TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 26
Sthanaka: 26
Anuvaka: 1
Page: 120
Line : 1
Pada: a
dʰiṣṇyā
nyupyante
\
Pada: b
anayor
lokayor
vidʰr̥tyai
Pada: c
ny
anya
upyante
nānye
Pada: d
ye
nyupyanta
imaṃ
tair
lokaṃ
dādʰāra
Line : 2
Pada: e
ye
na
nyupyante
'muṃ
taiḥ
Pada: f
parāṅ
hy
asau
loko
'niruktas
\
Line : 3
Pada: g
agnir
vai
devebʰyo
'pākrāmat
Pada: h
sa
pr̥tʰivīṃ
prāviśat
Pada: i
taṃ
jānudagʰne
'nvavindan
\
Line : 4
Pada: j
tasmāj
jānudagʰnaṃ
kʰeyam
Pada: k
anuvidyaivaitān
nivapati
Pada: l
cātvālān
nivapati
\
Line : 5
Pada: m
eṣā
vā
agner
yonis
Pada: n
svād
evainān
yoner
nivapati
Pada: o
yo
vedyās
tīrtʰaṃ
veda
na
sadasyām
ārtim
ārcʰati
Line : 6
Pada: p
prācīnam
āgnīdʰrāt
pratīcīnaṃ
cātvālāt
tena
saṃcaret
\
Line : 7
Pada: q
etad
vai
vedyās
tīrtʰam
\
Pada: r
ya
evaṃ
veda
na
sadasyām
ārtim
ārcʰati
Pada: s
na
pratyaṅ
sado
'tīyād
adʰvaryus
\
Line : 8
Pada: t
udaraṃ
vā
etad
yajñasya
yat
sadas
\
Pada: u
udaraṃ
yajñasya
saṃkarṣet
pramīyeta
Line : 9
Pada: v
jano
vā
eṣo
'dʰvaryor
janam
eti
janatā
janatām
abʰītya
jināti
Line : 10
Pada: w
yady
atīyād
aindryā
saṃcaret
\
Pada: x
aindraṃ
vai
sadas
Pada: y
svayaiva
devatayā
saṃcarati
Pada: z
na
prāṅ
havirdʰānam
\
Line : 11
Pada: aa
śiro
vā
etad
yajñasya
yad
dʰavirdʰānam
\
Pada: ab
śiro
yajñasya
saṃkarṣet
pramīyeta
Line : 12
Pada: ac
yady
atīyād
vaiṣṇavyā
saṃcaret
\
Pada: ad
vaiṣṇavaṃ
vai
havirdʰānam
\
Pada: ae
svayaiva
devatayā
saṃcarati
Line : 13
Pada: af
tad
āhuḥ
kṣaitrapatyayaiva
saṃcared
iti
\
Pada: ag
iyaṃ
kṣetrasya
patis
Pada: ah
tenāsyā
naiti
\
Line : 14
Pada: ai
amuṣmin
vai
loke
soma
āsīt
Pada: aj
taṃ
dʰiṣṇyā
agopāyan
\
Pada: ak
taṃ
gāyatry
āharat
\
Line : 15
Pada: al
neṣṭāpotroḥ
prati
gopītʰam
\
Pada: am
tasmād
ete
hotre
vyr̥ddʰe
vyr̥ddʰasomapītʰe
Pada: an
tasmān
na
neṣṭrā
na
potrā
bʰavitavyam
\
Line : 16
Pada: ao
tasmād
etau
sam̐sacantā
*
iva
yajatas
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 124, 116
Pada: ap
tam
ete
'nvāyan
dvitīyāni
nāmāni
kr̥tvā
Line : 17
Pada: aq
tasmād
brāhmaṇo
dvināmārdʰukas
Pada: ar
taṃ
paryaviśan
bʰāgadʰeyam
iccʰamānās
Line : 18
Pada: as
tebʰya
etad
bʰāgadʰeyam
akalpayat
\
Pada: at
yad
dʰiṣṇyān
vyāgʰārayati
Line : 19
Pada: au
svenaivainān
bʰāgadʰeyena
samardʰayati
Pada: av
teṣāṃ
ye
nediṣṭʰaṃ
paryaviśam̐s
te
somapītʰaṃ
prāpnuvann
āhavanīya
āgnīdʰro
hotrīyas
Line : 20
Pada: aw
tasmād
eta
uparyupari
vaṣaṭkurvantaṃ
na
him̐santi
Page: 121
Line : 1
Pada: ax
prītā
hi
Pada: ay
na
pratyaṅ
dʰiṣṇyān
atisarped
adʰvaryuḥ
Line : 2
Pada: az
prāṇā
vai
dʰiṣṇyāḥ
Pada: ba
prāṇān
saṃkarṣet
\
Pada: bb
na
pratyaṅ
hotāram
\
Pada: bc
nābʰir
vā
eṣā
yajñasya
yad
dʰotā
\
Line : 3
Pada: bd
ūrdʰvaṃ
nābʰyāḥ
prāṇo
'vācīnam
apānas
\
Pada: be
apāne
prāṇaṃ
dadʰyāt
pramīyeta
//
Line : 4
Pada: bf
dakṣiṇato
vai
devānāṃ
yajñaṃ
rakṣām̐sy
abʰyajayan
\
Pada: bg
tam
āgnīdʰrāt
punar
apājayan
Line : 5
Pada: bh
yad
āgnīdʰrād
dʰiṣṇyān
viharanti
Pada: bi
yajñasyābʰijityai
Pada: bj
rakṣasām
apahatyai
Line : 6
Pada: bk
jambʰo
vai
nāmāsura
āsīt
Pada: bl
sa
devānāṃ
yajñam
agirat
Pada: bm
sa
āgnīdʰram
api
nāgirat
\
Line : 7
Pada: bn
yad
āgnīdʰrād
dʰiṣṇyān
viharanti
Pada: bo
tena
yajño
jīvas
Pada: bp
tena
medʰyas
\
Pada: bq
aṅgārān
pūrvayos
savanayor
viharanti
Line : 8
Pada: br
śukravatī
hi
te
Pada: bs
śalākān
dīpyamānām̐s
tr̥tīyasavane
Line : 9
Pada: bt
tena
tac
cʰukravat
Pada: bu
sarvāṇy
asya
savanāni
śukravanti
bʰavanti
ya
evaṃ
veda
//
Line : 10
Pada: bv
prācībʰir
vā
āhutibʰir
devā
anyān
asurān
prāṇudanta
pratīcībʰir
anyān
Line : 11
Pada: bw
pratyañco
dʰiṣṇyā
vyāgʰāryante
prācīr
anyā
āhutayo
hūyante
*
FN
emended
.
Ed
.:
huyante
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 124
Pada: bx
bʰrātr̥vyasya
vinuttyai
\
Line : 12
Pada: by
agner
vā
etā
vaiśvānarasya
priyās
tanvo
yad
dʰiṣṇyās
\
Line : 13
Pada: bz
yad
dʰiṣṇyān
vyāgʰārayati
Pada: ca
tā
evaitat
samuddʰarṣayati
\
Pada: cb
agnir
vā
eṣa
vaiśvānara
upāvasr̥jyate
yad
agniṣṭomas
Line : 14
Pada: cc
sa
īśvaro
'śānto
yajamānaṃ
ca
sadasyām̐ś
cābʰyuṣaḥ
Line : 15
Pada: cd
prorṇuvīta
Pada: ce
yajamāna
ātmano
'nabʰidāhāya
Pada: cf
tr̥tīyasavane
*
vai
yajñasyāśiṣa
īrate
FN
emended
.
Ed
.:
savane
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 124
Line : 16
Pada: cg
yat
prorṇuvīta
tābʰya
ātmānam
antardadʰyāt
\
Pada: ch
nābʰiṃ
vai
pitaro
'bʰisaṃjānate
\
Line : 17
Pada: ci
āvir
nābʰiṃ
kurvīta
\
Pada: cj
abʰīva
karṇau
prorṇuvīta
Pada: ck
nāśīrbʰya
ātmānam
antardadʰāti
Line : 18
Pada: cl
jānanty
*
enaṃ
pitaras
\
FN
emended
.
Ed
.:
jānantv
.
cf
.
KpS.40
.4:266.14.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 124
Pada: cm
gʰnanti
vā
etat
somaṃ
yad
abʰiṣuṇvanti
Line : 19
Pada: cn
yāvantaḥ
prasr̥ptās
syus
te
sarve
'gniṣṭomam
upagāyeyur
Pada: co
anto
vā
agniṣṭomas
\
Line : 20
Pada: cp
antam
evainam
āgatya
samīrayanti
\
Pada: cq
indriyāya
vai
kaṃ
brāhmaṇas
somaṃ
pibati
Line : 21
Pada: cr
yad
upagāyed
indriyaṃ
nissvaret
Pada: cs
tasmān
nopageyam
\
Pada: ct
saṃvatsaro
vā
agniṣṭomas
\
Page: 122
Line : 1
Pada: cu
dvādaśāgniṣṭomasya
stotrāṇi
Pada: cv
dvādaśa
māsās
saṃvatsaras
Pada: cw
saṃvatsaraṃ
prajā
anuprajāyante
Line : 2
Pada: cx
yad
agniṣṭomasya
stotre
'pa
upapravartayati
Pada: cy
prajananāya
Line : 3
Pada: cz
yad
vai
patnī
yajñe
karoti
tan
mitʰunam
\
Pada: da
yat
patny
apa
upapravartayati
Pada: db
mitʰuna
eva
retaḥ
prasiñcati
\
Line : 4
Pada: dc
udgātrā
patnīm̐
saṃkʰyāpayati
Pada: dd
vr̥ṣā
vā
udgātā
Pada: de
patnyāḥ
prajāḥ
prajāyante
Line : 5
Pada: df
vr̥ṣāṇam
evāsyām
apisr̥jati
Pada: dg
prajananāya
\
Pada: dh
ūrubʰyāṃ
pravartayati
\
Line : 6
Pada: di
ūrubʰyām̐
hi
prajāḥ
prajāyante
Pada: dj
prajananāya
\
Pada: dk
antarata
iva
nu
devatā
\
Pada: dl
antarato
hy
eṣā
vīryaṃ
karoti
Line : 7
Pada: dm
dūram
uparyudūheta
\
Pada: dn
ahrītamukʰy
asyā
jāyate
Pada: do
na
dakṣiṇā
pravartayet
\
Line : 8
Pada: dp
yad
dakṣiṇā
pravartayet
pitr̥bʰyaḥ
prajāṃ
nidʰūvet
\
Pada: dq
udīcīḥ
prācīḥ
*
pravartayati
\
FN
emended
.
Ed
.:
udīcīḥ
prācī
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
6.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 124
Line : 9
Pada: dr
eṣā
vai
manuṣyāṇāṃ
diṅ
*
FN
<
diś
Pada: ds
manuṣyaloka
evainā
upaprajanayati
//
Anuvaka: 2
Line : 10
Pada: a
upasadbʰir
vai
devā
imāṃl
lokān
abʰyajayan
* \
FN
emended
.
Ed
.:
vyajayan
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 124
Pada: b
tān
vaisarjanair
abʰivyasr̥janta
yatʰā
grāmas
saṃgrāmād
visr̥jyate
Line : 11
Pada: c
tad
vaisarjanānāṃ
vaisarjanatvam
\
Pada: d
prāñcam̐
somam
ime
praṇayanti
Line : 12
Pada: e
prācīṃ
patnīm
udānayanti
\
Pada: f
imān
evaital
lokān
abʰiprayanti
\
Pada: g
agninā
vai
mukʰena
devā
imāṃl
lokān
abʰyajayan
gārhapatyenemam
āgnīdʰreṇāntarikṣam
āhavanīyenāmum
\
Line : 14
Pada: h
yad
gārhapatyas
\
Pada: i
imaṃ
tena
lokam
abʰijayati
Pada: j
yad
āgnīdʰras
\
Pada: k
antarikṣaṃ
tena
Line : 15
Pada: l
yad
āhavanīyas
\
Pada: m
amuṃ
tena
Pada: n
svargāya
vā
eṣa
lokāya
prahriyate
Pada: o
dvābʰyāṃ
gārhapatye
juhoti
Line : 16
Pada: p
dvipād
yajamānas
\
Pada: q
asyām
evainam
ākramayati
Pada: r
yad
āgneyyāgnīdʰre
juhoti
\
Line : 17
Pada: s
antarikṣa
evainam
ākramayati
Pada: t
yad
viṣṇavyāhavanīye
juhoti
Pada: u
svargam
evainaṃ
lokaṃ
gamayati
Line : 18
Pada: v
svargo
hi
loka
āhavanīyas
\
Pada: w
rakṣām̐si
vā
etam
etarhi
jigʰām̐santi
pracyutam
ito
'prāptam
adas
Line : 19
Pada: x
tvam̐
someti
saumyā
gārhapatye
juhoti
Line : 20
Pada: y
saumīr
imāḥ
prajāḥ
Pada: z
prajābʰya
evainaṃ
prāha
Pada: aa
juṣāṇo
aptur
iti
\
Line : 21
Pada: ab
aptum
evainaṃ
kr̥tvemām
atinayati
Pada: ac
yad
āgneyyāgnīdʰre
juhoti
\
Pada: ad
agnim
evainaṃ
kr̥tvāntarikṣam
atinayati
*
FN
emended
.
Ed
.:
apinayati
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 124
Page: 123
Line : 1
Pada: ae
yad
vaiṣṇavyāhavanīye
juhoti
Pada: af
svargam
evainaṃ
lokaṃ
gamayati
Line : 2
Pada: ag
svargo
hi
loka
āhavanīyas
Pada: ah
sarvebʰyo
vā
eṣa
āhriyate
manuṣyebʰyaḥ
pitr̥bʰyo
devebʰyas
Line : 3
Pada: ai
tvam̐
someti
saumyā
gārhapatye
juhoti
Pada: aj
saumīr
imāḥ
prajāḥ
Line : 4
Pada: ak
prajābʰya
evainaṃ
prāha
Pada: al
juṣāṇo
aptur
iti
Pada: am
pitr̥bʰya
evainaṃ
prāha
Pada: an
yad
āgneyyāgnīdʰre
juhoti
\
Line : 5
Pada: ao
agnis
sarvā
devatās
\
Pada: ap
devatābʰya
evainaṃ
prāha
//
Pada: aq
vaiṣṇavo
vai
somas
Line : 6
Pada: ar
taṃ
devatayā
vyardʰayati
yad
anyāmanyāṃ
devatāṃ
karoti
Pada: as
yad
vaiṣṇavyāhavanīye
juhoti
Line : 7
Pada: at
svayaivainaṃ
devatayā
samardʰayati
Pada: au
sarvān
vā
etad
varuṇo
gr̥hṇāti
yad
dīkṣite
manuṣyān
pitr̥̄n
devān
\
Line : 8
Pada: av
tvam̐
someti
saumyā
gārhapatye
juhoti
Line : 9
Pada: aw
saumīr
imāḥ
prajāḥ
Pada: ax
prajā
eva
varuṇapāśān
muñcati
Pada: ay
juṣāṇo
aptur
iti
Line : 10
Pada: az
pitr̥̄n
eva
varuṇapāśān
muñcati
Pada: ba
yad
āgneyyāgnīdʰre
juhoti
\
Pada: bb
agnis
sarvā
devatās
\
Line : 11
Pada: bc
devatā
eva
varuṇapāśān
muñcati
Pada: bd
so
'nr̥ṇa
imāṃl
lokān
abʰivisr̥jamāna
eti
Line : 12
Pada: be
tad
vaisarjanānāṃ
vaisarjanatvam
//
Pada: bf
tasmād
āhur
api
vā
etarhy
āraṇyebʰyaḥ
paśubʰyo
visr̥jata
iti
\
Line : 13
Pada: bg
āgnīdʰre
grāvavāyavyāni
sādayati
Pada: bh
prāñcam̐
somaṃ
praṇayati
\
Line : 14
Pada: bi
etair
vā
etaṃ
gʰnanti
Pada: bj
hantr̥bʰir
evainaṃ
vyāvartayati
Pada: bk
na
hantr̥̄n
pratipadyate
ya
evaṃ
veda
Line : 15
Pada: bl
na
*
purastāt
pratipadyeta
FN
Ed
lacks
na.
This
sentence
must
be
prohibition
.
cf
.
KpS.40
.5:268.20.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 124
Pada: bm
rudro
vā
agniḥ
paśavo
'm̐śavas
\
Pada: bn
rudrāya
paśūn
apidadʰyād
apaśus
syāt
Line : 16
Pada: bo
paścāt
prāñcaḥ
prapadyante
Pada: bp
śrīr
vai
somaḥ
Pada: bq
paścād
iva
prāṅ
śriyam
āpnoti
Line : 17
Pada: br
tasmāt
paścāt
prācīḥ
prajāḥ
kṣetrāṇy
abʰijayantīr
yanti
Pada: bs
purastād
gataśrīḥ
prapadyeta
Line : 18
Pada: bt
purastād
eva
pratyaṅ
śriyam
āpnoti
\
Pada: bu
imam
eva
lokam
abʰi
pratitiṣṭʰati
Line : 19
Pada: bv
paścāt
somaṃ
prapādayanti
Pada: bw
purastād
yajamānaḥ
prapadyate
\
Pada: bx
ubʰayata
evāsmai
śriyaṃ
parigr̥hṇāti
\
Line : 20
Pada: by
urv
antarikṣaṃ
vīhīti
\
Pada: bz
antarikṣadevatyo
hy
eṣa
etarhi
\
Line : 21
Pada: ca
adityās
tvag
asy
adityās
sadane
sīdeti
\
Pada: cb
ādityo
vai
somaḥ
pr̥tʰivy
aditiḥ
Pada: cc
pr̥tʰivyā
anas
saṃbʰr̥tam
\
Line : 22
Pada: cd
sva
evainaṃ
yonau
dadʰāti
//
Pada: ce
deva
savitar
eṣa
te
soma
iti
Line : 23
Pada: cf
savitā
vai
devānām
adʰipatis
\
Pada: cg
manuṣyā
etam
ataḥ
prācīnaṃ
gopāyanti
Page: 124
Line : 1
Pada: ch
tasmā
evainam̐
saṃprayaccʰati
Pada: ci
gopītʰāya
\
Pada: cj
etat
tvaṃ
deva
soma
devān
upāgā
iti
Line : 2
Pada: ck
devo
hy
eṣa
devān
upaiti
\
Pada: cl
idam
ahaṃ
manuṣyān
saha
prajayā
saha
rāyaspoṣeṇeti
Line : 3
Pada: cm
sahaiva
prajayā
paśubʰir
imaṃ
lokam
upāvartate
Pada: cn
namo
devebʰyas
svadʰā
pitr̥bʰya
iti
Line : 4
Pada: co
namo
hi
devānām̐
svadʰā
pitr̥̄ṇām
\
Pada: cp
nir
druho
nir
varuṇasya
pāśān
mukṣīyeti
Line : 5
Pada: cq
druha
evainaṃ
varuṇapāśān
muñcati
Pada: cr
svar
abʰivyakʰyam
iti
\
Pada: cs
ime
vai
lokās
svar
Line : 6
Pada: ct
imān
eva
lokān
abʰivipaśyati
\
Pada: cu
agne
vratapā
iti
\
Pada: cv
agninā
vā
eṣa
tanvaṃ
viparidʰatte
tānūnaptre
Line : 7
Pada: cw
sainam
īśvarā
him̐sitor
Pada: cx
agninaivaitat
tanvaṃ
yatʰāyatʰaṃ
kurute
\
Line : 8
Pada: cy
etarhi
vā
eṣa
devais
tanvaṃ
visr̥jate
Pada: cz
tad
vaisarjanānāṃ
vaisarjanatvam
\
Line : 9
Pada: da
yātmanas
tāṃ
pūrvāṃ
brūyāt
\
Pada: db
yad
itarasya
pūrvāṃ
brūyād
īśvaro
nikamas
\
Line : 10
Pada: dc
yaṃ
dviṣyāt
tasyottarāṃ
*
brūyāt
\
FN
emended
.
Ed
.:
tasyottaraṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 125
Pada: dd
agnir
vai
rudras
\
Pada: de
rudrāyaivainam
apidadʰāti
tājak
pradʰanvati
//
Anuvaka: 3
Line : 12
Pada: a
na
dīkṣitena
hotavyam
\
Pada: b
havir
vai
dīkṣito
rudro
'gnir
Pada: c
yaj
juhuyād
dʰavirbʰūtam
ātmānaṃ
rudrāyāpidadʰyāt
\
Line : 13
Pada: d
yan
na
juhuyād
yajñaparur
antariyāt
\
Pada: e
yadi
krītas
somas
syād
dīkṣitasyāgnau
juhuyāt
\
Line : 14
Pada: f
visr̥ṣṭo
hi
tarhi
yajñaḥ
Pada: g
pretā
āhutayo
bʰavanti
Line : 15
Pada: h
yady
akrīto
'raṇī
cājyaṃ
cādāya
paretyāgniṃ
matʰitvā
vaiṣṇavyarcā
yūpasyānte
juhuyāt
\
Line : 16
Pada: i
vaiṣṇavo
vai
yūpas
Pada: j
svayaivainaṃ
devatayāccʰaiti
\
Pada: k
aty
anyān
agāṃ
nānyān
upāgām
iti
\
Line : 17
Pada: l
ati
hy
anyān
eti
nānyān
upaiti
Pada: m
yān
nājujoṣaṃ
pari
tān
avr̥jam
iti
Line : 18
Pada: n
yān
hi
na
juṣate
pari
tān
vr̥ṇakti
\
Pada: o
arvāk
tvā
parebʰyo
'vidaṃ
paro
'varebʰya
iti
\
Line : 19
Pada: p
arvāg
gʰy
enaṃ
parebʰyo
vindati
paro
'varebʰyas
Pada: q
taṃ
tvā
juṣāmahe
vanaspate
devayajyāyā
iti
Line : 20
Pada: r
devayajyāyai
hy
enaṃ
juṣate
Pada: s
juṣṭaṃ
viṣṇava
iti
Line : 21
Pada: t
yajño
vai
viṣṇus
\
Pada: u
yajñāyaivainaṃ
juṣṭaṃ
karoti
Pada: v
devas
tvā
savitā
madʰvānaktv
iti
Line : 22
Pada: w
gʰr̥taṃ
vai
devānāṃ
madʰu
Pada: x
medʰyam
evainaṃ
yajñiyaṃ
karoti
\
Pada: y
oṣadʰe
trāyasvainam
iti
Line : 23
Pada: z
varmeva
karoti
Pada: aa
svadʰite
mainam̐
him̐sīr
iti
Pada: ab
vajro
vai
svadʰitis
\
Pada: ac
ahim̐sāyai
Page: 125
Line : 1
Pada: ad
yaḥ
pratʰamaś
śakalaḥ
parāpatati
tam
āharet
\
Pada: ae
etaṃ
vā
etasya
parāpatantaṃ
tejo
'nuparāpatati
Line : 2
Pada: af
satejasam
evainaṃ
minoti
//
Pada: ag
yo
dakṣiṇāvr̥n
na
taṃ
vr̥ścet
\
Pada: ah
gartyas
sa
*
FN
<
sas
Line : 3
Pada: ai
ya
udaṅṅ
āvr̥to
*
na
tam
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 125:
āvr̥tto
Pada: aj
stʰūṇyas
*
sa
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 125:
gʰūrṇyas
FN
<
sas
Pada: ak
ya
ūrdʰvaśākʰa
ūrdʰvaśakalas
taṃ
vr̥ścet
\
Line : 4
Pada: al
eṣa
vai
yūpyas
\
Pada: am
ya
eva
yūpyas
taṃ
vr̥ścati
Pada: an
yo
'śuṣkāgro
bahuśākʰo
bahuparṇas
taṃ
vr̥ścet
\
Line : 5
Pada: ao
oṣadʰayo
vai
vanaspatayaḥ
paśava
oṣadʰayaḥ
Pada: ap
paśubʰir
evainam̐
samardʰayati
Line : 6
Pada: aq
yaś
śuṣkāgro
'śākʰo
'parṇas
taṃ
vr̥śced
yaṃ
dviṣyāt
tasya
\
Pada: ar
oṣadʰayo
vanaspatayaḥ
paśava
oṣadʰayaḥ
Line : 7
Pada: as
paśubʰir
evainaṃ
vyardʰayati
Pada: at
ya
udaṅ
prāṅ
upanatas
taṃ
vr̥ścet
\
Line : 8
Pada: au
eṣa
vai
medʰam
abʰyupanatas
\
Pada: av
ya
eva
medʰam
abʰyupanatas
taṃ
vr̥ścati
Pada: aw
dyāṃ
mā
lekʰīr
antarikṣaṃ
mā
him̐sīḥ
pr̥tʰivyā
saṃbʰaveti
Line : 9
Pada: ax
vajro
vai
yūpas
\
Pada: ay
eṣāṃ
lokānām
ahim̐sāyai
\
Line : 10
Pada: az
udañcaṃ
prāñcaṃ
praśrayati
\
Pada: ba
eṣa
vai
devalokas
\
Pada: bb
devalokam
evainam
upapraśrayati
//
Line : 11
Pada: bc
vanaspate
śatavalśo
virohety
āvraścane
juhoti
Pada: bd
vanaspatiṣv
eva
bʰūmānaṃ
dadʰāti
Line : 12
Pada: be
tasmād
eta
āvraścanād
bʰūyām̐so
jāyante
Pada: bf
sahasravalśā
vi
vayaṃ
ruhemeti
\
Line : 13
Pada: bg
āśiṣam
evāśāste
Pada: bh
yaṃ
tvāyam̐
svadʰitis
tetijānaḥ
praṇināya
mahate
saubʰagāyeti
Line : 14
Pada: bi
mahate
hy
eṣa
saubʰāgyāya
praṇīyate
yo
yajñāya
praṇīyate
Line : 15
Pada: bj
ya
ārohas
taṃ
vr̥śced
yaṃ
dviṣyāt
tasya
\
Pada: bk
ayonir
vā
eṣo
'nāyatano
ya
ārohas
\
Line : 16
Pada: bl
ayonim
evainam
anāyatanaṃ
karoti
Pada: bm
yas
svārut
taṃ
vr̥ścet
\
Pada: bn
eṣa
vai
yonimān
āyatanavān
*
yas
svārut
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 125:
anāyatanavān statt ānāyatanavān
Line : 17
Pada: bo
yonimantam
evāyatanavantaṃ
yajamānaṃ
karoti
Line : 18
Pada: bp
gulpʰadagʰne
vr̥ścet
Pada: bq
parur
hi
gulpʰas
\
Pada: br
yajñaparuṣā
saṃmitam
\
Pada: bs
jānudagʰne
vr̥ścet
Line : 19
Pada: bt
parur
hi
jānu
Pada: bu
yajñaparuṣā
saṃmitam
\
Pada: bv
yāvaty
anakṣasaṅgas
syāt
tāvati
vr̥ścet
\
Pada: bw
yajñaparuṣā
saṃmitam
\
Line : 20
Pada: bx
paśūnām
apratinodāya
//
Anuvaka: 4
Page: 126
Line : 1
Pada: a
paśusaṃmito
vraṣṭavyas
\
Pada: b
daśāratnis
\
Pada: c
daśa
vai
paśoḥ
prāṇā
ātmaikādaśas
\
Line : 2
Pada: d
aṣṭā
aśrayo
dve
paruṣī
ātmaikādaśaḥ
Pada: e
paśusaṃmitam
eva
vr̥ścati
Pada: f
stomasaṃmito
vraṣṭavyas
\
Line : 3
Pada: g
navāratnis
Pada: h
tejasā
trivr̥tā
saṃmitaḥ
Pada: i
pañcadaśāratnir
vraṣṭavyaḥ
Line : 4
Pada: j
pañcadaśena
saṃmitas
\
Pada: k
vajraḥ
pañcadaśas
\
Pada: l
vajreṇa
saṃmitas
Pada: m
saptadaśāratnir
vraṣṭavyas
Line : 5
Pada: n
saptadaśena
saṃmitaḥ
Pada: o
prajāpatis
saptadaśaḥ
Pada: p
prajāpatinā
saṃmitas
\
Line : 6
Pada: q
ekavim̐śatyaratnir
vraṣṭavyas
\
Pada: r
ekavim̐śena
saṃmitas
\
Pada: s
asā
āditya
ekavim̐śas
\
Line : 7
Pada: t
amunādityena
saṃmitas
Pada: u
saptavim̐śatyaratnir
vraṣṭavyas
Pada: v
saptavim̐śena
saṃmitas
Pada: w
triṇavā
ime
lokās
\
Line : 8
Pada: x
ebʰir
lokais
saṃmitas
Pada: y
trayastrim̐śadaratnir
vraṣṭavyas
Pada: z
trayastrim̐śena
saṃmitas
Line : 9
Pada: aa
trayastrim̐śad
*
devatās
\
FN
emended
.
Ed
.:
trim̐śad
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 125
Pada: ab
devatābʰis
saṃmitas
\
Pada: ac
cʰandassaṃmito
vraṣṭavyaḥ
Pada: ad
pañcāratniḥ
paṅktyā
cʰandasā
saṃmitas
\
Line : 10
Pada: ae
ṣaḍaratnir
aticcʰandasā
saṃmitas
Pada: af
saptāratniś
śakvaryā
saṃmitas
\
Line : 11
Pada: ag
aṣṭāratnir
gāyatryā
saṃmitas
\
Pada: ah
navāratnir
br̥hatyā
saṃmitas
\
Pada: ai
daśāratnir
virājā
saṃmitas
\
Line : 12
Pada: aj
ekādaśāratnis
triṣṭubʰā
saṃmitas
\
Pada: ak
dvādaśāratnir
jagatyā
saṃmitas
Line : 13
Pada: al
trayodaśāratnis
sādʰyair
devais
saṃmitas
\
Pada: am
br̥hann
aparimito
vraṣṭavyas
\
Line : 14
Pada: an
yūpād
vai
devās
svargaṃ
lokam
āyan
Pada: ao
svargasya
lokasya
samaṣṭyai
Pada: ap
ya
eva
kaśca
puruṣād
varṣīyān
syāt
taṃ
vr̥ścet
\
Line : 15
Pada: aq
eṣā
vai
yūpasya
mātrā
Pada: ar
yāvān
eva
yūpas
taṃ
vr̥ścati
Line : 16
Pada: as
caṣālaṃ
bʰavati
Pada: at
caṣālād
vai
devās
svargaṃ
lokam
āyan
Pada: au
svargasya
lokasya
samaṣṭyai
\
Line : 17
Pada: av
indro
vai
vr̥trāya
vajraṃ
prāharat
Pada: aw
tasya
yāvad
ālabdʰam
āsīt
tat
prāśīryata
Line : 18
Pada: ax
tac
caṣālaṃ
pratyavr̥ñjan
Pada: ay
yac
caṣālaṃ
bʰavati
Pada: az
draḍʰimna
evālabdʰyā
aśitʰilatvāya
\
Line : 19
Pada: ba
iyad
bʰavati
\
Pada: bb
etāvad
dʰi
tad
ālabdʰam
āsīt
\
Pada: bc
na
yūpasyātirecayet
\
Pada: bd
yad
atirecayed
arbudinīr
janayas
syur
Line : 20
Pada: be
yāvad
uttamam
aṅgulikāṇḍaṃ
tāvad
atirecayet
\
Pada: bf
yajñaparuṣā
saṃmitam
\
Page: 127
Line : 1
Pada: bg
paśūnām
apratinodāya
Pada: bh
yad
vai
yajñasyātiricyate
sādʰyān
tad
devān
abʰyatiricyate
Line : 2
Pada: bi
yajñasya
tad
atiricyate
yad
yūpasyātiricyate
Pada: bj
sādʰyān
eva
tena
devān
prīṇāti
\
Line : 3
Pada: bk
anyasya
vr̥kṣasya
caṣālaṃ
kuryād
yasya
ca
yūpas
syād
yaṃ
kāmayeta
bʰrātr̥vyam
asmai
janayeyam
iti
Line : 4
Pada: bl
bʰrātr̥vyā
vā
etasyānye
vanaspatayas
\
Line : 5
Pada: bm
bʰrātr̥vyam
evāsya
lokam
abʰyārohayati
\
Pada: bn
alokam
enaṃ
karoti
//
Anuvaka: 5
Line : 6
Pada: a
pr̥tʰivyai
tvāntarikṣāya
tvā
dive
tveti
yūpaṃ
prokṣati
\
Pada: b
ebʰya
evainaṃ
lokebʰyaḥ
prokṣati
\
Line : 7
Pada: c
asmai
vai
lokāyaudumbarī
mīyate
'muṣmai
yūpas
Pada: d
tasmād
itaḥ
parāñcaṃ
yūpaṃ
prokṣaty
amuto
'rvācīm
audumbarīm
Line : 8
Pada: e
anayor
lokayor
vidʰr̥tyai
Pada: f
devasya
tvā
savituḥ
prasava
ity
abʰrim
ādatte
Line : 9
Pada: g
savitr̥prasūta
evaināṃ
devatābʰir
ādatte
\
Line : 10
Pada: h
idam
ahaṃ
rakṣaso
grīvā
apikr̥ntāmīti
Pada: i
bʰrātr̥vyo
vai
rakṣas
\
Pada: j
bʰrātr̥vyasyaiva
grīvā
apikr̥ntati
Line : 11
Pada: k
śundʰantāṃ
lokāḥ
pitr̥ṣadanā
iti
Pada: l
śundʰaty
evainam
Pada: m
atʰo
yad
evāsya
kʰanantaḥ
krūraṃ
kurvanti
tac
cʰamayati
Line : 12
Pada: n
yavamatīr
avasiñcati
\
Pada: o
annaṃ
vai
yavās
tejo
yūpas
\
Line : 13
Pada: p
anna
eva
tejo
dadʰāti
\
Pada: q
annaṃ
vai
yavā
vajro
yūpas
\
Pada: r
anna
eva
vajraṃ
dadʰāti
//
Line : 14
Pada: s
pitr̥ṣadanaṃ
tvā
lokam
āstr̥ṇāmīti
Pada: t
yad
vā
etam
apabarhiṣaṃ
minuyur
gartamit
syāt
\
Line : 15
Pada: u
asyā
uttarārdʰa
*
oṣadʰayas
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 125:
uttarārdʰam
Pada: v
asyā
evainam
uttarārdʰe
minoti
\
Line : 16
Pada: w
agartamitam
evākas
Pada: x
svāveśo
'sy
agregā
netr̥̄ṇām
iti
yūpaśakalam
avāsyati
\
Line : 17
Pada: y
r̥kṣo
vā
eṣa
taṣṭo
'paśavyas
Pada: z
satvacasam
evainaṃ
minoti
Pada: aa
gʰr̥tena
dyāvāpr̥tʰivī
āpr̥ṇetʰām
iti
Line : 18
Pada: ab
gʰr̥tenaiva
dyāvāpr̥tʰivī
vyunatti
Pada: ac
tasmād
oṣadʰayo
'nabʰyaktā
rebʰante
Line : 19
Pada: ad
devas
tvā
savitā
madʰvānaktv
iti
Pada: ae
gʰr̥taṃ
vai
devānāṃ
madʰu
Line : 20
Pada: af
medʰyam
evainaṃ
yajñiyaṃ
karoti
//
Pada: ag
supippalā
oṣadʰīs
kr̥dʰīti
caṣālaṃ
pratimuñcati
\
Line : 21
Pada: ah
oṣadʰīr
eva
pʰalaṃ
grāhayati
Pada: ai
tasmād
etā
akr̥ṣṭapacyāḥ
pacyante
Line : 22
Pada: aj
gʰr̥tenāgniṣṭʰām
anakti
Pada: ak
tejo
vai
gʰr̥taṃ
yajamāno
'gniṣṭʰā
*
FN
emended
.
Ed
.:
'gniṣṭʰāḥ
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
6.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 125
Pada: al
tejasaiva
yajamānam̐
samardʰayati
\
Page: 128
Line : 1
Pada: am
āntam̐
saṃtatam
anakti
Pada: an
tejasas
saṃtatyai
\
Pada: ao
aviccʰedāya
Pada: ap
yaṃ
dviṣyāt
tasya
viccʰindyāt
Line : 2
Pada: aq
tejasaivainaṃ
vyardʰayati
Pada: ar
sarvato
'nakti
Pada: as
sarvata
evainaṃ
tejasā
samardʰayati
Line : 3
Pada: at
dyām
agreṇāspr̥kṣa
āntarikṣaṃ
madʰyenāprāḥ
pr̥tʰivīm
upareṇādr̥m̐hīr
iti
Line : 4
Pada: au
vajro
vai
yūpas
\
Pada: av
eṣāṃ
lokānāṃ
vidʰr̥tyai
//
Pada: aw
tā
vāṃ
vāstūnīti
vaiṣṇavyāvaharati
Line : 5
Pada: ax
vaiṣṇavo
vai
yūpas
Pada: ay
svayaivainaṃ
devatayāvaharati
Line : 6
Pada: az
viṣṇoḥ
karmāṇi
paśyateti
vaiṣṇavyā
kalpayati
Pada: ba
vaiṣṇavo
vai
yūpas
Pada: bb
svayaivainaṃ
devatayā
kalpayati
\
Line : 7
Pada: bc
agniṃ
praty
agniṣṭʰāṃ
kuryāt
Pada: bd
tejo
vā
agnir
yajamāno
'gniṣṭʰā
*
FN
emended
.
Ed
.:
'gniṣṭʰāḥ
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
6.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 125
Line : 8
Pada: be
tejasaiva
yajamānam̐
samardʰayati
Pada: bf
yaṃ
dviṣyāt
tasyettʰaṃ
vettʰaṃ
vā
namayet
Line : 9
Pada: bg
tejasaivainaṃ
vyardʰayati
Pada: bh
brahmavaniṃ
tvā
kṣatravanim
iti
\
Pada: bi
āśiṣam
evāśāste
Pada: bj
brahma
dr̥m̐ha
kṣatraṃ
dr̥m̐heti
\
Line : 10
Pada: bk
āśiṣam
evāsmā
āśiṣṭāṃ
dr̥m̐hati
Pada: bl
tad
viṣṇoḥ
paramaṃ
padam
iti
vaiṣṇavyodīkṣate
Line : 11
Pada: bm
vaiṣṇavo
vai
yūpas
Pada: bn
svayaivainaṃ
devatayodīkṣate
//
Anuvaka: 6
Line : 13
Pada: a
ardʰaṃ
vedyāṃ
yūpāvaṭasya
kuryād
ardʰaṃ
bahirvedi
Pada: b
parimitasya
cāparimitasya
cāvaruddʰyai
Line : 14
Pada: c
nāvir
uparasya
kuryāt
\
Pada: d
yad
āvir
uparasya
kuryād
gartamit
syāt
\
Line : 15
Pada: e
nāparivītam
avasr̥jet
\
Pada: f
yad
aparivītam
avasr̥jet
kṣodʰuko
yajamānas
syānn
nagnaṃbʰāvuko
'dʰvaryus
\
Line : 16
Pada: g
ūrg
vai
raśanā
Pada: h
madʰyaṃ
prati
*
parivyayati
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 126
Pada: i
ūrjam
eva
madʰyato
dadʰāti
yajamāne
ca
prajāsu
ca
Line : 17
Pada: j
tasmān
madʰyataḥ
prajā
ūrg
ūrjayati
\
Pada: k
araśanaṃ
minuyād
yaṃ
dviṣyāt
tasya
\
Line : 18
Pada: l
ūrg
vai
raśanā
\
Pada: m
ūrjaivainaṃ
vyardʰayati
\
Pada: n
ūrdʰvām
udūhed
avācīṃ
yaṃ
dviṣyāt
tasya
\
Pada: o
ūrg
vai
raśanā
\
Line : 19
Pada: p
ūrjaivainaṃ
vyardʰayati
\
Pada: q
upari
dūre
parivyayed
yadi
kāmayeta
varṣed
iti
\
Pada: r
adbʰyo
vā
eṣa
oṣadʰibʰyo
varṣati
yarhi
varṣati
\
Line : 20
Pada: s
oṣadʰayo
raśanā
\
Pada: t
oṣadʰīr
eva
nedīyo
vr̥ṣṭyāḥ
karoti
Line : 21
Pada: u
tājak
pravarṣati
\
Pada: v
adʰo
dūre
parivyayed
yadi
kāmayeta
na
varṣed
iti
\
Line : 22
Pada: w
adbʰyo
vā
eṣa
oṣadʰibʰyo
varṣati
yarhi
varṣati
\
Pada: x
oṣadʰayo
rśanā
\
Pada: y
oṣadʰīr
eva
davīyo
vr̥ṣṭyāḥ
karoti
Line : 23
Pada: z
ciraṃ
pravarṣati
Pada: aa
parivīr
asi
pari
tvā
daivīr
viśo
vyayantām
iti
Page: 129
Line : 1
Pada: ab
daivīr
vā
etā
viśo
yad
oṣadʰayas
\
Pada: ac
oṣadʰayo
raśanā
Line : 2
Pada: ad
yajamāno
yūpas
\
Pada: ae
yajamānam
eva
prajā
abʰi
*
saṃmukʰāḥ
karoti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 126
Pada: af
parīmaṃ
rāyo
manuṣyam
iti
Line : 3
Pada: ag
paśavo
vai
rāyaḥ
Pada: ah
paśubʰir
evainam̐
samardʰayati
\
Pada: ai
antarikṣasya
sānūpeṣeti
svarum
upohati
\
Line : 4
Pada: aj
antarikṣadevatyo
hy
eṣa
etarhy
uparīvāsmāl
lokād
adʰo
'muṣmāt
Line : 5
Pada: ak
svayaivainaṃ
devatayopohati
*
FN
emended
.
Ed
.:
devatayāpohati
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 126
Pada: al
pitr̥̄ṇām
uparam
\
Pada: am
manuṣyāṇām
ūrdʰvam
Pada: an
uparāt
\
Line : 6
Pada: ao
oṣadʰīnāṃ
raśanāṃ
prati
Pada: ap
viśveṣāṃ
devānām
ūrdʰvaṃ
raśanāyās
\
Pada: aq
indrasya
caṣālam
\
Line : 7
Pada: ar
sādʰyānām
atiriktam
Pada: as
evam
iva
vā
eṣu
lokeṣu
pitaro
manuṣyā
devās
Line : 8
Pada: at
sarvadevatyo
yūpas
Pada: au
sarvābʰir
evainaṃ
devatābʰis
samardʰayati
\
Pada: av
agner
ardʰād
upanataṃ
yūpasya
kuryād
bahiṣṭān
nirṇatam
Line : 9
Pada: aw
agner
vā
ardʰād
upanatena
yajamānāya
lokaṃ
karoti
bahiṣṭān
nirṇatena
bʰrātr̥vyam
\
Line : 10
Pada: ax
yajñān
nirṇudate
//
Pada: ay
yajñena
vai
devās
svargaṃ
lokam
āyan
\
Pada: az
te
'kāmayantemaṃ
no
lokam
anyo
nānuprajānīyād
iti
Line : 11
Pada: ba
te
diśo
'yopayan
Line : 12
Pada: bb
yad
diśo
'yopayam̐s
tad
yūpasya
yūpatvam
\
Pada: bc
te
'muṃ
lokaṃ
gatvā
vya
tr̥ṣyan
\
Line : 13
Pada: bd
te
'vidur
amutaḥpradānād
vā
ihājagāmeti
Pada: be
ta
etaṃ
punaḥ
prāyaccʰan
\
Pada: bf
tenārdʰnuvan
\
Line : 14
Pada: bg
eṣa
vai
yajñasya
tantus
\
Pada: bh
eṣa
uttamapadī
Pada: bi
yatʰā
vai
mayūkʰāt
tantraṃ
tāyata
evam
ato
yajñas
tāyate
Line : 15
Pada: bj
tam̐
ha
sma
vā
etaṃ
purāvr̥hyaiva
juhvati
Pada: bk
yat
svaruṃ
juhoti
\
Line : 16
Pada: bl
etasyaiva
niṣkrītyai
Pada: bm
so
'sya
niṣkrītaḥ
prītas
svagākr̥ta
imāṃl
lokān
upatiṣṭʰate
Line : 17
Pada: bn
dyāṃ
te
dʰūmo
gaccʰatv
antarikṣam
arciḥ
pr̥tʰivīṃ
bʰasma
svāheti
\
Line : 18
Pada: bo
imān
evainaṃ
lokān
gamayati
//
Anuvaka: 7
Line : 19
Pada: a
sādʰyā
vai
nāma
devā
āsan
pūrve
devebʰyas
Pada: b
teṣāṃ
na
kiṃcana
svam
āsīt
Pada: c
te
'gniṃ
matʰitvāgnau
juhvata
āsata
Line : 20
Pada: d
tasmād
bandʰoḥ
paśavo
'jāyanta
Pada: e
tasmād
āgneyās
sarve
paśava
ucyante
Line : 21
Pada: f
yad
agniṃ
matʰitvā
paśum
ālabʰate
Pada: g
prajātam
evainam
ālabʰate
Line : 22
Pada: h
atʰo
yatʰāpūrvam
eva
karoti
Pada: i
tad
āhuḥ
paśum
ālabʰyāgnir
matʰitavya
*
iti
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 126
Page: 130
Line : 1
Pada: j
agnis
sarvā
devatās
Pada: k
sarvā
eva
devatāḥ
paśavas
\
Pada: l
ālabdʰāya
janayati
Line : 2
Pada: m
paśunā
sarvāṇi
savanāni
paśumanti
vīryāvanti
kartavyāni
Pada: n
yad
vapayā
prātassavane
caranti
Line : 3
Pada: o
tena
tat
paśumad
vīryāvat
\
Pada: p
yad
dakṣiṇābʰir
madʰyandine
Pada: q
tena
tat
paśumad
vīryāvat
\
Line : 4
Pada: r
yad
itareṇa
paśunā
tr̥tīyasavane
Pada: s
tena
tat
paśumad
vīryāvat
Line : 5
Pada: t
sarvāṇy
asya
savanāni
paśumanti
vīryāvanti
bʰavanti
ya
evaṃ
veda
//
Line : 6
Pada: u
sarvābʰyo
vā
eṣa
digbʰya
r̥ddʰyā
ālabʰyate
yat
paśur
Pada: v
yat
prāñcam
āprīṇanti
Line : 7
Pada: w
devalokaṃ
tenābʰijayati
Pada: x
yad
udañcam
āprītaṃ
nayanti
Pada: y
manuṣyalokaṃ
tenābʰijayati
Line : 8
Pada: z
yad
dakṣiṇataḥ
parihr̥tyāvadyanti
Pada: aa
pitr̥lokaṃ
tenābʰijayati
Pada: ab
yat
pratīcīnam̐
samavattam̐
haranti
\
Line : 9
Pada: ac
etāṃ
tena
diśam
abʰijayati
Pada: ad
yad
ūrdʰvas
tiṣṭʰañ
juhoti
Line : 10
Pada: ae
svargaṃ
tena
lokam
abʰijayati
Pada: af
paśunā
vai
devās
svargaṃ
lokam
āyan
\
Pada: ag
te
śarīram
adʰūnvata
Line : 11
Pada: ah
svargo
vapā
Pada: ai
yad
vapayā
prātassavane
caranti
Pada: aj
svargasya
lokasya
samaṣṭyai
Line : 12
Pada: ak
yad
itareṇa
paśunā
tr̥tīyasavane
Pada: al
śarīrasya
niṣkrītyai
Pada: am
yārdrā
bahuparṇā
tayopākuryāt
\
Line : 13
Pada: an
oṣadʰayo
vai
vanaspatayaḥ
paśava
oṣadʰayaḥ
Pada: ao
paśubʰir
evainam̐
samardʰayati
Line : 14
Pada: ap
yā
śuṣkāparṇā
tayopākuryād
yaṃ
dviṣyāt
tasya
\
Pada: aq
oṣadʰayo
vai
vanaspatayaḥ
Line : 15
Pada: ar
paśava
oṣadʰayaḥ
Pada: as
paśubʰir
evainaṃ
vyardʰayati
//
Pada: at
gʰoro
vā
anyo
vajraś
śivo
'nyas
\
Line : 16
Pada: au
yaś
śuṣkas
sa
gʰoro
ya
ārdras
sa
śivas
\
Pada: av
ya
eva
śivas
tenopākaroti
Line : 17
Pada: aw
barhiṣopākaroti
Pada: ax
paśavo
vai
barhiḥ
Pada: ay
paśubʰir
evāsmai
paśūn
upākaroti
\
Line : 18
Pada: az
upāvīr
asīti
\
Pada: ba
upa
hy
eṣo
'vati
Pada: bb
upa
devān
daivīr
viśaḥ
prāgur
iti
Line : 19
Pada: bc
daivīr
vā
etā
viśo
yat
paśavaḥ
Pada: bd
paśūn
evāsmā
upākaroti
Pada: be
vahnīn
uśija
iti
\
Line : 20
Pada: bf
r̥tvijo
vai
vahnaya
uśijas
\
Pada: bg
r̥tvigbʰya
evainān
upākaroti
Pada: bh
br̥haspate
dʰārayā
vasūnīti
Line : 21
Pada: bi
brahma
vai
br̥haspatir
Pada: bj
brahmaṇaḥ
*
prajāḥ
prajāyante
FN
emended
.
Ed
.:
brahmaṇā
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 126
Pada: bk
brahmaṇaivaināḥ
prajanayati
Page: 131
Line : 1
Pada: bl
deva
tvaṣṭar
vasu
raṇeti
Pada: bm
tvaṣṭā
vai
rūpāṇāṃ
vikartā
Pada: bn
so
'smai
rūpāṇi
vikaroti
Line : 2
Pada: bo
revatī
ramadʰvam
iti
Pada: bp
brahma
vai
br̥haspatiḥ
paśavo
ravatīs
\
Line : 3
Pada: bq
brahmaṇaivāsmai
paśūn
yaccʰati
\
Pada: br
agner
janitram
asīti
\
Pada: bs
agner
hy
etaj
janitram
\
Pada: bt
vr̥ṣaṇau
stʰa
iti
Line : 4
Pada: bu
na
hy
amuṣkāḥ
prajāḥ
prajāyante
Pada: bv
prajananāya
\
Pada: bw
urvaśy
asy
āyur
asi
purūravā
asīti
Line : 5
Pada: bx
mātā
vā
urvaśy
āyur
garbʰaḥ
pitā
purūravā
reto
gʰr̥tam
\
Pada: by
yad
gʰr̥tenāraṇī
samanakti
Line : 6
Pada: bz
mitʰuna
eva
reto
dadʰāti
Pada: ca
gāyatraṃ
cʰando
'nuprajāyasva
traiṣṭubʰaṃ
jāgatam
iti
\
Line : 7
Pada: cb
etāvanti
vai
cʰandām̐si
Pada: cc
ccʰandobʰī
reto
hitaṃ
prajāyate
Line : 8
Pada: cd
cʰandobʰir
evāsmai
reto
hitaṃ
prajanayati
//
Pada: ce
dakṣiṇā
vartayati
\
Pada: cf
eṣā
vā
ādityasya
prajaniṣṇus
tanūs
Line : 9
Pada: cg
tām
evānuprajāyate
\
Pada: ch
agnī
vā
etarhi
yajamānam
abʰisaṃdʰattas
\
Line : 10
Pada: ci
bʰavataṃ
nas
samanasā
iti
Pada: cj
samanasā
evainau
karoti
Pada: ck
mā
him̐siṣṭaṃ
yajñapatiṃ
mā
yajñaṃ
jātavedasā
*
iti
\
FN
emended
.
Ed
.:
jātavedasa
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 126
Line : 11
Pada: cl
ātmano
'him̐sāyai
Pada: cm
śivau
bʰavatam
adya
na
iti
Line : 12
Pada: cn
śivā
evainau
kurute
Pada: co
rakṣasāṃ
vā
ete
'navajayāya
paridʰīyante
yat
paridʰayas
\
Line : 13
Pada: cp
yad
uparyupari
prahared
rakṣobʰyas
tīrtʰaṃ
kuryāt
Pada: cq
saṃdʰinā
vā
praharaty
agreṇa
vā
\
Line : 14
Pada: cr
atīrtʰenaiva
*
sruveṇa
juhoti
FN
vātīrtʰenaiva
instead of Ed.:
vā
tīrtʰenaiva
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 126
Pada: cs
saṃjagmānābʰyām
evābʰyāṃ
bʰāgadʰeyam
apidadʰāti
//
Anuvaka: 8
Line : 16
Pada: a
sāvitrīm
anvāha
Pada: b
savitr̥prasūta
evainaṃ
prajanayati
\
Pada: c
ekadevatyām
anvāha
\
Pada: d
ekadʰaivainaṃ
prajanayati
Line : 17
Pada: e
yad
dvidevatyām
anubrūyād
bʰrātr̥vyam
asmai
dvitīyaṃ
janayet
\
Pada: f
dyāvāpr̥tʰivyām
anvāha
Line : 18
Pada: g
prajānāṃ
prajātānāṃ
parigr̥hītyai
Pada: h
na
dʰūmavatīm
anubrūyāt
\
Line : 19
Pada: i
indro
vai
yad
vr̥tram
aham̐s
tasya
yatrayatra
vyr̥ddʰam
āsīt
tato
dʰūma
udāyata
Line : 20
Pada: j
vyr̥ddʰād
vā
eṣa
jātas
\
Pada: k
vyardʰukam
asmai
bʰavati
Pada: l
yadi
matʰyamāno
na
jāyeta
rakṣogʰnīm
anubrūyāt
\
Line : 21
Pada: m
rakṣasām
apahatyai
\
Pada: n
anavānam
anubrūyāt
\
Pada: o
avānaṃ
vā
anu
yajñaṃ
rakṣām̐si
jigʰām̐santi
Page: 132
Line : 1
Pada: p
rakṣobʰya
evātīrtʰaṃ
karoti
Pada: q
gāyatrīṃ
brāhmaṇasyānubrūyāt
\
Line : 2
Pada: r
gāyatro
hi
brāhmaṇas
Pada: s
triṣṭubʰaṃ
rājanyasya
Pada: t
traiṣṭubʰo
hi
rājanyas
\
Pada: u
jagatīṃ
vaiśyasya
Line : 3
Pada: v
jāgato
hi
vaiśyas
\
Pada: w
yatʰācʰandasam
eva
//
Pada: x
devasya
tvā
savituḥ
prasava
iti
raśanām
ādatte
Line : 4
Pada: y
savitr̥prasūta
evaināṃ
devatābʰir
ādatte
\
Pada: z
r̥tasya
tvā
devahaviḥ
pāśena
pratimuñcāmīti
Line : 5
Pada: aa
yo
vai
yajñiyo
medʰyas
sa
r̥tasya
pāśas
Line : 6
Pada: ab
tenaivainam
ālabʰate
\
Pada: ac
amuṣmai
juṣṭam
iti
Pada: ad
yasyā
eva
devatāyā
ālabʰate
tasyā
eva
juṣṭaṃ
karoti
Line : 7
Pada: ae
dʰarṣā
mānuṣam̐
iti
Pada: af
vajro
vai
yūpaḥ
paśavo
mānuṣās
\
Line : 8
Pada: ag
vajreṇaivāsmai
paśūn
yaccʰati
\
Pada: ah
r̥kṣo
vā
eṣa
taṣṭo
'medʰyas
\
Pada: ai
yat
paśuṃ
niyunakti
Line : 9
Pada: aj
medʰyam
evainaṃ
yajñiyaṃ
karoti
//
Pada: ak
purastād
vai
paśavo
medʰam
upatiṣṭʰante
Line : 10
Pada: al
devatā
etasmin
prāṇās
\
Pada: am
yat
purastāt
pratyañcam
āprīṇanti
Pada: an
devatānām
evainam
ardʰam
āprīṇanti
\
Line : 11
Pada: ao
adbʰyas
tvauṣadʰībʰya
iti
\
Pada: ap
adbʰyo
vā
eṣa
oṣadʰibʰya
ālabʰyate
yat
paśus
\
Line : 12
Pada: aq
adbʰya
evainam
oṣadʰibʰyaḥ
prokṣati
\
Pada: ar
anu
tvā
mātā
manyatām
anu
piteti
Line : 13
Pada: as
pitā
ca
hy
etasya
mātā
cānumantārau
\
Pada: at
āpo
vai
sarvā
devatās
Line : 14
Pada: au
sarvadevatyaḥ
paśus
Pada: av
sarvābʰir
evainaṃ
devatābʰis
samardʰayati
Pada: aw
bahu
vā
eṣo
'medʰyam
ayajñiyaṃ
nigaccʰati
yat
paśus
\
Line : 15
Pada: ax
āpo
medʰyā
yajñiyās
\
Pada: ay
yad
adbʰiḥ
prokṣati
Line : 16
Pada: az
medʰyam
evainaṃ
yajñiyaṃ
karoti
\
Pada: ba
apāṃ
perur
asīty
apa
upagr̥hṇāti
Pada: bb
yāny
antarato
'vadānāni
tāni
tan
medʰyāni
karoti
Line : 17
Pada: bc
svāttam̐
havyaṃ
devebʰyo
gʰr̥tavad
ity
uraḥ
pratyupokṣati
Line : 18
Pada: bd
yāny
adʰastād
avadānāni
tāni
tan
medʰyāni
karoti
Line : 19
Pada: be
sarvata
upokṣati
Pada: bf
sarvata
evainaṃ
medʰena
samardʰayati
Pada: bg
śiro
vā
etad
yajñasya
yad
āgʰāra
ātmā
paśus
\
Line : 20
Pada: bh
yad
āgʰāram
āgʰārya
paśum̐
samanakti
Pada: bi
śira
eva
yajñasyātman
pratidadʰāti
Line : 21
Pada: bj
saṃ
te
vāyuḥ
prāṇena
gaccʰatām
iti
Pada: bk
vāyum
evāsya
prāṇaṃ
gamayati
Page: 133
Line : 1
Pada: bl
saṃ
yajatrair
aṅgānīti
Pada: bm
devatā
vai
yajatrās
\
Pada: bn
devatā
evāsyāṅgāni
gamayati
Line : 2
Pada: bo
saṃ
yajñapatir
āśiṣeti
\
Pada: bp
āśiṣaiva
yajamānam̐
samardʰayati
//
Anuvaka: 9
Line : 3
Pada: a
r̥tvijo
vr̥ṇīte
Pada: b
cʰandām̐si
vā
r̥tvijas
\
Pada: c
cʰandām̐sy
eva
tad
vr̥ṇīte
Pada: d
tair
asya
vr̥tair
yuktair
vaṣaṭkārāḥ
puro
yujyante
Line : 4
Pada: e
hotāraṃ
vr̥ṇīte
Pada: f
jagatīṃ
tac
cʰandasāṃ
vr̥ṇīte
\
Line : 5
Pada: g
agnidʰaṃ
vr̥ṇīte
Pada: h
paṅktiṃ
tac
cʰandasāṃ
vr̥ṇīte
\
Pada: i
adʰvaryū
vr̥ṇīte
\
Pada: j
aticccʰandasaṃ
tac
cʰandasāṃ
vr̥ṇīte
\
Line : 6
Pada: k
antarā
hotāraṃ
cādʰvaryū
cāgnidʰaṃ
*
vr̥ṇīte
FN
emended
.
Ed
.:
cagnidʰaṃ
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 127
Pada: l
tasmād
agnir
madʰyata
oṣadʰīḥ
praviṣṭas
\
Line : 7
Pada: m
yad
uttamas
saṃyajati
Pada: n
tasmād
upariṣṭān
matʰyamāno
jāyate
Line : 8
Pada: o
maitrāvaruṇaṃ
vr̥ṇīte
Pada: p
gāyatrīṃ
tac
cʰadasāṃ
vr̥ṇīte
Pada: q
brāhmaṇāccʰam̐sinaṃ
vr̥ṇīte
Line : 9
Pada: r
triṣṭubʰaṃ
tac
cʰandasāṃ
vr̥ṇīte
Pada: s
potāraṃ
vr̥ṇīte
\
Pada: t
uṣṇihaṃ
tac
cʰandasāṃ
vr̥ṇīte
Line : 10
Pada: u
neṣṭāraṃ
vr̥ṇīte
Pada: v
kakubʰaṃ
tac
cʰandasāṃ
vr̥ṇīte
//
Pada: w
paścājam
iva
vā
etac
cʰando
yad
anuṣṭup
Line : 11
Pada: x
paścājevaiṣā
hotrā
yad
accʰāvākyā
Pada: y
tasmād
accʰāvākam
upaiva
hvayante
na
vr̥ṇate
\
Line : 12
Pada: z
atʰaitā
āpriyaḥ
Pada: aa
prajāpatiḥ
prajās
sr̥ṣṭvā
sa
riricāna
ivāmanyata
Line : 13
Pada: ab
sa
etā
āprīr
apaśyat
Pada: ac
tābʰir
ātmānam
āprīṇīta
Line : 14
Pada: ad
yajñaḥ
prajāpatir
yajñātmā
yajamānas
\
Pada: ae
yad
etāḥ
pūrvārdʰe
yajñasya
kriyante
Line : 15
Pada: af
mukʰata
eva
yajamānam
āprīṇāti
Pada: ag
prayājān
yajati
Pada: ah
prāṇā
vai
prayājāḥ
Line : 16
Pada: ai
prāṇān
eva
tat
prayajati
Pada: aj
tat
prayājānāṃ
prayājatvam
Pada: ak
anavānam
āprīṇīyād
yaṃ
kāmayeta
sarvam
āyur
iyād
iti
Line : 17
Pada: al
prāṇā
vai
prayājās
\
Pada: am
aviccʰinnān
evāsmin
prāṇān
pratidadʰāti
Line : 18
Pada: an
sarvam
āyur
eti
\
Pada: ao
ātmā
vai
paśor
vapātmā
yajamānasyāprīs
\
Line : 19
Pada: ap
yad
uttamāprīr
vapāṃ
pariśaye
\
Pada: aq
ātmaivātmānaṃ
pariśaye
Pada: ar
yajñasya
saṃtatyā
aviccʰedāya
\
Line : 20
Pada: as
ekādaśa
prayājā
ekādaśānuyājā
ekādaśopayajas
\
Line : 21
Pada: at
etāvatīr
vai
devatās
Pada: au
sarvadevatyaḥ
paśus
Pada: av
sarvābʰir
evainaṃ
devatābʰis
samardʰayati
Page: 134
Line : 1
Pada: aw
trayastrim̐śad
vai
devatās
somapās
trayastriṃśad
asomapās
\
Pada: ax
aṣṭau
vasava
ekādaśa
rudrā
dvādaśādityā
vaṣaṭkāraś
ca
prajāpatiś
ca
te
somapāḥ
Line : 2
Pada: ay
prayājā
anuyājā
upayajas
te
'somapās
Line : 3
Pada: az
tasmāt
te
bahiryajñaṃ
kriyante
Pada: ba
somena
vai
tad
devān
somapān
prīṇāti
Line : 4
Pada: bb
paśunāsomapān
\
Pada: bc
te
'syobʰaye
prītā
yajñe
bʰavanti
\
Line : 5
Pada: bd
etad
dʰa
vā
uvāca
śyāparṇas
sāyakāyano
'ṣāḍʰaṃ
kaiśinaṃ
yatrainam
adas
somān
nayati
Line : 6
Pada: be
yadi
vai
mā
somān
neṣyasy
ubʰayair
mā
devais
saha
neṣyasi
somapaiś
cāsomapaiś
ca
Line : 7
Pada: bf
videvas
te
yajño
'vahāsyate
\
Pada: bg
atʰo
yadryañcaṃ
mā
neṣyanti
tatas
tvābʰītya
jyāsyanti
\
iti
Line : 8
Pada: bh
te
mīmām̐sitveto
no
bʰayaṃ
nāstīti
dakṣiṇā
pratyañcaṃ
ninyus
Line : 9
Pada: bi
tataḥ
kuntayaḥ
pañcālān
abʰītya
jinanti
Pada: bj
ya
evaṃvidam̐
somān
nayaty
ubʰayair
enaṃ
devais
saha
nayati
somapaiś
cāsomapaiś
ca
Line : 10
Pada: bk
videvo
'sya
yajño
'vahīyate
\
Line : 11
Pada: bl
atʰo
yadryañcam
enaṃ
nayanti
tata
enam
abʰītya
jinanti
//
Anuvaka: 10
Line : 13
Pada: a
devāś
ca
vā
asurāś
ca
samāvad
eva
yajñe
'kurvata
Pada: b
yad
eva
devā
akurvata
tad
asurā
akurvata
Line : 14
Pada: c
tato
devā
etam
upām̐śum
apaśyan
\
Pada: d
ta
etasmin
yajñam̐
sam̐stʰāpyam
apaśyan
\
Line : 15
Pada: e
tasminn
eva
yajñam̐
samastʰāpayan
\
Pada: f
aṣṭau
kr̥tvo
'bʰyaṣuṇvan
Pada: g
gāyatrīṃ
tac
cʰanda
āpnuvan
\
Line : 16
Pada: h
ekādaśa
kr̥tvas
Pada: i
triṣṭubʰaṃ
tat
\
Pada: j
dvādaśa
kr̥tvas
\
Pada: k
jagatīṃ
tat
Pada: l
trir
vyagr̥hṇan
Line : 17
Pada: m
savanāny
eva
tad
āpnuvan
\
Pada: n
te
devā
yāvān
eva
yajñas
taṃ
parigr̥hyopodatiṣṭʰan
hotum
\
Line : 18
Pada: o
te
'surā
apaśyañ
juhvati
vai
devā
iti
Pada: p
tān
vajram
udyatyābʰyapatan
\
Line : 19
Pada: q
tān
devā
antaryāmenāntaradadʰataibʰyo
lokebʰyas
*
FN
emended
.
Ed
.:
lakebʰyas
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 127
Pada: r
tato
devā
abʰavan
parāsurā
abʰavan
Page: 135
Line : 1
Pada: s
yasyaivaṃ
viduṣa
upām̐śuṃ
juhvati
yaś
caivaṃ
*
vidvāñ
juhoty
ebʰya
eva
lokebʰyo
bʰrātr̥vyam
antardʰatte
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 127:
yasyaivaṃ
Line : 2
Pada: t
atʰa
ha
smāhāruṇa
aupaveśiḥ
Line : 3
Pada: u
kim
u
sa
yajeta
ya
upām̐śau
yajñaṃ
sam̐stʰāpyaṃ
na
vidyād
iti
\
Line : 4
Pada: v
aṣṭau
kr̥tvo
'bʰiṣuṇoti
Pada: w
gāyatrīṃ
tac
cʰanda
āpnoti
\
Pada: x
ekādaśa
kr̥tvas
Line : 5
Pada: y
triṣṭubʰaṃ
tat
\
Pada: z
dvādaśa
kr̥tvas
\
Pada: aa
jagatīṃ
tat
Pada: ab
trir
vigr̥hṇāti
Pada: ac
savanāny
eva
tad
āpnoti
\
Line : 6
Pada: ad
upām̐śā
evaitad
yajñam̐
saṃstʰāpya
tena
*
sam̐stʰitenāriṣṭenāgʰātyena
pracarati
\
FN
Ch
.
Ed
.:
yajñas
saṃstʰāpyate
na
.
cf
.
KpS.41
.8:285.10.
Raghuvira
,
KpS
,
xxviii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 127
Line : 7
Pada: ae
aṣṭāaṣṭā
abʰiṣuṇuyād
brahmavarcasakāmasya
\
Pada: af
aṣṭākṣarā
gāyatrī
Pada: ag
gāyatrīm
eva
yajñamukʰe
'dʰi
viyātayati
Line : 8
Pada: ah
gāyatryām
evaitat
tejasi
sve
yonau
svarge
loke
yajñamukʰaṃ
tāyate
Line : 9
Pada: ai
mukʰyo
bʰavati
ya
evaṃ
veda
Pada: aj
nopayāmagr̥hīto
'sīti
brūyāt
\
Line : 10
Pada: ak
iyaṃ
vā
upayāmas
\
Pada: al
anayā
prāṇān
apihanyāt
\
Pada: am
na
pavitraṃ
vitanvanti
\
Line : 11
Pada: an
antarikṣaṃ
vai
pavitram
Pada: ao
antarikṣeṇa
prāṇān
parigr̥hṇīyāt
pramīyeta
\
Pada: ap
ayaṃ
vāva
yaḥ
pavate
sa
prāṇas
Line : 12
Pada: aq
tasyedam
apagrāhaṃ
prāṇimas
\
Pada: ar
yan
nopayāmagr̥hīto
'sīty
āha
na
pavitraṃ
vitanvanti
Line : 13
Pada: as
tasmād
ayam
aparigr̥hītaḥ
kāmam
ittʰaṃ
cettʰaṃ
ca
pavate
Line : 14
Pada: at
tasmāt
kāmaṃ
prāṇimaḥ
Pada: au
prāṇapavitro
vā
upām̐śuḥ
Pada: av
prāṇair
evainaṃ
pāvayati
Line : 15
Pada: aw
ṣaḍ
am̐śūn
parigr̥hṇāti
Pada: ax
tasmāt
ṣaṭ
prāṇā
dvandvaṃ
pāvayati
Line : 16
Pada: ay
tasmāt
prāṇā
dvandvam
Pada: az
upām̐śusavanād
upām̐śuṃ
nigr̥hṇāti
Pada: ba
prāṇo
vā
upām̐śusavanaḥ
Line : 17
Pada: bb
prāṇa
upām̐śuḥ
Pada: bc
prāṇād
eva
prāṇaṃ
nigr̥hṇāti
\
Pada: bd
uttara
upām̐śusavano
bʰavaty
adʰare
'm̐śavaḥ
Line : 18
Pada: be
prāṇo
vā
upām̐śusavanaḥ
prajā
am̐śavaḥ
Pada: bf
prajāsv
eva
*
prāṇaṃ
dadʰāti
FN
emended
.
Ed
.:
evaṃ
.
cf
.
KpS.41
.8:286.3
Line : 19
Pada: bg
tasmāt
prāṇa
uttamaḥ
//
Anuvaka: 11
Line : 20
Pada: a
kratvā
dā
astu
śreṣṭʰo
'dya
tvā
vardʰan
surekṇāḥ
/
Line : 21
Pada: b
marta
ānāśa
suvr̥ktim
//
Page: 136
Line : 1
Pada: c
imā
brahma
brahmavāhaḥ
kriyanta
ā
barhis
sīda
/
Line : 2
Pada: d
vīhi
śūra
puroḍāśam
//
Line : 3
Pada: e
upa
nas
sūnavo
giraś
śr̥ṇvantv
amr̥tasya
ye
/
Line : 4
Pada: f
sumr̥ḍīkā
bʰavantu
naḥ
//
Line : 5
Pada: g
tā
naś
śaktaṃ
pārtʰivasya
maho
rāyo
divyasya
/
Line : 6
Pada: h
mahi
vāṃ
kṣatraṃ
deveṣu
//
Line : 7
Pada: i
br̥haspate
juṣasva
no
*
FN
<
naḥ
Pada: j
agna
āyāhi
vītaye
\
Pada: k
endra
sānasiṃ
rayim
//
Line : 8
Pada: l
ā
no
bʰadrāḥ
kratavo
yantu
viśvato
'dabdʰāso
aparītāsa
udbʰidaḥ
/
Line : 9
Pada: m
devā
no
yatʰā
sadam
id
vr̥dʰe
asann
aprāyuvo
rakṣitāro
divedive
//
Line : 10
Pada: n
ā
no
mitrāvaruṇā
//
Line : 11
Pada: o
ā
vibādʰyā
parirāpas
tamām̐si
ca
jyotiṣmantaṃ
ratʰam
r̥tasya
tiṣṭʰasi
/
Line : 12
Pada: p
br̥haspate
bʰīmam
amitradambʰanaṃ
rakṣohaṇaṃ
gotrabʰidam̐
svarvidam
//
Line : 13
Pada: q
pañca
vyuṣṭīḥ
//
Line : 14
Pada: r
sakʰe
sakʰāyam
abʰyāvavr̥tsvāśur
na
cakraṃ
ratʰe
'varohyāsmabʰyaṃ
dasma
ram̐hyā
/
Line : 15
Pada: s
agne
mr̥ḍīkaṃ
varuṇe
sacā
vido
marutsu
viśvabʰānuṣu
/
Line : 16
Pada: t
tokāya
tuje
śuśucāna
śaṃ
kr̥dʰy
asmabʰyaṃ
dasma
śaṃ
kr̥dʰi
//
Line : 17
Pada: u
agnim̐
hotāraṃ
manye
dāsvantaṃ
vasum̐
sūnum̐
sahaso
jātavedasam
\
Pada: v
vipraṃ
na
jātavedasam
/
Line : 19
Pada: w
ya
ūrdʰvayā
svadʰvaro
devo
devācyā
kr̥pā
/
Line : 20
Pada: x
gʰr̥tasya
vibʰrāṣṭim
anu
vaṣṭi
śociṣājuhvānasya
sarpiṣaḥ
//
Anuvaka: 12
Line : 21
Pada: a
draṣṭré
námas
\
Pada: b
upadraṣṭré
námas
\
Pada: c
anudraṣṭré
námaḥ
Pada: d
kʰyātré
námas
\
Pada: e
upakʰyātré
námas
\
Page: 137
Line : 1
Pada: f
anukśātré
námas
\
Pada: g
śr̥ṇvaté
námas
\
Pada: h
upaśr̥ṇvaté
námas
Pada: i
saté
námas
\
Pada: j
ásate
námas
\
Line : 2
Pada: k
jātā́ya
námas
\
Pada: l
janiṣyámāṇāya
*
námas
\
FN
emended
.
Ed
.:
janiṣyámānāya
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 127
Pada: m
bʰūtā́ya
námas
\
Pada: n
bʰaviṣyaté
námas
\
Pada: o
cákṣuṣe
námas
\
Line : 3
Pada: p
śrótrāya
námas
\
Pada: q
mánase
námas
\
Pada: r
vācé
námas
\
Pada: s
bráhmaṇe
námas
\
Pada: t
śrāntā́ya
námas
Line : 4
Pada: u
tápase
námaḥ
//
Line : 5
Pada: v
iti
śrīmadyajurvedakāṭʰake
carakaśākʰāyāṃ
madʰyamikāyāṃ
dʰiṣṇyaṃ
nāma
ṣaḍviṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.