāya
tvety
upām̐śusavanam
Pada: ay
apānāya
tvety
antaryāmapātram
\
Pada: az
vyānena
vā
imau
prāṇāpānau
vidʰr̥tau
prāṅ
ca
pratyaṅ
ca
na
kṣīyete
Line : 13
Pada: ba
nāyam
ūrdʰva
utkrāmati
netaro
'vāṅ
saṃkrāmati
Line : 14
Pada: bb
vyānam
eva
madʰyato
dadʰāti
Pada: bc
prāṇāpānayor
vidʰr̥tyai
//
Line : 15
Pada: bd
śr̥ṅgam
upām̐śureto
'ntaryāma
indriyaṃ
prajās
somapītʰas
\
Pada: be
etau
ha
sma
vai
tad
rajanaḥ
kauṇeyo
grahau
dʰayan
manyate
yac
cʰr̥ṅgaṃ
dʰayati
Line : 16
Pada: bf
yad
etau
pūrvārdʰe
yajñasya
kriyete
Line : 17
Pada: bg
mitʰunam
eva
yajñamukʰe
dadʰāti
Pada: bh
prajananāya
Pada: bi
tasmād
āhuḥ
prāṇāpānau
vai
prajā
anuprajāyanta
iti
Line : 18
Pada: bj
puruṣeṇa
vai
yajñas
saṃmitaḥ
Line : 19
Pada: bk
prāṇāpānābʰyāṃ
puruṣas
saṃtatas
\
Pada: bl
yad
ete
prātassanne
ā
tr̥tīyasavanāc
cʰayāte
Line : 20
Pada: bm
prāṇāpānābʰyām
eva
yajñam̐
saṃtanoti
Pada: bn
tasmāt
puruṣāt
suptāt
prāṇāpānau
nāpakrāmatas
Page: 141
Line : 1
Pada: bo
te
punas
tr̥tīyasavane
prayujyete
Pada: bp
tasmāt
suptvā
prabudʰyate
Line : 2
Pada: bq
tasmād
dvā
*
avāñcau
prāṇau
//
FN
emended
.
Ed
.:
vā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 128
Anuvaka: 3
Line : 3
Pada: a
prāṇa
upām̐śur
apāno
'ntaryāmo
vāg
aindravāyavas
\
Pada: b
yad
upām̐śvantaryāmā
aindravāyavo
'nugr̥hyate
Line : 4
Pada: c
prāṇāpānayor
eva
vācam
upariṣṭād
dadʰāti
Pada: d
tasmāt
prāṇyāpānya
puruṣo
vācaṃ
vadati
Line : 5
Pada: e
devā
vai
prātassavanam
udyamaṃ
nāśaknuvan
\
Line : 6
Pada: f
tr̥tīyasavane
tarhi
vāyur
āsīt
Pada: g
taṃ
devāḥ
prāñcaṃ
paryaharan
Pada: h
prāṇo
vāyur
aindro
yajñas
\
Line : 7
Pada: i
yad
aindravāyavaḥ
prātassavane
gr̥hyate
Pada: j
prāṇenaiva
yajñaṃ
parigr̥hya
purastād
udyaccʰante
Line : 8
Pada: k
vāyavyo
vā
eṣa
purāsīt
Pada: l
sā
vāk
sr̥ṣṭā
na
vyāvartatādʰvanad
eva
Line : 9
Pada: m
sa
indro
'bravīn
mahyam
atrāpi
gr̥hyatām
*
aham
etāṃ
vyāvartayiṣyāmīti
FN
Ed
.:
atrāpi
gr̥hyatām
.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 128
Pada: n
tata
etam
aindravāyavam
agr̥hṇan
Line : 10
Pada: o
seyaṃ
vāg
indriyeṇa
vyāvr̥ttā
vadati
Pada: p
sa
eṣa
somo
vāco
vyāvr̥ttyai
gr̥hyate
Line : 11
Pada: q
vyāvr̥ttaṃ
pāpīyasā
vadati
ya
evaṃ
veda
Line : 12
Pada: r
prajānām̐
sr̥ṣṭānāṃ
tau
samabʰidyetām
\
Pada: s
tā
na
prāṇyāpānam
aśaknuvan
nāpānya
prāṇitum
\
Line : 13
Pada: t
sa
indro
'bravīn
mahyam
atrāpi
gr̥hyatām
aham
etau
prāṇāpānau
vidadiṣya
iti
Line : 14
Pada: u
tata
etam
aindravāyavam
agr̥hṇan
Pada: v
vāyava
indravāyubʰyām
anubrūhīti
\
Line : 15
Pada: w
indraṃ
madʰye
karoti
vāyum
abʰitaḥ
Pada: x
prāṇāpānayor
vidʰr̥tyai
\
Pada: y
indriyaṃ
vai
vyānas
\
Line : 16
Pada: z
vyānena
vā
imau
prāṇāpānau
vidʰr̥tau
prāṅ
ca
pratyaṅ
ca
na
kṣīyete
Line : 17
Pada: aa
nāyam
ūrdʰva
utkrāmati
netaro
'vāk
saṃkrāmati
Pada: ab
vyānam
eva
madʰyato
dadʰāti
Line : 18
Pada: ac
prāṇāpānayor
vidʰr̥tyai
//
Pada: ad
trir
vigr̥hṇāti
Pada: ae
tasmāt
trir
vāg
vadati
śanakair
uccair
atʰa
sūccair
Line : 19
Pada: af
devā
vai
vāyum
abruvam̐s
tvayā
mukʰena
vr̥tram̐
hanāmeti
Line : 20
Pada: ag
so
'bravīd
vāryaṃ
vr̥ṇai
madagrā
eva
grahā
gr̥hyāntā
iti
Pada: ah
tasmād
vāyvagrā
grahā
gr̥hyante
Page: 142
Line : 1
Pada: ai
vāryavr̥to
hy
asya
Pada: aj
sa
indro
'bravīn
mahyam
atrāpi
gr̥hyatām
atʰa
tvai
stariṣyāmaha
iti
Line : 2
Pada: ak
ta
etam
aindravāyavam
agr̥hṇan
\
Pada: al
tato
vr̥tram
agʰnan
Line : 3
Pada: am
sa
eṣa
somo
vārtragʰno
vijityai
gr̥hyate
Pada: an
somo
vai
vr̥tras
Pada: ao
sa
hato
'pūyat
Line : 4
Pada: ap
te
devā
vāyum
abruvann
imaṃ
no
vivāhīti
Pada: aq
so
'bravīd
vāryaṃ
vr̥ṇai
maddevatyāny
eva
pātrāṇy
ucyāntā
iti
Line : 5
Pada: ar
taṃ
vyavāt
Pada: as
tasmād
gandʰam
apāhan
Pada: at
sa
eṣa
paśau
pramīte
Line : 6
Pada: au
tasmāt
tasmān
nāpigr̥hyam
\
Pada: av
somasya
hi
sa
rājño
gandʰas
\
Pada: aw
nainaṃ
rājayakṣmo
vindati
ya
evaṃ
veda
Line : 7
Pada: ax
tasmāc
cʰuktaṃ
viṣajanti
Pada: ay
tasmād
api
tr̥tīyaṃ
vāyoḥ
pātram
Line : 8
Pada: az
atʰa
vāyavyāny
ucyante
Pada: ba
vāryavr̥tāni
hy
asya
//
Anuvaka: 4
Line : 9
Pada: a
nānā
vā
etau
purā
somā
agr̥hṇan
mitrāya
ca
varuṇāya
ca
Pada: b
tāḥ
prajā
aśāntā
avidʰr̥tā
anyānyāṃ
gʰnatīr
acaran
\
Line : 10
Pada: c
te
devā
abruvan
sahemaṃ
gr̥hṇāma
mitreṇa
varuṇam̐
śamayāma
varuṇena
mitram
iti
Line : 11
Pada: d
tato
vā
etam̐
sahāgr̥hṇan
\
Line : 12
Pada: e
te
mitreṇaiva
varuṇam
aśamayan
varuṇena
mitram
\
Pada: f
tā
imāḥ
prajā
mitreṇa
śāntā
varuṇena
vidʰr̥tās
\
Line : 13
Pada: g
yan
maitrāvaruṇo
gr̥hyate
Pada: h
kl̥ptyā
eva
vidʰr̥tyai
Line : 14
Pada: i
devā
vai
mitram
abruvan
vr̥tram̐
hanāmeti
Pada: j
nety
abravīn
mitro
'ham
asmi
na
hinasmīti
Line : 15
Pada: k
hanāmaivety
abruvan
Pada: l
so
'bravīd
vāryaṃ
vr̥ṇai
payasā
me
somam̐
śrīṇān
iti
Line : 16
Pada: m
tasmāt
payasā
maitrāvaruṇam̐
śrīṇanti
Pada: n
vāryavr̥tam̐
hy
asya
Pada: o
tato
vr̥tram
agʰnan
\
Line : 17
Pada: p
tasmād
rājanyenādʰyakṣeṇa
vaiśyaṃ
gʰnanti
Pada: q
taṃ
mitras
sann
anr̥tam
akar
iti
varuṇo
'gr̥hṇāt
\
Line : 18
Pada: r
apa
paśavo
'krāman
Pada: s
sa
mitro
varuṇa
evānātʰata
Pada: t
so
'bravīt
saha
nā
eṣa
somo
gr̥hyatām
atʰa
tvāto
mokṣyāmīti
Line : 19
Pada: u
tato
vā
etam̐
sahāgr̥hṇan
\
Page: 143
Line : 1
Pada: v
tenainaṃ
varuṇād
amuñcat
\
Pada: w
yan
maitrāvaruṇo
gr̥hyate
Pada: x
nirvaruṇatvāya
Pada: y
paśavo
vai
payaḥ
Line : 2
Pada: z
paśūnām̐
hi
payas
\
Pada: aa
yat
payasā
maitrāvaruṇam̐
śrīṇāti
Pada: ab
paśubʰir
evainam̐
samardʰayati
\
Line : 3
Pada: ac
asomo
vā
eṣa
ity
āhur
oṣadʰaya
etāḥ
paya
eva
soma
iti
Line : 4
Pada: ad
yat
payasā
maitrāvaruṇam̐
śrīṇāti
Pada: ae
somam
evainaṃ
karoti
\
Pada: af
atʰo
yad
evāsyābʰiṣṇvanto
gʰnanti
yat
krūraṃ
kurvanti
tac
cʰamayati
//
Line : 5
Pada: ag
śr̥tena
śrīṇāti
Line : 6
Pada: ah
maitraṃ
vai
śr̥taṃ
vāruṇaṃ
pratidʰuk
Pada: ai
svenaivainau
bʰāgadʰeyena
samardʰayati
Pada: aj
maitro
brāhmaṇo
vāruṇo
rājanyas
\
Line : 7
Pada: ak
yad
eṣa
maitrāvaruṇo
gr̥hyate
Pada: al
tasmād
brahmapurohitaṃ
kṣatram
\
Line : 8
Pada: am
yajñasya
vai
śiro
'ccʰidyata
\
Pada: an
atʰa
tarhy
aśvinā
asomapau
bʰiṣajau
devānām
āstām
\
Line : 9
Pada: ao
tau
devā
abruvan
bʰiṣajau
vai
stʰa
idaṃ
yajñasya
śiraḥ
paridʰattam
*
iti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 128:
pratidʰattam
Line : 10
Pada: ap
tā
abruvatāṃ
*
vāryaṃ
vr̥ṇāvahai
somapītʰo
nau
deveṣv
astu
graho
nau
gr̥hyatām
iti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 128
Line : 11
Pada: aq
tau
devā
bahiṣpavamānena
pāvayitvā
tābʰyām̐
śucibʰyāṃ
medʰyābʰyāṃ
bʰūtābʰyāṃ
graham
agr̥hṇan
\
Line : 12
Pada: ar
tasmāt
stute
*
bahiṣpavamāna
āśvino
gr̥hyate
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 128
Line : 13
Pada: as
tasmād
brāhmaṇo
bahiṣpavamānam
āsīta
Pada: at
pavitram̐
hi
tat
Pada: au
tasmād
yam̐
dviṣyāt
taṃ
bahiṣpavamānāt
paribādʰeta
Line : 14
Pada: av
pavitrād
evainaṃ
paribādʰate
Pada: aw
tau
devān
upāvartamānau
tayor
yā
bʰiṣajyā
tanūr
āsīt
Line : 15
Pada: ax
tāṃ
tredʰā
vinyadadʰātām
agnau
tr̥tīyaṃ
brāhmaṇe
tr̥tīyam
apsu
tr̥tīyam
\
Line : 16
Pada: ay
yaṃ
kāmayetāmayāvinaṃ
jīved
ity
agner
ante
brāhmaṇāya
procyāpaḥ
paribrūyāt
\
Line : 17
Pada: az
etāvad
vai
bʰeṣajam
\
Pada: ba
yāvad
eva
bʰeṣajaṃ
tad
asmai
karoti
Line : 18
Pada: bb
jīvati
sarvam
āyur
eti
na
purāyuṣaḥ
pramīyate
//
Anuvaka: 5
Line : 19
Pada: a
prāṇā
vai
dvidevatyās
\
Pada: b
ekapātrā
gr̥hyante
Pada: c
tasmāt
prāṇā
ekanāmānas
Pada: d
te
dvipātrā
hūyante
Line : 20
Pada: e
tasmāt
prāṇā
dvandvam
\
Pada: f
yena
yajuṣā
prayaccʰati
tena
pratigr̥hṇāti
Line : 21
Pada: g
prāṇānām̐
saṃtatyai
pratijñātyai
Pada: h
nānuvaṣaṭkaroti
Pada: i
yad
anuvaṣaṭkuryāt
prāṇān
sam̐stʰāpayet
pramīyeta
Line : 22
Pada: j
yan
nānuyajati
Pada: k
tasmāt
prāṇā
asam̐stʰitā
ā
ca
parā
ca
caranti
Page: 144
Line : 1
Pada: l
dvidevatyāḥ
pūrve
bʰakṣayitavyā3
iḍopahūyā3
iti
mīmām̐sante
//
Line : 2
Pada: m
iḍaiva
pūrvopahūyā
Pada: n
yajñasya
yatʰāpūrvatvāya
Pada: o
prāṇā
vai
dvidevatyāḥ
paśava
iḍā
Line : 3
Pada: p
yad
evaṃ
kuryāt
paśubʰiḥ
prāṇān
antariyāt
pramīyeta
Pada: q
dvidevatyā
eva
pūrve
bʰakṣayitavyās
\
Line : 4
Pada: r
antare
vai
prāṇāḥ
pare
paśavaḥ
Pada: s
prāṇān
evātman
dʰitvā
paśūn
upahūte
* //
FN
Raghuvira
,
KpS
,
xxviii
:
upahvayate.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 128
Line : 5
Pada: t
ye
vā
ime
puruṣe
prāṇās
te
dvidevatyā
vāk
ca
prāṇāś
caindravāyavaś
cakṣuś
ca
manaś
ca
maitrāvaruṇaś
śrotraṃ
cātmā
cāśvinas
\
Line : 6
Pada: u
agnir
hotāsīt
Line : 7
Pada: v
sa
vaṣaṭkr̥tyātāmyat
\
Pada: w
āhitāsyeḍāsīt
Pada: x
tasya
devā
dvidevatyair
anvaundan
Pada: y
prāṇā
vai
dvidevatyāḥ
Line : 8
Pada: z
prāṇair
evainaṃ
tad
abʰyadʰinvan
Pada: aa
sa
iḍopahūteti
pratyapadyata
Line : 9
Pada: ab
prāṇā
vai
dvidevatyās
\
Pada: ac
yad
dvidevatyān
bʰakṣayati
Pada: ad
prāṇair
evātmānam
abʰidʰinoti
Line : 10
Pada: ae
tasmād
dvidevatyā
eva
pūrve
bʰakṣayitavyās
Pada: af
te
hi
pūrve
bʰakṣitās
\
Line : 11
Pada: ag
āśvino
daśamo
gr̥hyate
//
Pada: ah
daśa
hi
prāṇās
Pada: ai
taṃ
tr̥tīyaṃ
juhoti
Pada: aj
śira
eva
prāṇān
abʰisam̐harati
Line : 12
Pada: ak
samantaṃ
parihr̥tya
bʰakṣayati
Pada: al
śrotraṃ
vā
āśvinas
Pada: am
tasmāt
puruṣas
sarvataś
śr̥ṇoti
Line : 13
Pada: an
rakṣām̐si
vā
etat
pātram̐
sacante
yad
yajñe
riktam
avimuktaṃ
bʰavati
Line : 14
Pada: ao
puroḍāśam
aindravāyavasya
pātre
'vadadʰāti
payasyāṃ
maitrāvaruṇasya
dʰānām
āśvinasya
Line : 15
Pada: ap
rakṣasām
apahatyai
Pada: aq
tasmāt
prāṇā
adastā
ariktās
\
Line : 16
Pada: ar
dakṣiṇasya
havirdʰānasyādʰastāt
sādayati
\
Pada: as
etad
vā
etayor
agnimad
vīryāvat
\
Line : 17
Pada: at
yad
evāgnimad
vīryāvat
tasmin
sādayati
Pada: au
puruṣeṇa
vai
yajñas
saṃmitaḥ
Pada: av
prāṇāpānaiḥ
puruṣas
saṃtatas
\
Line : 18
Pada: aw
yad
etāni
prātassannāny
ā
tr̥tīyasavanāc
cʰere
Line : 19
Pada: ax
prāṇāpānair
eva
*
yajñam̐
saṃtanoti
\
FN
emended
.
Ed
.:
evaṃ
.
cf
.
KpS.42
.5:295.12:
eva.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 128
Pada: ay
ekayā
ca
daśabʰiś
cety
etāṃ
prativimuñcati
*
FN
Raghuvira
,
KpS
,
xxviii
:
prati vimuñcati.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 128
Pada: az
yad
arvāg
vimuñcet
prāṇān
viccʰindyāt
\
Page: 145
Line : 1
Pada: ba
yat
paraḥ
prāṇān
atirecayet
pramīyeta
Pada: bb
prāṇo
vai
vāyuḥ
prāṇā
dvidevatyāḥ
Line : 2
Pada: bc
prāṇenaiva
prāṇān
vimuñcati
Pada: bd
bahu
vāyavyaṃ
prātassavane
śasyata
ekaiva
tr̥tīyasavane
Line : 3
Pada: be
tasmād
bahavo
mukʰaprāṇā
eko
'vāṅ
Line : 4
Pada: bf
yadi
kāmayetāvagatam
aparundʰyur
aparuddʰo
'vagaccʰed
itīdam
aham
amum
āmuṣyāyaṇam
amuṣyāḥ
putram
amuṣyā
viśa
udūhāmīty
adʰvaryoḥ
pātram
udūhet
\
Line : 5
Pada: bg
idam
aham
amum
āmuṣyāyaṇam
amuṣyāḥ
putram
amuṣyāṃ
viśy
adʰyūhāmīti
pratiprastʰātuḥ
pātram
adʰyūhet
\
Line : 7
Pada: bh
adʰvaryur
vai
śreyān
pāpīyān
*
aparuddʰas
\
FN
KpS.42
.5:295.21:
pāpīyān pratiprastʰātā / avagataḥ śreyān pāpīyān.
Raghuvira
,
KpS
,
xxviii
:
śreyān pāpīyān pratiprastʰātāvagataḥ after vai.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 129
Pada: bi
avagatam
evāparuṇaddʰy
aparuddʰam
avagamayati
Line : 8
Pada: bj
tājag
vyavagaccʰete
Pada: bk
vyatyūhet
pātrāṇi
Pada: bl
yadi
kāmayeta
pāpavasīyasam̐
syād
ity
adʰvaryoḥ
pātrāṇāṃ
loke
pratiprastʰātuḥ
pātrāṇi
sādayet
pratiprastʰātuḥ
pātrāṇāṃ
loke
'dʰvaryoḥ
pātrāṇi
sādayet
\
Line : 10
Pada: bm
adʰvaryur
vai
śreyān
pāpīyān
pratiprastʰātā
Line : 11
Pada: bn
pāpīyām̐sam
eva
vasīyaso
loke
sādayati
vasīyām̐saṃ
pāpīyasaḥ
Line : 12
Pada: bo
pāpavasīyasaṃ
karoti
\
Pada: bp
etad
dʰa
vai
vipūjanas
saurākiḥ
pāpavasīyasaṃ
vidām̐cakāra
//
Anuvaka: 6
Line : 14
Pada: a
yadi
kāmayeta
yajamānād
ayajamānaṃ
bʰrātr̥vyaṃ
pūrvaṃ
kuryām
iti
pratiprastʰātā
pūrvo
gr̥hītvā
sa
pūrvo
nirūhet
\
Line : 15
Pada: b
yajamāno
vai
śreyān
pāpīyān
asmād
bʰrātr̥vyo
'yajamānas
\
Line : 16
Pada: c
bʰrātr̥vyam
evāsmāt
pūrvaṃ
karoti
\
Pada: d
adʰvaryor
loke
tiṣṭʰañ
juhoti
\
Line : 17
Pada: e
adʰvaryur
vai
śreyān
pāpīyān
pratiprastʰātā
Pada: f
bʰrātr̥vyam
evāsya
lokam
abʰyārohati
\
Line : 18
Pada: g
alokam
enaṃ
karoti
Pada: h
na
yann
āśrāvayet
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 129
Pada: i
adʰvaryur
apratiṣṭʰānas
syāt
\
Pada: j
nānālabʰya
pātram
āśrāvayet
\
Line : 19
Pada: k
etad
vā
adʰvaryos
svam
Pada: l
asvas
syāt
\
Pada: m
yatrāgra
āhutiṃ
juhoti
tad
uttarā
juhuyāt
\
Line : 20
Pada: n
yatra
vā
agra
āhutiṃ
juhoti
tad
devatāḥ
pariviśanti
Line : 21
Pada: o
yad
anyatrā
*
juhuyād
devatābʰyas
samadaṃ
kuryāt
FN
Raghuvira
,
KpS
,
xxviii
:
anyatra.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 129
Pada: p
sākṣād
eva
devebʰyo
bʰāgadʰeyam̐
saṃprayaccʰati
//
Page: 146
Line : 1
Pada: q
nānā
vā
etau
purāgnī
āstāṃ
paśoś
cāhavanīyaś
ca
Pada: r
tasmāt
purā
rudraḥ
paśūn
agʰātuka
āsīt
Line : 2
Pada: s
paśavo
vai
paśavaḥ
paśavo
'm̐śavo
rudro
'gnis
\
Line : 3
Pada: t
yad
āhutīs
sam̐sr̥jati
Pada: u
rudrāya
paśūn
apidadʰāti
\
Pada: v
apaśur
bʰavati
Pada: w
tasmād
idānīṃ
rudraḥ
paśūn
gʰātukas
\
Line : 4
Pada: x
madʰye
'gner
juhuyād
ājyāhutīś
ca
paśvāhutīś
*
cābʰitas
somāhutīs
\
FN
emended
.
Ed
.:
paścāhutīś
.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 129
Line : 5
Pada: y
rudram
eva
paśubʰiḥ
parivr̥ṇakti
\
Pada: z
agʰātukas
tatra
rudraḥ
paśūn
bʰavati
yatraivaṃvid
adʰvaryur
bʰavati
//
Anuvaka: 7
Line : 7
Pada: a
āyus
saṃdʰattaṃ
prāṇam̐
saṃdʰattam
iti
Pada: b
prāṇān
eva
saṃdʰattas
Pada: c
tasmāt
prāṇā
dvandvam̐
Line : 8
Pada: d
saṃjagmānā
divā
pr̥tʰivyeti
\
Pada: e
imān
eva
lokān
samardʰayatas
\
Pada: f
nirastā
śaṇḍāmarkau
saha
tena
yaṃ
dviṣma
iti
\
Line : 9
Pada: g
etāvān
vai
yajño
yāvac
cʰukrāmantʰinau
\
Pada: h
etāvatī
pr̥tʰivī
yāvaty
uttaravedis
\
Line : 10
Pada: i
anr̥tam̐
śaṇḍāmarkau
\
Pada: j
anr̥taṃ
bʰrātr̥vyas
\
Pada: k
anr̥tam
eva
bʰrātr̥vyam
etāvatā
yajñāc
ca
pr̥tʰivyāś
ca
nirbʰajatas
\
Line : 11
Pada: l
śukrasyādʰiṣṭʰānam
asi
mantʰino
'dʰiṣṭʰānam
asīti
Line : 12
Pada: m
samiddʰa
eva
juhutas
\
Pada: n
agnir
vā
āhutyā
atidravād
abibʰet
\
Line : 13
Pada: o
yac
cʰalkau
prāsyatas
\
Pada: p
āhutyā
anatidravāya
//
Pada: q
cakṣuṣī
vā
ete
yajñasya
yac
cʰukrāmantʰinau
Line : 14
Pada: r
yac
cʰalkau
prāsyatas
\
Pada: s
cakṣuṣor
evāntardʰattas
\
Line : 15
Pada: t
apradāhāya
Pada: u
tasmā
indrāya
sutam
ājuhota
tasmai
sūryāya
sutam
ājuhoteti
Line : 16
Pada: v
cakṣuṣor
vyāvr̥ttyai
Pada: w
tasmāt
samānam̐
sac
cakṣur
dvedʰā
Pada: x
sarvahutau
juhutas
Pada: y
sarvam
eva
prajāsu
cakṣur
dʰattas
\
Line : 17
Pada: z
yaḥ
pātrāṇāṃ
grahāṇām̐
somānāṃ
mitʰunaṃ
veda
tasmād
eva
mitʰunāt
prajāyate
Line : 18
Pada: aa
stʰālībʰir
anyān
grahān
gr̥hṇanti
*
vāyavyair
anyān
\
FN
emended
.
Ed
.:
gahṇanti
Line : 19
Pada: ab
tat
pātrāṇāṃ
mitʰunam
\
Pada: ac
śrīṇanty
anyān
grahān
nānyān
\
Pada: ad
tad
grahāṇāṃ
mitʰunam
Pada: ae
āśīrvanto
'nye
somā
bʰavanti
nānye
Line : 20
Pada: af
tat
somānāṃ
mitʰunam
\
Pada: ag
tasmād
eva
mitʰunāt
prajāyate
//
Anuvaka: 8
Line : 22
Pada: a
devāś
ca
vā
asurāś
ca
saṃyattā
āsan
Pada: b
br̥haspatir
devānāṃ
purohita
āsīc
cʰaṇḍāmarkā
asurāṇām
\
Line : 23
Pada: c
te
na
vyajayanta
Pada: d
sa
indro
'ved
ubʰaye
hi
vai
brahmaṇvantas
smas
tan
na
vijayāmaha
iti
Page: 147
Line : 1
Pada: e
tā
upāmantrayata
tā
abruvatāṃ
*
vāryaṃ
vr̥ṇāvahai
somapītʰo
nau
deveṣv
astu
grahau
nau
gr̥hyetām
iti
FN
Raghuvira
,
KpS
,
xxviii
:
tā abruvatāṃ
instead
of
abruvatāṃ.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 129
Line : 2
Pada: f
tābʰyām
etā
indraś
śukrāmantʰinau
prāyaccʰad
ātmanas
santau
tad
bʰāgadʰeyam
abʰyaitāṃ
tasmād
rāṣṭram
apurohitaṃ
parābʰāvukaṃ
tasmād
bʰrātr̥vyāyānr̥taṃ
vadet
Line : 4
Pada: g
so
'manyata
yad
imā
ābʰyām
asurabrahmābʰyām̐
hoṣyāmi
tad
anv
asurā
ābʰaviṣyanti
yan
na
hoṣyāmi
tad
anv
ābʰaviṣyantīti
Line : 6
Pada: h
tā
ādadāno
'pānudatāpanuttā
śaṇḍāmarkau
saha
tena
yaṃ
dviṣma
iti
Line : 7
Pada: i
tato
devā
abʰavan
parāsurā
abʰavan
Pada: j
yasyaivaṃviduṣaś
śukrāmantʰinau
juhvati
yasyaivaṃvidvām̐sau
juhuto
bʰrātr̥vyasyāpanuttyai
Line : 9
Pada: k
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
Pada: l
prajāpater
vā
akṣy
aśvayat
Line : 10
Pada: m
tasya
kanīnikā
parāpatat
Pada: n
sā
vikaṅkataṃ
prāviśat
Pada: o
tasmin
nādʰriyata
Pada: p
sā
yavaṃ
prāviśat
Line : 11
Pada: q
tasminn
adʰriyata
Pada: r
vaikaṅkataṃ
mantʰinaḥ
pātraṃ
bʰavati
Pada: s
saktubʰiś
śrīṇāti
Line : 12
Pada: t
prajāpater
eva
cakṣus
saṃbʰarati
Pada: u
yajamānadevatyo
vai
śukro
bʰrātr̥vyadevatyo
mantʰī
Line : 13
Pada: v
hiraṇyena
śukram̐
śrīṇāti
Pada: w
tejo
vai
hiraṇyam
\
Pada: x
tejasaiva
yajamānam̐
samardʰayati
Line : 14
Pada: y
tasmād
anyatarac
cakṣuṣos
tejasvitaram
\
Pada: z
tasmād
ahar
ekarūpam
\
Line : 15
Pada: aa
saktubʰir
mantʰinam̐
śrīṇāti
Pada: ab
teja
eva
bʰrātr̥vyasya
vinayati
Pada: ac
tasmād
rātrī
bahurūpā
\
Line : 16
Pada: ad
anabʰidʰvam̐sayann
itarāṇi
pātrāṇi
śrīṇīyāt
\
Pada: ae
yad
abʰidʰvam̐sayed
akṣyāmayaḥ
prajā
vinded
andʰambʰāvuko
yajamānas
syāt
Line : 17
Pada: af
prajāpater
vā
ete
cakṣuṣī
yac
cʰukrāmantʰinau
Line : 18
Pada: ag
yajñaḥ
prajāpatis
\
Pada: ah
yat
prāñcā
uddrutya
juhutas
Pada: ai
savanamukʰayor
eva
cakṣuṣī
dʰattas
Line : 19
Pada: aj
tasmād
dve
savane
śukravatī
Pada: ak
asau
vā
ādityaś
śukraś
candramā
mantʰī
Line : 20
Pada: al
yad
apigr̥hya
prāñcā
uddravatas
Pada: am
tasmād
etau
prāñcau
yantau
na
paśyanti
Line : 21
Pada: an
yad
anapigr̥hya
purastāt
pratyañcau
tiṣṭʰantau
juhutas
Pada: ao
tasmāt
pratyañcau
yantau
paśyanti
//
Page: 148
Line : 1
Pada: ap
prācībʰir
vā
āhutibʰir
devā
anyān
asurān
prāṇudanta
Line : 2
Pada: aq
pratīcībʰir
anyān
pratyañcau
tiṣṭʰantau
śukrāmantʰinau
juhutaḥ
prācīr
itarā
āhutayo
hūyante
Line : 3
Pada: ar
bʰrātr̥vyasya
vinuttyai
Pada: as
na
vā
etau
manuṣyāḥ
pracyavam
arhanti
Line : 4
Pada: at
tutʰo
'si
janadʰāyā
devās
tvā
śukrapāḥ
praṇayantu
tutʰo
'si
janadʰāyā
devās
tvā
mantʰipāḥ
praṇayantv
iti
Line : 5
Pada: au
svayaivainau
devatayā
praṇayati
Line : 6
Pada: av
suvīrāḥ
prajāḥ
prajanayan
parīhi
suprajāḥ
prajāḥ
prajanayan
parīhīti
Line : 7
Pada: aw
vīram
evātrīṣu
*
prajāsu
dʰatto
bʰūmānam
ādyāsu
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 129:
evāttrīṣu
Pada: ax
tasmād
etāsu
vīra
ājāyate
Line : 8
Pada: ay
tasmād
itarā
adyamānā
na
kṣīyante
//
Pada: az
śukraṃ
vā
anv
atrīḥ
prajāḥ
prajāyante
mantʰinam
ādyās
\
Line : 9
Pada: ba
agniḥ
prajanayitā
Pada: bb
yad
abʰito
'gniṃ
viparidrutya
juhutas
* \
FN
Raghuvira
,
KpS
,
xxviii
:
viparidrutya juhuta
instead
of
viparidrutyajuhuta.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 129
Line : 10
Pada: bc
ubʰayīr
evaitad
atrīś
cādyāś
ca
prajāḥ
prajanayatas
\
Pada: bd
avaripʰantā
*
ivottaravediṃ
parīyātām
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 129
Line : 11
Pada: be
saparvāsya
sūpakāśo
jāyate
Pada: bf
prajāpater
vā
eṣā
nāsikā
yad
uttaravediś
cakṣūṣī
śukrāmantʰinau
yajñaḥ
prajāpatis
\
Line : 12
Pada: bg
yat
prāñcā
uddrutya
juhutas
\
Line : 13
Pada: bh
nāsikāyā
eva
purastāc
cakṣuṣī
dʰattas
\
Pada: bi
etad
dʰy
etasyāḥ
pūrvam
Line : 14
Pada: bj
abʰitas
tiṣṭʰantau
juhutas
Pada: bk
tasmān
nāsikām
abʰitaś
cakṣuṣī
Pada: bl
anādʰr̥ṣṭāsīti
nigr̥hṇītas
Line : 15
Pada: bm
tasmād
akṣi
dʰāne
nīpatamam
//
Anuvaka: 9
Line : 16
Pada: a
devāś
ca
vā
asurāś
ca
samāvad
eva
yajñe
'kurvata
Pada: b
yad
eva
devā
akurvata
tad
asurā
akurvata
Line : 17
Pada: c
te
'surā
bʰūyām̐saś
śreyām̐sa
āsan
kanīyām̐saḥ
pāpīyām̐sa
ānujāvaratarā
iva
devās
Line : 18
Pada: d
te
devā
etam
āgrāyaṇam
apaśyan
\
Pada: e
tam
agr̥hṇata
Pada: f
tenāgraṃ
paryāyan
Line : 19
Pada: g
yad
agraṃ
paryāyam̐s
tad
āgrāyaṇasyāgrāyaṇatvam
\
Pada: h
ya
ānujāvaras
syāt
//
Line : 21
Pada: i
vidad
yadī
saramā
rugṇam
adrer
mahi
pātʰaḥ
pūrvyam̐
sadʰryak
kaḥ
/
Line : 22
Pada: j
agraṃ
nayat
supady
akṣarāṇām
accʰā
ravaṃ
pratʰamā
jānatī
gāt
//
Page: 149
Line : 1
Pada: k
ity
etayā
purorucāgrāyaṇaṃ
gr̥hītam
\
Pada: l
bʰrātr̥vyam
eva
vr̥ktvāgraṃ
paryeti
//
Pada: m
vāg
vai
devebʰyo
'pākrāmad
yajñe
bʰāgadʰeyam
iccʰamānā
Line : 2
Pada: n
te
devā
etāvad
yajñasya
manasātanvata
Line : 3
Pada: o
sāntaryanti
metyāgrāyaṇaṃ
pratinyāgaccʰat
* \
FN
Raghuvira
,
KpS
,
xxviii
:
prati nyāgaccʰad.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 130
Pada: p
yad
āgrāyaṇaṃ
gr̥hītvā
vācaṃ
visr̥jate
Line : 4
Pada: q
vācam
eva
yajña
āgatāṃ
yunakti
Pada: r
mr̥gasyeva
vai
yajñasyābʰitsāra
ātmā
yajñasyāgrāyaṇas
\
Line : 5
Pada: s
yad
vācaṃ
yaccʰati
Pada: t
yajñam
evābʰisarati
Line : 6
Pada: u
yad
visr̥jate
Pada: v
yajñam
eva
yatvā
vācaṃ
visr̥jate
Pada: w
prajāpatir
vā
āgrāyaṇaḥ
Pada: x
prājāpatyā
eta
r̥tvijas
trayo
vr̥tā
yuktā
*
yajñe
bʰavanti
prastotodgātā
pratihartā
FN
Raghuvira
,
KpS
,
xxviii
:
'vr̥tā ayuktā.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 130
Line : 8
Pada: y
yad
dʰiṅkaroti
\
Pada: z
udgātr̥̄n
eva
vr̥ṇīte
Pada: aa
te
'sya
vr̥tā
yuktā
yajñe
bʰavanti
//
Line : 9
Pada: ab
dvayor
dʰārayoḥ
*
prātassavane
gr̥hṇāti
tisr̥ṇāṃ
madʰyandine
catasr̥ṇāṃ
tr̥tīyasavane
FN
emended
.
Ed
.:
gʰārayoḥ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 130
Line : 10
Pada: ac
nava
vai
puruṣe
prāṇās
\
Pada: ad
ātmā
yajñasyāgrāyaṇaḥ
Pada: ae
prāṇān
evātmānam
abʰisaṃpādayate
Line : 11
Pada: af
vi
vā
etad
yajñaṃ
cʰindanti
yan
nānā
savanāni
sam̐stʰāpayanti
\
Line : 12
Pada: ag
ātmā
yajñasyāgrāyaṇas
\
Pada: ah
yad
āgrāyaṇam̐
savanesavane
'bʰigr̥hṇāti
\
Pada: ai
ātmanaiva
yajñam̐
saṃtanoti
Line : 13
Pada: aj
ye
devā
divy
ekādaśa
stʰeti
Pada: ak
trayastrim̐śaddevatābʰir
eva
yajñam̐
saṃtanoti
Line : 14
Pada: al
prajāpatir
vā
āgrāyaṇas
\
Pada: am
yat
praskandayati
Pada: an
reta
eva
dadʰāti
Line : 15
Pada: ao
yad
upagr̥hṇāti
Pada: ap
praiva
janayati
Pada: aq
stʰālyā
gr̥hṇāti
Pada: ar
so
'vijñāto
bʰavati
yena
hoṣyantīti
Line : 16
Pada: as
tasmād
garbʰeṇāvijñātena
bʰrūṇahā
Pada: at
stʰālyā
gr̥hṇāti
Line : 17
Pada: au
vāyavyena
juhoti
Pada: av
tasmāt
strī
nivīryānivīryaḥ
pumān
Pada: aw
parā
stʰālīmasyanti
na
vāyavyam
\
Line : 18
Pada: ax
tasmāt
striyaṃ
jātāṃ
parāsyanti
na
pumām̐sam
\
Pada: ay
yadi
graha
upadasyed
āgrāyaṇād
gr̥hṇīyāt
\
Line : 19
Pada: az
yady
āgrāyaṇa
upadasyed
grahebʰyo
gr̥hṇīyāt
Pada: ba
pitā
vā
āgrāyaṇaḥ
putrā
grahās
\
Line : 20
Pada: bb
yad
vai
putrasyopadasyati
pitaram̐
sa
upadʰāvati
Line : 21
Pada: bc
sa
eṣa
prāyaścittyā
eva
somo
gr̥hyate
Pada: bd
brahmavādino
vadanti
kasmād
gāyatry
ayātayāmny
abʰinivartam̐
sarvāṇi
savanāni
vahatīti
Line : 22
Pada: be
vatso
vā
eṣa
gāyatryā
yad
āgrāyaṇas
\
Page: 150
Line : 1
Pada: bf
yad
āgrāyaṇam̐
*
savanesavane
'bʰigr̥hṇāti
FN
emended
.
Ed
.:
āgnāyaṇam̐
.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 130
Line : 2
Pada: bg
tasmād
gāyatry
ayātayāmny
abʰinivartam̐
sarvāṇi
savanāni
*
vahati
FN
emended
.
Ed
.:
savanāpi
.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 130
Pada: bh
tasmād
gaur
vatsād
apakriyamāṇā
punar
abʰinivartate
Line : 3
Pada: bi
prajāpatiḥ
prajās
sr̥ṣṭvā
tā
abʰihiṅṅakarot
Line : 4
Pada: bj
prajāpatir
āgrāyaṇas
\
Pada: bk
yad
āgrāyaṇaṃ
gr̥hītvā
hiṅkaroti
Pada: bl
tasmād
gaur
vatsaṃ
jātam
abʰihiṅkaroti
//
Anuvaka: 10
Line : 6
Pada: a
indro
vai
vr̥trāya
vajram
udayaccʰata
Pada: b
so
'bravīd
vīryaṃ
vā
idaṃ
mayy
asti
tat
te
pradāsyāmi
mā
me
prahār
iti
Line : 7
Pada: c
tad
asmai
prāyaccʰat
Pada: d
so
'ved
asti
vāvāsmin
vīryam
iti
Line : 8
Pada: e
tasmai
dvitīyaṃ
tasmai
tr̥tīyam
udayaccʰata
Pada: f
so
'bravīd
vīryaṃ
vā
idaṃ
mayy
asti
tat
te
pradāsyāmi
mā
me
prahār
iti
Line : 9
Pada: g
tad
asmai
prāyaccʰat
\
Line : 10
Pada: h
yajñaṃ
vāvāsmai
tat
prāyaccʰad
uktʰyam
eva
\
Pada: i
etāvān
yajño
yāvān
uktʰyas
\
Pada: j
antaśśleṣaṇāya
tvā
itare
grahā
gr̥hyante
Line : 11
Pada: k
triḥ
prāyaccʰat
Pada: l
tasmād
etaṃ
trir
vigr̥hṇanti
Line : 12
Pada: m
yad
ekam̐
santaṃ
bahudʰā
vigr̥hṇanti
Pada: n
tasmād
eko
bahūnāṃ
grāmaṇīs
\
Pada: o
śiro
vai
yajñasyoktʰyo
'ṅgāny
uktʰāni
cakṣuṣī
śukrāmantʰinau
Line : 13
Pada: p
yad
etau
bʰūyiṣṭʰās
somā
anuhūyante
Line : 14
Pada: q
tasmāc
cakṣus
sarvāṇy
aṅgāni
prati
Pada: r
yad
uktʰyapātraṃ
bʰūyiṣṭʰās
somā
anvāyanti
Line : 15
Pada: s
tasmād
ekaṃ
puṇyaṃ
yantaṃ
bahavo
'nuyanti
//
Line : 16
Pada: t
vi
vā
etad
yajñaṃ
cʰindanti
yan
nānā
savanāni
sam̐stʰāpayanti
\
Pada: u
ātmā
yajñasyoktʰyas
\
Line : 17
Pada: v
yad
uktʰyam̐
savanesavane
vigr̥hṇāti
Pada: w
tenaiva
yajñam̐
saṃtanoti
\
Line : 18
Pada: x
indrāya
tvā
br̥hadvata
iti
\
Pada: y
aindro
vai
yajñas
Pada: z
tasmai
tvā
viṣṇave
tveti
Pada: aa
viṣṇur
vai
yajñas
\
Line : 19
Pada: ab
viṣṇunaiva
yajñena
yajñam̐
saṃtanoti
Pada: ac
yatʰā
vā
ubʰayatoyuktaṃ
yatʰobʰayatovīvadʰam
evaṃ
puroruk
ca
grahaś
ca
\
Line : 20
Pada: ad
atʰaiṣo
'purorukko
gr̥hyate
\
Pada: ae
īśvaro
yajño
vivr̥has
\
Line : 21
Pada: af
yad
uktʰyaṃ
vigr̥hṇāti
Pada: ag
tenaiṣa
sayuktena
savīvadʰam
\
Pada: ah
śiro
vai
yajñasyoktʰyo
'ṅgāny
uktʰāni
Line : 22
Pada: ai
paścād
vai
prāṅ
yajña
uktʰaiś
śiro
'bʰisaṃtatas
\
Page: 151
Line : 1
Pada: aj
yad
uktʰyam
avanayati
Pada: ak
paścād
eva
prāñcaṃ
yajñam
uktʰyaiś
śiro
'bʰisaṃtanoti
Line : 2
Pada: al
tasmāt
paścātpaścāt
prāṅ
puruṣas
snāvabʰiś
śiro
'bʰisaṃtatas
tvacā
cʰannas
\
Line : 3
Pada: am
śrīr
vai
somas
\
Pada: an
yadi
kāmayetādʰvaryur
ātmānaṃ
yaśasārpayeyam
ity
antarāhavanīyaṃ
ca
havirdʰānaṃ
cāvanayet
\
Line : 4
Pada: ao
eṣa
vā
adʰvaryor
lokas
Pada: ap
sva
eva
loke
'dʰvaryur
ātmānaṃ
yaśasārpayati
Line : 5
Pada: aq
yadi
kāmayeta
yajamānaṃ
yaśasārpayeyam
ity
antarā
sadohavirdʰāne
avanayet
\
Line : 6
Pada: ar
eṣa
vai
yajamānasya
lokas
Pada: as
sva
eva
loke
yajamānaṃ
yaśasārpayati
Line : 7
Pada: at
yadi
kāmayeta
sadasyān
yaśasārpayeyam
iti
sada
ālabʰyāvanayet
\
Line : 8
Pada: au
eṣa
vai
sadasyānāṃ
lokas
Pada: av
sva
eva
loke
sadasyān
yaśasārpayati
\
Line : 9
Pada: aw
ātmā
vai
yajñasyāgrāyaṇo
'ṅgāny
uktʰyas
\
Pada: ax
yad
āgrāyaṇam
uktʰyo
'nugr̥hyate
\
Line : 10
Pada: ay
ātmann
eva
yajñasyāṅgāni
pratidadʰāti
Pada: az
tasmād
ātmann
aṅgāni
pratihitāni
//
Line : 12
Pada: ba
iti
śrīmadyajurvedakāṭʰake
carakaśākʰāyāṃ
madʰyamikāyāṃ
vācaspatistʰānakaṃ
nāma
saptaviṃśaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.