TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 27
Previous part

Sthanaka: 27  
Anuvaka: 1  
Line : 7  Pada: a     vācaspataye pavasveti

Pada: b     
vāca ādʰipatyāya pavasvety evaitad āha

Pada: c     
tasmād etayā kāmaṃ vadāmaś ca pra cānimaḥ


Line : 8  Pada: d     
prajāpatir idam āsīt

Pada: e     
tasya vāg dvitīyāsīt

Line : 9  Pada: f     
tāṃ mitʰunam̐ samabʰavat

Pada: g     
garbʰam adʰatta

Pada: h     
sāsmād apākrāmat

Pada: i     
semāḥ prajā asr̥jata

Line : 10  Pada: j     
prajāpatim eva punaḥ prāviśat \

Pada: k     
vācaspataye pavasveti \

Pada: l     
etasmād eva mitʰunāt prajayā ca paśubʰiś ca prajāyate


Line : 11  Pada: m     
vācaspataye pavasveti

Line : 12  Pada: n     
brahma vai vācaspatis \

Pada: o     
brahmaṇaivainaṃ pāvayati


Pada: p     
vr̥ṣṇo am̐śubʰyāṃ gabʰastipūta iti \

Line : 13  Pada: q     
indro vai vr̥ṣā tasya hastau gabʰastī

Pada: r     
tābʰyām evainaṃ pāvayati //


Pada: s     
devo devānāṃ pavitram asīti

Line : 14  Pada: t     
devatābʰya evainaṃ nidiśati


Pada: u     
madʰumatīr na iṣa iti *
      
FN emended. Ed.: iṣas somena. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 127

Line : 15  Pada: v     
somena hi somaṃ punanti


Pada: w     
yeṣāṃ bʰāgo 'sīti

Pada: x     
devatābʰya evainaṃ nidiśati


Page: 138  
Line : 1  Pada: y     
madumatīr na iṣas kr̥dʰīti

Pada: z     
devatā iṣas \

Pada: aa     
devebʰya evainaṃ madʰumantaṃ karoti


Line : 2  Pada: ab     
svaṃkr̥to 'sīti

Pada: ac     
prāṇam eva svaṃ kurute \


Pada: ad     
urv antarikṣaṃ vīhīti \

Line : 3  Pada: ae     
antarikṣadevatyo hy eṣa etarhi


Pada: af     
viśvebʰya indriyebʰya iti

Pada: ag     
deveṣu caiva manuṣyeṣu ca prāṇaṃ dadʰāti


Line : 4  Pada: ah     
manas tvāṣteti *
      
FN emended. Ed.: tvāṣṭv iti. Mittwede, Textkritische Bemerkungen, p. 127

Pada: ai     
manasā hi prāṇo dʰr̥tas


Pada: aj     
svāhā tvā subʰo sūryāyeti

Line : 5  Pada: ak     
somo vai subʰūr

Pada: al     
amuṣminn āditye devānāṃ priyās tanvas

Line : 6  Pada: am     
eva tarpayati \

Pada: an     
atʰo svāhākāreṇaivāsminn āhutīś śrīṇāti //


Pada: ao     
sarvahutaṃ juhoti

Line : 7  Pada: ap     
tasmāt parāṅ prāṇas \


Pada: aq     
r̥jus tiṣṭʰañ juhoti

Pada: ar     
puruṣeṇaiva yajñas saṃmitaḥ

Line : 8  Pada: as     
prāṇāpānābʰyāṃ puruṣas saṃtataḥ

Pada: at     
prāṇāpānayor asam̐śarāya

Pada: au     
nādʰvaryur vihūrcʰati ya evaṃ veda \


Line : 9  Pada: av     
uttarād upām̐śuṃ juhuyād dakṣiṇato 'ntaryāmam \

Pada: aw     
devaratʰo eṣa yad yajñas

Line : 10  Pada: ax     
tasyaitau raśmī yad upām̐śvantaryāmau

Pada: ay     
devaratʰasyaiva purastād raśmī viharati

Line : 11  Pada: az     
saṃvatsarasya kl̥ptyai svargasya lokasya prajñātyai

Pada: ba     
tām anukr̥tiṃ manuṣyaratʰasya raśmī vihriyete


Line : 12  Pada: bb     
r̥jū hotavyau

Pada: bc     
prāṇānām avyatihārāya \


Pada: bd     
ūrdʰvam unmr̥jyād yadi kāmayeta na varṣed iti \

Line : 13  Pada: be     
amutraiva vr̥ṣṭiṃ parigr̥hṇāti \


Pada: bf     
avācīnam avamr̥jyād yadi kāmayeta varṣed iti

Line : 14  Pada: bg     
ita žHhutir * udayate sāmuto vr̥ṣṭiṃ cyāvayati
      
FN emended. Ed.: itarāhutir. Mittwede, Textkritische Bemerkungen, p. 127

Line : 15  Pada: bh     
saumyaivāhutyā divo vr̥ṣṭiṃ ninayati //


Pada: bi     
devebʰyas tvā marīcipebʰya iti paridʰau nimārṣṭi

Line : 16  Pada: bj     
prāṇā vai devā marīcipās

Pada: bk     
tān eva prīṇāti \

Line : 17  Pada: bl     
atʰo paridʰīnām evaiṣa somapītʰas \


Pada: bm     
antarato nimārṣṭi

Pada: bn     
tasmāt prāṇā antaratas \


Line : 18  Pada: bo     
vi etad yajñaṃ ccʰinatti yat purābʰiṣotos sam̐stʰāṃ gamayati

Line : 19  Pada: bp     
yad am̐śūn anabʰiṣutān apisr̥jati

Pada: bq     
yajñasya saṃtatyā aviccʰedāya


Pada: br     
ṣaḍ am̐śūn apisr̥jati

Line : 20  Pada: bs     
tasmāt ṣaṭ prāṇās \


Pada: bt     
dvandvam \

Pada: bu     
tasmāt prāṇā dvandvam


Pada: bv     
ārdrās santo 'sam̐śliṣṭā bʰavanti

Page: 139  
Line : 1  Pada: bw     
tasmāt prāṇā ārdrās santo 'sam̐śliṣṭās \


Pada: bx     
yo ha vai somasya somapītʰaṃ veda na somapītʰāc cʰidyate nāsya prajās \


Line : 2  Pada: by     
yat te somādābʰyaṃ nāma jāgr̥vi tasmai te soma somāya svāheti \

Line : 3  Pada: bz     
eṣa vai somasya somapītʰas

Line : 4  Pada: ca     
somam evaitat somasya tarpayati

Pada: cb     
na somapītʰāc cʰidyate nāsya prajā ya evaṃ veda


Line : 5  Pada: cc     
yady abʰicaret // devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādada ity ādadīta

Line : 6  Pada: cd     
praharṣiṇo madirasya made mr̥ṣāsā astv atʰa tvā hoṣyāmīti

Line : 7  Pada: ce     
mr̥ṣaivainaṃ karoti

Pada: cf     
sarvadevatyo vai somas

Pada: cg     
sarvā etarhy etasmin devatā āśam̐sante mahyam̐ hoṣyati mahyam̐ hoṣyatīti

Line : 8  Pada: ch     
devatā evainam āhutim abʰīpsantīr uddahanti \


Line : 9  Pada: ci     
ā tamitos tiṣṭʰati

Pada: cj     
prāṇasyaivāsyāntaṃ gaccʰati


Line : 10  Pada: ck     
yad yajur vadati

Pada: cl     
devebʰya evainam āvr̥ścati \


Pada: cm     
upām̐śunābʰicarati

Pada: cn     
prāṇo upām̐śuḥ

Line : 11  Pada: co     
prāṇenaivāsya prāṇam abʰicarati

Pada: cp     
tājak pradʰanvati //


Anuvaka: 2  
Line : 12  Pada: a     
devā vai somāyābʰiṣutāya pātraṃ nāvindanta yenemaṃ vigr̥hṇīmahīti

Line : 13  Pada: b     
ta imām eva devapātram apaśyan \

Pada: c     
tam anayaiva vyagr̥hṇata \

Pada: d     
iyaṃ vāva devapātram

Line : 14  Pada: e     
asyās stʰālīḥ kurvanty asyā vāyavyāni

Pada: f     
pra śreyasaḥ pātram āpnoti ya evaṃ veda

Line : 15  Pada: g     
brāhmaṇaṃ pātre ṇa * mīmām̐seta
      
FN see Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.26. Raghuvira, KpS, xxviii: pātre na. Mittwede, Textkritische Bemerkungen, p. 127

Pada: h     
tad vratam


Pada: i     
upayāmagr̥hīto 'sīti \

Pada: j     
iyaṃ upayāmas \

Line : 16  Pada: k     
yad atra skandaty anayā tad yatam \

Pada: l     
nāsya somas skandati ya evaṃ veda \


Line : 17  Pada: m     
upayāmagr̥hīto 'sīti \

Pada: n     
upayāmagr̥hītā hy atas somā bʰavanti


Pada: o     
pavitraṃ vitanvanti

Line : 18  Pada: p     
pavitrapūtā hy atas somā bʰavanti


Pada: q     
svarbʰānur āsuras sūryaṃ tamasāvidʰyat

Line : 19  Pada: r     
sa na vyarocata

Pada: s     
tasmād devās tamo 'pālumpan

Pada: t     
yat pratʰamam apālumpan sāviṣ kr̥ṣṇābʰavat \

Line : 20  Pada: u     
yad dvitīyam̐ pʰalgur

Pada: v     
yat tr̥tīyam̐ balakṣī //

Line : 21  Pada: w     
tasmāt tasyāḥ pavitraṃ kurvanti \

Pada: x     
ādityasyaivainaṃ tanvā pāvayati \


Pada: y     
antar yaccʰa magʰavan pāhi somam iti \

Page: 140  
Line : 1  Pada: z     
ebʰya eva lokebʰyo bʰrātr̥vyam antardʰatte


Pada: aa     
madʰumatīr na iṣas kr̥dʰīti

Line : 2  Pada: ab     
devatā iṣas \

Pada: ac     
devebʰya evainaṃ madʰumantaṃ karoti


Pada: ad     
svaṃkr̥to 'sīti \

Line : 3  Pada: ae     
apānam eva svaṃ kurute \


Pada: af     
urv antarikṣaṃ vīhīti \

Pada: ag     
antarikṣadevatyo hy eṣa etarhi


Line : 4  Pada: ah     
viśvebʰya indriyebʰya iti

Pada: ai     
deveṣu caiva manuṣyeṣu cāpānaṃ dadʰāti


Line : 5  Pada: aj     
manas tvaṣṭeti *
      
FN emended. Ed.: tvāṣṭv iti.

Pada: ak     
manasā hy apāno dʰr̥tas


Pada: al     
svāhā tvā subʰo sūryāyeti

Pada: am     
somo vai subʰūr

Line : 6  Pada: an     
amuṣminn āditye devānāṃ priyās tanvas eva tarpayati \

Pada: ao     
atʰo svāhākāreṇaivāsminn āhutīś śrīṇāti //


Line : 7  Pada: ap     
sūdi kuryād antaryāmapātram

Pada: aq     
ūrg vai somo 'ntarikṣam antaryāmas \

Line : 8  Pada: ar     
antarikṣa eva rasaṃ dadʰāty ūrjaṃ paśuṣu \


Pada: as     
upām̐śvantaryāmau vai paśavo 'nuprajāyanta itarān grahān anv anyāḥ prajās

Line : 9  Pada: at     
asannau juhoti

Line : 10  Pada: au     
tasmād asannāḥ paśavas sadadi prajāyante

Pada: av     
tasmāt sadyo jātāḥ paśavaḥ pratitiṣṭʰanti saṃvatsare puruṣaḥ


Line : 11  Pada: aw     
prāṇāya tvety upām̐śupātram̐ sādayati

Line : 12  Pada: ax     
vyānāya tvety upām̐śusavanam

Pada: ay     
apānāya tvety antaryāmapātram \

Pada: az     
vyānena imau prāṇāpānau vidʰr̥tau prāṅ ca pratyaṅ ca na kṣīyete

Line : 13  Pada: ba     
nāyam ūrdʰva utkrāmati netaro 'vāṅ saṃkrāmati

Line : 14  Pada: bb     
vyānam eva madʰyato dadʰāti

Pada: bc     
prāṇāpānayor vidʰr̥tyai //


Line : 15  Pada: bd     
śr̥ṅgam upām̐śureto 'ntaryāma indriyaṃ prajās somapītʰas \

Pada: be     
etau ha sma vai tad rajanaḥ kauṇeyo grahau dʰayan manyate yac cʰr̥ṅgaṃ dʰayati

Line : 16  Pada: bf     
yad etau pūrvārdʰe yajñasya kriyete

Line : 17  Pada: bg     
mitʰunam eva yajñamukʰe dadʰāti

Pada: bh     
prajananāya

Pada: bi     
tasmād āhuḥ prāṇāpānau vai prajā anuprajāyanta iti


Line : 18  Pada: bj     
puruṣeṇa vai yajñas saṃmitaḥ

Line : 19  Pada: bk     
prāṇāpānābʰyāṃ puruṣas saṃtatas \

Pada: bl     
yad ete prātassanne ā tr̥tīyasavanāc cʰayāte

Line : 20  Pada: bm     
prāṇāpānābʰyām eva yajñam̐ saṃtanoti

Pada: bn     
tasmāt puruṣāt suptāt prāṇāpānau nāpakrāmatas


Page: 141  
Line : 1  Pada: bo     
te punas tr̥tīyasavane prayujyete

Pada: bp     
tasmāt suptvā prabudʰyate

Line : 2  Pada: bq     
tasmād dvā * avāñcau prāṇau //
      
FN emended. Ed.: . Mittwede, Textkritische Bemerkungen, p. 128


Anuvaka: 3  
Line : 3  Pada: a     
prāṇa upām̐śur apāno 'ntaryāmo vāg aindravāyavas \

Pada: b     
yad upām̐śvantaryāmā aindravāyavo 'nugr̥hyate

Line : 4  Pada: c     
prāṇāpānayor eva vācam upariṣṭād dadʰāti

Pada: d     
tasmāt prāṇyāpānya puruṣo vācaṃ vadati


Line : 5  Pada: e     
devā vai prātassavanam udyamaṃ nāśaknuvan \

Line : 6  Pada: f     
tr̥tīyasavane tarhi vāyur āsīt

Pada: g     
taṃ devāḥ prāñcaṃ paryaharan

Pada: h     
prāṇo vāyur aindro yajñas \

Line : 7  Pada: i     
yad aindravāyavaḥ prātassavane gr̥hyate

Pada: j     
prāṇenaiva yajñaṃ parigr̥hya purastād udyaccʰante


Line : 8  Pada: k     
vāyavyo eṣa purāsīt

Pada: l     
vāk sr̥ṣṭā na vyāvartatādʰvanad eva

Line : 9  Pada: m     
sa indro 'bravīn mahyam atrāpi gr̥hyatām * aham etāṃ vyāvartayiṣyāmīti
      
FN Ed.: atrāpi gr̥hyatām. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 128

Pada: n     
tata etam aindravāyavam agr̥hṇan

Line : 10  Pada: o     
seyaṃ vāg indriyeṇa vyāvr̥ttā vadati

Pada: p     
sa eṣa somo vāco vyāvr̥ttyai gr̥hyate

Line : 11  Pada: q     
vyāvr̥ttaṃ pāpīyasā vadati ya evaṃ veda


Line : 12  Pada: r     
prajānām̐ sr̥ṣṭānāṃ tau samabʰidyetām \

Pada: s     
na prāṇyāpānam aśaknuvan nāpānya prāṇitum \

Line : 13  Pada: t     
sa indro 'bravīn mahyam atrāpi gr̥hyatām aham etau prāṇāpānau vidadiṣya iti

Line : 14  Pada: u     
tata etam aindravāyavam agr̥hṇan

Pada: v     
vāyava indravāyubʰyām anubrūhīti \

Line : 15  Pada: w     
indraṃ madʰye karoti vāyum abʰitaḥ

Pada: x     
prāṇāpānayor vidʰr̥tyai \

Pada: y     
indriyaṃ vai vyānas \

Line : 16  Pada: z     
vyānena imau prāṇāpānau vidʰr̥tau prāṅ ca pratyaṅ ca na kṣīyete

Line : 17  Pada: aa     
nāyam ūrdʰva utkrāmati netaro 'vāk saṃkrāmati

Pada: ab     
vyānam eva madʰyato dadʰāti

Line : 18  Pada: ac     
prāṇāpānayor vidʰr̥tyai //


Pada: ad     
trir vigr̥hṇāti

Pada: ae     
tasmāt trir vāg vadati śanakair uccair atʰa sūccair


Line : 19  Pada: af     
devā vai vāyum abruvam̐s tvayā mukʰena vr̥tram̐ hanāmeti

Line : 20  Pada: ag     
so 'bravīd vāryaṃ vr̥ṇai madagrā eva grahā gr̥hyāntā iti

Pada: ah     
tasmād vāyvagrā grahā gr̥hyante

Page: 142  
Line : 1  Pada: ai     
vāryavr̥to hy asya


Pada: aj     
sa indro 'bravīn mahyam atrāpi gr̥hyatām atʰa tvai stariṣyāmaha iti

Line : 2  Pada: ak     
ta etam aindravāyavam agr̥hṇan \

Pada: al     
tato vr̥tram agʰnan

Line : 3  Pada: am     
sa eṣa somo vārtragʰno vijityai gr̥hyate


Pada: an     
somo vai vr̥tras

Pada: ao     
sa hato 'pūyat

Line : 4  Pada: ap     
te devā vāyum abruvann imaṃ no vivāhīti

Pada: aq     
so 'bravīd vāryaṃ vr̥ṇai maddevatyāny eva pātrāṇy ucyāntā iti

Line : 5  Pada: ar     
taṃ vyavāt

Pada: as     
tasmād gandʰam apāhan

Pada: at     
sa eṣa paśau pramīte

Line : 6  Pada: au     
tasmāt tasmān nāpigr̥hyam \

Pada: av     
somasya hi sa rājño gandʰas \

Pada: aw     
nainaṃ rājayakṣmo vindati ya evaṃ veda

Line : 7  Pada: ax     
tasmāc cʰuktaṃ viṣajanti

Pada: ay     
tasmād api tr̥tīyaṃ vāyoḥ pātram

Line : 8  Pada: az     
atʰa vāyavyāny ucyante

Pada: ba     
vāryavr̥tāni hy asya //


Anuvaka: 4  
Line : 9  Pada: a     
nānā etau purā somā agr̥hṇan mitrāya ca varuṇāya ca

Pada: b     
tāḥ prajā aśāntā avidʰr̥tā anyānyāṃ gʰnatīr acaran \

Line : 10  Pada: c     
te devā abruvan sahemaṃ gr̥hṇāma mitreṇa varuṇam̐ śamayāma varuṇena mitram iti

Line : 11  Pada: d     
tato etam̐ sahāgr̥hṇan \

Line : 12  Pada: e     
te mitreṇaiva varuṇam aśamayan varuṇena mitram \

Pada: f     
imāḥ prajā mitreṇa śāntā varuṇena vidʰr̥tās \

Line : 13  Pada: g     
yan maitrāvaruṇo gr̥hyate

Pada: h     
kl̥ptyā eva vidʰr̥tyai


Line : 14  Pada: i     
devā vai mitram abruvan vr̥tram̐ hanāmeti

Pada: j     
nety abravīn mitro 'ham asmi na hinasmīti

Line : 15  Pada: k     
hanāmaivety abruvan

Pada: l     
so 'bravīd vāryaṃ vr̥ṇai payasā me somam̐ śrīṇān iti

Line : 16  Pada: m     
tasmāt payasā maitrāvaruṇam̐ śrīṇanti

Pada: n     
vāryavr̥tam̐ hy asya


Pada: o     
tato vr̥tram agʰnan \

Line : 17  Pada: p     
tasmād rājanyenādʰyakṣeṇa vaiśyaṃ gʰnanti

Pada: q     
taṃ mitras sann anr̥tam akar iti varuṇo 'gr̥hṇāt \

Line : 18  Pada: r     
apa paśavo 'krāman

Pada: s     
sa mitro varuṇa evānātʰata

Pada: t     
so 'bravīt saha eṣa somo gr̥hyatām atʰa tvāto mokṣyāmīti

Line : 19  Pada: u     
tato etam̐ sahāgr̥hṇan \

Page: 143  
Line : 1  Pada: v     
tenainaṃ varuṇād amuñcat \

Pada: w     
yan maitrāvaruṇo gr̥hyate

Pada: x     
nirvaruṇatvāya


Pada: y     
paśavo vai payaḥ

Line : 2  Pada: z     
paśūnām̐ hi payas \

Pada: aa     
yat payasā maitrāvaruṇam̐ śrīṇāti

Pada: ab     
paśubʰir evainam̐ samardʰayati \


Line : 3  Pada: ac     
asomo eṣa ity āhur oṣadʰaya etāḥ paya eva soma iti

Line : 4  Pada: ad     
yat payasā maitrāvaruṇam̐ śrīṇāti

Pada: ae     
somam evainaṃ karoti \

Pada: af     
atʰo yad evāsyābʰiṣṇvanto gʰnanti yat krūraṃ kurvanti tac cʰamayati //


Line : 5  Pada: ag     
śr̥tena śrīṇāti

Line : 6  Pada: ah     
maitraṃ vai śr̥taṃ vāruṇaṃ pratidʰuk

Pada: ai     
svenaivainau bʰāgadʰeyena samardʰayati


Pada: aj     
maitro brāhmaṇo vāruṇo rājanyas \

Line : 7  Pada: ak     
yad eṣa maitrāvaruṇo gr̥hyate

Pada: al     
tasmād brahmapurohitaṃ kṣatram \


Line : 8  Pada: am     
yajñasya vai śiro 'ccʰidyata \

Pada: an     
atʰa tarhy aśvinā asomapau bʰiṣajau devānām āstām \

Line : 9  Pada: ao     
tau devā abruvan bʰiṣajau vai stʰa idaṃ yajñasya śiraḥ paridʰattam * iti
      
FN Mittwede, Textkritische Bemerkungen, p. 128: pratidʰattam

Line : 10  Pada: ap     
abruvatāṃ * vāryaṃ vr̥ṇāvahai somapītʰo nau deveṣv astu graho nau gr̥hyatām iti
      
FN Mittwede, Textkritische Bemerkungen, p. 128

Line : 11  Pada: aq     
tau devā bahiṣpavamānena pāvayitvā tābʰyām̐ śucibʰyāṃ medʰyābʰyāṃ bʰūtābʰyāṃ graham agr̥hṇan \

Line : 12  Pada: ar     
tasmāt stute * bahiṣpavamāna āśvino gr̥hyate
      
FN Mittwede, Textkritische Bemerkungen, p. 128

Line : 13  Pada: as     
tasmād brāhmaṇo bahiṣpavamānam āsīta

Pada: at     
pavitram̐ hi tat

Pada: au     
tasmād yam̐ dviṣyāt taṃ bahiṣpavamānāt paribādʰeta

Line : 14  Pada: av     
pavitrād evainaṃ paribādʰate


Pada: aw     
tau devān upāvartamānau tayor bʰiṣajyā tanūr āsīt

Line : 15  Pada: ax     
tāṃ tredʰā vinyadadʰātām agnau tr̥tīyaṃ brāhmaṇe tr̥tīyam apsu tr̥tīyam \

Line : 16  Pada: ay     
yaṃ kāmayetāmayāvinaṃ jīved ity agner ante brāhmaṇāya procyāpaḥ paribrūyāt \

Line : 17  Pada: az     
etāvad vai bʰeṣajam \

Pada: ba     
yāvad eva bʰeṣajaṃ tad asmai karoti

Line : 18  Pada: bb     
jīvati sarvam āyur eti na purāyuṣaḥ pramīyate //


Anuvaka: 5  
Line : 19  Pada: a     
prāṇā vai dvidevatyās \

Pada: b     
ekapātrā gr̥hyante

Pada: c     
tasmāt prāṇā ekanāmānas


Pada: d     
te dvipātrā hūyante

Line : 20  Pada: e     
tasmāt prāṇā dvandvam \


Pada: f     
yena yajuṣā prayaccʰati tena pratigr̥hṇāti

Line : 21  Pada: g     
prāṇānām̐ saṃtatyai pratijñātyai


Pada: h     
nānuvaṣaṭkaroti

Pada: i     
yad anuvaṣaṭkuryāt prāṇān sam̐stʰāpayet pramīyeta

Line : 22  Pada: j     
yan nānuyajati

Pada: k     
tasmāt prāṇā asam̐stʰitā ā ca parā ca caranti


Page: 144  
Line : 1  Pada: l     
dvidevatyāḥ pūrve bʰakṣayitavyā3 iḍopahūyā3 iti mīmām̐sante //

Line : 2  Pada: m     
iḍaiva pūrvopahūyā

Pada: n     
yajñasya yatʰāpūrvatvāya

Pada: o     
prāṇā vai dvidevatyāḥ paśava iḍā

Line : 3  Pada: p     
yad evaṃ kuryāt paśubʰiḥ prāṇān antariyāt pramīyeta

Pada: q     
dvidevatyā eva pūrve bʰakṣayitavyās \

Line : 4  Pada: r     
antare vai prāṇāḥ pare paśavaḥ

Pada: s     
prāṇān evātman dʰitvā paśūn upahūte * //
      
FN Raghuvira, KpS, xxviii: upahvayate. Mittwede, Textkritische Bemerkungen, p. 128

Line : 5  Pada: t     
ye ime puruṣe prāṇās te dvidevatyā vāk ca prāṇāś caindravāyavaś cakṣuś ca manaś ca maitrāvaruṇaś śrotraṃ cātmā cāśvinas \


Line : 6  Pada: u     
agnir hotāsīt

Line : 7  Pada: v     
sa vaṣaṭkr̥tyātāmyat \

Pada: w     
āhitāsyeḍāsīt

Pada: x     
tasya devā dvidevatyair anvaundan

Pada: y     
prāṇā vai dvidevatyāḥ

Line : 8  Pada: z     
prāṇair evainaṃ tad abʰyadʰinvan

Pada: aa     
sa iḍopahūteti pratyapadyata

Line : 9  Pada: ab     
prāṇā vai dvidevatyās \

Pada: ac     
yad dvidevatyān bʰakṣayati

Pada: ad     
prāṇair evātmānam abʰidʰinoti

Line : 10  Pada: ae     
tasmād dvidevatyā eva pūrve bʰakṣayitavyās

Pada: af     
te hi pūrve bʰakṣitās \


Line : 11  Pada: ag     
āśvino daśamo gr̥hyate //

Pada: ah     
daśa hi prāṇās


Pada: ai     
taṃ tr̥tīyaṃ juhoti

Pada: aj     
śira eva prāṇān abʰisam̐harati


Line : 12  Pada: ak     
samantaṃ parihr̥tya bʰakṣayati

Pada: al     
śrotraṃ āśvinas

Pada: am     
tasmāt puruṣas sarvataś śr̥ṇoti


Line : 13  Pada: an     
rakṣām̐si etat pātram̐ sacante yad yajñe riktam avimuktaṃ bʰavati

Line : 14  Pada: ao     
puroḍāśam aindravāyavasya pātre 'vadadʰāti payasyāṃ maitrāvaruṇasya dʰānām āśvinasya

Line : 15  Pada: ap     
rakṣasām apahatyai

Pada: aq     
tasmāt prāṇā adastā ariktās \


Line : 16  Pada: ar     
dakṣiṇasya havirdʰānasyādʰastāt sādayati \

Pada: as     
etad etayor agnimad vīryāvat \

Line : 17  Pada: at     
yad evāgnimad vīryāvat tasmin sādayati


Pada: au     
puruṣeṇa vai yajñas saṃmitaḥ

Pada: av     
prāṇāpānaiḥ puruṣas saṃtatas \

Line : 18  Pada: aw     
yad etāni prātassannāny ā tr̥tīyasavanāc cʰere

Line : 19  Pada: ax     
prāṇāpānair eva * yajñam̐ saṃtanoti \
      
FN emended. Ed.: evaṃ. cf. KpS.42.5:295.12: eva. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 128


Pada: ay     
ekayā ca daśabʰiś cety etāṃ prativimuñcati *
      
FN Raghuvira, KpS, xxviii: prati vimuñcati. Mittwede, Textkritische Bemerkungen, p. 128

Pada: az     
yad arvāg vimuñcet prāṇān viccʰindyāt \

Page: 145  
Line : 1  Pada: ba     
yat paraḥ prāṇān atirecayet pramīyeta

Pada: bb     
prāṇo vai vāyuḥ prāṇā dvidevatyāḥ

Line : 2  Pada: bc     
prāṇenaiva prāṇān vimuñcati


Pada: bd     
bahu vāyavyaṃ prātassavane śasyata ekaiva tr̥tīyasavane

Line : 3  Pada: be     
tasmād bahavo mukʰaprāṇā eko 'vāṅ


Line : 4  Pada: bf     
yadi kāmayetāvagatam aparundʰyur aparuddʰo 'vagaccʰed itīdam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśa udūhāmīty adʰvaryoḥ pātram udūhet \

Line : 5  Pada: bg     
idam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy adʰyūhāmīti pratiprastʰātuḥ pātram adʰyūhet \

Line : 7  Pada: bh     
adʰvaryur vai śreyān pāpīyān * aparuddʰas \
      
FN KpS.42.5:295.21: pāpīyān pratiprastʰātā / avagataḥ śreyān pāpīyān. Raghuvira, KpS, xxviii: śreyān pāpīyān pratiprastʰātāvagataḥ after vai. Mittwede, Textkritische Bemerkungen, p. 129

Pada: bi     
avagatam evāparuṇaddʰy aparuddʰam avagamayati

Line : 8  Pada: bj     
tājag vyavagaccʰete

Pada: bk     
vyatyūhet pātrāṇi


Pada: bl     
yadi kāmayeta pāpavasīyasam̐ syād ity adʰvaryoḥ pātrāṇāṃ loke pratiprastʰātuḥ pātrāṇi sādayet pratiprastʰātuḥ pātrāṇāṃ loke 'dʰvaryoḥ pātrāṇi sādayet \

Line : 10  Pada: bm     
adʰvaryur vai śreyān pāpīyān pratiprastʰātā

Line : 11  Pada: bn     
pāpīyām̐sam eva vasīyaso loke sādayati vasīyām̐saṃ pāpīyasaḥ

Line : 12  Pada: bo     
pāpavasīyasaṃ karoti \

Pada: bp     
etad dʰa vai vipūjanas saurākiḥ pāpavasīyasaṃ vidām̐cakāra //


Anuvaka: 6  
Line : 14  Pada: a     
yadi kāmayeta yajamānād ayajamānaṃ bʰrātr̥vyaṃ pūrvaṃ kuryām iti pratiprastʰātā pūrvo gr̥hītvā sa pūrvo nirūhet \

Line : 15  Pada: b     
yajamāno vai śreyān pāpīyān asmād bʰrātr̥vyo 'yajamānas \

Line : 16  Pada: c     
bʰrātr̥vyam evāsmāt pūrvaṃ karoti \


Pada: d     
adʰvaryor loke tiṣṭʰañ juhoti \

Line : 17  Pada: e     
adʰvaryur vai śreyān pāpīyān pratiprastʰātā

Pada: f     
bʰrātr̥vyam evāsya lokam abʰyārohati \

Line : 18  Pada: g     
alokam enaṃ karoti


Pada: h     
na yann āśrāvayet * \
      
FN Mittwede, Textkritische Bemerkungen, p. 129

Pada: i     
adʰvaryur apratiṣṭʰānas syāt \


Pada: j     
nānālabʰya pātram āśrāvayet \

Line : 19  Pada: k     
etad adʰvaryos svam

Pada: l     
asvas syāt \


Pada: m     
yatrāgra āhutiṃ juhoti tad uttarā juhuyāt \

Line : 20  Pada: n     
yatra agra āhutiṃ juhoti tad devatāḥ pariviśanti

Line : 21  Pada: o     
yad anyatrā * juhuyād devatābʰyas samadaṃ kuryāt
      
FN Raghuvira, KpS, xxviii: anyatra. Mittwede, Textkritische Bemerkungen, p. 129

Pada: p     
sākṣād eva devebʰyo bʰāgadʰeyam̐ saṃprayaccʰati //


Page: 146  
Line : 1  Pada: q     
nānā etau purāgnī āstāṃ paśoś cāhavanīyaś ca

Pada: r     
tasmāt purā rudraḥ paśūn agʰātuka āsīt

Line : 2  Pada: s     
paśavo vai paśavaḥ paśavo 'm̐śavo rudro 'gnis \

Line : 3  Pada: t     
yad āhutīs sam̐sr̥jati

Pada: u     
rudrāya paśūn apidadʰāti \

Pada: v     
apaśur bʰavati

Pada: w     
tasmād idānīṃ rudraḥ paśūn gʰātukas \


Line : 4  Pada: x     
madʰye 'gner juhuyād ājyāhutīś ca paśvāhutīś * cābʰitas somāhutīs \
      
FN emended. Ed.: paścāhutīś. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 129

Line : 5  Pada: y     
rudram eva paśubʰiḥ parivr̥ṇakti \


Pada: z     
agʰātukas tatra rudraḥ paśūn bʰavati yatraivaṃvid adʰvaryur bʰavati //


Anuvaka: 7  
Line : 7  Pada: a     
āyus saṃdʰattaṃ prāṇam̐ saṃdʰattam iti

Pada: b     
prāṇān eva saṃdʰattas

Pada: c     
tasmāt prāṇā dvandvam̐


Line : 8  Pada: d     
saṃjagmānā divā pr̥tʰivyeti \

Pada: e     
imān eva lokān samardʰayatas \


Pada: f     
nirastā śaṇḍāmarkau saha tena yaṃ dviṣma iti \

Line : 9  Pada: g     
etāvān vai yajño yāvac cʰukrāmantʰinau \

Pada: h     
etāvatī pr̥tʰivī yāvaty uttaravedis \

Line : 10  Pada: i     
anr̥tam̐ śaṇḍāmarkau \

Pada: j     
anr̥taṃ bʰrātr̥vyas \

Pada: k     
anr̥tam eva bʰrātr̥vyam etāvatā yajñāc ca pr̥tʰivyāś ca nirbʰajatas \


Line : 11  Pada: l     
śukrasyādʰiṣṭʰānam asi mantʰino 'dʰiṣṭʰānam asīti

Line : 12  Pada: m     
samiddʰa eva juhutas \


Pada: n     
agnir āhutyā atidravād abibʰet \

Line : 13  Pada: o     
yac cʰalkau prāsyatas \

Pada: p     
āhutyā anatidravāya //


Pada: q     
cakṣuṣī ete yajñasya yac cʰukrāmantʰinau

Line : 14  Pada: r     
yac cʰalkau prāsyatas \

Pada: s     
cakṣuṣor evāntardʰattas \

Line : 15  Pada: t     
apradāhāya


Pada: u     
tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhoteti

Line : 16  Pada: v     
cakṣuṣor vyāvr̥ttyai

Pada: w     
tasmāt samānam̐ sac cakṣur dvedʰā


Pada: x     
sarvahutau juhutas

Pada: y     
sarvam eva prajāsu cakṣur dʰattas \


Line : 17  Pada: z     
yaḥ pātrāṇāṃ grahāṇām̐ somānāṃ mitʰunaṃ veda tasmād eva mitʰunāt prajāyate


Line : 18  Pada: aa     
stʰālībʰir anyān grahān gr̥hṇanti * vāyavyair anyān \
      
FN emended. Ed.: gahṇanti

Line : 19  Pada: ab     
tat pātrāṇāṃ mitʰunam \

Pada: ac     
śrīṇanty anyān grahān nānyān \

Pada: ad     
tad grahāṇāṃ mitʰunam

Pada: ae     
āśīrvanto 'nye somā bʰavanti nānye

Line : 20  Pada: af     
tat somānāṃ mitʰunam \

Pada: ag     
tasmād eva mitʰunāt prajāyate //


Anuvaka: 8  
Line : 22  Pada: a     
devāś ca asurāś ca saṃyattā āsan

Pada: b     
br̥haspatir devānāṃ purohita āsīc cʰaṇḍāmarkā asurāṇām \

Line : 23  Pada: c     
te na vyajayanta

Pada: d     
sa indro 'ved ubʰaye hi vai brahmaṇvantas smas tan na vijayāmaha iti

Page: 147  
Line : 1  Pada: e     
upāmantrayata abruvatāṃ * vāryaṃ vr̥ṇāvahai somapītʰo nau deveṣv astu grahau nau gr̥hyetām iti
      
FN Raghuvira, KpS, xxviii: tā abruvatāṃ instead of abruvatāṃ. Mittwede, Textkritische Bemerkungen, p. 129

Line : 2  Pada: f     
tābʰyām etā indraś śukrāmantʰinau prāyaccʰad ātmanas santau tad bʰāgadʰeyam abʰyaitāṃ tasmād rāṣṭram apurohitaṃ parābʰāvukaṃ tasmād bʰrātr̥vyāyānr̥taṃ vadet

Line : 4  Pada: g     
so 'manyata yad imā ābʰyām asurabrahmābʰyām̐ hoṣyāmi tad anv asurā ābʰaviṣyanti yan na hoṣyāmi tad anv ābʰaviṣyantīti

Line : 6  Pada: h     
ādadāno 'pānudatāpanuttā śaṇḍāmarkau saha tena yaṃ dviṣma iti

Line : 7  Pada: i     
tato devā abʰavan parāsurā abʰavan

Pada: j     
yasyaivaṃviduṣaś śukrāmantʰinau juhvati yasyaivaṃvidvām̐sau juhuto bʰrātr̥vyasyāpanuttyai

Line : 9  Pada: k     
bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati


Pada: l     
prajāpater akṣy aśvayat

Line : 10  Pada: m     
tasya kanīnikā parāpatat

Pada: n     
vikaṅkataṃ prāviśat

Pada: o     
tasmin nādʰriyata

Pada: p     
yavaṃ prāviśat

Line : 11  Pada: q     
tasminn adʰriyata

Pada: r     
vaikaṅkataṃ mantʰinaḥ pātraṃ bʰavati

Pada: s     
saktubʰiś śrīṇāti

Line : 12  Pada: t     
prajāpater eva cakṣus saṃbʰarati


Pada: u     
yajamānadevatyo vai śukro bʰrātr̥vyadevatyo mantʰī

Line : 13  Pada: v     
hiraṇyena śukram̐ śrīṇāti

Pada: w     
tejo vai hiraṇyam \

Pada: x     
tejasaiva yajamānam̐ samardʰayati

Line : 14  Pada: y     
tasmād anyatarac cakṣuṣos tejasvitaram \

Pada: z     
tasmād ahar ekarūpam \

Line : 15  Pada: aa     
saktubʰir mantʰinam̐ śrīṇāti

Pada: ab     
teja eva bʰrātr̥vyasya vinayati

Pada: ac     
tasmād rātrī bahurūpā \


Line : 16  Pada: ad     
anabʰidʰvam̐sayann itarāṇi pātrāṇi śrīṇīyāt \

Pada: ae     
yad abʰidʰvam̐sayed akṣyāmayaḥ prajā vinded andʰambʰāvuko yajamānas syāt


Line : 17  Pada: af     
prajāpater ete cakṣuṣī yac cʰukrāmantʰinau

Line : 18  Pada: ag     
yajñaḥ prajāpatis \

Pada: ah     
yat prāñcā uddrutya juhutas

Pada: ai     
savanamukʰayor eva cakṣuṣī dʰattas

Line : 19  Pada: aj     
tasmād dve savane śukravatī


Pada: ak     
asau ādityaś śukraś candramā mantʰī

Line : 20  Pada: al     
yad apigr̥hya prāñcā uddravatas

Pada: am     
tasmād etau prāñcau yantau na paśyanti

Line : 21  Pada: an     
yad anapigr̥hya purastāt pratyañcau tiṣṭʰantau juhutas

Pada: ao     
tasmāt pratyañcau yantau paśyanti //


Page: 148  
Line : 1  Pada: ap     
prācībʰir āhutibʰir devā anyān asurān prāṇudanta

Line : 2  Pada: aq     
pratīcībʰir anyān pratyañcau tiṣṭʰantau śukrāmantʰinau juhutaḥ prācīr itarā āhutayo hūyante

Line : 3  Pada: ar     
bʰrātr̥vyasya vinuttyai


Pada: as     
na etau manuṣyāḥ pracyavam arhanti

Line : 4  Pada: at     
tutʰo 'si janadʰāyā devās tvā śukrapāḥ praṇayantu tutʰo 'si janadʰāyā devās tvā mantʰipāḥ praṇayantv iti

Line : 5  Pada: au     
svayaivainau devatayā praṇayati


Line : 6  Pada: av     
suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayan parīhīti

Line : 7  Pada: aw     
vīram evātrīṣu * prajāsu dʰatto bʰūmānam ādyāsu
      
FN Mittwede, Textkritische Bemerkungen, p. 129: evāttrīṣu

Pada: ax     
tasmād etāsu vīra ājāyate

Line : 8  Pada: ay     
tasmād itarā adyamānā na kṣīyante //


Pada: az     
śukraṃ anv atrīḥ prajāḥ prajāyante mantʰinam ādyās \

Line : 9  Pada: ba     
agniḥ prajanayitā

Pada: bb     
yad abʰito 'gniṃ viparidrutya juhutas * \
      
FN Raghuvira, KpS, xxviii: viparidrutya juhuta instead of viparidrutyajuhuta. Mittwede, Textkritische Bemerkungen, p. 129

Line : 10  Pada: bc     
ubʰayīr evaitad atrīś cādyāś ca prajāḥ prajanayatas \


Pada: bd     
avaripʰantā * ivottaravediṃ parīyātām \
      
FN Mittwede, Textkritische Bemerkungen, p. 129

Line : 11  Pada: be     
saparvāsya sūpakāśo jāyate


Pada: bf     
prajāpater eṣā nāsikā yad uttaravediś cakṣūṣī śukrāmantʰinau yajñaḥ prajāpatis \

Line : 12  Pada: bg     
yat prāñcā uddrutya juhutas \

Line : 13  Pada: bh     
nāsikāyā eva purastāc cakṣuṣī dʰattas \

Pada: bi     
etad dʰy etasyāḥ pūrvam


Line : 14  Pada: bj     
abʰitas tiṣṭʰantau juhutas

Pada: bk     
tasmān nāsikām abʰitaś cakṣuṣī


Pada: bl     
anādʰr̥ṣṭāsīti nigr̥hṇītas

Line : 15  Pada: bm     
tasmād akṣi dʰāne nīpatamam //


Anuvaka: 9  
Line : 16  Pada: a     
devāś ca asurāś ca samāvad eva yajñe 'kurvata

Pada: b     
yad eva devā akurvata tad asurā akurvata

Line : 17  Pada: c     
te 'surā bʰūyām̐saś śreyām̐sa āsan kanīyām̐saḥ pāpīyām̐sa ānujāvaratarā iva devās

Line : 18  Pada: d     
te devā etam āgrāyaṇam apaśyan \

Pada: e     
tam agr̥hṇata

Pada: f     
tenāgraṃ paryāyan

Line : 19  Pada: g     
yad agraṃ paryāyam̐s tad āgrāyaṇasyāgrāyaṇatvam \


Pada: h     
ya ānujāvaras syāt //

Line : 21  Pada: i     
vidad yadī saramā rugṇam adrer mahi pātʰaḥ pūrvyam̐ sadʰryak kaḥ /

Line : 22  Pada: j     
agraṃ nayat supady akṣarāṇām accʰā ravaṃ pratʰamā jānatī gāt //

Page: 149  
Line : 1  Pada: k     
ity etayā purorucāgrāyaṇaṃ gr̥hītam \

Pada: l     
bʰrātr̥vyam eva vr̥ktvāgraṃ paryeti //


Pada: m     
vāg vai devebʰyo 'pākrāmad yajñe bʰāgadʰeyam iccʰamānā

Line : 2  Pada: n     
te devā etāvad yajñasya manasātanvata

Line : 3  Pada: o     
sāntaryanti metyāgrāyaṇaṃ pratinyāgaccʰat * \
      
FN Raghuvira, KpS, xxviii: prati nyāgaccʰad. Mittwede, Textkritische Bemerkungen, p. 130

Pada: p     
yad āgrāyaṇaṃ gr̥hītvā vācaṃ visr̥jate

Line : 4  Pada: q     
vācam eva yajña āgatāṃ yunakti


Pada: r     
mr̥gasyeva vai yajñasyābʰitsāra ātmā yajñasyāgrāyaṇas \

Line : 5  Pada: s     
yad vācaṃ yaccʰati

Pada: t     
yajñam evābʰisarati

Line : 6  Pada: u     
yad visr̥jate

Pada: v     
yajñam eva yatvā vācaṃ visr̥jate


Pada: w     
prajāpatir āgrāyaṇaḥ

Pada: x     
prājāpatyā eta r̥tvijas trayo vr̥tā yuktā * yajñe bʰavanti prastotodgātā pratihartā
      
FN Raghuvira, KpS, xxviii: 'vr̥tā ayuktā. Mittwede, Textkritische Bemerkungen, p. 130

Line : 8  Pada: y     
yad dʰiṅkaroti \

Pada: z     
udgātr̥̄n eva vr̥ṇīte

Pada: aa     
te 'sya vr̥tā yuktā yajñe bʰavanti //


Line : 9  Pada: ab     
dvayor dʰārayoḥ * prātassavane gr̥hṇāti tisr̥ṇāṃ madʰyandine catasr̥ṇāṃ tr̥tīyasavane
      
FN emended. Ed.: gʰārayoḥ. Mittwede, Textkritische Bemerkungen, p. 130

Line : 10  Pada: ac     
nava vai puruṣe prāṇās \

Pada: ad     
ātmā yajñasyāgrāyaṇaḥ

Pada: ae     
prāṇān evātmānam abʰisaṃpādayate


Line : 11  Pada: af     
vi etad yajñaṃ cʰindanti yan nānā savanāni sam̐stʰāpayanti \

Line : 12  Pada: ag     
ātmā yajñasyāgrāyaṇas \

Pada: ah     
yad āgrāyaṇam̐ savanesavane 'bʰigr̥hṇāti \

Pada: ai     
ātmanaiva yajñam̐ saṃtanoti


Line : 13  Pada: aj     
ye devā divy ekādaśa stʰeti

Pada: ak     
trayastrim̐śaddevatābʰir eva yajñam̐ saṃtanoti


Line : 14  Pada: al     
prajāpatir āgrāyaṇas \

Pada: am     
yat praskandayati

Pada: an     
reta eva dadʰāti

Line : 15  Pada: ao     
yad upagr̥hṇāti

Pada: ap     
praiva janayati


Pada: aq     
stʰālyā gr̥hṇāti

Pada: ar     
so 'vijñāto bʰavati yena hoṣyantīti

Line : 16  Pada: as     
tasmād garbʰeṇāvijñātena bʰrūṇahā


Pada: at     
stʰālyā gr̥hṇāti

Line : 17  Pada: au     
vāyavyena juhoti

Pada: av     
tasmāt strī nivīryānivīryaḥ pumān


Pada: aw     
parā stʰālīmasyanti na vāyavyam \

Line : 18  Pada: ax     
tasmāt striyaṃ jātāṃ parāsyanti na pumām̐sam \


Pada: ay     
yadi graha upadasyed āgrāyaṇād gr̥hṇīyāt \

Line : 19  Pada: az     
yady āgrāyaṇa upadasyed grahebʰyo gr̥hṇīyāt

Pada: ba     
pitā āgrāyaṇaḥ putrā grahās \

Line : 20  Pada: bb     
yad vai putrasyopadasyati pitaram̐ sa upadʰāvati

Line : 21  Pada: bc     
sa eṣa prāyaścittyā eva somo gr̥hyate


Pada: bd     
brahmavādino vadanti kasmād gāyatry ayātayāmny abʰinivartam̐ sarvāṇi savanāni vahatīti

Line : 22  Pada: be     
vatso eṣa gāyatryā yad āgrāyaṇas \

Page: 150  
Line : 1  Pada: bf     
yad āgrāyaṇam̐ * savanesavane 'bʰigr̥hṇāti
      
FN emended. Ed.: āgnāyaṇam̐. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 130

Line : 2  Pada: bg     
tasmād gāyatry ayātayāmny abʰinivartam̐ sarvāṇi savanāni * vahati
      
FN emended. Ed.: savanāpi. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 130

Pada: bh     
tasmād gaur vatsād apakriyamāṇā punar abʰinivartate


Line : 3  Pada: bi     
prajāpatiḥ prajās sr̥ṣṭvā abʰihiṅṅakarot

Line : 4  Pada: bj     
prajāpatir āgrāyaṇas \

Pada: bk     
yad āgrāyaṇaṃ gr̥hītvā hiṅkaroti

Pada: bl     
tasmād gaur vatsaṃ jātam abʰihiṅkaroti //


Anuvaka: 10  
Line : 6  Pada: a     
indro vai vr̥trāya vajram udayaccʰata

Pada: b     
so 'bravīd vīryaṃ idaṃ mayy asti tat te pradāsyāmi me prahār iti

Line : 7  Pada: c     
tad asmai prāyaccʰat

Pada: d     
so 'ved asti vāvāsmin vīryam iti

Line : 8  Pada: e     
tasmai dvitīyaṃ tasmai tr̥tīyam udayaccʰata

Pada: f     
so 'bravīd vīryaṃ idaṃ mayy asti tat te pradāsyāmi me prahār iti

Line : 9  Pada: g     
tad asmai prāyaccʰat \

Line : 10  Pada: h     
yajñaṃ vāvāsmai tat prāyaccʰad uktʰyam eva \

Pada: i     
etāvān yajño yāvān uktʰyas \

Pada: j     
antaśśleṣaṇāya tvā itare grahā gr̥hyante


Line : 11  Pada: k     
triḥ prāyaccʰat

Pada: l     
tasmād etaṃ trir vigr̥hṇanti


Line : 12  Pada: m     
yad ekam̐ santaṃ bahudʰā vigr̥hṇanti

Pada: n     
tasmād eko bahūnāṃ grāmaṇīs \


Pada: o     
śiro vai yajñasyoktʰyo 'ṅgāny uktʰāni cakṣuṣī śukrāmantʰinau

Line : 13  Pada: p     
yad etau bʰūyiṣṭʰās somā anuhūyante

Line : 14  Pada: q     
tasmāc cakṣus sarvāṇy aṅgāni prati

Pada: r     
yad uktʰyapātraṃ bʰūyiṣṭʰās somā anvāyanti

Line : 15  Pada: s     
tasmād ekaṃ puṇyaṃ yantaṃ bahavo 'nuyanti //


Line : 16  Pada: t     
vi etad yajñaṃ cʰindanti yan nānā savanāni sam̐stʰāpayanti \

Pada: u     
ātmā yajñasyoktʰyas \

Line : 17  Pada: v     
yad uktʰyam̐ savanesavane vigr̥hṇāti

Pada: w     
tenaiva yajñam̐ saṃtanoti \


Line : 18  Pada: x     
indrāya tvā br̥hadvata iti \

Pada: y     
aindro vai yajñas

Pada: z     
tasmai tvā viṣṇave tveti

Pada: aa     
viṣṇur vai yajñas \

Line : 19  Pada: ab     
viṣṇunaiva yajñena yajñam̐ saṃtanoti


Pada: ac     
yatʰā ubʰayatoyuktaṃ yatʰobʰayatovīvadʰam evaṃ puroruk ca grahaś ca \

Line : 20  Pada: ad     
atʰaiṣo 'purorukko gr̥hyate \

Pada: ae     
īśvaro yajño vivr̥has \

Line : 21  Pada: af     
yad uktʰyaṃ vigr̥hṇāti

Pada: ag     
tenaiṣa sayuktena savīvadʰam \


Pada: ah     
śiro vai yajñasyoktʰyo 'ṅgāny uktʰāni

Line : 22  Pada: ai     
paścād vai prāṅ yajña uktʰaiś śiro 'bʰisaṃtatas \

Page: 151  
Line : 1  Pada: aj     
yad uktʰyam avanayati

Pada: ak     
paścād eva prāñcaṃ yajñam uktʰyaiś śiro 'bʰisaṃtanoti

Line : 2  Pada: al     
tasmāt paścātpaścāt prāṅ puruṣas snāvabʰiś śiro 'bʰisaṃtatas tvacā cʰannas \


Line : 3  Pada: am     
śrīr vai somas \

Pada: an     
yadi kāmayetādʰvaryur ātmānaṃ yaśasārpayeyam ity antarāhavanīyaṃ ca havirdʰānaṃ cāvanayet \

Line : 4  Pada: ao     
eṣa adʰvaryor lokas

Pada: ap     
sva eva loke 'dʰvaryur ātmānaṃ yaśasārpayati


Line : 5  Pada: aq     
yadi kāmayeta yajamānaṃ yaśasārpayeyam ity antarā sadohavirdʰāne avanayet \

Line : 6  Pada: ar     
eṣa vai yajamānasya lokas

Pada: as     
sva eva loke yajamānaṃ yaśasārpayati


Line : 7  Pada: at     
yadi kāmayeta sadasyān yaśasārpayeyam iti sada ālabʰyāvanayet \

Line : 8  Pada: au     
eṣa vai sadasyānāṃ lokas

Pada: av     
sva eva loke sadasyān yaśasārpayati \


Line : 9  Pada: aw     
ātmā vai yajñasyāgrāyaṇo 'ṅgāny uktʰyas \

Pada: ax     
yad āgrāyaṇam uktʰyo 'nugr̥hyate \

Line : 10  Pada: ay     
ātmann eva yajñasyāṅgāni pratidadʰāti

Pada: az     
tasmād ātmann aṅgāni pratihitāni //


Line : 12  Pada: ba     
iti śrīmadyajurvedakāṭʰake carakaśākʰāyāṃ madʰyamikāyāṃ vācaspatistʰānakaṃ nāma saptaviṃśaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.