TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 26
Previous part

Sthanaka: 26  
Anuvaka: 1  
Page: 120  
Line : 1  Pada: a     dʰiṣṇyā nyupyante \

Pada: b     
anayor lokayor vidʰr̥tyai


Pada: c     
ny anya upyante nānye

Pada: d     
ye nyupyanta imaṃ tair lokaṃ dādʰāra

Line : 2  Pada: e     
ye na nyupyante 'muṃ taiḥ

Pada: f     
parāṅ hy asau loko 'niruktas \


Line : 3  Pada: g     
agnir vai devebʰyo 'pākrāmat

Pada: h     
sa pr̥tʰivīṃ prāviśat

Pada: i     
taṃ jānudagʰne 'nvavindan \

Line : 4  Pada: j     
tasmāj jānudagʰnaṃ kʰeyam

Pada: k     
anuvidyaivaitān nivapati


Pada: l     
cātvālān nivapati \

Line : 5  Pada: m     
eṣā agner yonis

Pada: n     
svād evainān yoner nivapati


Pada: o     
yo vedyās tīrtʰaṃ veda na sadasyām ārtim ārcʰati

Line : 6  Pada: p     
prācīnam āgnīdʰrāt pratīcīnaṃ cātvālāt tena saṃcaret \

Line : 7  Pada: q     
etad vai vedyās tīrtʰam \

Pada: r     
ya evaṃ veda na sadasyām ārtim ārcʰati


Pada: s     
na pratyaṅ sado 'tīyād adʰvaryus \

Line : 8  Pada: t     
udaraṃ etad yajñasya yat sadas \

Pada: u     
udaraṃ yajñasya saṃkarṣet pramīyeta

Line : 9  Pada: v     
jano eṣo 'dʰvaryor janam eti janatā janatām abʰītya jināti


Line : 10  Pada: w     
yady atīyād aindryā saṃcaret \

Pada: x     
aindraṃ vai sadas

Pada: y     
svayaiva devatayā saṃcarati


Pada: z     
na prāṅ havirdʰānam \

Line : 11  Pada: aa     
śiro etad yajñasya yad dʰavirdʰānam \

Pada: ab     
śiro yajñasya saṃkarṣet pramīyeta


Line : 12  Pada: ac     
yady atīyād vaiṣṇavyā saṃcaret \

Pada: ad     
vaiṣṇavaṃ vai havirdʰānam \

Pada: ae     
svayaiva devatayā saṃcarati


Line : 13  Pada: af     
tad āhuḥ kṣaitrapatyayaiva saṃcared iti \

Pada: ag     
iyaṃ kṣetrasya patis

Pada: ah     
tenāsyā naiti \


Line : 14  Pada: ai     
amuṣmin vai loke soma āsīt

Pada: aj     
taṃ dʰiṣṇyā agopāyan \

Pada: ak     
taṃ gāyatry āharat \

Line : 15  Pada: al     
neṣṭāpotroḥ prati gopītʰam \

Pada: am     
tasmād ete hotre vyr̥ddʰe vyr̥ddʰasomapītʰe

Pada: an     
tasmān na neṣṭrā na potrā bʰavitavyam \

Line : 16  Pada: ao     
tasmād etau sam̐sacantā * iva yajatas
      
FN Mittwede, Textkritische Bemerkungen, p. 124, 116

Pada: ap     
tam ete 'nvāyan dvitīyāni nāmāni kr̥tvā

Line : 17  Pada: aq     
tasmād brāhmaṇo dvināmārdʰukas

Pada: ar     
taṃ paryaviśan bʰāgadʰeyam iccʰamānās

Line : 18  Pada: as     
tebʰya etad bʰāgadʰeyam akalpayat \

Pada: at     
yad dʰiṣṇyān vyāgʰārayati

Line : 19  Pada: au     
svenaivainān bʰāgadʰeyena samardʰayati


Pada: av     
teṣāṃ ye nediṣṭʰaṃ paryaviśam̐s te somapītʰaṃ prāpnuvann āhavanīya āgnīdʰro hotrīyas

Line : 20  Pada: aw     
tasmād eta uparyupari vaṣaṭkurvantaṃ na him̐santi

Page: 121  
Line : 1  Pada: ax     
prītā hi


Pada: ay     
na pratyaṅ dʰiṣṇyān atisarped adʰvaryuḥ

Line : 2  Pada: az     
prāṇā vai dʰiṣṇyāḥ

Pada: ba     
prāṇān saṃkarṣet \


Pada: bb     
na pratyaṅ hotāram \

Pada: bc     
nābʰir eṣā yajñasya yad dʰotā \

Line : 3  Pada: bd     
ūrdʰvaṃ nābʰyāḥ prāṇo 'vācīnam apānas \

Pada: be     
apāne prāṇaṃ dadʰyāt pramīyeta //


Line : 4  Pada: bf     
dakṣiṇato vai devānāṃ yajñaṃ rakṣām̐sy abʰyajayan \

Pada: bg     
tam āgnīdʰrāt punar apājayan

Line : 5  Pada: bh     
yad āgnīdʰrād dʰiṣṇyān viharanti

Pada: bi     
yajñasyābʰijityai

Pada: bj     
rakṣasām apahatyai


Line : 6  Pada: bk     
jambʰo vai nāmāsura āsīt

Pada: bl     
sa devānāṃ yajñam agirat

Pada: bm     
sa āgnīdʰram api nāgirat \

Line : 7  Pada: bn     
yad āgnīdʰrād dʰiṣṇyān viharanti

Pada: bo     
tena yajño jīvas

Pada: bp     
tena medʰyas \


Pada: bq     
aṅgārān pūrvayos savanayor viharanti

Line : 8  Pada: br     
śukravatī hi te


Pada: bs     
śalākān dīpyamānām̐s tr̥tīyasavane

Line : 9  Pada: bt     
tena tac cʰukravat


Pada: bu     
sarvāṇy asya savanāni śukravanti bʰavanti ya evaṃ veda //


Line : 10  Pada: bv     
prācībʰir āhutibʰir devā anyān asurān prāṇudanta pratīcībʰir anyān

Line : 11  Pada: bw     
pratyañco dʰiṣṇyā vyāgʰāryante prācīr anyā āhutayo hūyante *
      
FN emended. Ed.: huyante. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 124

Pada: bx     
bʰrātr̥vyasya vinuttyai \


Line : 12  Pada: by     
agner etā vaiśvānarasya priyās tanvo yad dʰiṣṇyās \

Line : 13  Pada: bz     
yad dʰiṣṇyān vyāgʰārayati

Pada: ca     
evaitat samuddʰarṣayati \


Pada: cb     
agnir eṣa vaiśvānara upāvasr̥jyate yad agniṣṭomas

Line : 14  Pada: cc     
sa īśvaro 'śānto yajamānaṃ ca sadasyām̐ś cābʰyuṣaḥ

Line : 15  Pada: cd     
prorṇuvīta

Pada: ce     
yajamāna ātmano 'nabʰidāhāya


Pada: cf     
tr̥tīyasavane * vai yajñasyāśiṣa īrate
      
FN emended. Ed.: savane. Mittwede, Textkritische Bemerkungen, p. 124

Line : 16  Pada: cg     
yat prorṇuvīta tābʰya ātmānam antardadʰyāt \

Pada: ch     
nābʰiṃ vai pitaro 'bʰisaṃjānate \

Line : 17  Pada: ci     
āvir nābʰiṃ kurvīta \

Pada: cj     
abʰīva karṇau prorṇuvīta

Pada: ck     
nāśīrbʰya ātmānam antardadʰāti

Line : 18  Pada: cl     
jānanty * enaṃ pitaras \
      
FN emended. Ed.: jānantv. cf. KpS.40.4:266.14. Mittwede, Textkritische Bemerkungen, p. 124


Pada: cm     
gʰnanti etat somaṃ yad abʰiṣuṇvanti

Line : 19  Pada: cn     
yāvantaḥ prasr̥ptās syus te sarve 'gniṣṭomam upagāyeyur

Pada: co     
anto agniṣṭomas \

Line : 20  Pada: cp     
antam evainam āgatya samīrayanti \


Pada: cq     
indriyāya vai kaṃ brāhmaṇas somaṃ pibati

Line : 21  Pada: cr     
yad upagāyed indriyaṃ nissvaret

Pada: cs     
tasmān nopageyam \


Pada: ct     
saṃvatsaro agniṣṭomas \

Page: 122  
Line : 1  Pada: cu     
dvādaśāgniṣṭomasya stotrāṇi

Pada: cv     
dvādaśa māsās saṃvatsaras

Pada: cw     
saṃvatsaraṃ prajā anuprajāyante

Line : 2  Pada: cx     
yad agniṣṭomasya stotre 'pa upapravartayati

Pada: cy     
prajananāya


Line : 3  Pada: cz     
yad vai patnī yajñe karoti tan mitʰunam \

Pada: da     
yat patny apa upapravartayati

Pada: db     
mitʰuna eva retaḥ prasiñcati \


Line : 4  Pada: dc     
udgātrā patnīm̐ saṃkʰyāpayati

Pada: dd     
vr̥ṣā udgātā

Pada: de     
patnyāḥ prajāḥ prajāyante

Line : 5  Pada: df     
vr̥ṣāṇam evāsyām apisr̥jati

Pada: dg     
prajananāya \


Pada: dh     
ūrubʰyāṃ pravartayati \

Line : 6  Pada: di     
ūrubʰyām̐ hi prajāḥ prajāyante

Pada: dj     
prajananāya \

Pada: dk     
antarata iva nu devatā \

Pada: dl     
antarato hy eṣā vīryaṃ karoti


Line : 7  Pada: dm     
dūram uparyudūheta \

Pada: dn     
ahrītamukʰy asyā jāyate


Pada: do     
na dakṣiṇā pravartayet \

Line : 8  Pada: dp     
yad dakṣiṇā pravartayet pitr̥bʰyaḥ prajāṃ nidʰūvet \


Pada: dq     
udīcīḥ prācīḥ * pravartayati \
      
FN emended. Ed.: udīcīḥ prācī. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.26. Mittwede, Textkritische Bemerkungen, p. 124

Line : 9  Pada: dr     
eṣā vai manuṣyāṇāṃ diṅ *
      
FN < diś

Pada: ds     
manuṣyaloka evainā upaprajanayati //


Anuvaka: 2  
Line : 10  Pada: a     
upasadbʰir vai devā imāṃl lokān abʰyajayan * \
      
FN emended. Ed.: vyajayan. Mittwede, Textkritische Bemerkungen, p. 124

Pada: b     
tān vaisarjanair abʰivyasr̥janta yatʰā grāmas saṃgrāmād visr̥jyate

Line : 11  Pada: c     
tad vaisarjanānāṃ vaisarjanatvam \


Pada: d     
prāñcam̐ somam ime praṇayanti

Line : 12  Pada: e     
prācīṃ patnīm udānayanti \

Pada: f     
imān evaital lokān abʰiprayanti \


Pada: g     
agninā vai mukʰena devā imāṃl lokān abʰyajayan gārhapatyenemam āgnīdʰreṇāntarikṣam āhavanīyenāmum \

Line : 14  Pada: h     
yad gārhapatyas \

Pada: i     
imaṃ tena lokam abʰijayati

Pada: j     
yad āgnīdʰras \

Pada: k     
antarikṣaṃ tena

Line : 15  Pada: l     
yad āhavanīyas \

Pada: m     
amuṃ tena


Pada: n     
svargāya eṣa lokāya prahriyate

Pada: o     
dvābʰyāṃ gārhapatye juhoti

Line : 16  Pada: p     
dvipād yajamānas \

Pada: q     
asyām evainam ākramayati

Pada: r     
yad āgneyyāgnīdʰre juhoti \

Line : 17  Pada: s     
antarikṣa evainam ākramayati

Pada: t     
yad viṣṇavyāhavanīye juhoti

Pada: u     
svargam evainaṃ lokaṃ gamayati

Line : 18  Pada: v     
svargo hi loka āhavanīyas \


Pada: w     
rakṣām̐si etam etarhi jigʰām̐santi pracyutam ito 'prāptam adas

Line : 19  Pada: x     
tvam̐ someti saumyā gārhapatye juhoti

Line : 20  Pada: y     
saumīr imāḥ prajāḥ

Pada: z     
prajābʰya evainaṃ prāha

Pada: aa     
juṣāṇo aptur iti \

Line : 21  Pada: ab     
aptum evainaṃ kr̥tvemām atinayati

Pada: ac     
yad āgneyyāgnīdʰre juhoti \

Pada: ad     
agnim evainaṃ kr̥tvāntarikṣam atinayati *
      
FN emended. Ed.: apinayati. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 124

Page: 123  
Line : 1  Pada: ae     
yad vaiṣṇavyāhavanīye juhoti

Pada: af     
svargam evainaṃ lokaṃ gamayati

Line : 2  Pada: ag     
svargo hi loka āhavanīyas


Pada: ah     
sarvebʰyo eṣa āhriyate manuṣyebʰyaḥ pitr̥bʰyo devebʰyas

Line : 3  Pada: ai     
tvam̐ someti saumyā gārhapatye juhoti

Pada: aj     
saumīr imāḥ prajāḥ

Line : 4  Pada: ak     
prajābʰya evainaṃ prāha

Pada: al     
juṣāṇo aptur iti

Pada: am     
pitr̥bʰya evainaṃ prāha

Pada: an     
yad āgneyyāgnīdʰre juhoti \

Line : 5  Pada: ao     
agnis sarvā devatās \

Pada: ap     
devatābʰya evainaṃ prāha //


Pada: aq     
vaiṣṇavo vai somas

Line : 6  Pada: ar     
taṃ devatayā vyardʰayati yad anyāmanyāṃ devatāṃ karoti

Pada: as     
yad vaiṣṇavyāhavanīye juhoti

Line : 7  Pada: at     
svayaivainaṃ devatayā samardʰayati


Pada: au     
sarvān etad varuṇo gr̥hṇāti yad dīkṣite manuṣyān pitr̥̄n devān \

Line : 8  Pada: av     
tvam̐ someti saumyā gārhapatye juhoti

Line : 9  Pada: aw     
saumīr imāḥ prajāḥ

Pada: ax     
prajā eva varuṇapāśān muñcati

Pada: ay     
juṣāṇo aptur iti

Line : 10  Pada: az     
pitr̥̄n eva varuṇapāśān muñcati

Pada: ba     
yad āgneyyāgnīdʰre juhoti \

Pada: bb     
agnis sarvā devatās \

Line : 11  Pada: bc     
devatā eva varuṇapāśān muñcati

Pada: bd     
so 'nr̥ṇa imāṃl lokān abʰivisr̥jamāna eti

Line : 12  Pada: be     
tad vaisarjanānāṃ vaisarjanatvam //

Pada: bf     
tasmād āhur api etarhy āraṇyebʰyaḥ paśubʰyo visr̥jata iti \


Line : 13  Pada: bg     
āgnīdʰre grāvavāyavyāni sādayati

Pada: bh     
prāñcam̐ somaṃ praṇayati \

Line : 14  Pada: bi     
etair etaṃ gʰnanti

Pada: bj     
hantr̥bʰir evainaṃ vyāvartayati

Pada: bk     
na hantr̥̄n pratipadyate ya evaṃ veda


Line : 15  Pada: bl     
na * purastāt pratipadyeta
      
FN Ed lacks na. This sentence must be prohibition. cf. KpS.40.5:268.20. Mittwede, Textkritische Bemerkungen, p. 124

Pada: bm     
rudro agniḥ paśavo 'm̐śavas \

Pada: bn     
rudrāya paśūn apidadʰyād apaśus syāt


Line : 16  Pada: bo     
paścāt prāñcaḥ prapadyante

Pada: bp     
śrīr vai somaḥ

Pada: bq     
paścād iva prāṅ śriyam āpnoti

Line : 17  Pada: br     
tasmāt paścāt prācīḥ prajāḥ kṣetrāṇy abʰijayantīr yanti


Pada: bs     
purastād gataśrīḥ prapadyeta

Line : 18  Pada: bt     
purastād eva pratyaṅ śriyam āpnoti \

Pada: bu     
imam eva lokam abʰi pratitiṣṭʰati


Line : 19  Pada: bv     
paścāt somaṃ prapādayanti

Pada: bw     
purastād yajamānaḥ prapadyate \

Pada: bx     
ubʰayata evāsmai śriyaṃ parigr̥hṇāti \


Line : 20  Pada: by     
urv antarikṣaṃ vīhīti \

Pada: bz     
antarikṣadevatyo hy eṣa etarhi \


Line : 21  Pada: ca     
adityās tvag asy adityās sadane sīdeti \

Pada: cb     
ādityo vai somaḥ pr̥tʰivy aditiḥ

Pada: cc     
pr̥tʰivyā anas saṃbʰr̥tam \

Line : 22  Pada: cd     
sva evainaṃ yonau dadʰāti //


Pada: ce     
deva savitar eṣa te soma iti

Line : 23  Pada: cf     
savitā vai devānām adʰipatis \

Pada: cg     
manuṣyā etam ataḥ prācīnaṃ gopāyanti

Page: 124  
Line : 1  Pada: ch     
tasmā evainam̐ saṃprayaccʰati

Pada: ci     
gopītʰāya \


Pada: cj     
etat tvaṃ deva soma devān upāgā iti

Line : 2  Pada: ck     
devo hy eṣa devān upaiti \


Pada: cl     
idam ahaṃ manuṣyān saha prajayā saha rāyaspoṣeṇeti

Line : 3  Pada: cm     
sahaiva prajayā paśubʰir imaṃ lokam upāvartate


Pada: cn     
namo devebʰyas svadʰā pitr̥bʰya iti

Line : 4  Pada: co     
namo hi devānām̐ svadʰā pitr̥̄ṇām \


Pada: cp     
nir druho nir varuṇasya pāśān mukṣīyeti

Line : 5  Pada: cq     
druha evainaṃ varuṇapāśān muñcati


Pada: cr     
svar abʰivyakʰyam iti \

Pada: cs     
ime vai lokās svar

Line : 6  Pada: ct     
imān eva lokān abʰivipaśyati \


Pada: cu     
agne vratapā iti \

Pada: cv     
agninā eṣa tanvaṃ viparidʰatte tānūnaptre

Line : 7  Pada: cw     
sainam īśvarā him̐sitor

Pada: cx     
agninaivaitat tanvaṃ yatʰāyatʰaṃ kurute \

Line : 8  Pada: cy     
etarhi eṣa devais tanvaṃ visr̥jate

Pada: cz     
tad vaisarjanānāṃ vaisarjanatvam \


Line : 9  Pada: da     
yātmanas tāṃ pūrvāṃ brūyāt \

Pada: db     
yad itarasya pūrvāṃ brūyād īśvaro nikamas \

Line : 10  Pada: dc     
yaṃ dviṣyāt tasyottarāṃ * brūyāt \
      
FN emended. Ed.: tasyottaraṃ. Mittwede, Textkritische Bemerkungen, p. 125

Pada: dd     
agnir vai rudras \

Pada: de     
rudrāyaivainam apidadʰāti tājak pradʰanvati //


Anuvaka: 3  
Line : 12  Pada: a     
na dīkṣitena hotavyam \

Pada: b     
havir vai dīkṣito rudro 'gnir

Pada: c     
yaj juhuyād dʰavirbʰūtam ātmānaṃ rudrāyāpidadʰyāt \


Line : 13  Pada: d     
yan na juhuyād yajñaparur antariyāt \

Pada: e     
yadi krītas somas syād dīkṣitasyāgnau juhuyāt \

Line : 14  Pada: f     
visr̥ṣṭo hi tarhi yajñaḥ

Pada: g     
pretā āhutayo bʰavanti


Line : 15  Pada: h     
yady akrīto 'raṇī cājyaṃ cādāya paretyāgniṃ matʰitvā vaiṣṇavyarcā yūpasyānte juhuyāt \

Line : 16  Pada: i     
vaiṣṇavo vai yūpas

Pada: j     
svayaivainaṃ devatayāccʰaiti \


Pada: k     
aty anyān agāṃ nānyān upāgām iti \

Line : 17  Pada: l     
ati hy anyān eti nānyān upaiti


Pada: m     
yān nājujoṣaṃ pari tān avr̥jam iti

Line : 18  Pada: n     
yān hi na juṣate pari tān vr̥ṇakti \


Pada: o     
arvāk tvā parebʰyo 'vidaṃ paro 'varebʰya iti \

Line : 19  Pada: p     
arvāg gʰy enaṃ parebʰyo vindati paro 'varebʰyas


Pada: q     
taṃ tvā juṣāmahe vanaspate devayajyāyā iti

Line : 20  Pada: r     
devayajyāyai hy enaṃ juṣate


Pada: s     
juṣṭaṃ viṣṇava iti

Line : 21  Pada: t     
yajño vai viṣṇus \

Pada: u     
yajñāyaivainaṃ juṣṭaṃ karoti


Pada: v     
devas tvā savitā madʰvānaktv iti

Line : 22  Pada: w     
gʰr̥taṃ vai devānāṃ madʰu

Pada: x     
medʰyam evainaṃ yajñiyaṃ karoti \


Pada: y     
oṣadʰe trāyasvainam iti

Line : 23  Pada: z     
varmeva karoti


Pada: aa     
svadʰite mainam̐ him̐sīr iti

Pada: ab     
vajro vai svadʰitis \

Pada: ac     
ahim̐sāyai


Page: 125  
Line : 1  Pada: ad     
yaḥ pratʰamaś śakalaḥ parāpatati tam āharet \

Pada: ae     
etaṃ etasya parāpatantaṃ tejo 'nuparāpatati

Line : 2  Pada: af     
satejasam evainaṃ minoti //


Pada: ag     
yo dakṣiṇāvr̥n na taṃ vr̥ścet \

Pada: ah     
gartyas sa *
      
FN < sas

Line : 3  Pada: ai     
ya udaṅṅ āvr̥to * na tam \
      
FN Mittwede, Textkritische Bemerkungen, p. 125: āvr̥tto

Pada: aj     
stʰūṇyas * sa *
      
FN Mittwede, Textkritische Bemerkungen, p. 125: gʰūrṇyas
      
FN < sas


Pada: ak     
ya ūrdʰvaśākʰa ūrdʰvaśakalas taṃ vr̥ścet \

Line : 4  Pada: al     
eṣa vai yūpyas \

Pada: am     
ya eva yūpyas taṃ vr̥ścati


Pada: an     
yo 'śuṣkāgro bahuśākʰo bahuparṇas taṃ vr̥ścet \

Line : 5  Pada: ao     
oṣadʰayo vai vanaspatayaḥ paśava oṣadʰayaḥ

Pada: ap     
paśubʰir evainam̐ samardʰayati


Line : 6  Pada: aq     
yaś śuṣkāgro 'śākʰo 'parṇas taṃ vr̥śced yaṃ dviṣyāt tasya \

Pada: ar     
oṣadʰayo vanaspatayaḥ paśava oṣadʰayaḥ

Line : 7  Pada: as     
paśubʰir evainaṃ vyardʰayati


Pada: at     
ya udaṅ prāṅ upanatas taṃ vr̥ścet \

Line : 8  Pada: au     
eṣa vai medʰam abʰyupanatas \

Pada: av     
ya eva medʰam abʰyupanatas taṃ vr̥ścati


Pada: aw     
dyāṃ lekʰīr antarikṣaṃ him̐sīḥ pr̥tʰivyā saṃbʰaveti

Line : 9  Pada: ax     
vajro vai yūpas \

Pada: ay     
eṣāṃ lokānām ahim̐sāyai \


Line : 10  Pada: az     
udañcaṃ prāñcaṃ praśrayati \

Pada: ba     
eṣa vai devalokas \

Pada: bb     
devalokam evainam upapraśrayati //


Line : 11  Pada: bc     
vanaspate śatavalśo virohety āvraścane juhoti

Pada: bd     
vanaspatiṣv eva bʰūmānaṃ dadʰāti

Line : 12  Pada: be     
tasmād eta āvraścanād bʰūyām̐so jāyante


Pada: bf     
sahasravalśā vi vayaṃ ruhemeti \

Line : 13  Pada: bg     
āśiṣam evāśāste


Pada: bh     
yaṃ tvāyam̐ svadʰitis tetijānaḥ praṇināya mahate saubʰagāyeti

Line : 14  Pada: bi     
mahate hy eṣa saubʰāgyāya praṇīyate yo yajñāya praṇīyate


Line : 15  Pada: bj     
ya ārohas taṃ vr̥śced yaṃ dviṣyāt tasya \

Pada: bk     
ayonir eṣo 'nāyatano ya ārohas \

Line : 16  Pada: bl     
ayonim evainam anāyatanaṃ karoti


Pada: bm     
yas svārut taṃ vr̥ścet \

Pada: bn     
eṣa vai yonimān āyatanavān * yas svārut \
      
FN Mittwede, Textkritische Bemerkungen, p. 125: anāyatanavān statt ānāyatanavān

Line : 17  Pada: bo     
yonimantam evāyatanavantaṃ yajamānaṃ karoti


Line : 18  Pada: bp     
gulpʰadagʰne vr̥ścet

Pada: bq     
parur hi gulpʰas \

Pada: br     
yajñaparuṣā saṃmitam \


Pada: bs     
jānudagʰne vr̥ścet

Line : 19  Pada: bt     
parur hi jānu

Pada: bu     
yajñaparuṣā saṃmitam \


Pada: bv     
yāvaty anakṣasaṅgas syāt tāvati vr̥ścet \

Pada: bw     
yajñaparuṣā saṃmitam \

Line : 20  Pada: bx     
paśūnām apratinodāya //


Anuvaka: 4  
Page: 126  
Line : 1  Pada: a     
paśusaṃmito vraṣṭavyas \

Pada: b     
daśāratnis \

Pada: c     
daśa vai paśoḥ prāṇā ātmaikādaśas \

Line : 2  Pada: d     
aṣṭā aśrayo dve paruṣī ātmaikādaśaḥ

Pada: e     
paśusaṃmitam eva vr̥ścati


Pada: f     
stomasaṃmito vraṣṭavyas \

Line : 3  Pada: g     
navāratnis

Pada: h     
tejasā trivr̥tā saṃmitaḥ


Pada: i     
pañcadaśāratnir vraṣṭavyaḥ

Line : 4  Pada: j     
pañcadaśena saṃmitas \

Pada: k     
vajraḥ pañcadaśas \

Pada: l     
vajreṇa saṃmitas


Pada: m     
saptadaśāratnir vraṣṭavyas

Line : 5  Pada: n     
saptadaśena saṃmitaḥ

Pada: o     
prajāpatis saptadaśaḥ

Pada: p     
prajāpatinā saṃmitas \


Line : 6  Pada: q     
ekavim̐śatyaratnir vraṣṭavyas \

Pada: r     
ekavim̐śena saṃmitas \

Pada: s     
asā āditya ekavim̐śas \

Line : 7  Pada: t     
amunādityena saṃmitas


Pada: u     
saptavim̐śatyaratnir vraṣṭavyas

Pada: v     
saptavim̐śena saṃmitas

Pada: w     
triṇavā ime lokās \

Line : 8  Pada: x     
ebʰir lokais saṃmitas


Pada: y     
trayastrim̐śadaratnir vraṣṭavyas

Pada: z     
trayastrim̐śena saṃmitas

Line : 9  Pada: aa     
trayastrim̐śad * devatās \
      
FN emended. Ed.: trim̐śad. Mittwede, Textkritische Bemerkungen, p. 125

Pada: ab     
devatābʰis saṃmitas \


Pada: ac     
cʰandassaṃmito vraṣṭavyaḥ

Pada: ad     
pañcāratniḥ paṅktyā cʰandasā saṃmitas \

Line : 10  Pada: ae     
ṣaḍaratnir aticcʰandasā saṃmitas

Pada: af     
saptāratniś śakvaryā saṃmitas \

Line : 11  Pada: ag     
aṣṭāratnir gāyatryā saṃmitas \

Pada: ah     
navāratnir br̥hatyā saṃmitas \

Pada: ai     
daśāratnir virājā saṃmitas \

Line : 12  Pada: aj     
ekādaśāratnis triṣṭubʰā saṃmitas \

Pada: ak     
dvādaśāratnir jagatyā saṃmitas

Line : 13  Pada: al     
trayodaśāratnis sādʰyair devais saṃmitas \


Pada: am     
br̥hann aparimito vraṣṭavyas \

Line : 14  Pada: an     
yūpād vai devās svargaṃ lokam āyan

Pada: ao     
svargasya lokasya samaṣṭyai


Pada: ap     
ya eva kaśca puruṣād varṣīyān syāt taṃ vr̥ścet \

Line : 15  Pada: aq     
eṣā vai yūpasya mātrā

Pada: ar     
yāvān eva yūpas taṃ vr̥ścati


Line : 16  Pada: as     
caṣālaṃ bʰavati

Pada: at     
caṣālād vai devās svargaṃ lokam āyan

Pada: au     
svargasya lokasya samaṣṭyai \


Line : 17  Pada: av     
indro vai vr̥trāya vajraṃ prāharat

Pada: aw     
tasya yāvad ālabdʰam āsīt tat prāśīryata

Line : 18  Pada: ax     
tac caṣālaṃ pratyavr̥ñjan

Pada: ay     
yac caṣālaṃ bʰavati

Pada: az     
draḍʰimna evālabdʰyā aśitʰilatvāya \


Line : 19  Pada: ba     
iyad bʰavati \

Pada: bb     
etāvad dʰi tad ālabdʰam āsīt \


Pada: bc     
na yūpasyātirecayet \

Pada: bd     
yad atirecayed arbudinīr janayas syur


Line : 20  Pada: be     
yāvad uttamam aṅgulikāṇḍaṃ tāvad atirecayet \

Pada: bf     
yajñaparuṣā saṃmitam \

Page: 127  
Line : 1  Pada: bg     
paśūnām apratinodāya

Pada: bh     
yad vai yajñasyātiricyate sādʰyān tad devān abʰyatiricyate

Line : 2  Pada: bi     
yajñasya tad atiricyate yad yūpasyātiricyate

Pada: bj     
sādʰyān eva tena devān prīṇāti \


Line : 3  Pada: bk     
anyasya vr̥kṣasya caṣālaṃ kuryād yasya ca yūpas syād yaṃ kāmayeta bʰrātr̥vyam asmai janayeyam iti

Line : 4  Pada: bl     
bʰrātr̥vyā etasyānye vanaspatayas \

Line : 5  Pada: bm     
bʰrātr̥vyam evāsya lokam abʰyārohayati \

Pada: bn     
alokam enaṃ karoti //


Anuvaka: 5  
Line : 6  Pada: a     
pr̥tʰivyai tvāntarikṣāya tvā dive tveti yūpaṃ prokṣati \

Pada: b     
ebʰya evainaṃ lokebʰyaḥ prokṣati \


Line : 7  Pada: c     
asmai vai lokāyaudumbarī mīyate 'muṣmai yūpas

Pada: d     
tasmād itaḥ parāñcaṃ yūpaṃ prokṣaty amuto 'rvācīm audumbarīm

Line : 8  Pada: e     
anayor lokayor vidʰr̥tyai


Pada: f     
devasya tvā savituḥ prasava ity abʰrim ādatte

Line : 9  Pada: g     
savitr̥prasūta evaināṃ devatābʰir ādatte \


Line : 10  Pada: h     
idam ahaṃ rakṣaso grīvā apikr̥ntāmīti

Pada: i     
bʰrātr̥vyo vai rakṣas \

Pada: j     
bʰrātr̥vyasyaiva grīvā apikr̥ntati


Line : 11  Pada: k     
śundʰantāṃ lokāḥ pitr̥ṣadanā iti

Pada: l     
śundʰaty evainam

Pada: m     
atʰo yad evāsya kʰanantaḥ krūraṃ kurvanti tac cʰamayati


Line : 12  Pada: n     
yavamatīr avasiñcati \

Pada: o     
annaṃ vai yavās tejo yūpas \

Line : 13  Pada: p     
anna eva tejo dadʰāti \

Pada: q     
annaṃ vai yavā vajro yūpas \

Pada: r     
anna eva vajraṃ dadʰāti //


Line : 14  Pada: s     
pitr̥ṣadanaṃ tvā lokam āstr̥ṇāmīti

Pada: t     
yad etam apabarhiṣaṃ minuyur gartamit syāt \

Line : 15  Pada: u     
asyā uttarārdʰa * oṣadʰayas \
      
FN Mittwede, Textkritische Bemerkungen, p. 125: uttarārdʰam

Pada: v     
asyā evainam uttarārdʰe minoti \

Line : 16  Pada: w     
agartamitam evākas


Pada: x     
svāveśo 'sy agregā netr̥̄ṇām iti yūpaśakalam avāsyati \

Line : 17  Pada: y     
r̥kṣo eṣa taṣṭo 'paśavyas

Pada: z     
satvacasam evainaṃ minoti


Pada: aa     
gʰr̥tena dyāvāpr̥tʰivī āpr̥ṇetʰām iti

Line : 18  Pada: ab     
gʰr̥tenaiva dyāvāpr̥tʰivī vyunatti

Pada: ac     
tasmād oṣadʰayo 'nabʰyaktā rebʰante


Line : 19  Pada: ad     
devas tvā savitā madʰvānaktv iti

Pada: ae     
gʰr̥taṃ vai devānāṃ madʰu

Line : 20  Pada: af     
medʰyam evainaṃ yajñiyaṃ karoti //


Pada: ag     
supippalā oṣadʰīs kr̥dʰīti caṣālaṃ pratimuñcati \

Line : 21  Pada: ah     
oṣadʰīr eva pʰalaṃ grāhayati

Pada: ai     
tasmād etā akr̥ṣṭapacyāḥ pacyante


Line : 22  Pada: aj     
gʰr̥tenāgniṣṭʰām anakti

Pada: ak     
tejo vai gʰr̥taṃ yajamāno 'gniṣṭʰā *
      
FN emended. Ed.: 'gniṣṭʰāḥ. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.26. Mittwede, Textkritische Bemerkungen, p. 125

Pada: al     
tejasaiva yajamānam̐ samardʰayati \


Page: 128  
Line : 1  Pada: am     
āntam̐ saṃtatam anakti

Pada: an     
tejasas saṃtatyai \

Pada: ao     
aviccʰedāya


Pada: ap     
yaṃ dviṣyāt tasya viccʰindyāt

Line : 2  Pada: aq     
tejasaivainaṃ vyardʰayati


Pada: ar     
sarvato 'nakti

Pada: as     
sarvata evainaṃ tejasā samardʰayati


Line : 3  Pada: at     
dyām agreṇāspr̥kṣa āntarikṣaṃ madʰyenāprāḥ pr̥tʰivīm upareṇādr̥m̐hīr iti

Line : 4  Pada: au     
vajro vai yūpas \

Pada: av     
eṣāṃ lokānāṃ vidʰr̥tyai //


Pada: aw     
vāṃ vāstūnīti vaiṣṇavyāvaharati

Line : 5  Pada: ax     
vaiṣṇavo vai yūpas

Pada: ay     
svayaivainaṃ devatayāvaharati


Line : 6  Pada: az     
viṣṇoḥ karmāṇi paśyateti vaiṣṇavyā kalpayati

Pada: ba     
vaiṣṇavo vai yūpas

Pada: bb     
svayaivainaṃ devatayā kalpayati \


Line : 7  Pada: bc     
agniṃ praty agniṣṭʰāṃ kuryāt

Pada: bd     
tejo agnir yajamāno 'gniṣṭʰā *
      
FN emended. Ed.: 'gniṣṭʰāḥ. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.26. Mittwede, Textkritische Bemerkungen, p. 125

Line : 8  Pada: be     
tejasaiva yajamānam̐ samardʰayati


Pada: bf     
yaṃ dviṣyāt tasyettʰaṃ vettʰaṃ namayet

Line : 9  Pada: bg     
tejasaivainaṃ vyardʰayati


Pada: bh     
brahmavaniṃ tvā kṣatravanim iti \

Pada: bi     
āśiṣam evāśāste


Pada: bj     
brahma dr̥m̐ha kṣatraṃ dr̥m̐heti \

Line : 10  Pada: bk     
āśiṣam evāsmā āśiṣṭāṃ dr̥m̐hati


Pada: bl     
tad viṣṇoḥ paramaṃ padam iti vaiṣṇavyodīkṣate

Line : 11  Pada: bm     
vaiṣṇavo vai yūpas

Pada: bn     
svayaivainaṃ devatayodīkṣate //


Anuvaka: 6  
Line : 13  Pada: a     
ardʰaṃ vedyāṃ yūpāvaṭasya kuryād ardʰaṃ bahirvedi

Pada: b     
parimitasya cāparimitasya cāvaruddʰyai


Line : 14  Pada: c     
nāvir uparasya kuryāt \

Pada: d     
yad āvir uparasya kuryād gartamit syāt \


Line : 15  Pada: e     
nāparivītam avasr̥jet \

Pada: f     
yad aparivītam avasr̥jet kṣodʰuko yajamānas syānn nagnaṃbʰāvuko 'dʰvaryus \


Line : 16  Pada: g     
ūrg vai raśanā

Pada: h     
madʰyaṃ prati * parivyayati \
      
FN Mittwede, Textkritische Bemerkungen, p. 126

Pada: i     
ūrjam eva madʰyato dadʰāti yajamāne ca prajāsu ca

Line : 17  Pada: j     
tasmān madʰyataḥ prajā ūrg ūrjayati \


Pada: k     
araśanaṃ minuyād yaṃ dviṣyāt tasya \

Line : 18  Pada: l     
ūrg vai raśanā \

Pada: m     
ūrjaivainaṃ vyardʰayati \


Pada: n     
ūrdʰvām udūhed avācīṃ yaṃ dviṣyāt tasya \

Pada: o     
ūrg vai raśanā \

Line : 19  Pada: p     
ūrjaivainaṃ vyardʰayati \


Pada: q     
upari dūre parivyayed yadi kāmayeta varṣed iti \

Pada: r     
adbʰyo eṣa oṣadʰibʰyo varṣati yarhi varṣati \

Line : 20  Pada: s     
oṣadʰayo raśanā \

Pada: t     
oṣadʰīr eva nedīyo vr̥ṣṭyāḥ karoti

Line : 21  Pada: u     
tājak pravarṣati \


Pada: v     
adʰo dūre parivyayed yadi kāmayeta na varṣed iti \

Line : 22  Pada: w     
adbʰyo eṣa oṣadʰibʰyo varṣati yarhi varṣati \

Pada: x     
oṣadʰayo rśanā \

Pada: y     
oṣadʰīr eva davīyo vr̥ṣṭyāḥ karoti

Line : 23  Pada: z     
ciraṃ pravarṣati


Pada: aa     
parivīr asi pari tvā daivīr viśo vyayantām iti

Page: 129  
Line : 1  Pada: ab     
daivīr etā viśo yad oṣadʰayas \

Pada: ac     
oṣadʰayo raśanā

Line : 2  Pada: ad     
yajamāno yūpas \

Pada: ae     
yajamānam eva prajā abʰi * saṃmukʰāḥ karoti
      
FN Mittwede, Textkritische Bemerkungen, p. 126


Pada: af     
parīmaṃ rāyo manuṣyam iti

Line : 3  Pada: ag     
paśavo vai rāyaḥ

Pada: ah     
paśubʰir evainam̐ samardʰayati \


Pada: ai     
antarikṣasya sānūpeṣeti svarum upohati \

Line : 4  Pada: aj     
antarikṣadevatyo hy eṣa etarhy uparīvāsmāl lokād adʰo 'muṣmāt

Line : 5  Pada: ak     
svayaivainaṃ devatayopohati *
      
FN emended. Ed.: devatayāpohati. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 126


Pada: al     
pitr̥̄ṇām uparam \

Pada: am     
manuṣyāṇām ūrdʰvam

Pada: an     
uparāt \

Line : 6  Pada: ao     
oṣadʰīnāṃ raśanāṃ prati

Pada: ap     
viśveṣāṃ devānām ūrdʰvaṃ raśanāyās \

Pada: aq     
indrasya caṣālam \

Line : 7  Pada: ar     
sādʰyānām atiriktam

Pada: as     
evam iva eṣu lokeṣu pitaro manuṣyā devās

Line : 8  Pada: at     
sarvadevatyo yūpas

Pada: au     
sarvābʰir evainaṃ devatābʰis samardʰayati \


Pada: av     
agner ardʰād upanataṃ yūpasya kuryād bahiṣṭān nirṇatam

Line : 9  Pada: aw     
agner ardʰād upanatena yajamānāya lokaṃ karoti bahiṣṭān nirṇatena bʰrātr̥vyam \

Line : 10  Pada: ax     
yajñān nirṇudate //


Pada: ay     
yajñena vai devās svargaṃ lokam āyan \

Pada: az     
te 'kāmayantemaṃ no lokam anyo nānuprajānīyād iti

Line : 11  Pada: ba     
te diśo 'yopayan

Line : 12  Pada: bb     
yad diśo 'yopayam̐s tad yūpasya yūpatvam \

Pada: bc     
te 'muṃ lokaṃ gatvā vya tr̥ṣyan \

Line : 13  Pada: bd     
te 'vidur amutaḥpradānād ihājagāmeti

Pada: be     
ta etaṃ punaḥ prāyaccʰan \

Pada: bf     
tenārdʰnuvan \

Line : 14  Pada: bg     
eṣa vai yajñasya tantus \

Pada: bh     
eṣa uttamapadī

Pada: bi     
yatʰā vai mayūkʰāt tantraṃ tāyata evam ato yajñas tāyate

Line : 15  Pada: bj     
tam̐ ha sma etaṃ purāvr̥hyaiva juhvati

Pada: bk     
yat svaruṃ juhoti \

Line : 16  Pada: bl     
etasyaiva niṣkrītyai

Pada: bm     
so 'sya niṣkrītaḥ prītas svagākr̥ta imāṃl lokān upatiṣṭʰate


Line : 17  Pada: bn     
dyāṃ te dʰūmo gaccʰatv antarikṣam arciḥ pr̥tʰivīṃ bʰasma svāheti \

Line : 18  Pada: bo     
imān evainaṃ lokān gamayati //


Anuvaka: 7  
Line : 19  Pada: a     
sādʰyā vai nāma devā āsan pūrve devebʰyas

Pada: b     
teṣāṃ na kiṃcana svam āsīt

Pada: c     
te 'gniṃ matʰitvāgnau juhvata āsata

Line : 20  Pada: d     
tasmād bandʰoḥ paśavo 'jāyanta

Pada: e     
tasmād āgneyās sarve paśava ucyante

Line : 21  Pada: f     
yad agniṃ matʰitvā paśum ālabʰate

Pada: g     
prajātam evainam ālabʰate

Line : 22  Pada: h     
atʰo yatʰāpūrvam eva karoti


Pada: i     
tad āhuḥ paśum ālabʰyāgnir matʰitavya * iti \
      
FN Mittwede, Textkritische Bemerkungen, p. 126

Page: 130  
Line : 1  Pada: j     
agnis sarvā devatās

Pada: k     
sarvā eva devatāḥ paśavas \

Pada: l     
ālabdʰāya janayati


Line : 2  Pada: m     
paśunā sarvāṇi savanāni paśumanti vīryāvanti kartavyāni

Pada: n     
yad vapayā prātassavane caranti

Line : 3  Pada: o     
tena tat paśumad vīryāvat \

Pada: p     
yad dakṣiṇābʰir madʰyandine

Pada: q     
tena tat paśumad vīryāvat \

Line : 4  Pada: r     
yad itareṇa paśunā tr̥tīyasavane

Pada: s     
tena tat paśumad vīryāvat

Line : 5  Pada: t     
sarvāṇy asya savanāni paśumanti vīryāvanti bʰavanti ya evaṃ veda //


Line : 6  Pada: u     
sarvābʰyo eṣa digbʰya r̥ddʰyā ālabʰyate yat paśur

Pada: v     
yat prāñcam āprīṇanti

Line : 7  Pada: w     
devalokaṃ tenābʰijayati

Pada: x     
yad udañcam āprītaṃ nayanti

Pada: y     
manuṣyalokaṃ tenābʰijayati

Line : 8  Pada: z     
yad dakṣiṇataḥ parihr̥tyāvadyanti

Pada: aa     
pitr̥lokaṃ tenābʰijayati

Pada: ab     
yat pratīcīnam̐ samavattam̐ haranti \

Line : 9  Pada: ac     
etāṃ tena diśam abʰijayati

Pada: ad     
yad ūrdʰvas tiṣṭʰañ juhoti

Line : 10  Pada: ae     
svargaṃ tena lokam abʰijayati


Pada: af     
paśunā vai devās svargaṃ lokam āyan \

Pada: ag     
te śarīram adʰūnvata

Line : 11  Pada: ah     
svargo vapā

Pada: ai     
yad vapayā prātassavane caranti

Pada: aj     
svargasya lokasya samaṣṭyai

Line : 12  Pada: ak     
yad itareṇa paśunā tr̥tīyasavane

Pada: al     
śarīrasya niṣkrītyai


Pada: am     
yārdrā bahuparṇā tayopākuryāt \

Line : 13  Pada: an     
oṣadʰayo vai vanaspatayaḥ paśava oṣadʰayaḥ

Pada: ao     
paśubʰir evainam̐ samardʰayati

Line : 14  Pada: ap     
śuṣkāparṇā tayopākuryād yaṃ dviṣyāt tasya \

Pada: aq     
oṣadʰayo vai vanaspatayaḥ

Line : 15  Pada: ar     
paśava oṣadʰayaḥ

Pada: as     
paśubʰir evainaṃ vyardʰayati //

Pada: at     
gʰoro anyo vajraś śivo 'nyas \

Line : 16  Pada: au     
yaś śuṣkas sa gʰoro ya ārdras sa śivas \

Pada: av     
ya eva śivas tenopākaroti


Line : 17  Pada: aw     
barhiṣopākaroti

Pada: ax     
paśavo vai barhiḥ

Pada: ay     
paśubʰir evāsmai paśūn upākaroti \


Line : 18  Pada: az     
upāvīr asīti \

Pada: ba     
upa hy eṣo 'vati


Pada: bb     
upa devān daivīr viśaḥ prāgur iti

Line : 19  Pada: bc     
daivīr etā viśo yat paśavaḥ

Pada: bd     
paśūn evāsmā upākaroti


Pada: be     
vahnīn uśija iti \

Line : 20  Pada: bf     
r̥tvijo vai vahnaya uśijas \

Pada: bg     
r̥tvigbʰya evainān upākaroti


Pada: bh     
br̥haspate dʰārayā vasūnīti

Line : 21  Pada: bi     
brahma vai br̥haspatir

Pada: bj     
brahmaṇaḥ * prajāḥ prajāyante
      
FN emended. Ed.: brahmaṇā. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 126

Pada: bk     
brahmaṇaivaināḥ prajanayati


Page: 131  
Line : 1  Pada: bl     
deva tvaṣṭar vasu raṇeti

Pada: bm     
tvaṣṭā vai rūpāṇāṃ vikartā

Pada: bn     
so 'smai rūpāṇi vikaroti


Line : 2  Pada: bo     
revatī ramadʰvam iti

Pada: bp     
brahma vai br̥haspatiḥ paśavo ravatīs \

Line : 3  Pada: bq     
brahmaṇaivāsmai paśūn yaccʰati \


Pada: br     
agner janitram asīti \

Pada: bs     
agner hy etaj janitram \


Pada: bt     
vr̥ṣaṇau stʰa iti

Line : 4  Pada: bu     
na hy amuṣkāḥ prajāḥ prajāyante

Pada: bv     
prajananāya \


Pada: bw     
urvaśy asy āyur asi purūravā asīti

Line : 5  Pada: bx     
mātā urvaśy āyur garbʰaḥ pitā purūravā reto gʰr̥tam \

Pada: by     
yad gʰr̥tenāraṇī samanakti

Line : 6  Pada: bz     
mitʰuna eva reto dadʰāti


Pada: ca     
gāyatraṃ cʰando 'nuprajāyasva traiṣṭubʰaṃ jāgatam iti \

Line : 7  Pada: cb     
etāvanti vai cʰandām̐si

Pada: cc     
ccʰandobʰī reto hitaṃ prajāyate

Line : 8  Pada: cd     
cʰandobʰir evāsmai reto hitaṃ prajanayati //


Pada: ce     
dakṣiṇā vartayati \

Pada: cf     
eṣā ādityasya prajaniṣṇus tanūs

Line : 9  Pada: cg     
tām evānuprajāyate \


Pada: ch     
agnī etarhi yajamānam abʰisaṃdʰattas \

Line : 10  Pada: ci     
bʰavataṃ nas samanasā iti

Pada: cj     
samanasā evainau karoti


Pada: ck     
him̐siṣṭaṃ yajñapatiṃ yajñaṃ jātavedasā * iti \
      
FN emended. Ed.: jātavedasa. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 126

Line : 11  Pada: cl     
ātmano 'him̐sāyai


Pada: cm     
śivau bʰavatam adya na iti

Line : 12  Pada: cn     
śivā evainau kurute


Pada: co     
rakṣasāṃ ete 'navajayāya paridʰīyante yat paridʰayas \

Line : 13  Pada: cp     
yad uparyupari prahared rakṣobʰyas tīrtʰaṃ kuryāt

Pada: cq     
saṃdʰinā praharaty agreṇa \

Line : 14  Pada: cr     
atīrtʰenaiva * sruveṇa juhoti
      
FN vātīrtʰenaiva instead of Ed.: tīrtʰenaiva. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 126

Pada: cs     
saṃjagmānābʰyām evābʰyāṃ bʰāgadʰeyam apidadʰāti //


Anuvaka: 8  
Line : 16  Pada: a     
sāvitrīm anvāha

Pada: b     
savitr̥prasūta evainaṃ prajanayati \


Pada: c     
ekadevatyām anvāha \

Pada: d     
ekadʰaivainaṃ prajanayati


Line : 17  Pada: e     
yad dvidevatyām anubrūyād bʰrātr̥vyam asmai dvitīyaṃ janayet \

Pada: f     
dyāvāpr̥tʰivyām anvāha

Line : 18  Pada: g     
prajānāṃ prajātānāṃ parigr̥hītyai


Pada: h     
na dʰūmavatīm anubrūyāt \

Line : 19  Pada: i     
indro vai yad vr̥tram aham̐s tasya yatrayatra vyr̥ddʰam āsīt tato dʰūma udāyata

Line : 20  Pada: j     
vyr̥ddʰād eṣa jātas \

Pada: k     
vyardʰukam asmai bʰavati


Pada: l     
yadi matʰyamāno na jāyeta rakṣogʰnīm anubrūyāt \

Line : 21  Pada: m     
rakṣasām apahatyai \

Pada: n     
anavānam anubrūyāt \

Pada: o     
avānaṃ anu yajñaṃ rakṣām̐si jigʰām̐santi

Page: 132  
Line : 1  Pada: p     
rakṣobʰya evātīrtʰaṃ karoti


Pada: q     
gāyatrīṃ brāhmaṇasyānubrūyāt \

Line : 2  Pada: r     
gāyatro hi brāhmaṇas

Pada: s     
triṣṭubʰaṃ rājanyasya

Pada: t     
traiṣṭubʰo hi rājanyas \

Pada: u     
jagatīṃ vaiśyasya

Line : 3  Pada: v     
jāgato hi vaiśyas \

Pada: w     
yatʰācʰandasam eva //


Pada: x     
devasya tvā savituḥ prasava iti raśanām ādatte

Line : 4  Pada: y     
savitr̥prasūta evaināṃ devatābʰir ādatte \


Pada: z     
r̥tasya tvā devahaviḥ pāśena pratimuñcāmīti

Line : 5  Pada: aa     
yo vai yajñiyo medʰyas sa r̥tasya pāśas

Line : 6  Pada: ab     
tenaivainam ālabʰate \


Pada: ac     
amuṣmai juṣṭam iti

Pada: ad     
yasyā eva devatāyā ālabʰate tasyā eva juṣṭaṃ karoti


Line : 7  Pada: ae     
dʰarṣā mānuṣam̐ iti

Pada: af     
vajro vai yūpaḥ paśavo mānuṣās \

Line : 8  Pada: ag     
vajreṇaivāsmai paśūn yaccʰati \


Pada: ah     
r̥kṣo eṣa taṣṭo 'medʰyas \

Pada: ai     
yat paśuṃ niyunakti

Line : 9  Pada: aj     
medʰyam evainaṃ yajñiyaṃ karoti //


Pada: ak     
purastād vai paśavo medʰam upatiṣṭʰante

Line : 10  Pada: al     
devatā etasmin prāṇās \

Pada: am     
yat purastāt pratyañcam āprīṇanti

Pada: an     
devatānām evainam ardʰam āprīṇanti \


Line : 11  Pada: ao     
adbʰyas tvauṣadʰībʰya iti \

Pada: ap     
adbʰyo eṣa oṣadʰibʰya ālabʰyate yat paśus \

Line : 12  Pada: aq     
adbʰya evainam oṣadʰibʰyaḥ prokṣati \


Pada: ar     
anu tvā mātā manyatām anu piteti

Line : 13  Pada: as     
pitā ca hy etasya mātā cānumantārau \


Pada: at     
āpo vai sarvā devatās

Line : 14  Pada: au     
sarvadevatyaḥ paśus

Pada: av     
sarvābʰir evainaṃ devatābʰis samardʰayati


Pada: aw     
bahu eṣo 'medʰyam ayajñiyaṃ nigaccʰati yat paśus \

Line : 15  Pada: ax     
āpo medʰyā yajñiyās \

Pada: ay     
yad adbʰiḥ prokṣati

Line : 16  Pada: az     
medʰyam evainaṃ yajñiyaṃ karoti \


Pada: ba     
apāṃ perur asīty apa upagr̥hṇāti

Pada: bb     
yāny antarato 'vadānāni tāni tan medʰyāni karoti


Line : 17  Pada: bc     
svāttam̐ havyaṃ devebʰyo gʰr̥tavad ity uraḥ pratyupokṣati

Line : 18  Pada: bd     
yāny adʰastād avadānāni tāni tan medʰyāni karoti


Line : 19  Pada: be     
sarvata upokṣati

Pada: bf     
sarvata evainaṃ medʰena samardʰayati


Pada: bg     
śiro etad yajñasya yad āgʰāra ātmā paśus \

Line : 20  Pada: bh     
yad āgʰāram āgʰārya paśum̐ samanakti

Pada: bi     
śira eva yajñasyātman pratidadʰāti


Line : 21  Pada: bj     
saṃ te vāyuḥ prāṇena gaccʰatām iti

Pada: bk     
vāyum evāsya prāṇaṃ gamayati


Page: 133  
Line : 1  Pada: bl     
saṃ yajatrair aṅgānīti

Pada: bm     
devatā vai yajatrās \

Pada: bn     
devatā evāsyāṅgāni gamayati


Line : 2  Pada: bo     
saṃ yajñapatir āśiṣeti \

Pada: bp     
āśiṣaiva yajamānam̐ samardʰayati //


Anuvaka: 9  
Line : 3  Pada: a     
r̥tvijo vr̥ṇīte

Pada: b     
cʰandām̐si r̥tvijas \

Pada: c     
cʰandām̐sy eva tad vr̥ṇīte

Pada: d     
tair asya vr̥tair yuktair vaṣaṭkārāḥ puro yujyante


Line : 4  Pada: e     
hotāraṃ vr̥ṇīte

Pada: f     
jagatīṃ tac cʰandasāṃ vr̥ṇīte \


Line : 5  Pada: g     
agnidʰaṃ vr̥ṇīte

Pada: h     
paṅktiṃ tac cʰandasāṃ vr̥ṇīte \


Pada: i     
adʰvaryū vr̥ṇīte \

Pada: j     
aticccʰandasaṃ tac cʰandasāṃ vr̥ṇīte \


Line : 6  Pada: k     
antarā hotāraṃ cādʰvaryū cāgnidʰaṃ * vr̥ṇīte
      
FN emended. Ed.: cagnidʰaṃ. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 127

Pada: l     
tasmād agnir madʰyata oṣadʰīḥ praviṣṭas \


Line : 7  Pada: m     
yad uttamas saṃyajati

Pada: n     
tasmād upariṣṭān matʰyamāno jāyate


Line : 8  Pada: o     
maitrāvaruṇaṃ vr̥ṇīte

Pada: p     
gāyatrīṃ tac cʰadasāṃ vr̥ṇīte


Pada: q     
brāhmaṇāccʰam̐sinaṃ vr̥ṇīte

Line : 9  Pada: r     
triṣṭubʰaṃ tac cʰandasāṃ vr̥ṇīte


Pada: s     
potāraṃ vr̥ṇīte \

Pada: t     
uṣṇihaṃ tac cʰandasāṃ vr̥ṇīte


Line : 10  Pada: u     
neṣṭāraṃ vr̥ṇīte

Pada: v     
kakubʰaṃ tac cʰandasāṃ vr̥ṇīte //


Pada: w     
paścājam iva etac cʰando yad anuṣṭup

Line : 11  Pada: x     
paścājevaiṣā hotrā yad accʰāvākyā

Pada: y     
tasmād accʰāvākam upaiva hvayante na vr̥ṇate \


Line : 12  Pada: z     
atʰaitā āpriyaḥ

Pada: aa     
prajāpatiḥ prajās sr̥ṣṭvā sa riricāna ivāmanyata

Line : 13  Pada: ab     
sa etā āprīr apaśyat

Pada: ac     
tābʰir ātmānam āprīṇīta

Line : 14  Pada: ad     
yajñaḥ prajāpatir yajñātmā yajamānas \

Pada: ae     
yad etāḥ pūrvārdʰe yajñasya kriyante

Line : 15  Pada: af     
mukʰata eva yajamānam āprīṇāti


Pada: ag     
prayājān yajati

Pada: ah     
prāṇā vai prayājāḥ

Line : 16  Pada: ai     
prāṇān eva tat prayajati

Pada: aj     
tat prayājānāṃ prayājatvam


Pada: ak     
anavānam āprīṇīyād yaṃ kāmayeta sarvam āyur iyād iti

Line : 17  Pada: al     
prāṇā vai prayājās \

Pada: am     
aviccʰinnān evāsmin prāṇān pratidadʰāti

Line : 18  Pada: an     
sarvam āyur eti \


Pada: ao     
ātmā vai paśor vapātmā yajamānasyāprīs \

Line : 19  Pada: ap     
yad uttamāprīr vapāṃ pariśaye \

Pada: aq     
ātmaivātmānaṃ pariśaye

Pada: ar     
yajñasya saṃtatyā aviccʰedāya \


Line : 20  Pada: as     
ekādaśa prayājā ekādaśānuyājā ekādaśopayajas \

Line : 21  Pada: at     
etāvatīr vai devatās

Pada: au     
sarvadevatyaḥ paśus

Pada: av     
sarvābʰir evainaṃ devatābʰis samardʰayati


Page: 134  
Line : 1  Pada: aw     
trayastrim̐śad vai devatās somapās trayastriṃśad asomapās \

Pada: ax     
aṣṭau vasava ekādaśa rudrā dvādaśādityā vaṣaṭkāraś ca prajāpatiś ca te somapāḥ

Line : 2  Pada: ay     
prayājā anuyājā upayajas te 'somapās

Line : 3  Pada: az     
tasmāt te bahiryajñaṃ kriyante

Pada: ba     
somena vai tad devān somapān prīṇāti

Line : 4  Pada: bb     
paśunāsomapān \

Pada: bc     
te 'syobʰaye prītā yajñe bʰavanti \


Line : 5  Pada: bd     
etad dʰa uvāca śyāparṇas sāyakāyano 'ṣāḍʰaṃ kaiśinaṃ yatrainam adas somān nayati

Line : 6  Pada: be     
yadi vai somān neṣyasy ubʰayair devais saha neṣyasi somapaiś cāsomapaiś ca

Line : 7  Pada: bf     
videvas te yajño 'vahāsyate \

Pada: bg     
atʰo yadryañcaṃ neṣyanti tatas tvābʰītya jyāsyanti \ iti

Line : 8  Pada: bh     
te mīmām̐sitveto no bʰayaṃ nāstīti dakṣiṇā pratyañcaṃ ninyus

Line : 9  Pada: bi     
tataḥ kuntayaḥ pañcālān abʰītya jinanti

Pada: bj     
ya evaṃvidam̐ somān nayaty ubʰayair enaṃ devais saha nayati somapaiś cāsomapaiś ca

Line : 10  Pada: bk     
videvo 'sya yajño 'vahīyate \

Line : 11  Pada: bl     
atʰo yadryañcam enaṃ nayanti tata enam abʰītya jinanti //


Anuvaka: 10  
Line : 13  Pada: a     
devāś ca asurāś ca samāvad eva yajñe 'kurvata

Pada: b     
yad eva devā akurvata tad asurā akurvata

Line : 14  Pada: c     
tato devā etam upām̐śum apaśyan \

Pada: d     
ta etasmin yajñam̐ sam̐stʰāpyam apaśyan \

Line : 15  Pada: e     
tasminn eva yajñam̐ samastʰāpayan \

Pada: f     
aṣṭau kr̥tvo 'bʰyaṣuṇvan

Pada: g     
gāyatrīṃ tac cʰanda āpnuvan \

Line : 16  Pada: h     
ekādaśa kr̥tvas

Pada: i     
triṣṭubʰaṃ tat \

Pada: j     
dvādaśa kr̥tvas \

Pada: k     
jagatīṃ tat

Pada: l     
trir vyagr̥hṇan

Line : 17  Pada: m     
savanāny eva tad āpnuvan \

Pada: n     
te devā yāvān eva yajñas taṃ parigr̥hyopodatiṣṭʰan hotum \

Line : 18  Pada: o     
te 'surā apaśyañ juhvati vai devā iti

Pada: p     
tān vajram udyatyābʰyapatan \

Line : 19  Pada: q     
tān devā antaryāmenāntaradadʰataibʰyo lokebʰyas *
      
FN emended. Ed.: lakebʰyas. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 127

Pada: r     
tato devā abʰavan parāsurā abʰavan

Page: 135  
Line : 1  Pada: s     
yasyaivaṃ viduṣa upām̐śuṃ juhvati yaś caivaṃ * vidvāñ juhoty ebʰya eva lokebʰyo bʰrātr̥vyam antardʰatte bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati \
      
FN Mittwede, Textkritische Bemerkungen, p. 127: yasyaivaṃ


Line : 2  Pada: t     
atʰa ha smāhāruṇa aupaveśiḥ

Line : 3  Pada: u     
kim u sa yajeta ya upām̐śau yajñaṃ sam̐stʰāpyaṃ na vidyād iti \


Line : 4  Pada: v     
aṣṭau kr̥tvo 'bʰiṣuṇoti

Pada: w     
gāyatrīṃ tac cʰanda āpnoti \


Pada: x     
ekādaśa kr̥tvas

Line : 5  Pada: y     
triṣṭubʰaṃ tat \


Pada: z     
dvādaśa kr̥tvas \

Pada: aa     
jagatīṃ tat


Pada: ab     
trir vigr̥hṇāti

Pada: ac     
savanāny eva tad āpnoti \

Line : 6  Pada: ad     
upām̐śā evaitad yajñam̐ saṃstʰāpya tena * sam̐stʰitenāriṣṭenāgʰātyena pracarati \
      
FN Ch. Ed.: yajñas saṃstʰāpyate na. cf. KpS.41.8:285.10. Raghuvira, KpS, xxviii. Mittwede, Textkritische Bemerkungen, p. 127


Line : 7  Pada: ae     
aṣṭāaṣṭā abʰiṣuṇuyād brahmavarcasakāmasya \

Pada: af     
aṣṭākṣarā gāyatrī

Pada: ag     
gāyatrīm eva yajñamukʰe 'dʰi viyātayati

Line : 8  Pada: ah     
gāyatryām evaitat tejasi sve yonau svarge loke yajñamukʰaṃ tāyate

Line : 9  Pada: ai     
mukʰyo bʰavati ya evaṃ veda


Pada: aj     
nopayāmagr̥hīto 'sīti brūyāt \

Line : 10  Pada: ak     
iyaṃ upayāmas \

Pada: al     
anayā prāṇān apihanyāt \


Pada: am     
na pavitraṃ vitanvanti \

Line : 11  Pada: an     
antarikṣaṃ vai pavitram

Pada: ao     
antarikṣeṇa prāṇān parigr̥hṇīyāt pramīyeta \


Pada: ap     
ayaṃ vāva yaḥ pavate sa prāṇas

Line : 12  Pada: aq     
tasyedam apagrāhaṃ prāṇimas \

Pada: ar     
yan nopayāmagr̥hīto 'sīty āha na pavitraṃ vitanvanti

Line : 13  Pada: as     
tasmād ayam aparigr̥hītaḥ kāmam ittʰaṃ cettʰaṃ ca pavate

Line : 14  Pada: at     
tasmāt kāmaṃ prāṇimaḥ

Pada: au     
prāṇapavitro upām̐śuḥ

Pada: av     
prāṇair evainaṃ pāvayati


Line : 15  Pada: aw     
ṣaḍ am̐śūn parigr̥hṇāti

Pada: ax     
tasmāt ṣaṭ prāṇā dvandvaṃ pāvayati

Line : 16  Pada: ay     
tasmāt prāṇā dvandvam


Pada: az     
upām̐śusavanād upām̐śuṃ nigr̥hṇāti

Pada: ba     
prāṇo upām̐śusavanaḥ

Line : 17  Pada: bb     
prāṇa upām̐śuḥ

Pada: bc     
prāṇād eva prāṇaṃ nigr̥hṇāti \


Pada: bd     
uttara upām̐śusavano bʰavaty adʰare 'm̐śavaḥ

Line : 18  Pada: be     
prāṇo upām̐śusavanaḥ prajā am̐śavaḥ

Pada: bf     
prajāsv eva * prāṇaṃ dadʰāti
      
FN emended. Ed.: evaṃ. cf. KpS.41.8:286.3

Line : 19  Pada: bg     
tasmāt prāṇa uttamaḥ //


Anuvaka: 11  
Line : 20  Pada: a     
kratvā astu śreṣṭʰo 'dya tvā vardʰan surekṇāḥ /

Line : 21  Pada: b     
marta ānāśa suvr̥ktim //

Page: 136  
Line : 1  Pada: c     
imā brahma brahmavāhaḥ kriyanta ā barhis sīda /

Line : 2  Pada: d     
vīhi śūra puroḍāśam //

Line : 3  Pada: e     
upa nas sūnavo giraś śr̥ṇvantv amr̥tasya ye /

Line : 4  Pada: f     
sumr̥ḍīkā bʰavantu naḥ //

Line : 5  Pada: g     
naś śaktaṃ pārtʰivasya maho rāyo divyasya /

Line : 6  Pada: h     
mahi vāṃ kṣatraṃ deveṣu //

Line : 7  Pada: i     
br̥haspate juṣasva no *
      
FN < naḥ

Pada: j     
agna āyāhi vītaye \

Pada: k     
endra sānasiṃ rayim //

Line : 8  Pada: l     
ā no bʰadrāḥ kratavo yantu viśvato 'dabdʰāso aparītāsa udbʰidaḥ /

Line : 9  Pada: m     
devā no yatʰā sadam id vr̥dʰe asann aprāyuvo rakṣitāro divedive //

Line : 10  Pada: n     
ā no mitrāvaruṇā //

Line : 11  Pada: o     
ā vibādʰyā parirāpas tamām̐si ca jyotiṣmantaṃ ratʰam r̥tasya tiṣṭʰasi /

Line : 12  Pada: p     
br̥haspate bʰīmam amitradambʰanaṃ rakṣohaṇaṃ gotrabʰidam̐ svarvidam //

Line : 13  Pada: q     
pañca vyuṣṭīḥ //

Line : 14  Pada: r     
sakʰe sakʰāyam abʰyāvavr̥tsvāśur na cakraṃ ratʰe 'varohyāsmabʰyaṃ dasma ram̐hyā /

Line : 15  Pada: s     
agne mr̥ḍīkaṃ varuṇe sacā vido marutsu viśvabʰānuṣu /

Line : 16  Pada: t     
tokāya tuje śuśucāna śaṃ kr̥dʰy asmabʰyaṃ dasma śaṃ kr̥dʰi //

Line : 17  Pada: u     
agnim̐ hotāraṃ manye dāsvantaṃ vasum̐ sūnum̐ sahaso jātavedasam \

Pada: v     
vipraṃ na jātavedasam /

Line : 19  Pada: w     
ya ūrdʰvayā svadʰvaro devo devācyā kr̥pā /

Line : 20  Pada: x     
gʰr̥tasya vibʰrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ //


Anuvaka: 12  
Line : 21  Pada: a     
draṣṭré námas \

Pada: b     
upadraṣṭré námas \

Pada: c     
anudraṣṭré námaḥ

Pada: d     
kʰyātré námas \

Pada: e     
upakʰyātré námas \

Page: 137  
Line : 1  Pada: f     
anukśātré námas \

Pada: g     
śr̥ṇvaté námas \

Pada: h     
upaśr̥ṇvaté námas

Pada: i     
saté námas \

Pada: j     
ásate námas \

Line : 2  Pada: k     
jātā́ya námas \

Pada: l     
janiṣyámāṇāya * námas \
      
FN emended. Ed.: janiṣyámānāya. Mittwede, Textkritische Bemerkungen, p. 127

Pada: m     
bʰūtā́ya námas \

Pada: n     
bʰaviṣyaté námas \

Pada: o     
cákṣuṣe námas \

Line : 3  Pada: p     
śrótrāya námas \

Pada: q     
mánase námas \

Pada: r     
vācé námas \

Pada: s     
bráhmaṇe námas \

Pada: t     
śrāntā́ya námas

Line : 4  Pada: u     
tápase námaḥ //


Line : 5  Pada: v     
iti śrīmadyajurvedakāṭʰake carakaśākʰāyāṃ madʰyamikāyāṃ dʰiṣṇyaṃ nāma ṣaḍviṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.