TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 25
Sthanaka: 25
Anuvaka: 1
Line : 12
Pada: a
iṣuṃ
vā
etā
*
devās
samaskurvan
yad
upasado
'gnim̐
śr̥ṅgam̐
somam̐
śalyaṃ
viṣṇuṃ
tejanam
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 117:
etān, etāṃ
Line : 13
Pada: b
te
'bruvan
yo
na
ojiṣṭʰas
sa
imāṃ
visr̥jatv
iti
Pada: c
te
rudram
abruvam̐s
tvaṃ
vai
na
ojiṣṭʰo
'si
tvam
imāṃ
visr̥jeti
Line : 14
Pada: d
so
'bravīd
vāryaṃ
vr̥ṇā
aham
eva
paśūnām
īśā
iti
Line : 15
Pada: e
te
'manyanta
yad
ayaṃ
paśūnām
īśiṣyate
sarvān
nirṇeṣyatīti
Line : 16
Pada: f
te
'bruvan
saptāhānīśāsai
na
parācīnam
iti
Pada: g
tasmāt
saptāhāni
rudraḥ
paśūnām
īśe
rakṣām̐si
parācīnaṃ
gʰnanti
Page: 103
Line : 1
Pada: h
tāṃ
vyasr̥jat
Pada: i
tayā
puras
samarujat
\
Line : 2
Pada: j
yat
samarujat
tad
rudrasya
rudratvam
\
Pada: k
visr̥ṣṭim
eva
bʰrātr̥vyāya
visr̥jati
ya
evaṃ
vidvān
upasada
upaiti
Line : 3
Pada: l
na
punar
apakrāmet
\
Pada: m
yataro
vai
saṃyattayoḥ
punar
apakrāmati
parā
sa
jayate
* //
FN
emended
.
Ed
.:
jayati
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 117
Line : 4
Pada: n
sam
eṣa
etarhi
yatate
ya
upasada
upaiti
Pada: o
sakr̥d
eva
parāṅ
atikramyāśrāvayati
Line : 5
Pada: p
yajñasyābʰijityai
Pada: q
rakṣasām
apahatyai
Pada: r
na
prayājā
bʰavanti
nānuyājāḥ
Line : 6
Pada: s
puro
vā
ete
yajñasya
yat
prayājānuyājās
\
Pada: t
yat
prayājānuyājān
kuryāt
puro
yajñasya
kuryād
durativyatʰam̐
*
syād
atīkṣṇām
iṣuṃ
kuryāt
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 117:
durativyadʰam̐
Line : 8
Pada: u
caturvrato
bʰavati
Pada: v
catvāri
hīṣvāḥ
parṇāni
Pada: w
trivrato
bʰavati
Pada: x
triṣandʰir
hīṣuś
śr̥ṅgam̐
śalyas
tejanam
\
Line : 9
Pada: y
dvivrato
bʰavati
Pada: z
dviṣandʰir
hīṣuś
śalyaś
ca
tejanaṃ
ca
\
Line : 10
Pada: aa
ekavrato
bʰavati
\
Pada: ab
ekā
hy
eveṣur
Pada: ac
iṣum
evaitām̐
sam̐skr̥tya
tām̐
śvo
bʰrātr̥vyāya
visr̥jati
\
Line : 11
Pada: ad
atʰo
vratam
evāpnoti
//
Pada: ae
grīvā
vā
etā
yajñasya
yad
upasadas
\
Pada: af
na
prayājā
bʰavanti
nānuyājās
Line : 12
Pada: ag
tasmād
grīvāḥ
prati
puruṣasyāṇiṣṭʰam
* \
FN
Ed
.:
pratipuruṣasyāniṣṭʰaṃ
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 117
Pada: ah
tās
savīryāḥ
prayujyante
Line : 13
Pada: ai
tasmād
grīvā
aṇiṣṭʰās
satīr
vīryāvattamās
Pada: aj
tisra
upasado
bʰavanti
Line : 14
Pada: ak
traya
ime
lokās
Pada: al
tasmāt
puruṣasya
trayas
skandʰās
* \
FN
emended
.
Ed
.:
skandā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 118
Pada: am
atiṣaktabʰir
yajati
Line : 15
Pada: an
tasmād
grīvā
atiṣaktās
\
Pada: ao
atʰo
ayātayāmnyāyātayāmnyaiva
yajati
Line : 16
Pada: ap
saccʰandaso
yājyānuvākyāḥ
kuryāt
\
Pada: aq
yad
viccʰandasas
syur
apacito
*
hotāram̐
hanyus
\
FN
emended
.
Ed
.:
aparicito
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 118
Line : 17
Pada: ar
bʰidvatīḥ
Pada: as
purāṃ
bʰittyai
//
Anuvaka: 2
Line : 18
Pada: a
devāś
ca
vā
asurāś
ca
yajñe
saṃyattā
āsan
Pada: b
sa
yajño
'bibʰed
yatare
'bʰijeṣyanti
te
mā
vimatʰiṣyanta
iti
Line : 19
Pada: c
sa
nyalayata
Pada: d
taṃ
devā
abʰijityānvaiccʰan
\
Line : 20
Pada: e
te
prabāhug
iccʰanta
āyan
\
Pada: f
tam
indra
uparyupary
atyakrāmat
Pada: g
so
'bravīt
ko
māyam
uparyupary
atyakramīd
iti
\
Line : 21
Pada: h
aham
eṣa
kr̥ccʰre
hanteti
\
Pada: i
atʰa
kas
tvam
iti
\
Pada: j
aham
eṣa
kr̥ccʰrād
āharteti
\
Page: 104
Line : 1
Pada: k
emūṣo
*
nāmāyaṃ
varāha
ity
abravīd
ekavim̐śatyāḥ
purām
aśmamayīnāṃ
*
pāre
yat
kiṃcāsurāṇāṃ
vāmaṃ
vasu
tena
tiṣṭʰati
taṃ
jahi
ya
eṣa
kr̥ccʰre
hantāvocatʰā
iti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 118:
emuṣo
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 118:
aśmanmayīnāṃ
Line : 3
Pada: l
tam
indro
dālbʰūṣyābʰivisr̥jya
parābʰinat
Pada: m
so
'bravīd
eṣa
hatas
tam
āhara
ya
eṣa
kr̥ccʰrād
āhartāvocatʰā
iti
Line : 4
Pada: n
taṃ
viṣṇur
apāsaṅga
āharat
\
Line : 5
Pada: o
yajño
vai
viṣṇus
\
Pada: p
yajñenaivaiṣāṃ
tad
yajñam
avr̥ñjata
paśubʰiḥ
paśūn
indriyeṇendriyam
\
Line : 6
Pada: q
tato
devā
abʰavan
parāsurā
abʰavan
Pada: r
yajño
vai
viṣṇus
\
Pada: s
yajñenaivaitad
yajñaṃ
bʰrātr̥vyasya
vr̥ṅkte
paśubʰiḥ
paśūn
indriyeṇendriyam
\
Line : 7
Pada: t
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
Line : 8
Pada: u
devayajanam
iccʰanti
Pada: v
yajñam
eveccʰanti
Pada: w
yad
vindanti
Line : 9
Pada: x
yajñam
eva
vindanti
Pada: y
yad
udīcīnaṃ
prācīnaṃ
pravaṇam̐
syāt
tasmin
yajeta
yajñakāmas
\
Line : 10
Pada: z
evam
eva
hi
sa
yajño
'śayat
\
Pada: aa
yajñasyānuvittyai
Pada: ab
yat
samaṃ
pratiṣṭʰitaṃ
tasmin
yajeta
gataśrīḥ
Line : 11
Pada: ac
pratiṣṭʰā
vā
etasmā
eṣṭavyā
yo
gataśrīr
Pada: ad
etad
bʰūmyāḥ
pratiṣṭʰitaṃ
yat
samam
\
Line : 12
Pada: ae
pratiṣṭʰām
evāsmai
vindati
gaccʰati
pratiṣṭʰām
\
Line : 13
Pada: af
tryunnate
yajeta
bʰrātr̥vyavān
\
Pada: ag
tryunnatena
vai
viṣṇur
imāṃl
lokān
udajayat
Pada: ah
sa
ebʰyo
lokebʰyo
'surān
prāṇudata
\
Line : 14
Pada: ai
imān
eva
lokān
ujjayati
\
Pada: aj
ebʰyo
lokebʰyo
bʰrātr̥vyaṃ
praṇudate
//
Line : 15
Pada: ak
yasyaikadʰā
madʰya
unnatam̐
syāt
tasmin
yajeta
svargakāmas
\
Pada: al
ato
vai
devās
svargaṃ
lokam
āyan
Line : 16
Pada: am
svargasya
lokasya
samaṣṭyai
Pada: an
yatrauṣadʰayo
bahvīr
anyā
anyā
iva
syus
tasmin
yajeta
paśukāmas
\
Line : 17
Pada: ao
oṣadʰayo
vai
paśavas
\
Pada: ap
bʰūmānam
eva
paśūnām
upaiti
Line : 18
Pada: aq
yatrauṣadʰayaḥ
kr̥ccʰraśaḥ
paryāyaśaḥ
parīyus
tasmin
yajeta
paśukāmas
\
Line : 19
Pada: ar
ato
vai
devāḥ
paśūn
udasr̥janta
Pada: as
paśūn
evotsr̥jate
Pada: at
yad
r̥kṣam
alomakaṃ
tasmin
yājayed
yaṃ
dviṣyāt
\
Line : 20
Pada: au
vyr̥ddʰaṃ
vā
etad
oṣadʰibʰir
yad
r̥kṣam
alomakam
Line : 21
Pada: av
oṣadʰayaḥ
paśavaḥ
Pada: aw
paśubʰir
evainaṃ
vyardʰayati
//
Pada: ax
yat
samayā
devayajanaṃ
pantʰā
vidʰāvet
tasmin
yājayed
yaṃ
kāmayeta
vy
enaṃ
prajayā
paśubʰiś
cʰindyām
iti
\
Page: 105
Line : 1
Pada: ay
etad
vai
viccʰinnaṃ
nāma
devayajanam
\
Line : 2
Pada: az
vy
enaṃ
prajayā
paśubʰiś
cʰinatti
Pada: ba
yad
antarāpaś
ca
devayajanaṃ
ca
pantʰā
vidʰāvet
tasmin
yājayed
yaṃ
kāmayeta
nainam
aparo
yajña
upanamed
iti
\
Line : 4
Pada: bb
etad
vai
parivartma
nāma
devayajanam
\
Pada: bc
pary
eṇam
aparo
yajño
vr̥ṇakti
Line : 5
Pada: bd
yatrāpas
sarvatas
samavad
raveyus
tasmin
yajetānnakāmas
\
Pada: be
digbʰyo
vā
etasmā
annam̐
haranti
yasmai
haranty
āpo
'nnam
\
Line : 6
Pada: bf
sarvābʰya
eva
digbʰyo
'nnādyam
avarunddʰe
Line : 7
Pada: bg
tad
etat
samāpaṃ
nāma
devayajanam
\
Pada: bh
nīpatamam
ivartasamānānāṃ
bʰavati
//
Anuvaka: 3
Line : 8
Pada: a
yatrāpaḥ
prācīr
āhavanīyāt
pratīcīr
gārhapatyād
vyavadraveyus
tasmin
yājayed
yam
udake
vā
pātre
vā
vivāhe
vā
mīmām̐seran
Line : 9
Pada: b
pāpmanā
vā
eṣo
'nuṣakto
yam
udake
vā
pātre
vā
vivāhe
vā
mīmām̐sante
Line : 10
Pada: c
pāpmanaivainaṃ
vyāvartayati
Line : 11
Pada: d
yatrāpo
dakṣiṇā
pariplūya
paścātprācī
rameram̐s
tasmin
yajeta
bubʰūṣan
\
Line : 12
Pada: e
āpo
vai
sarvā
devatās
\
Pada: f
etad
devatābʰir
juṣṭaṃ
devayajanam
\
Pada: g
yad
evaṃ
devatābʰir
eva
juṣṭe
devayajane
yajate
Line : 13
Pada: h
bʰavaty
eva
Pada: i
yatrāpo
dakṣiṇata
udīcī
rameram̐s
tasmin
yajeta
sajātakāmas
\
Line : 14
Pada: j
āpo
vai
sarvā
devatās
Pada: k
devatās
sajātās
Pada: l
sajātānām
evainaṃ
prārdʰe
*
karoti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 118:
prādʰve
Line : 15
Pada: m
kr̥trime
*
yajeta
bubʰūṣan
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 118
Pada: n
ātmā
vai
devayajanam
\
Pada: o
karoty
evainam
\
Line : 16
Pada: p
yatrāgniṃ
cāpaś
ca
paśyan
prātaranuvākam
anubrūyāt
tasmin
yajeta
yaḥ
kāmayeta
yajño
māpara
upanamed
iti
\
Line : 17
Pada: q
agnir
vai
sarvā
devatā
āpo
yajñas
\
Pada: r
upainam
aparo
yajño
namati
Line : 18
Pada: s
devatāś
ca
hi
yajñaṃ
ca
paśyan
yajate
Pada: t
yatrāgnim
apas
sūryaṃ
paśyan
prātaranuvākam
anubrūyāt
tasmin
yajeta
brahmavarcasakāmas
\
Line : 19
Pada: u
etad
vai
triśukriyaṃ
nāma
devayajanam
\
Page: 106
Line : 1
Pada: v
brahmavarcasī
bʰavati
Pada: w
yat
purastād
āptam̐
syād
devayajanaṃ
tasmin
yajeta
bʰrātr̥vyavān
Line : 2
Pada: x
bʰrātr̥vyāya
vā
eṣa
loka
uccʰiṣyate
Pada: y
yaḥ
purastād
devayajanasyoccʰiṣyata
etāvantam
evāsmai
lokam
uccʰim̐ṣati
\
Line : 3
Pada: z
alokam
enaṃ
karoti
Line : 4
Pada: aa
yo
ha
vai
vidvān
devayajanaṃ
yajata
r̥dʰnoti
\
Pada: ab
agnir
vāva
devayajanam
Pada: ac
agnau
hi
sarvā
devatā
ijyante
Line : 5
Pada: ad
yatraiva
kvacāgnim
ādʰāya
yajeta
Pada: ae
tenaivardʰnoti
Pada: af
brāhmaṇā
vāva
devayajanam
\
Line : 6
Pada: ag
yatra
brāhmaṇā
bahavas
saṃrādʰayeyus
tasmin
yajeta
Pada: ah
tenaivardʰnoti
//
Anuvaka: 4
Line : 8
Pada: a
vediṃ
vimimīte
Pada: b
trim̐śatā
paścāt
prakramair
mimīte
ṣaṭtrim̐śatā
prācīṃ
caturvim̐śatyā
purastāt
\
Line : 9
Pada: c
virājaivaināṃ
paścāt
parimimīte
br̥hatyā
prācīṃ
gāyatryā
purastāt
\
Line : 10
Pada: d
cʰandobʰir
evainām̐
sarvataḥ
parimimīte
Pada: e
virājy
eva
pratitiṣṭʰati
yad
virājam
abʰisaṃpādayati
Line : 11
Pada: f
spʰyena
stambayajur
harati
\
Pada: g
indro
vai
vr̥trāya
vajraṃ
prāharat
Line : 12
Pada: h
sa
tredʰābʰavat
Pada: i
spʰyas
tr̥tīyaṃ
yūpas
tr̥tīyaṃ
ratʰas
tr̥tīyam
\
Pada: j
vajro
vai
spʰyas
\
Line : 13
Pada: k
etāvatī
pr̥tʰivī
yāvatī
vedis
\
Pada: l
vajreṇaiva
pr̥tʰivyā
bʰrātr̥vyaṃ
nirbʰajati
Line : 14
Pada: m
trir
harati
Pada: n
traya
ime
lokās
\
Pada: o
ebʰya
evainaṃ
lokebʰyo
nirbʰajati
//
Pada: p
tūṣṇīṃ
caturtʰam̐
harati
\
Line : 15
Pada: q
aparimitād
evainaṃ
nirbʰajati
\
Pada: r
indro
vai
vr̥tram̐
hatvā
tam
anayābʰinyadadʰāt
\
Line : 16
Pada: s
yaṃ
tūṣṇīṃ
caturtʰam̐
haraty
anayaiva
bʰrātr̥vyam
abʰinidadʰāti
Pada: t
mūlaṃ
cʰinatti
Pada: u
bʰrātr̥vyasyaiva
mūlaṃ
cʰinatti
\
Line : 17
Pada: v
uddʰanti
Pada: w
tasmāc
cʰiśira
oṣadʰayaḥ
parābʰavanti
Line : 18
Pada: x
barhis
str̥ṇāti
Pada: y
tasmād
vasantā
punar
ābʰavanti
\
Pada: z
apārarum
adevayajanaṃ
pr̥tʰivyā
devayajanāj
*
jahīti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 118
Line : 19
Pada: aa
bʰrātr̥vyo
vā
ararus
\
Pada: ab
bʰrātr̥vyam
eva
pr̥tʰivyā
apahanti
Line : 20
Pada: ac
drapsas
te
dyāṃ
mā
skān
iti
Pada: ad
yo
vā
asyā
rasas
sa
drapsas
Pada: ae
tam
imāḥ
prajā
upajīvanti
Line : 21
Pada: af
tam
evāsyāṃ
yaccʰati
Pada: ag
tasyāskandāya
\
Pada: ah
ararur
dyāṃ
mā
paptad
iti
Line : 22
Pada: ai
bʰrātr̥vyo
vā
ararus
\
Pada: aj
bʰrātr̥vyam
eva
svargāl
lokāt
pratinudate
//
Pada: ak
viṣād
vai
nāmāsura
āsīt
Page: 107
Line : 1
Pada: al
sa
pr̥tʰivīṃ
viṣeṇālimpat
Pada: am
tasyā
na
kaścanāśnāt
\
Pada: an
ya
āśnāt
so
'rupyat
\
Line : 2
Pada: ao
yad
uddʰanti
Pada: ap
yad
evāsyā
amedʰyam
ayajñiyaṃ
tad
apahanti
\
Pada: aq
api
mūlam
anukʰanet
\
Line : 3
Pada: ar
āviddʰasya
niṣkr̥tyai
\
Pada: as
adʰo
dūraṃ
kʰanet
\
Pada: at
adʰo
vā
asyā
vīryam
\
Pada: au
vīryasyābʰitr̥ttyai
Line : 4
Pada: av
tasmāt
sukr̥ṣṭe
vrīhiyavāḥ
pacyante
Pada: aw
tad
āhus
\
Pada: ax
uttarārdʰe
vā
asyā
vīryaṃ
tad
imāḥ
prajā
upajīvanti
tasmān
nātikʰeyeti
\
Line : 5
Pada: ay
ā
pratiṣṭʰāyāḥ
kʰanet
\
Line : 6
Pada: az
yajamānasya
pratiṣṭʰityai
Pada: ba
dakṣiṇata
udvanāṃ
kuryāt
\
Pada: bb
devayajanasya
rūpam
\
Line : 7
Pada: bc
rakṣasām
apahatyai
Pada: bd
purīṣavatīm
\
Pada: be
paśavo
vai
purīṣaṃ
Pada: bf
paśūn
evāvarunddʰe
//
Anuvaka: 5
Line : 8
Pada: a
spʰyena
vediṃ
parigr̥hṇāti
Pada: b
vajro
vai
spʰyas
\
Pada: c
etāvatī
pr̥tʰivī
yāvatī
vedir
Line : 9
Pada: d
vajreṇaiva
pr̥tʰivyā
bʰrātr̥vyaṃ
nirbʰajya
ccʰandobʰir
ātmane
parigr̥hṇāti
Line : 10
Pada: e
vasavas
tvā
parigr̥hṇantu
gāyatreṇa
ccʰandaseti
dakṣiṇatas
Pada: f
tejo
vai
brahma
gāyatrī
Line : 11
Pada: g
tejasaivaināṃ
*
dakṣiṇataḥ
parigr̥hṇāti
FN
emended
.
Ed
.:
tejasaivainaṃ
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 118
Pada: h
rudrās
tvā
parigr̥hṇantu
triṣṭubʰena
ccʰandaseti
paścāt
\
Line : 12
Pada: i
ojo
vai
vīryaṃ
triṣṭub
Pada: j
ojasaivaināṃ
paścāt
parigr̥hṇāti
\
Line : 13
Pada: k
ādityās
tvā
parigr̥hṇantu
jāgatena
ccʰandasety
uttarāt
\
Pada: l
jāgatā
vai
paśava
uttarādāyatanāḥ
paśavaḥ
Line : 14
Pada: m
paśubʰya
evaitad
āyatanaṃ
karoti
Pada: n
paśūnāṃ
dʰr̥tyai
\
Line : 15
Pada: o
atʰo
tejasā
*
cobʰayataḥ
paśūn
parigr̥hṇāti
FN
Raghuvira
,
KpS
,
xxvii
:
tejasā caivaujasā.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 119:
tejasā caujasā
Pada: p
purā
krūrasya
visr̥po
virapśinn
iti
Line : 16
Pada: q
yad
vā
asyās
tejo
yajñiyaṃ
tad
adaś
candramasi
Pada: r
tad
evāvarunddʰe
//
Line : 17
Pada: s
idʰmābarhiṣī
prokṣati
Pada: t
śuṣkāṇī
vā
etāny
amedʰyāny
āraṇyād
āhr̥tāny
āpo
medʰyā
yajñiyā
Line : 18
Pada: u
yad
adbʰiḥ
prokṣati
Pada: v
medʰye
evaine
yajñiye
karoti
Line : 19
Pada: w
vediṃ
prokṣati
Pada: x
medʰyām
evaināṃ
yajñiyāṃ
karoti
\
Pada: y
atʰo
yad
evāsyā
udgʰnantaḥ
krūraṃ
kurvanti
tac
cʰamayati
Line : 20
Pada: z
barhis
str̥ṇāti
Pada: aa
prajā
vai
barhiḥ
pr̥tʰivī
vediḥ
Line : 21
Pada: ab
prajā
eva
pr̥tʰivyāṃ
pratiṣṭʰāpayati
Pada: ac
sarvāṃ
vedim
anustr̥ṇāti
Pada: ad
tasmāt
pr̥tʰivīm̐
sarvām
anv
oṣadʰayas
\
Page: 108
Line : 1
Pada: ae
bahulam̐
str̥ṇīyāt
\
Pada: af
akṣodʰuko
yajamāno
bʰavaty
anagnaṃbʰāvuko
'dʰvaryus
\
Line : 2
Pada: ag
barhiṣi
prastaram̐
sādayati
Pada: ah
yajamāno
vai
prastaraḥ
prajā
barhis
\
Line : 3
Pada: ai
yajamānam
eva
prajāsv
adʰisādayati
\
Pada: aj
uttaram̐
sādayati
\
Pada: ak
uttaro
hi
yajamāno
'yajamānāt
* \
FN
Ed
.:
yajamānāt
.
KpS.39
.2:250.10:
'yajamānāt.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 119
Line : 4
Pada: al
vyāvr̥ttam̐
sādayati
Pada: am
vyāvr̥tto
hi
yajamāno
'yajamānena
* \
FN
Ed
.:
yajamānena
.
KpS.39
.2:250.11:
'yajamānena.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 119
Pada: an
aktvā
prastaraṃ
*
praharati
FN
emended
.
Ed
.:
prastare
.
Raghuvira
,
KpS
,
xxvii
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
4.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 119
Line : 5
Pada: ao
yajamāno
vai
prastaras
\
Pada: ap
havirbʰūtam
evainam̐
svargaṃ
lokaṃ
gamayati
Line : 6
Pada: aq
nātyagraṃ
praharet
\
Pada: ar
yad
atyagraṃ
prahared
vr̥kṇakeśīr
janayas
syur
abʰyāsariṇīr
nam̐śukās
\
Line : 7
Pada: as
agram
agra
ādīpayati
\
Pada: at
agreṇaivāgram̐
samardʰayati
\
Pada: au
r̥juṃ
praharet
svargakāmasya
\
Pada: av
r̥jum
evainam̐
svargaṃ
lokaṃ
gamayati
Line : 8
Pada: aw
yaṃ
dviṣyāt
tasya
hūrcʰayet
Pada: ax
svargād
evainaṃ
lokād
dʰūrcʰayati
//
Line : 9
Pada: ay
nyañcaṃ
prahared
vr̥ṣṭikāmasya
Pada: az
yā
vā
ita
āhutir
udayate
sāmuto
vr̥ṣṭiṃ
cyāvayati
Line : 10
Pada: ba
svayaivāhutyā
*
divo
vr̥ṣṭiṃ
ninayati
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 119:
saumyaivāhutyā
Pada: bb
ūrdʰvaṃ
prahared
yadi
kāmayeta
pumān
asya
putro
jāyeteti
\
Line : 11
Pada: bc
ūrdʰva
eva
hi
pumān
Pada: bd
pratʰayitvā
prahared
yadi
kāmayeta
strī
jāyeteti
\
Line : 12
Pada: be
evam
eva
hi
strī
pratʰiteva
Pada: bf
yajamāno
vai
prastaras
\
Pada: bg
eti
vā
etad
asmāl
lokād
yat
prastaraṃ
praharati
Line : 13
Pada: bh
yat
tr̥ṇam
upagr̥hṇāti
\
Pada: bi
asminn
evainaṃ
loke
yaccʰati
\
Line : 14
Pada: bj
anupraharati
Pada: bk
yad
evāsyāvamr̥śantaḥ
krūraṃ
kurvanti
yad
viccʰindantas
tac
cʰamayati
\
Line : 15
Pada: bl
agā3n
agnī3d
iti
\
Pada: bm
agann
iti
\
Pada: bn
agan
svargaṃ
lokam
ity
evaitad
āha
Pada: bo
śrāvaya
śrauṣad
iti
Line : 16
Pada: bp
svargam
evainaṃ
lokaṃ
gatam̐
śrāvayati
//
Anuvaka: 6
Line : 17
Pada: a
devāś
ca
vā
asurāś
ca
saṃyattā
āsan
\
Pada: b
tān
yad
asyās
tejo
yajñiyam
āsīt
tat
sim̐hīrūpam
iva
mahiṣīrūpam
iva
bʰūtvāntarātiṣṭʰat
Line : 18
Pada: c
te
'vidur
yatarān
vā
iyam
upāvartsyati
ta
idaṃ
bʰaviṣyantīti
Line : 19
Pada: d
tāṃ
devā
upāmantrayanta
Pada: e
sābravīd
vāryaṃ
vr̥ṇai
mām
eva
pūrvām
agner
āhutir
aśnavātā
atʰa
mayā
yūyam̐
sarvān
kāmān
vyaśnavātʰeti
Line : 21
Pada: f
sā
devān
upāvartata
Pada: g
tato
devā
abʰavan
parāsurā
abʰavan
Page: 109
Line : 1
Pada: h
yasyaivaṃ
*
viduṣa
uttaravedir
nyupyate
yaś
caivaṃ
vidvān
nivapati
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 119:
yaś caivaṃ
Line : 2
Pada: i
daśa
paścāt
tiraścī
padāni
bʰavanti
daśobʰayataḥ
prācy
aparimitā
purastād
virājā
saṃmitā
Line : 3
Pada: j
yad
vā
asurāṇāṃ
vittam
āsīt
tad
devā
vedyāvindanta
Line : 4
Pada: k
tad
vedyā
veditvam
\
Pada: l
yad
vedyaṃ
tad
uttaravedyā
Pada: m
tad
uttaravedyā
uttaraveditvam
\
Line : 5
Pada: n
yasyaivaṃ
viduṣo
vediś
ca
kriyata
uttaravediś
ca
nyupyate
vittaṃ
caiva
vedyaṃ
ca
bʰrātr̥vyasya
vindate
Line : 6
Pada: o
prajāpater
vai
nāsikāśīryata
Pada: p
sottaravedir
abʰavat
\
Line : 7
Pada: q
yajñaḥ
prajāpatis
\
Pada: r
yad
uttaravediṃ
nivapati
*
FN
emended
.
Ed
.:
nirvapati
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
6,
supports
Caland's
emendation
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 120
Pada: s
prajāpater
eva
nāsikāṃ
mukʰataḥ
pratidadʰāti
Line : 8
Pada: t
catvāri
vā
etasyā
nāmāni
nāsikā
kaśāris
sim̐hy
uttaravedis
Line : 9
Pada: u
taptāyany
asīti
Pada: v
taptā
hy
enānait
\
Pada: w
vittāyany
asīti
Pada: x
vittā
hy
enānait
\
Pada: y
avatān
mā
nātʰitam
iti
Line : 10
Pada: z
nātʰitān
hy
enān
āvat
\
Pada: aa
avatād
vyatʰitam
iti
Pada: ab
vyatʰitān
hy
enān
āvat
\
Line : 11
Pada: ac
agne
aṅgiro
yo
'syāṃ
pr̥tʰivyām
asi
yo
dvitīyasyāṃ
yas
tr̥tīyasyām
iti
Line : 12
Pada: ad
yad
evāsyaiṣu
lokeṣu
śliṣṭaṃ
yan
nyaktaṃ
tad
avarunddʰe
Pada: ae
vided
agnir
nabʰo
nāmeti
//
Line : 13
Pada: af
yad
vā
agner
vāmaṃ
vasu
tan
nabʰas
Pada: ag
tenemāṃ
pr̥tʰivīṃ
prāviśaj
jānudagʰnam
adʰas
Line : 14
Pada: ah
tasmāj
jānudagʰnaṃ
kʰeyam
\
Pada: ai
tasyaiva
vāmasya
vasor
anuvittyai
Line : 15
Pada: aj
sim̐hy
asi
mahiṣy
asīti
Pada: ak
sim̐hīrūpam
iva
hi
tan
mahiṣīrūpam
iva
bʰūtvāntarātiṣṭʰat
\
Line : 16
Pada: al
devebʰyaḥ
pratʰasveti
Pada: am
pratʰayaty
evainām
* \
FN
emended
.
Ed
.:
enān
.
Raghuvira
,
KpS
,
xxvvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 120
Pada: an
devebʰyaḥ
kalpasveti
Pada: ao
kalpayaty
evainām
* \
FN
emended
.
Ed
.:
enān
.
Raghuvira
,
KpS
,
xxvvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 120
Line : 17
Pada: ap
devebʰyaś
śundʰasveti
Pada: aq
śundʰaty
evainān
* \
FN
emended
.
Ed
.:
enān
.
Raghuvira
,
KpS
,
xxvvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 120
Pada: ar
devebʰyaś
śumbʰasveti
Pada: as
śumbʰaty
evainām
\
Line : 18
Pada: at
vibʰrāḍ
br̥hat
pibatu
*
somyaṃ
madʰv
ity
antān
kalpayati
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 120
Pada: au
devapātraṃ
vā
uttaravedis
\
Line : 19
Pada: av
devapātreṇaiva
devatās
tarpayati
\
Pada: aw
atʰo
devatābʰya
eva
devapātraṃ
nivedayati
//
Line : 20
Pada: ax
yatīn
vai
sālāvr̥keyā
ādan
\
Pada: ay
ta
ādīyamānās
saṃmr̥śyamānā
uttaravedim̐
samudakrāman
\
Line : 21
Pada: az
tān
nābʰyadʰr̥ṣṇuvan
\
Pada: ba
teṣām
eko
'smayata
Pada: bb
tata
enān
abʰyadʰr̥ṣṇuvan
\
Page: 110
Line : 1
Pada: bc
teṣām
ekaikam
āvarham
ādan
\
Pada: bd
tasmān
na
mogʰahāsinā
bʰavyam
\
Pada: be
yan
nissārayati
Pada: bf
yad
evāsyā
abʰimr̥tam
amedʰyaṃ
tan
nissārayati
Line : 2
Pada: bg
prokṣati
\
Pada: bh
etāvatī
vā
iyaṃ
pr̥tʰivy
āsīd
yāvaty
uttaravedis
Line : 3
Pada: bi
tām̐
samantaṃ
rakṣām̐si
saṃprākampanta
Pada: bj
tāni
devā
vinudyaitābʰir
devatābʰis
samantaṃ
parinyadadʰur
Line : 4
Pada: bk
yat
prokṣati
\
Pada: bl
etaddevatyā
vā
imā
diśas
\
Line : 5
Pada: bm
rakṣām̐sy
eva
vinudyaitābʰir
devatābʰis
samantam
ātmānaṃ
parinidadʰāti
//
Line : 6
Pada: bn
gopītʰāya
\
Pada: bo
etad
vā
etāṃ
pūrvām
agner
āhutir
aśnute
yad
vyāgʰārayati
\
Pada: bp
atʰādo
'bravīn
mām
eva
pūrvām
agner
āhutir
aśnavātā
atʰa
mayā
yūyam̐
sarvān
kāmān
vyaśnavātʰeti
\
Line : 8
Pada: bq
atʰa
vā
eṣāṃ
tarhy
asurās
sapatnā
āsan
\
Pada: br
te
'kāmayanta
sapatnān
sahemahīti
Line : 9
Pada: bs
sim̐hy
asi
sapatnasāhī
svāheti
Pada: bt
saptnām̐s
tenāsahanta
Pada: bu
te
'kāmayanta
paśūn
vindemahīti
Line : 10
Pada: bv
sim̐hy
asi
rāyaspoṣavanis
svāheti
Pada: bw
paśūm̐s
tenāvindanta
Line : 11
Pada: bx
te
'kāmayanta
prajāṃ
vindemahīti
Pada: by
sim̐hy
asi
suprajāvanis
svāheti
Line : 12
Pada: bz
prajāṃ
tenāvindanta
Pada: ca
te
'kāmayantādityās
syāmeti
Pada: cb
sim̐hy
asy
ādityavanis
svāheti
\
Line : 13
Pada: cc
ādityās
tenābʰavan
\
Pada: cd
tasmād
imā
ādityāḥ
prajās
Pada: ce
te
'kāmayanta
yajñiyās
syāmeti
Line : 14
Pada: cf
sim̐hy
asy
āvaha
devān
devāyate
yajamānāya
svāheti
Line : 15
Pada: cg
yajñiyās
tenābʰavan
\
Pada: ch
te
'kāmayanta
svargaṃ
lokam
iyāmeti
Pada: ci
bʰūtebʰyas
tveti
//
Line : 16
Pada: cj
devā
vai
bʰūtās
Pada: ck
svargam
eva
tena
lokam
āyan
Pada: cl
yasyaivaṃ
viduṣa
uttaravedir
vyāgʰāryate
yaś
caivaṃ
*
vidvān
vyāgʰārayati
sarvān
evaitayā
kāmān
vyaśnoti
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 120:
yasyaivaṃ
Line : 18
Pada: cm
ime
vai
lokā
adʰr̥tā
*
āsan
\
FN
emended
.
Ed
.:
ādʰr̥tā
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 120
Pada: cn
te
saṃprākampanta
Pada: co
tān
devā
etair
yajurbʰir
vyaṣṭabʰnuvan
Line : 19
Pada: cp
yad
etaiḥ
paridʰīn
paridadʰāti
\
Pada: cq
eṣāṃ
lokānāṃ
vidʰr̥tyai
\
Pada: cr
agnir
vai
devebʰyo
'pākrāmat
Line : 20
Pada: cs
sa
yāṃ
pratʰamāṃ
prāvasat
tāṃ
paśuṣv
avasad
vr̥ṣṇer
antarāśr̥ṅgam
\
Pada: ct
tasmād
ūrṇāstukā
bʰavati
Line : 21
Pada: cu
yāṃ
dvitīyāṃ
tāṃ
vanaspatiṣu
pītudārau
Pada: cv
tasmāt
pītudārur
bʰavati
Line : 22
Pada: cw
yāṃ
tr̥tīyāṃ
tām
oṣadʰiṣu
sugandʰitejane
Pada: cx
tasmāt
sugandʰitejano
bʰavati
Page: 111
Line : 1
Pada: cy
yad
ete
saṃbʰārā
bʰavanti
Pada: cz
yad
evāsyātra
śliṣṭaṃ
yan
nyaktaṃ
tad
etais
saṃbʰarati
Line : 2
Pada: da
sa
punar
upāvartamānaś
śarīram
adʰūnuta
Pada: db
tasya
yan
mām̐sam
āsīt
tad
gulgulv
abʰavat
\
Line : 3
Pada: dc
yad
astʰi
sa
pītudārur
Pada: dd
yāni
lokāni
sa
sugandʰitejanas
\
Line : 4
Pada: de
yad
ete
saṃbʰārā
bʰavanti
Pada: df
yad
evāsyātra
śliṣṭaṃ
yan
nyaktaṃ
tad
etais
saṃbʰarati
\
Pada: dg
agnes
sarvatvāya
\
Line : 5
Pada: dh
agneḥ
kulāyam
asy
agneḥ
purīṣam
asīti
Pada: di
kulāyam
iva
hy
etat
purīṣam
iva
Line : 6
Pada: dj
yajñaḥ
pratyaṣṭʰād
iti
Pada: dk
yajñasya
pratiṣṭʰityai
//
Anuvaka: 7
Line : 7
Pada: a
catvāro
vai
devānām̐
hotāra
āsan
bʰūpatir
bʰuvanapatir
bʰūtānāṃ
patir
bʰūtas
Line : 8
Pada: b
teṣāṃ
trayo
hotreṇa
prāmīyanta
\
Pada: c
atʰo
yad
bʰūta
udaśiṣyata
sa
pramayād
abibʰet
Line : 9
Pada: d
sa
nyalayata
Pada: e
sa
samudraṃ
prāviśat
Pada: f
sa
yat
samudre
bʰasmākuruta
sa
eṣa
kardamas
Line : 10
Pada: g
taṃ
matsyaḥ
prābravīt
Pada: h
tam
aśapad
abʰigantā
tvā
hatād
iti
Pada: i
tasmān
matsyam
abʰigantā
hanti
Line : 11
Pada: j
śapto
hi
sa
Pada: k
tata
uddrutya
naḍaṃ
prāviśat
Pada: l
tasmān
naḍo
dagdʰaḥ
krūra
iva
varvaras
Line : 12
Pada: m
tam
aśvaś
śveto
'vamr̥śann
anvavindat
Pada: n
taṃ
pratyauṣat
Pada: o
tasmāt
sa
pratyuṣṭamukʰas
Line : 13
Pada: p
so
'krandat
Pada: q
sā
yā
vāg
āsīt
sa
suślokaś
śakunir
abʰavat
Pada: r
tasmād
yam̐
sa
naṣṭaiṣam
abʰyavakrandati
vindaty
evā
*
FN
KpS.39
.5:254.16:
eva
Line : 14
Pada: s
taṃ
devā
anuvidyānayann
idaṃ
no
hotā
bʰaviṣyasīti
Line : 15
Pada: t
sa
pramayād
abibʰet
Pada: u
taṃ
bʰrātaraḥ
pramītā
abruvan
vayaṃ
ta
ito
varma
bʰaviṣyāmo
deveṣu
no
bʰāgadʰeyam
iccʰeti
Line : 16
Pada: v
te
'bruvan
yat
kiṃca
havirbʰūtaṃ
bahiṣparidʰi
skandāt
tad
eṣāṃ
bʰāgadʰeyam
iti
\
Line : 17
Pada: w
ete
vāva
te
paridʰayas
\
Pada: x
yadi
havirbʰūtaṃ
bahiṣparidʰi
skanded
bʰūpataye
svāhā
bʰuvanapataye
svāhā
bʰūtānāṃ
pataye
svāhety
anumantrayeta
\
Line : 19
Pada: y
ete
vai
devās
skannabʰāgās
\
Pada: z
ya
eva
devās
skannabʰāgās
tān
enad
gamayati
Line : 20
Pada: aa
yajño
vā
eteṣāṃ
madʰyamo
yajamāno
dakṣiṇārdʰyo
bʰrātr̥vya
uttarārdʰyas
Page: 112
Line : 1
Pada: ab
stʰaviṣṭʰaṃ
madʰyamaṃ
kuryād
varṣiṣṭʰaṃ
dakṣiṇārdʰyaṃ
kradʰiṣṭʰam
uttarārdʰyam
\
Line : 2
Pada: ac
stʰaviṣṭʰaṃ
pratʰamaṃ
paridadʰāti
Pada: ad
pratʰamo
hi
yajñas
\
Pada: ae
varṣiṣṭʰaṃ
dakṣiṇārdʰyam
\
Line : 3
Pada: af
yatʰā
yajamāno
dakṣiṇato
yajñam
upasīdaty
evaṃ
tat
Pada: ag
paścevottarārdʰyam
\
Pada: ah
paśceva
hi
bʰrātr̥vyas
\
Line : 4
Pada: ai
yajñenaivaitad
yajamānaṃ
pratarām
karoti
yajñena
bʰrātr̥vyam
apanudate
\
Line : 5
Pada: aj
aktvā
dakṣiṇārdʰye
praharati
Pada: ak
mukʰata
eva
yajamānaṃ
prīṇāti
\
Pada: al
atʰo
havirbʰūtam
evainam̐
svargaṃ
lokaṃ
gamayati
\
Line : 6
Pada: am
upavapaty
uttarārdʰyam
\
Pada: an
bʰrātr̥vyam
eva
*
tad
upavapati
\
FN
emended
.
Ed
.:
evaṃ
.
cf
.
KpS.39
.5:255.10:
eva.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 121
Line : 7
Pada: ao
atʰa
ha
smāhāryalaḥ
kāhoḍiḥ
Pada: ap
kim
u
sa
yajeta
yo
yajñasya
skannena
na
vasīyān
iva
*
syād
iti
FN
emended
.
Ed
.:
it
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 121
Line : 8
Pada: aq
yatra
skandet
tad
apo
ninīya
bʰūpataye
*
svāheti
prāk
prādeśena
mimīta
bʰuvanapataye
svāheti
dakṣiṇā
bʰūtānāṃ
pataye
svāheti
pratyak
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 121
Line : 10
Pada: ar
janaṃ
vā
etad
yajñasyaiti
yat
skandati
\
Pada: as
iyaṃ
vāva
janas
\
Line : 11
Pada: at
yo
vā
imām
eti
na
sa
punar
āgaccʰanti
Pada: au
janam
evaitasya
yajñasya
yāṃ
kāmayata
āśiṣaṃ
tām
avarunddʰe
//
Line : 12
Pada: av
diśo
mimīte
Pada: aw
diśo
vai
yajñasya
skannasyāśīr
gaccʰati
Line : 13
Pada: ax
digbʰya
eva
yajñasyāśiṣam
avarunddʰe
Pada: ay
prādeśena
mimīte
\
Line : 14
Pada: az
etāvad
vai
puruṣe
vīryaṃ
yāvad
asya
prāṇā
abʰi
Pada: ba
yāvad
evāsmin
vīryaṃ
tenainat
saṃbʰarati
\
Line : 15
Pada: bb
apo
ninayati
Pada: bc
mriyate
vā
etad
yajñasya
yat
skandati
\
Pada: bd
adbʰis
tāntam
abʰiṣiñcanti
\
Line : 16
Pada: be
āpas
sarvā
devatās
\
Pada: bf
devatā
evainat
praveśayati
Pada: bg
yadi
prātassavane
skanded
devāñ
janam
agan
yajñas
tasya
yajñasya
meṣṭasya
vītasya
draviṇehāgamyā
ity
anumantrayeta
Page: 113
Line : 1
Pada: bh
yadi
madʰyandine
'pa
oṣadʰīr
janam
agan
yajñas
tasya
meṣṭasya
vītasya
draviṇehāgamyā
ity
anumantrayeta
Line : 2
Pada: bi
yadi
tr̥tīyasavane
pitr̥̄ñ
janam
agan
yajñas
tasya
meṣṭasya
vītasya
draviṇehāgamyā
ity
anumantrayeta
Line : 3
Pada: bj
yadi
naktaṃ
dyāvāpr̥tʰivī
janam
agan
yajñas
tasya
meṣṭasya
vītasya
draviṇehāgamyā
ity
anumantrayeta
Line : 5
Pada: bk
yadi
tirohnyeṣu
gandʰarvāñ
janam
agan
yajñas
tasya
meṣṭasya
vītasya
draviṇehāgamyā
ity
anumantrayeta
\
Line : 6
Pada: bl
etā
vai
devatā
yajñasya
skannasyāśīr
gaccʰati
\
Line : 7
Pada: bm
etā
eva
devatā
yatʰādevataṃ
pratyupasr̥tya
yāṃ
kāmayate
yajñasyāśiṣaṃ
tām
avarunddʰe
Line : 8
Pada: bn
yasyaivaṃ
viduṣo
yajñasya
skannam
anumantrayante
yaś
caivaṃ
*
vidvān
anumantrayate
vasīyān
bʰavati
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 121:
yasyaivaṃ
Anuvaka: 8
Line : 10
Pada: a
havirdʰāne
praṇenekti
Pada: b
medʰye
evaine
yajñiye
karoti
Pada: c
grantʰīn
vicr̥tanti
Line : 11
Pada: d
devagrantʰīn
eva
grantʰiṣyanto
manuṣyagrantʰīn
vicr̥tanti
Pada: e
havir
vai
havirdʰāne
Line : 12
Pada: f
stīrṇe
barhiṣi
havir
āsādayanti
Pada: g
tasmāt
stīrṇe
barhiṣi
havirdʰāne
pravartayanti
Line : 13
Pada: h
patny
upānakti
Pada: i
patnyā
evaiṣa
yajñasyānvārambʰas
\
Pada: j
atʰo
mitʰunam
eva
yajñamukʰe
dadʰāti
Line : 14
Pada: k
prajananāya
Pada: l
triḥ
prācīnam
upānakti
\
Pada: m
asaṃkʰyātam̐
hi
tiraścīnaṃ
manuṣyā
upāñjanti
Line : 15
Pada: n
vyāvr̥ttyai
Pada: o
yajuṣopānakti
\
Pada: p
ayajuṣā
hi
manuṣyā
upāñjanti
Line : 16
Pada: q
vyāvr̥ttyai
Pada: r
dakṣiṇata
upānakti
Pada: s
dakṣiṇato
hy
ete
udīcī
manuṣyalokam
upāvartete
Line : 17
Pada: t
mānuṣam
evainayor
uttaraṃ
karoti
//
Pada: u
yad
uttarād
upāñjyān
nānyataraṃ
cana
lokam
upāvarteyātām
\
Line : 18
Pada: v
svargāya
vā
ete
lokāya
pravartete
yad
dʰavirdʰāne
Line : 19
Pada: w
yuñjate
mana
iti
sāvitryā
juhoti
Pada: x
savitr̥prasūte
evaine
svargaṃ
lokaṃ
gamayati
Line : 20
Pada: y
havir
vai
havirdʰāne
Pada: z
na
havir
anabʰigʰr̥taṃ
medʰam
aśnute
Page: 114
Line : 1
Pada: aa
yad
abʰyanakti
\
Pada: ab
abʰy
evaine
gʰārayati
Pada: ac
medʰyatvāya
Pada: ad
śuṣko
vā
eṣa
nirr̥tigr̥hīto
yad
akṣo
nabʰyābʰyām
ubʰayato
baddʰa
upadʰibʰyām̐
saṃdaṣṭas
\
Line : 2
Pada: ae
yad
upānakti
Line : 3
Pada: af
medʰyam
evainaṃ
yajñiyaṃ
karoti
Pada: ag
gʰoṣo
vai
nāmāsura
āsīt
Pada: ah
sa
vanaspatīn
prāviśat
Line : 4
Pada: ai
taṃ
devā
gr̥hītvobʰayato
'badʰnan
Pada: aj
yat
kṣveded
asuryā
vāg
yajñam
avavaded
rakṣām̐si
yajñam
anvavetya
hanyur
Line : 5
Pada: ak
anugr̥hṇanto
yanti
Pada: al
rakṣasām
ananvavāyāya
*
FN
emended
.
Ed
.:
anvavāyāya
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 121
Line : 6
Pada: am
vartmanā
vai
yajñaṃ
rakṣām̐sy
anvavetya
jigʰām̐santi
Pada: an
vaiṣṇavyā
vartmañ
juhoti
Pada: ao
viṣṇur
vai
yajñas
\
Line : 7
Pada: ap
viṣṇunaiva
yajñād
rakṣām̐sy
apahanti
Pada: aq
vyr̥ddʰā
vā
eṣāhutir
yām
anagnau
juhoti
Line : 8
Pada: ar
yad
dʰiraṇyam
upāsya
juhoti
\
Pada: as
agnimaty
eva
juhoti
Pada: at
samr̥ddʰyai
Pada: au
svargaṃ
vā
ete
lokaṃ
preto
yad
dʰavirdʰāne
Line : 9
Pada: av
gāyatryā
dakṣiṇasya
vartmañ
juhoti
\
Pada: aw
asyām
evaine
ākramayati
Line : 10
Pada: ax
triṣṭubʰottarasya
\
Pada: ay
antarikṣa
evaine
Pada: az
ākramayati
\
Pada: ba
āhavanīyaṃ
gamayati
Line : 11
Pada: bb
svargam
evaine
lokaṃ
gamayati
Pada: bc
svargo
hi
loka
āhavanīyas
Pada: bd
trīn
purastāt
prakramān
uccʰim̐ṣati
Line : 12
Pada: be
traya
ime
lokās
\
Pada: bf
imān
evāsmai
*
lokān
uccʰim̐ṣati
//
FN
emended
.
Ed
.:
evāsmiṃl
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 121
Line : 13
Pada: bg
divo
vā
viṣṇa
uta
vā
pr̥tʰivyā
iti
dakṣiṇasya
havirdʰānasya
metʰīm
upaminoti
Line : 14
Pada: bh
viṣṇur
vai
yajñas
\
Pada: bi
mukʰata
eva
yajñasyāśiṣam
avarunddʰe
Line : 15
Pada: bj
tāṃ
paruṣiparuṣy
āśāsāna
eti
Pada: bk
viṣṇor
nu
kaṃ
vīryāṇi
pravocam
ity
uttarasya
Line : 16
Pada: bl
vaiṣṇavaṃ
vai
havirdʰānam
\
Pada: bm
svayaivainad
devatayā
samardʰayati
Pada: bn
viṣṇoḥ
pr̥ṣṭʰam
asīti
ccʰadir
upariṣṭād
adʰinidadʰāti
\
Line : 17
Pada: bo
idam
eva
tena
karoti
yad
idam
uttarārdʰam̐
śīrṣṇas
\
Line : 18
Pada: bp
viṣṇo
rarāṭam
asīti
purastāt
\
Pada: bq
rarāṭam
eva
tena
karoti
Pada: br
viṣṇoś
śnaptre
stʰa
ity
abʰitas
\
Line : 19
Pada: bs
śnaptre
eva
tena
karoti
//
Pada: bt
tiryañcaṃ
purastād
vam̐śaṃ
viṣīvyanti
Line : 20
Pada: bu
tasmāt
tiraścī
puruṣasya
bʰruvau
Pada: bv
viṣṇos
syūr
asi
viṣṇor
dʰruvo
'sīti
Pada: bw
vaiṣṇavaṃ
vai
havirdʰānam
\
Line : 21
Pada: bx
svayaiva
devatayā
sīvyati
Pada: by
svayā
devatayā
grantʰiṃ
gratʰnāti
Page: 115
Line : 1
Pada: bz
yaṃ
pratʰamaṃ
grantʰiṃ
gratʰnīyāt
taṃ
pratʰamaṃ
vicr̥tet
\
Pada: ca
ātmano
gopītʰāya
Line : 2
Pada: cb
yad
anyaṃ
pūrvaṃ
vicr̥ted
amehenādʰvaryuḥ
pramīyeta
\
Pada: cc
upariṣṭāc
cʰamyās
saṃnahyanti
paścād
upaminvanti
\
Line : 3
Pada: cd
adʰastād
dʰi
manuṣyā
yuñjanti
purastād
upaminvanti
Pada: ce
vyāvr̥ttyai
//
Line : 4
Pada: cf
śiro
vā
etad
yajñasya
yad
dʰavirdʰānam
\
Pada: cg
purastād
varṣīyo
bʰavati
paścāt
kradʰīyas
Line : 5
Pada: ch
tasmāt
purastāt
puruṣasya
śiro
varṣīyaḥ
paścāt
kradʰīyas
\
Pada: ci
vaiṣṇavam
asi
viṣṇave
tveti
saṃmitam
abʰimantrayate
Line : 6
Pada: cj
vaiṣṇavaṃ
vai
havirdʰānam
\
Pada: ck
svayaivainad
devatayā
samardʰayati
Line : 7
Pada: cl
pra
tad
viṣṇus
stavate
vīryeṇeti
trīn
prakramān
yajamānaṃ
prāñcaṃ
prakramayati
Line : 8
Pada: cm
viṣṇum
evainaṃ
bʰūtam
imāṃl
lokān
gamayati
//
Anuvaka: 9
Line : 9
Pada: a
śiro
vā
etad
yajñasya
yad
dʰavirdʰānaṃ
prāṇā
uparavās
\
Pada: b
dakṣiṇasya
havirdʰānasyādʰastāt
parilikʰati
\
Line : 10
Pada: c
etad
vā
etayoḥ
pūrvam
* \
FN
emended
.
Ed
.:
parvam
.
cf
.
KpS
. 40.2:259.15.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 122
Pada: d
mukʰata
eva
yajñasya
prāṇān
pratidadʰāti
Line : 11
Pada: e
tasmān
mukʰataḥ
prāṇās
\
Pada: f
caturaḥ
parilikʰati
Pada: g
catvāro
hi
prāṇāḥ
Line : 12
Pada: h
prādeśaṃprādeśaṃ
viparilikʰati
\
Pada: i
etāvadetāvad
dʰīme
'bʰi
prāṇā
asaṃbʰindantaḥ
kʰananti
Line : 13
Pada: j
prāṇānām
asaṃbʰedāya
Pada: k
yat
saṃbʰindyāt
prāṇān
saṃbʰindyāt
pramīyeta
Line : 14
Pada: l
tān
para
ekadʰā
saṃtr̥ndanti
Pada: m
tasmāt
prāṇāḥ
para
ekadʰā
saṃtr̥ṇṇās
\
Pada: n
devasya
tvā
savituḥ
prasava
ity
abʰrim
ādatte
Line : 15
Pada: o
savitr̥prasūta
evaināṃ
*
devatābʰir
ādatte
\
FN
emended
.
Ed
.:
evainān
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 122
Line : 16
Pada: p
idam
ahaṃ
rakṣaso
grīvā
apikr̥ntāmīti
Pada: q
bʰrātr̥vyo
vai
rakṣas
\
Pada: r
bʰrātr̥vyasyaiva
grīvā
apikr̥ntati
\
Line : 17
Pada: s
idam
ahaṃ
yo
nas
samāno
yo
'samāno
'rātīyati
tasya
grīvā
apikr̥ntāmīti
//
Line : 18
Pada: t
prāṇā
vā
uparavāḥ
Pada: u
prāṇebʰya
eva
bʰrātr̥vyam
antareti
tājak
pradʰanvati
Line : 19
Pada: v
br̥hann
asi
br̥hadgrāvā
br̥hatīm
indrāya
vācaṃ
vadeti
Line : 20
Pada: w
br̥hatīm̐
hy
eṣa
indrāya
vācaṃ
vadati
Pada: x
rakṣohaṇaṃ
valagahanaṃ
vaiṣṇavīm
iti
Page: 116
Line : 1
Pada: y
rakṣasām
apahatyai
Pada: z
yad
vaiṣṇavīm
iti
Pada: aa
yajño
vai
viṣṇus
Pada: ab
svayaivaināṃ
*
devatayā
samardʰayati
FN
emended
.
Ed
.:
svayaivainaṃ
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 122
Line : 2
Pada: ac
devāś
ca
vā
asurāś
ca
vyabʰyacaranta
Pada: ad
te
'surā
devānāṃ
prāṇeṣu
valagān
nyakʰanan
\
Line : 3
Pada: ae
tān
bāhumātre
'nvavindan
\
Pada: af
tasmād
bāhumātrāḥ
kʰeyāḥ
Line : 4
Pada: ag
prāṇānām
anuvittyai
\
Pada: ah
idam
ahaṃ
tān
valagān
udvapāmi
yān
nas
samāno
yān
asamāno
nicakʰāneti
Line : 5
Pada: ai
yad
evāsyātra
śaptaṃ
yad
abʰicaritaṃ
tad
anuvidyodvapati
Line : 6
Pada: aj
tasmād
ete
bʰiṣajyās
Pada: ak
tasmād
āmayāvinam
anumarśayanti
//
Pada: al
samrāḍ
asi
svarāḍ
asīti
Line : 7
Pada: am
sāmrājyam
evaitair
upaiti
Pada: an
gāyatreṇa
ccʰandasāvabāḍʰo
yaṃ
dviṣmas
traiṣṭubʰena
jāgateneti
\
Line : 8
Pada: ao
etāvanti
vai
cʰandām̐si
Pada: ap
ccʰandobʰir
eva
bʰrātr̥vyam
avabādʰate
Line : 9
Pada: aq
kim
atra
bʰadraṃ
tan
nau
saheti
\
Pada: ar
āśiṣam
evāśāste
Pada: as
nirasto
valago
'vabāḍʰo
durasyur
iti
Line : 10
Pada: at
yatʰāyajus
\
Pada: au
rakṣogʰno
valagagʰnaḥ
prokṣāmi
vaiṣṇavān
iti
Pada: av
rakṣasām
apahatyai
Line : 11
Pada: aw
yad
vaiṣṇavān
iti
Pada: ax
yajño
vai
viṣṇus
Pada: ay
svayaivainān
*
devatayā
samardʰayati
FN
emended
.
Ed
.:
svayaivainaṃ
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 122
Line : 12
Pada: az
rakṣogʰno
valagagʰno
'vasiñcāmi
vaiṣṇavān
iti
Pada: ba
rakṣasām
apahatyai
\
Line : 13
Pada: bb
atʰo
yad
evaiṣāṃ
kʰanantaḥ
krūraṃ
kurvanti
tac
cʰamayati
Pada: bc
yad
vaiṣṇavān
iti
Pada: bd
yajño
vai
viṣṇus
Line : 14
Pada: be
svayaivainān
*
devatayā
samardʰayati
FN
emended
.
Ed
.:
svayaivainaṃ
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 122
Pada: bf
rakṣogʰno
valagagʰno
'vastr̥ṇāmi
vaiṣṇavān
iti
Line : 15
Pada: bg
rakṣasām
apahatyai
Pada: bh
yad
vaiṣṇavān
iti
Pada: bi
yajño
vai
viṣṇus
Pada: bj
svayaivainān
*
devatayā
samardʰayati
\
FN
emended
.
Ed
.:
svayaivainaṃ
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 122
Line : 16
Pada: bk
avasiñcaty
ava
ca
str̥ṇāti
Pada: bl
tasmāt
prāṇā
antarato
lomaśā
udanvantas
\
Line : 17
Pada: bm
rakṣohaṇau
valagahanau
prokṣāmi
vaiṣṇavī
iti
Pada: bn
rakṣasām
apahatyai
Line : 18
Pada: bo
yad
vaiṣṇavī
iti
Pada: bp
yajño
vai
viṣṇus
Pada: bq
svayaivaine
*
devatayā
samardʰayati
\
FN
emended
.
Ed
.:
svayaivainaṃ
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 122
Line : 19
Pada: br
r̥kṣe
vā
ete
taṣṭe
amedʰye
Pada: bs
āpo
medʰyā
yajñiyās
\
Pada: bt
yad
adbʰiḥ
prokṣati
Line : 20
Pada: bu
medʰye
evaine
yajñiye
karoti
Pada: bv
hanū
vā
ete
yajñasya
yad
adʰiṣavaṇe
Pada: bw
avitr̥ṇṇe
bʰavatas
Line : 21
Pada: bx
tasmād
dʰanū
avitr̥ṇṇe
Pada: by
purastād
am̐hīyasī
paścād
varīyasī
Pada: bz
evam
eva
hi
hanū
Line : 22
Pada: ca
dvyaṅgulam
antarādʰiṣavaṇe
bʰavati
Pada: cb
tasmād
iyam
antarā
hanū
rāsnākeva
Line : 23
Pada: cc
rakṣohaṇau
valagahanā
upadadʰāmi
vaiṣṇavī
iti
Pada: cd
rakṣasām
apahatyai
Page: 117
Line : 1
Pada: ce
yad
vaiṣṇavī
iti
Pada: cf
yajño
vai
viṣṇus
Pada: cg
svayaivaine
*
devatayā
samardʰayati
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 122:
svayaivainaṃ
Pada: ch
rakṣohaṇau
valagahanau
paryūhāmi
vaiṣṇavī
iti
Line : 2
Pada: ci
rakṣasām
apahatyai
Pada: cj
yad
vaiṣṇavī
iti
Line : 3
Pada: ck
yajño
vai
viṣṇus
Pada: cl
svayaivaine
*
devatayā
samardʰayati
//
FN
emended
.
Ed
.:
svayaivainaṃ
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 123
Pada: cm
paryūhati
Pada: cn
tasmād
dʰanū
anagne
amuṣite
barsvair
oṣṭʰābʰyām̐
sr̥kkābʰyām̐
śmaśrubʰis
\
Line : 4
Pada: co
śiro
vā
etad
yajñasya
yad
dʰavirdʰānaṃ
prāṇā
uparavā
hanū
adʰiṣavaṇe
dantā
grāvāṇo
jihvādʰiṣavaṇaṃ
carma
mūrdʰā
droṇakalaśas
\
Line : 6
Pada: cp
yajñaḥ
prajāpatis
\
Pada: cq
mukʰato
vā
idaṃ
prajāpates
somaṃ
niṣpibanti
Line : 7
Pada: cr
tasmād
r̥jīṣaṃ
jagdʰam
iva
psātam
iva
\
Pada: cs
evam̐
hi
dadbʰiḥ
psātaṃ
bʰavati
Line : 8
Pada: ct
yo
virājaṃ
yajñamukʰe
dohyāṃ
veda
duha
enām
Pada: cu
iyaṃ
vāva
virāṭ
Line : 9
Pada: cv
tasyā
etad
ūdʰo
yad
adʰiṣavaṇe
stanā
uparavā
vatsā
grāvāṇas
tvag
adʰiṣavaṇaṃ
carma
\
Line : 10
Pada: cw
r̥tvijo
duhanti
Pada: cx
ya
evaṃ
virājaṃ
yajñamukʰe
dohyāṃ
veda
duha
enām
//
Anuvaka: 10
Line : 12
Pada: a
śiro
vā
etad
yajñasya
yad
dʰavirdʰānam
\
Pada: b
grīvā
āgnīdʰram
udaram̐
sadas
\
Pada: c
ūrg
udumbaras
\
Line : 13
Pada: d
yat
sadasy
audumbarīṃ
minoti
\
Pada: e
ūrjam
eva
madʰyato
dadʰāti
yajamāne
ca
prajāsu
ca
Line : 14
Pada: f
tasmān
madʰyataḥ
prajā
ūrg
ūrjayati
\
Pada: g
asmai
vai
lokāyaudumbarī
mīyate
'muṣmai
yūpas
Line : 15
Pada: h
tasmād
itaḥ
parāñcaṃ
yūpaṃ
prokṣaty
amuto
'rvācīm
audumbarīm
Pada: i
anayor
lokayor
vidʰr̥tyai
\
Line : 16
Pada: j
ūrg
vā
udumbaras
\
Pada: k
yad
amuto
'rvācīm
audumbarīṃ
prokṣati
\
Line : 17
Pada: l
amuta
evārvācīm
ūrjaṃ
cyāvayati
\
Pada: m
asminn
eva
loka
ūrjaṃ
nyanakti
Pada: n
prajāpater
vā
udgātorg
*
FN
<
udgātorj
Line : 18
Pada: o
udumbaryām̐
śrayate
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 123:
udumbary uccʰrayate
Pada: p
prajāsv
evorjaṃ
nyanakti
Pada: q
devasya
tvā
savituḥ
prasava
ity
abʰrim
ādatte
Line : 19
Pada: r
savitr̥prasūta
evainaṃ
devatābʰir
ādatte
\
Pada: s
idam
ahaṃ
rakṣaso
grīvā
apikr̥ntāmīti
Page: 118
Line : 1
Pada: t
bʰrātr̥vyo
vai
rakṣas
\
Pada: u
bʰrātr̥vyasyaiva
grīvā
apikr̥ntati
//
Line : 2
Pada: v
śundʰantāṃ
lokāḥ
pitr̥ṣadanā
iti
Pada: w
śundʰaty
evainām
*
FN
emended
.
Ed
.:
evainam
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 123
Line : 3
Pada: x
atʰo
yad
evāsya
kʰanantaḥ
krūraṃ
kurvanti
tac
cʰamayati
Pada: y
yavamatīr
avasiñcati
\
Line : 4
Pada: z
annaṃ
vai
yavā
ūrg
udumbaras
\
Pada: aa
anna
evorjaṃ
dadʰāti
Pada: ab
pitr̥ṣadanaṃ
tvā
lokam
āstr̥ṇāmīti
Line : 5
Pada: ac
yad
vā
etām
apabarhiṣaṃ
minuyur
gartamit
syāt
\
Pada: ad
asyā
uttarārdʰa
oṣadʰayo
'syā
evainam
uttarārdʰe
minoti
\
Line : 6
Pada: ae
agartamitam
evākar
Pada: af
ud
dyām̐
stabʰānāntarikṣaṃ
pr̥ṇa
dr̥m̐hasva
pr̥tʰivyām
iti
Line : 7
Pada: ag
dr̥m̐haty
evainām
\
Pada: ah
nitānas
tvā
māruto
nihantv
iti
Line : 8
Pada: ai
mano
vai
nitānaḥ
prāṇā
mārutās
Pada: aj
svayaivaināṃ
devatayāvaharati
//
Line : 9
Pada: ak
nitāno
ha
sma
vai
māruto
devānām
audumbarīṃ
minoti
Pada: al
tenaivaināṃ
minoti
Line : 10
Pada: am
mitrāvaruṇayor
dʰruveṇa
dʰarmaṇeti
Pada: an
mitreṇa
vā
imāḥ
prajāś
śāntā
varuṇena
vidʰr̥tāḥ
Line : 11
Pada: ao
kl̥ptyā
eva
vidʰr̥tyai
Pada: ap
brahmavaniṃ
tvā
kṣatravanim
iti
\
Line : 12
Pada: aq
āśiṣam
evāśāste
Pada: ar
brahma
dr̥m̐ha
kṣatraṃ
dr̥m̐heti
\
Pada: as
āśiṣam
evāsmā
āśiṣṭāṃ
dr̥m̐hati
Line : 13
Pada: at
gʰr̥tena
dyāvāpr̥tʰivī
āpr̥ṇetʰām
iti
Pada: au
gʰr̥tena
dyāvāpr̥tʰivī
vyunatti
Line : 14
Pada: av
tasmād
oṣadʰayo
'nabʰyaktā
rebʰante
Pada: aw
gʰr̥tenaudumbarīm
abʰijuhoti
Pada: ax
tejo
vai
gʰr̥tam
annam
udumbaras
\
Line : 15
Pada: ay
anna
eva
tejo
dadʰāti
\
Pada: az
*āntam
eva
vanaspatiṣu
cauṣadʰiṣu
ca
rasaṃ
dadʰāti
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 123
Line : 16
Pada: ba
viśvajanasya
ccʰāyāsīti
Pada: bb
viśvajanasya
hy
eṣā
cʰāyā
Line : 17
Pada: bc
gotrādgotrād
dʰy
etat
saṃprasarpanti
\
Pada: bd
audumbarīm
abʰi
ccʰadīm̐ṣi
saṃmukʰāni
kuryāt
\
Line : 18
Pada: be
daivīr
vā
etā
viśo
yad
oṣadʰayas
\
Pada: bf
oṣadʰayaś
cʰadīm̐ṣi
Pada: bg
yajamāna
audumbarī
Line : 19
Pada: bh
yajamānam
eva
prajā
abʰi
saṃmukʰāḥ
*
karoti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 124
Pada: bi
ccʰadir
bʰavati
\
Pada: bj
atʰāntarvartas
Pada: bk
tasmāt
puruṣasya
mām̐sam
Line : 20
Pada: bl
atʰa
parśus
\
Pada: bm
udaraṃ
vā
etad
yajñasya
yat
sadas
Pada: bn
tiryaṅ
minvanti
Line : 21
Pada: bo
tasmāt
puruṣe
'śitaṃ
dʰriyate
Pada: bp
yad
anvaṅ
minuyur
na
puruṣe
'śitaṃ
dʰriyeta
Page: 119
Line : 1
Pada: bq
puruṣeṇa
vai
yajñas
saṃmito
yajñena
puruṣas
\
Pada: br
yat
sada
ubʰayataścʰidram
\
Pada: bs
tasmāt
puruṣa
ubʰayataścʰidras
\
Line : 2
Pada: bt
viṣīvyanti
Pada: bu
tasmāt
puruṣo
'ntarato
viṣyūtas
\
Pada: bv
indrasya
syūr
asīndrasya
dʰruvo
'sīti
\
Line : 3
Pada: bw
aindraṃ
vai
sadas
Pada: bx
svayaiva
devatayā
sīvyati
Pada: by
svayā
devatayā
grantʰiṃ
gratʰnāti
\
Line : 4
Pada: bz
aindram
asīndrāya
tveti
saṃmitam
abʰimantrayate
\
Pada: ca
aindraṃ
vai
sadas
Line : 5
Pada: cb
svayaivainaṃ
devatayā
samardʰayati
//
Pada: cc
nava
ccʰadīm̐ṣi
kuryād
yady
agniṣṭomas
syāt
Line : 6
Pada: cd
tejasā
trivr̥tā
saṃmitam
\
Pada: ce
pañcadaśa
yady
uktʰyaḥ
Pada: cf
pañcadaśena
saṃmitam
\
Line : 7
Pada: cg
vajraḥ
pañcadaśas
\
Pada: ch
vajreṇa
saṃmitam
\
Pada: ci
saptadaśa
yady
atirātras
Pada: cj
saptadaśena
saṃmitam
\
Line : 8
Pada: ck
prajāpatis
saptadaśaḥ
Pada: cl
prajāpatinā
saṃmitam
Pada: cm
ekavim̐śatiṃ
pratiṣṭʰākāmasya
kuryāt
\
Line : 9
Pada: cn
ekavim̐śo
vai
stomānāṃ
pratiṣṭʰā
Pada: co
pratiṣṭʰityai
\
Pada: cp
atʰo
yajñakratūnām
eva
vyāvr̥ttyai
Line : 10
Pada: cq
yā
antatas
stʰūṇās
tāḥ
kradʰiṣṭʰāḥ
kuryād
yadi
kāmayeta
varṣed
iti
Line : 11
Pada: cr
nīcair
iva
hi
dyaur
varṣiṣyantī
bʰavati
Pada: cs
tā
varṣiṣṭʰāḥ
kuryād
yadi
kāmayeta
na
varṣed
iti
\
Line : 12
Pada: ct
uccair
iva
hi
dyaur
avarṣiṣyantī
bʰavati
Pada: cu
yāni
dakṣiṇāni
ccʰadīm̐ṣi
tāny
uttarāṇi
kuryāt
\
Line : 13
Pada: cv
yajamānaloke
vā
etāni
yāni
dakṣiṇāni
bʰrātr̥vyaloka
uttarāṇi
\
Line : 14
Pada: cw
uttaram
eva
yajamānam
ayajamānād
bʰrātr̥vyāt
karoti
\
Line : 15
Pada: cx
uttaro
hi
yajamāno
'yajamānāt
//
Line : 16
Pada: cy
iti
śrīyajurvedakāṭʰake
carakaśākʰāyāṃ
madʰyamikāyāmiṣustʰānakaṃ
nāma
pañcaviṃśaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.