TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 25
Previous part

Sthanaka: 25  
Anuvaka: 1  
Line : 12  Pada: a     iṣuṃ etā * devās samaskurvan yad upasado 'gnim̐ śr̥ṅgam̐ somam̐ śalyaṃ viṣṇuṃ tejanam \
      
FN Mittwede, Textkritische Bemerkungen, p. 117: etān, etāṃ

Line : 13  Pada: b     
te 'bruvan yo na ojiṣṭʰas sa imāṃ visr̥jatv iti

Pada: c     
te rudram abruvam̐s tvaṃ vai na ojiṣṭʰo 'si tvam imāṃ visr̥jeti

Line : 14  Pada: d     
so 'bravīd vāryaṃ vr̥ṇā aham eva paśūnām īśā iti

Line : 15  Pada: e     
te 'manyanta yad ayaṃ paśūnām īśiṣyate sarvān nirṇeṣyatīti

Line : 16  Pada: f     
te 'bruvan saptāhānīśāsai na parācīnam iti

Pada: g     
tasmāt saptāhāni rudraḥ paśūnām īśe rakṣām̐si parācīnaṃ gʰnanti

Page: 103  
Line : 1  Pada: h     
tāṃ vyasr̥jat

Pada: i     
tayā puras samarujat \

Line : 2  Pada: j     
yat samarujat tad rudrasya rudratvam \

Pada: k     
visr̥ṣṭim eva bʰrātr̥vyāya visr̥jati ya evaṃ vidvān upasada upaiti


Line : 3  Pada: l     
na punar apakrāmet \

Pada: m     
yataro vai saṃyattayoḥ punar apakrāmati parā sa jayate * //
      
FN emended. Ed.: jayati. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 117

Line : 4  Pada: n     
sam eṣa etarhi yatate ya upasada upaiti

Pada: o     
sakr̥d eva parāṅ atikramyāśrāvayati

Line : 5  Pada: p     
yajñasyābʰijityai

Pada: q     
rakṣasām apahatyai


Pada: r     
na prayājā bʰavanti nānuyājāḥ

Line : 6  Pada: s     
puro ete yajñasya yat prayājānuyājās \

Pada: t     
yat prayājānuyājān kuryāt puro yajñasya kuryād durativyatʰam̐ * syād atīkṣṇām iṣuṃ kuryāt \
      
FN Mittwede, Textkritische Bemerkungen, p. 117: durativyadʰam̐


Line : 8  Pada: u     
caturvrato bʰavati

Pada: v     
catvāri hīṣvāḥ parṇāni


Pada: w     
trivrato bʰavati

Pada: x     
triṣandʰir hīṣuś śr̥ṅgam̐ śalyas tejanam \


Line : 9  Pada: y     
dvivrato bʰavati

Pada: z     
dviṣandʰir hīṣuś śalyaś ca tejanaṃ ca \


Line : 10  Pada: aa     
ekavrato bʰavati \

Pada: ab     
ekā hy eveṣur

Pada: ac     
iṣum evaitām̐ sam̐skr̥tya tām̐ śvo bʰrātr̥vyāya visr̥jati \

Line : 11  Pada: ad     
atʰo vratam evāpnoti //


Pada: ae     
grīvā etā yajñasya yad upasadas \

Pada: af     
na prayājā bʰavanti nānuyājās

Line : 12  Pada: ag     
tasmād grīvāḥ prati puruṣasyāṇiṣṭʰam * \
      
FN Ed.: pratipuruṣasyāniṣṭʰaṃ. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 117


Pada: ah     
tās savīryāḥ prayujyante

Line : 13  Pada: ai     
tasmād grīvā aṇiṣṭʰās satīr vīryāvattamās


Pada: aj     
tisra upasado bʰavanti

Line : 14  Pada: ak     
traya ime lokās

Pada: al     
tasmāt puruṣasya trayas skandʰās * \
      
FN emended. Ed.: skandā. Mittwede, Textkritische Bemerkungen, p. 118


Pada: am     
atiṣaktabʰir yajati

Line : 15  Pada: an     
tasmād grīvā atiṣaktās \


Pada: ao     
atʰo ayātayāmnyāyātayāmnyaiva yajati

Line : 16  Pada: ap     
saccʰandaso yājyānuvākyāḥ kuryāt \

Pada: aq     
yad viccʰandasas syur apacito * hotāram̐ hanyus \
      
FN emended. Ed.: aparicito. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 118


Line : 17  Pada: ar     
bʰidvatīḥ

Pada: as     
purāṃ bʰittyai //


Anuvaka: 2  
Line : 18  Pada: a     
devāś ca asurāś ca yajñe saṃyattā āsan

Pada: b     
sa yajño 'bibʰed yatare 'bʰijeṣyanti te vimatʰiṣyanta iti

Line : 19  Pada: c     
sa nyalayata

Pada: d     
taṃ devā abʰijityānvaiccʰan \

Line : 20  Pada: e     
te prabāhug iccʰanta āyan \

Pada: f     
tam indra uparyupary atyakrāmat

Pada: g     
so 'bravīt ko māyam uparyupary atyakramīd iti \

Line : 21  Pada: h     
aham eṣa kr̥ccʰre hanteti \

Pada: i     
atʰa kas tvam iti \

Pada: j     
aham eṣa kr̥ccʰrād āharteti \

Page: 104  
Line : 1  Pada: k     
emūṣo * nāmāyaṃ varāha ity abravīd ekavim̐śatyāḥ purām aśmamayīnāṃ * pāre yat kiṃcāsurāṇāṃ vāmaṃ vasu tena tiṣṭʰati taṃ jahi ya eṣa kr̥ccʰre hantāvocatʰā iti
      
FN Mittwede, Textkritische Bemerkungen, p. 118: emuṣo
      
FN Mittwede, Textkritische Bemerkungen, p. 118: aśmanmayīnāṃ

Line : 3  Pada: l     
tam indro dālbʰūṣyābʰivisr̥jya parābʰinat

Pada: m     
so 'bravīd eṣa hatas tam āhara ya eṣa kr̥ccʰrād āhartāvocatʰā iti

Line : 4  Pada: n     
taṃ viṣṇur apāsaṅga āharat \

Line : 5  Pada: o     
yajño vai viṣṇus \

Pada: p     
yajñenaivaiṣāṃ tad yajñam avr̥ñjata paśubʰiḥ paśūn indriyeṇendriyam \

Line : 6  Pada: q     
tato devā abʰavan parāsurā abʰavan

Pada: r     
yajño vai viṣṇus \

Pada: s     
yajñenaivaitad yajñaṃ bʰrātr̥vyasya vr̥ṅkte paśubʰiḥ paśūn indriyeṇendriyam \

Line : 7  Pada: t     
bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati


Line : 8  Pada: u     
devayajanam iccʰanti

Pada: v     
yajñam eveccʰanti


Pada: w     
yad vindanti

Line : 9  Pada: x     
yajñam eva vindanti


Pada: y     
yad udīcīnaṃ prācīnaṃ pravaṇam̐ syāt tasmin yajeta yajñakāmas \

Line : 10  Pada: z     
evam eva hi sa yajño 'śayat \

Pada: aa     
yajñasyānuvittyai


Pada: ab     
yat samaṃ pratiṣṭʰitaṃ tasmin yajeta gataśrīḥ

Line : 11  Pada: ac     
pratiṣṭʰā etasmā eṣṭavyā yo gataśrīr

Pada: ad     
etad bʰūmyāḥ pratiṣṭʰitaṃ yat samam \

Line : 12  Pada: ae     
pratiṣṭʰām evāsmai vindati gaccʰati pratiṣṭʰām \


Line : 13  Pada: af     
tryunnate yajeta bʰrātr̥vyavān \

Pada: ag     
tryunnatena vai viṣṇur imāṃl lokān udajayat

Pada: ah     
sa ebʰyo lokebʰyo 'surān prāṇudata \

Line : 14  Pada: ai     
imān eva lokān ujjayati \

Pada: aj     
ebʰyo lokebʰyo bʰrātr̥vyaṃ praṇudate //


Line : 15  Pada: ak     
yasyaikadʰā madʰya unnatam̐ syāt tasmin yajeta svargakāmas \

Pada: al     
ato vai devās svargaṃ lokam āyan

Line : 16  Pada: am     
svargasya lokasya samaṣṭyai


Pada: an     
yatrauṣadʰayo bahvīr anyā anyā iva syus tasmin yajeta paśukāmas \

Line : 17  Pada: ao     
oṣadʰayo vai paśavas \

Pada: ap     
bʰūmānam eva paśūnām upaiti


Line : 18  Pada: aq     
yatrauṣadʰayaḥ kr̥ccʰraśaḥ paryāyaśaḥ parīyus tasmin yajeta paśukāmas \

Line : 19  Pada: ar     
ato vai devāḥ paśūn udasr̥janta

Pada: as     
paśūn evotsr̥jate


Pada: at     
yad r̥kṣam alomakaṃ tasmin yājayed yaṃ dviṣyāt \

Line : 20  Pada: au     
vyr̥ddʰaṃ etad oṣadʰibʰir yad r̥kṣam alomakam

Line : 21  Pada: av     
oṣadʰayaḥ paśavaḥ

Pada: aw     
paśubʰir evainaṃ vyardʰayati //


Pada: ax     
yat samayā devayajanaṃ pantʰā vidʰāvet tasmin yājayed yaṃ kāmayeta vy enaṃ prajayā paśubʰiś cʰindyām iti \

Page: 105  
Line : 1  Pada: ay     
etad vai viccʰinnaṃ nāma devayajanam \

Line : 2  Pada: az     
vy enaṃ prajayā paśubʰiś cʰinatti


Pada: ba     
yad antarāpaś ca devayajanaṃ ca pantʰā vidʰāvet tasmin yājayed yaṃ kāmayeta nainam aparo yajña upanamed iti \

Line : 4  Pada: bb     
etad vai parivartma nāma devayajanam \

Pada: bc     
pary eṇam aparo yajño vr̥ṇakti


Line : 5  Pada: bd     
yatrāpas sarvatas samavad raveyus tasmin yajetānnakāmas \

Pada: be     
digbʰyo etasmā annam̐ haranti yasmai haranty āpo 'nnam \

Line : 6  Pada: bf     
sarvābʰya eva digbʰyo 'nnādyam avarunddʰe

Line : 7  Pada: bg     
tad etat samāpaṃ nāma devayajanam \

Pada: bh     
nīpatamam ivartasamānānāṃ bʰavati //


Anuvaka: 3  
Line : 8  Pada: a     
yatrāpaḥ prācīr āhavanīyāt pratīcīr gārhapatyād vyavadraveyus tasmin yājayed yam udake pātre vivāhe mīmām̐seran

Line : 9  Pada: b     
pāpmanā eṣo 'nuṣakto yam udake pātre vivāhe mīmām̐sante

Line : 10  Pada: c     
pāpmanaivainaṃ vyāvartayati


Line : 11  Pada: d     
yatrāpo dakṣiṇā pariplūya paścātprācī rameram̐s tasmin yajeta bubʰūṣan \

Line : 12  Pada: e     
āpo vai sarvā devatās \

Pada: f     
etad devatābʰir juṣṭaṃ devayajanam \

Pada: g     
yad evaṃ devatābʰir eva juṣṭe devayajane yajate

Line : 13  Pada: h     
bʰavaty eva


Pada: i     
yatrāpo dakṣiṇata udīcī rameram̐s tasmin yajeta sajātakāmas \

Line : 14  Pada: j     
āpo vai sarvā devatās

Pada: k     
devatās sajātās

Pada: l     
sajātānām evainaṃ prārdʰe * karoti
      
FN Mittwede, Textkritische Bemerkungen, p. 118: prādʰve


Line : 15  Pada: m     
kr̥trime * yajeta bubʰūṣan \
      
FN Mittwede, Textkritische Bemerkungen, p. 118

Pada: n     
ātmā vai devayajanam \

Pada: o     
karoty evainam \


Line : 16  Pada: p     
yatrāgniṃ cāpaś ca paśyan prātaranuvākam anubrūyāt tasmin yajeta yaḥ kāmayeta yajño māpara upanamed iti \

Line : 17  Pada: q     
agnir vai sarvā devatā āpo yajñas \

Pada: r     
upainam aparo yajño namati

Line : 18  Pada: s     
devatāś ca hi yajñaṃ ca paśyan yajate


Pada: t     
yatrāgnim apas sūryaṃ paśyan prātaranuvākam anubrūyāt tasmin yajeta brahmavarcasakāmas \

Line : 19  Pada: u     
etad vai triśukriyaṃ nāma devayajanam \

Page: 106  
Line : 1  Pada: v     
brahmavarcasī bʰavati


Pada: w     
yat purastād āptam̐ syād devayajanaṃ tasmin yajeta bʰrātr̥vyavān

Line : 2  Pada: x     
bʰrātr̥vyāya eṣa loka uccʰiṣyate

Pada: y     
yaḥ purastād devayajanasyoccʰiṣyata etāvantam evāsmai lokam uccʰim̐ṣati \

Line : 3  Pada: z     
alokam enaṃ karoti


Line : 4  Pada: aa     
yo ha vai vidvān devayajanaṃ yajata r̥dʰnoti \

Pada: ab     
agnir vāva devayajanam

Pada: ac     
agnau hi sarvā devatā ijyante


Line : 5  Pada: ad     
yatraiva kvacāgnim ādʰāya yajeta

Pada: ae     
tenaivardʰnoti


Pada: af     
brāhmaṇā vāva devayajanam \

Line : 6  Pada: ag     
yatra brāhmaṇā bahavas saṃrādʰayeyus tasmin yajeta

Pada: ah     
tenaivardʰnoti //


Anuvaka: 4  
Line : 8  Pada: a     
vediṃ vimimīte

Pada: b     
trim̐śatā paścāt prakramair mimīte ṣaṭtrim̐śatā prācīṃ caturvim̐śatyā purastāt \

Line : 9  Pada: c     
virājaivaināṃ paścāt parimimīte br̥hatyā prācīṃ gāyatryā purastāt \

Line : 10  Pada: d     
cʰandobʰir evainām̐ sarvataḥ parimimīte

Pada: e     
virājy eva pratitiṣṭʰati yad virājam abʰisaṃpādayati


Line : 11  Pada: f     
spʰyena stambayajur harati \

Pada: g     
indro vai vr̥trāya vajraṃ prāharat

Line : 12  Pada: h     
sa tredʰābʰavat

Pada: i     
spʰyas tr̥tīyaṃ yūpas tr̥tīyaṃ ratʰas tr̥tīyam \

Pada: j     
vajro vai spʰyas \

Line : 13  Pada: k     
etāvatī pr̥tʰivī yāvatī vedis \

Pada: l     
vajreṇaiva pr̥tʰivyā bʰrātr̥vyaṃ nirbʰajati


Line : 14  Pada: m     
trir harati

Pada: n     
traya ime lokās \

Pada: o     
ebʰya evainaṃ lokebʰyo nirbʰajati //


Pada: p     
tūṣṇīṃ caturtʰam̐ harati \

Line : 15  Pada: q     
aparimitād evainaṃ nirbʰajati \

Pada: r     
indro vai vr̥tram̐ hatvā tam anayābʰinyadadʰāt \

Line : 16  Pada: s     
yaṃ tūṣṇīṃ caturtʰam̐ haraty anayaiva bʰrātr̥vyam abʰinidadʰāti


Pada: t     
mūlaṃ cʰinatti

Pada: u     
bʰrātr̥vyasyaiva mūlaṃ cʰinatti \


Line : 17  Pada: v     
uddʰanti

Pada: w     
tasmāc cʰiśira oṣadʰayaḥ parābʰavanti


Line : 18  Pada: x     
barhis str̥ṇāti

Pada: y     
tasmād vasantā punar ābʰavanti \


Pada: z     
apārarum adevayajanaṃ pr̥tʰivyā devayajanāj * jahīti
      
FN Mittwede, Textkritische Bemerkungen, p. 118

Line : 19  Pada: aa     
bʰrātr̥vyo ararus \

Pada: ab     
bʰrātr̥vyam eva pr̥tʰivyā apahanti


Line : 20  Pada: ac     
drapsas te dyāṃ skān iti

Pada: ad     
yo asyā rasas sa drapsas

Pada: ae     
tam imāḥ prajā upajīvanti

Line : 21  Pada: af     
tam evāsyāṃ yaccʰati

Pada: ag     
tasyāskandāya \


Pada: ah     
ararur dyāṃ paptad iti

Line : 22  Pada: ai     
bʰrātr̥vyo ararus \

Pada: aj     
bʰrātr̥vyam eva svargāl lokāt pratinudate //


Pada: ak     
viṣād vai nāmāsura āsīt

Page: 107  
Line : 1  Pada: al     
sa pr̥tʰivīṃ viṣeṇālimpat

Pada: am     
tasyā na kaścanāśnāt \

Pada: an     
ya āśnāt so 'rupyat \

Line : 2  Pada: ao     
yad uddʰanti

Pada: ap     
yad evāsyā amedʰyam ayajñiyaṃ tad apahanti \


Pada: aq     
api mūlam anukʰanet \

Line : 3  Pada: ar     
āviddʰasya niṣkr̥tyai \


Pada: as     
adʰo dūraṃ kʰanet \

Pada: at     
adʰo asyā vīryam \

Pada: au     
vīryasyābʰitr̥ttyai

Line : 4  Pada: av     
tasmāt sukr̥ṣṭe vrīhiyavāḥ pacyante


Pada: aw     
tad āhus \

Pada: ax     
uttarārdʰe asyā vīryaṃ tad imāḥ prajā upajīvanti tasmān nātikʰeyeti \


Line : 5  Pada: ay     
ā pratiṣṭʰāyāḥ kʰanet \

Line : 6  Pada: az     
yajamānasya pratiṣṭʰityai


Pada: ba     
dakṣiṇata udvanāṃ kuryāt \

Pada: bb     
devayajanasya rūpam \

Line : 7  Pada: bc     
rakṣasām apahatyai


Pada: bd     
purīṣavatīm \

Pada: be     
paśavo vai purīṣaṃ

Pada: bf     
paśūn evāvarunddʰe //


Anuvaka: 5  
Line : 8  Pada: a     
spʰyena vediṃ parigr̥hṇāti

Pada: b     
vajro vai spʰyas \

Pada: c     
etāvatī pr̥tʰivī yāvatī vedir

Line : 9  Pada: d     
vajreṇaiva pr̥tʰivyā bʰrātr̥vyaṃ nirbʰajya ccʰandobʰir ātmane parigr̥hṇāti


Line : 10  Pada: e     
vasavas tvā parigr̥hṇantu gāyatreṇa ccʰandaseti dakṣiṇatas

Pada: f     
tejo vai brahma gāyatrī

Line : 11  Pada: g     
tejasaivaināṃ * dakṣiṇataḥ parigr̥hṇāti
      
FN emended. Ed.: tejasaivainaṃ. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 118


Pada: h     
rudrās tvā parigr̥hṇantu triṣṭubʰena ccʰandaseti paścāt \

Line : 12  Pada: i     
ojo vai vīryaṃ triṣṭub

Pada: j     
ojasaivaināṃ paścāt parigr̥hṇāti \


Line : 13  Pada: k     
ādityās tvā parigr̥hṇantu jāgatena ccʰandasety uttarāt \

Pada: l     
jāgatā vai paśava uttarādāyatanāḥ paśavaḥ

Line : 14  Pada: m     
paśubʰya evaitad āyatanaṃ karoti

Pada: n     
paśūnāṃ dʰr̥tyai \

Line : 15  Pada: o     
atʰo tejasā * cobʰayataḥ paśūn parigr̥hṇāti
      
FN Raghuvira, KpS, xxvii: tejasā caivaujasā. Mittwede, Textkritische Bemerkungen, p. 119: tejasā caujasā


Pada: p     
purā krūrasya visr̥po virapśinn iti

Line : 16  Pada: q     
yad asyās tejo yajñiyaṃ tad adaś candramasi

Pada: r     
tad evāvarunddʰe //


Line : 17  Pada: s     
idʰmābarhiṣī prokṣati

Pada: t     
śuṣkāṇī etāny amedʰyāny āraṇyād āhr̥tāny āpo medʰyā yajñiyā

Line : 18  Pada: u     
yad adbʰiḥ prokṣati

Pada: v     
medʰye evaine yajñiye karoti


Line : 19  Pada: w     
vediṃ prokṣati

Pada: x     
medʰyām evaināṃ yajñiyāṃ karoti \

Pada: y     
atʰo yad evāsyā udgʰnantaḥ krūraṃ kurvanti tac cʰamayati


Line : 20  Pada: z     
barhis str̥ṇāti

Pada: aa     
prajā vai barhiḥ pr̥tʰivī vediḥ

Line : 21  Pada: ab     
prajā eva pr̥tʰivyāṃ pratiṣṭʰāpayati


Pada: ac     
sarvāṃ vedim anustr̥ṇāti

Pada: ad     
tasmāt pr̥tʰivīm̐ sarvām anv oṣadʰayas \


Page: 108  
Line : 1  Pada: ae     
bahulam̐ str̥ṇīyāt \

Pada: af     
akṣodʰuko yajamāno bʰavaty anagnaṃbʰāvuko 'dʰvaryus \


Line : 2  Pada: ag     
barhiṣi prastaram̐ sādayati

Pada: ah     
yajamāno vai prastaraḥ prajā barhis \

Line : 3  Pada: ai     
yajamānam eva prajāsv adʰisādayati \


Pada: aj     
uttaram̐ sādayati \

Pada: ak     
uttaro hi yajamāno 'yajamānāt * \
      
FN Ed.: yajamānāt. KpS.39.2:250.10: 'yajamānāt. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 119


Line : 4  Pada: al     
vyāvr̥ttam̐ sādayati

Pada: am     
vyāvr̥tto hi yajamāno 'yajamānena * \
      
FN Ed.: yajamānena. KpS.39.2:250.11: 'yajamānena. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 119


Pada: an     
aktvā prastaraṃ * praharati
      
FN emended. Ed.: prastare. Raghuvira, KpS, xxvii. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.24. Mittwede, Textkritische Bemerkungen, p. 119

Line : 5  Pada: ao     
yajamāno vai prastaras \

Pada: ap     
havirbʰūtam evainam̐ svargaṃ lokaṃ gamayati


Line : 6  Pada: aq     
nātyagraṃ praharet \

Pada: ar     
yad atyagraṃ prahared vr̥kṇakeśīr janayas syur abʰyāsariṇīr nam̐śukās \


Line : 7  Pada: as     
agram agra ādīpayati \

Pada: at     
agreṇaivāgram̐ samardʰayati \


Pada: au     
r̥juṃ praharet svargakāmasya \

Pada: av     
r̥jum evainam̐ svargaṃ lokaṃ gamayati


Line : 8  Pada: aw     
yaṃ dviṣyāt tasya hūrcʰayet

Pada: ax     
svargād evainaṃ lokād dʰūrcʰayati //


Line : 9  Pada: ay     
nyañcaṃ prahared vr̥ṣṭikāmasya

Pada: az     
ita āhutir udayate sāmuto vr̥ṣṭiṃ cyāvayati

Line : 10  Pada: ba     
svayaivāhutyā * divo vr̥ṣṭiṃ ninayati \
      
FN Mittwede, Textkritische Bemerkungen, p. 119: saumyaivāhutyā


Pada: bb     
ūrdʰvaṃ prahared yadi kāmayeta pumān asya putro jāyeteti \

Line : 11  Pada: bc     
ūrdʰva eva hi pumān


Pada: bd     
pratʰayitvā prahared yadi kāmayeta strī jāyeteti \

Line : 12  Pada: be     
evam eva hi strī pratʰiteva


Pada: bf     
yajamāno vai prastaras \

Pada: bg     
eti etad asmāl lokād yat prastaraṃ praharati

Line : 13  Pada: bh     
yat tr̥ṇam upagr̥hṇāti \

Pada: bi     
asminn evainaṃ loke yaccʰati \


Line : 14  Pada: bj     
anupraharati

Pada: bk     
yad evāsyāvamr̥śantaḥ krūraṃ kurvanti yad viccʰindantas tac cʰamayati \


Line : 15  Pada: bl     
agā3n agnī3d iti \

Pada: bm     
agann iti \

Pada: bn     
agan svargaṃ lokam ity evaitad āha


Pada: bo     
śrāvaya śrauṣad iti

Line : 16  Pada: bp     
svargam evainaṃ lokaṃ gatam̐ śrāvayati //


Anuvaka: 6  
Line : 17  Pada: a     
devāś ca asurāś ca saṃyattā āsan \

Pada: b     
tān yad asyās tejo yajñiyam āsīt tat sim̐hīrūpam iva mahiṣīrūpam iva bʰūtvāntarātiṣṭʰat

Line : 18  Pada: c     
te 'vidur yatarān iyam upāvartsyati ta idaṃ bʰaviṣyantīti

Line : 19  Pada: d     
tāṃ devā upāmantrayanta

Pada: e     
sābravīd vāryaṃ vr̥ṇai mām eva pūrvām agner āhutir aśnavātā atʰa mayā yūyam̐ sarvān kāmān vyaśnavātʰeti

Line : 21  Pada: f     
devān upāvartata

Pada: g     
tato devā abʰavan parāsurā abʰavan

Page: 109  
Line : 1  Pada: h     
yasyaivaṃ * viduṣa uttaravedir nyupyate yaś caivaṃ vidvān nivapati bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati
      
FN Mittwede, Textkritische Bemerkungen, p. 119: yaś caivaṃ


Line : 2  Pada: i     
daśa paścāt tiraścī padāni bʰavanti daśobʰayataḥ prācy aparimitā purastād virājā saṃmitā

Line : 3  Pada: j     
yad asurāṇāṃ vittam āsīt tad devā vedyāvindanta

Line : 4  Pada: k     
tad vedyā veditvam \

Pada: l     
yad vedyaṃ tad uttaravedyā

Pada: m     
tad uttaravedyā uttaraveditvam \

Line : 5  Pada: n     
yasyaivaṃ viduṣo vediś ca kriyata uttaravediś ca nyupyate vittaṃ caiva vedyaṃ ca bʰrātr̥vyasya vindate


Line : 6  Pada: o     
prajāpater vai nāsikāśīryata

Pada: p     
sottaravedir abʰavat \

Line : 7  Pada: q     
yajñaḥ prajāpatis \

Pada: r     
yad uttaravediṃ nivapati *
      
FN emended. Ed.: nirvapati. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.26, supports Caland's emendation. Mittwede, Textkritische Bemerkungen, p. 120

Pada: s     
prajāpater eva nāsikāṃ mukʰataḥ pratidadʰāti


Line : 8  Pada: t     
catvāri etasyā nāmāni nāsikā kaśāris sim̐hy uttaravedis


Line : 9  Pada: u     
taptāyany asīti

Pada: v     
taptā hy enānait \


Pada: w     
vittāyany asīti

Pada: x     
vittā hy enānait \


Pada: y     
avatān nātʰitam iti

Line : 10  Pada: z     
nātʰitān hy enān āvat \


Pada: aa     
avatād vyatʰitam iti

Pada: ab     
vyatʰitān hy enān āvat \


Line : 11  Pada: ac     
agne aṅgiro yo 'syāṃ pr̥tʰivyām asi yo dvitīyasyāṃ yas tr̥tīyasyām iti

Line : 12  Pada: ad     
yad evāsyaiṣu lokeṣu śliṣṭaṃ yan nyaktaṃ tad avarunddʰe


Pada: ae     
vided agnir nabʰo nāmeti //

Line : 13  Pada: af     
yad agner vāmaṃ vasu tan nabʰas

Pada: ag     
tenemāṃ pr̥tʰivīṃ prāviśaj jānudagʰnam adʰas

Line : 14  Pada: ah     
tasmāj jānudagʰnaṃ kʰeyam \

Pada: ai     
tasyaiva vāmasya vasor anuvittyai


Line : 15  Pada: aj     
sim̐hy asi mahiṣy asīti

Pada: ak     
sim̐hīrūpam iva hi tan mahiṣīrūpam iva bʰūtvāntarātiṣṭʰat \


Line : 16  Pada: al     
devebʰyaḥ pratʰasveti

Pada: am     
pratʰayaty evainām * \
      
FN emended. Ed.: enān. Raghuvira, KpS, xxvvi. Mittwede, Textkritische Bemerkungen, p. 120


Pada: an     
devebʰyaḥ kalpasveti

Pada: ao     
kalpayaty evainām * \
      
FN emended. Ed.: enān. Raghuvira, KpS, xxvvi. Mittwede, Textkritische Bemerkungen, p. 120


Line : 17  Pada: ap     
devebʰyaś śundʰasveti

Pada: aq     
śundʰaty evainān * \
      
FN emended. Ed.: enān. Raghuvira, KpS, xxvvi. Mittwede, Textkritische Bemerkungen, p. 120


Pada: ar     
devebʰyaś śumbʰasveti

Pada: as     
śumbʰaty evainām \


Line : 18  Pada: at     
vibʰrāḍ br̥hat pibatu * somyaṃ madʰv ity antān kalpayati
      
FN Mittwede, Textkritische Bemerkungen, p. 120

Pada: au     
devapātraṃ uttaravedis \

Line : 19  Pada: av     
devapātreṇaiva devatās tarpayati \

Pada: aw     
atʰo devatābʰya eva devapātraṃ nivedayati //


Line : 20  Pada: ax     
yatīn vai sālāvr̥keyā ādan \

Pada: ay     
ta ādīyamānās saṃmr̥śyamānā uttaravedim̐ samudakrāman \

Line : 21  Pada: az     
tān nābʰyadʰr̥ṣṇuvan \

Pada: ba     
teṣām eko 'smayata

Pada: bb     
tata enān abʰyadʰr̥ṣṇuvan \

Page: 110  
Line : 1  Pada: bc     
teṣām ekaikam āvarham ādan \

Pada: bd     
tasmān na mogʰahāsinā bʰavyam \

Pada: be     
yan nissārayati

Pada: bf     
yad evāsyā abʰimr̥tam amedʰyaṃ tan nissārayati


Line : 2  Pada: bg     
prokṣati \

Pada: bh     
etāvatī iyaṃ pr̥tʰivy āsīd yāvaty uttaravedis

Line : 3  Pada: bi     
tām̐ samantaṃ rakṣām̐si saṃprākampanta

Pada: bj     
tāni devā vinudyaitābʰir devatābʰis samantaṃ parinyadadʰur

Line : 4  Pada: bk     
yat prokṣati \

Pada: bl     
etaddevatyā imā diśas \

Line : 5  Pada: bm     
rakṣām̐sy eva vinudyaitābʰir devatābʰis samantam ātmānaṃ parinidadʰāti //

Line : 6  Pada: bn     
gopītʰāya \


Pada: bo     
etad etāṃ pūrvām agner āhutir aśnute yad vyāgʰārayati \

Pada: bp     
atʰādo 'bravīn mām eva pūrvām agner āhutir aśnavātā atʰa mayā yūyam̐ sarvān kāmān vyaśnavātʰeti \

Line : 8  Pada: bq     
atʰa eṣāṃ tarhy asurās sapatnā āsan \

Pada: br     
te 'kāmayanta sapatnān sahemahīti

Line : 9  Pada: bs     
sim̐hy asi sapatnasāhī svāheti

Pada: bt     
saptnām̐s tenāsahanta

Pada: bu     
te 'kāmayanta paśūn vindemahīti

Line : 10  Pada: bv     
sim̐hy asi rāyaspoṣavanis svāheti

Pada: bw     
paśūm̐s tenāvindanta

Line : 11  Pada: bx     
te 'kāmayanta prajāṃ vindemahīti

Pada: by     
sim̐hy asi suprajāvanis svāheti

Line : 12  Pada: bz     
prajāṃ tenāvindanta

Pada: ca     
te 'kāmayantādityās syāmeti

Pada: cb     
sim̐hy asy ādityavanis svāheti \

Line : 13  Pada: cc     
ādityās tenābʰavan \

Pada: cd     
tasmād imā ādityāḥ prajās

Pada: ce     
te 'kāmayanta yajñiyās syāmeti

Line : 14  Pada: cf     
sim̐hy asy āvaha devān devāyate yajamānāya svāheti

Line : 15  Pada: cg     
yajñiyās tenābʰavan \

Pada: ch     
te 'kāmayanta svargaṃ lokam iyāmeti

Pada: ci     
bʰūtebʰyas tveti //

Line : 16  Pada: cj     
devā vai bʰūtās

Pada: ck     
svargam eva tena lokam āyan

Pada: cl     
yasyaivaṃ viduṣa uttaravedir vyāgʰāryate yaś caivaṃ * vidvān vyāgʰārayati sarvān evaitayā kāmān vyaśnoti \
      
FN Mittwede, Textkritische Bemerkungen, p. 120: yasyaivaṃ


Line : 18  Pada: cm     
ime vai lokā adʰr̥tā * āsan \
      
FN emended. Ed.: ādʰr̥tā. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 120

Pada: cn     
te saṃprākampanta

Pada: co     
tān devā etair yajurbʰir vyaṣṭabʰnuvan

Line : 19  Pada: cp     
yad etaiḥ paridʰīn paridadʰāti \

Pada: cq     
eṣāṃ lokānāṃ vidʰr̥tyai \


Pada: cr     
agnir vai devebʰyo 'pākrāmat

Line : 20  Pada: cs     
sa yāṃ pratʰamāṃ prāvasat tāṃ paśuṣv avasad vr̥ṣṇer antarāśr̥ṅgam \

Pada: ct     
tasmād ūrṇāstukā bʰavati

Line : 21  Pada: cu     
yāṃ dvitīyāṃ tāṃ vanaspatiṣu pītudārau

Pada: cv     
tasmāt pītudārur bʰavati

Line : 22  Pada: cw     
yāṃ tr̥tīyāṃ tām oṣadʰiṣu sugandʰitejane

Pada: cx     
tasmāt sugandʰitejano bʰavati

Page: 111  
Line : 1  Pada: cy     
yad ete saṃbʰārā bʰavanti

Pada: cz     
yad evāsyātra śliṣṭaṃ yan nyaktaṃ tad etais saṃbʰarati


Line : 2  Pada: da     
sa punar upāvartamānaś śarīram adʰūnuta

Pada: db     
tasya yan mām̐sam āsīt tad gulgulv abʰavat \

Line : 3  Pada: dc     
yad astʰi sa pītudārur

Pada: dd     
yāni lokāni sa sugandʰitejanas \

Line : 4  Pada: de     
yad ete saṃbʰārā bʰavanti

Pada: df     
yad evāsyātra śliṣṭaṃ yan nyaktaṃ tad etais saṃbʰarati \

Pada: dg     
agnes sarvatvāya \


Line : 5  Pada: dh     
agneḥ kulāyam asy agneḥ purīṣam asīti

Pada: di     
kulāyam iva hy etat purīṣam iva


Line : 6  Pada: dj     
yajñaḥ pratyaṣṭʰād iti

Pada: dk     
yajñasya pratiṣṭʰityai //


Anuvaka: 7  
Line : 7  Pada: a     
catvāro vai devānām̐ hotāra āsan bʰūpatir bʰuvanapatir bʰūtānāṃ patir bʰūtas

Line : 8  Pada: b     
teṣāṃ trayo hotreṇa prāmīyanta \

Pada: c     
atʰo yad bʰūta udaśiṣyata sa pramayād abibʰet

Line : 9  Pada: d     
sa nyalayata

Pada: e     
sa samudraṃ prāviśat

Pada: f     
sa yat samudre bʰasmākuruta sa eṣa kardamas

Line : 10  Pada: g     
taṃ matsyaḥ prābravīt

Pada: h     
tam aśapad abʰigantā tvā hatād iti

Pada: i     
tasmān matsyam abʰigantā hanti

Line : 11  Pada: j     
śapto hi sa

Pada: k     
tata uddrutya naḍaṃ prāviśat

Pada: l     
tasmān naḍo dagdʰaḥ krūra iva varvaras

Line : 12  Pada: m     
tam aśvaś śveto 'vamr̥śann anvavindat

Pada: n     
taṃ pratyauṣat

Pada: o     
tasmāt sa pratyuṣṭamukʰas

Line : 13  Pada: p     
so 'krandat

Pada: q     
vāg āsīt sa suślokaś śakunir abʰavat

Pada: r     
tasmād yam̐ sa naṣṭaiṣam abʰyavakrandati vindaty evā *
      
FN KpS.39.5:254.16: eva

Line : 14  Pada: s     
taṃ devā anuvidyānayann idaṃ no hotā bʰaviṣyasīti

Line : 15  Pada: t     
sa pramayād abibʰet

Pada: u     
taṃ bʰrātaraḥ pramītā abruvan vayaṃ ta ito varma bʰaviṣyāmo deveṣu no bʰāgadʰeyam iccʰeti

Line : 16  Pada: v     
te 'bruvan yat kiṃca havirbʰūtaṃ bahiṣparidʰi skandāt tad eṣāṃ bʰāgadʰeyam iti \

Line : 17  Pada: w     
ete vāva te paridʰayas \

Pada: x     
yadi havirbʰūtaṃ bahiṣparidʰi skanded bʰūpataye svāhā bʰuvanapataye svāhā bʰūtānāṃ pataye svāhety anumantrayeta \

Line : 19  Pada: y     
ete vai devās skannabʰāgās \

Pada: z     
ya eva devās skannabʰāgās tān enad gamayati


Line : 20  Pada: aa     
yajño eteṣāṃ madʰyamo yajamāno dakṣiṇārdʰyo bʰrātr̥vya uttarārdʰyas

Page: 112  
Line : 1  Pada: ab     
stʰaviṣṭʰaṃ madʰyamaṃ kuryād varṣiṣṭʰaṃ dakṣiṇārdʰyaṃ kradʰiṣṭʰam uttarārdʰyam \

Line : 2  Pada: ac     
stʰaviṣṭʰaṃ pratʰamaṃ paridadʰāti

Pada: ad     
pratʰamo hi yajñas \

Pada: ae     
varṣiṣṭʰaṃ dakṣiṇārdʰyam \

Line : 3  Pada: af     
yatʰā yajamāno dakṣiṇato yajñam upasīdaty evaṃ tat

Pada: ag     
paścevottarārdʰyam \

Pada: ah     
paśceva hi bʰrātr̥vyas \

Line : 4  Pada: ai     
yajñenaivaitad yajamānaṃ pratarām karoti yajñena bʰrātr̥vyam apanudate \


Line : 5  Pada: aj     
aktvā dakṣiṇārdʰye praharati

Pada: ak     
mukʰata eva yajamānaṃ prīṇāti \

Pada: al     
atʰo havirbʰūtam evainam̐ svargaṃ lokaṃ gamayati \


Line : 6  Pada: am     
upavapaty uttarārdʰyam \

Pada: an     
bʰrātr̥vyam eva * tad upavapati \
      
FN emended. Ed.: evaṃ. cf. KpS.39.5:255.10: eva. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 121


Line : 7  Pada: ao     
atʰa ha smāhāryalaḥ kāhoḍiḥ

Pada: ap     
kim u sa yajeta yo yajñasya skannena na vasīyān iva * syād iti
      
FN emended. Ed.: it. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 121

Line : 8  Pada: aq     
yatra skandet tad apo ninīya bʰūpataye * svāheti prāk prādeśena mimīta bʰuvanapataye svāheti dakṣiṇā bʰūtānāṃ pataye svāheti pratyak \
      
FN Mittwede, Textkritische Bemerkungen, p. 121

Line : 10  Pada: ar     
janaṃ etad yajñasyaiti yat skandati \

Pada: as     
iyaṃ vāva janas \

Line : 11  Pada: at     
yo imām eti na sa punar āgaccʰanti

Pada: au     
janam evaitasya yajñasya yāṃ kāmayata āśiṣaṃ tām avarunddʰe //


Line : 12  Pada: av     
diśo mimīte

Pada: aw     
diśo vai yajñasya skannasyāśīr gaccʰati

Line : 13  Pada: ax     
digbʰya eva yajñasyāśiṣam avarunddʰe


Pada: ay     
prādeśena mimīte \

Line : 14  Pada: az     
etāvad vai puruṣe vīryaṃ yāvad asya prāṇā abʰi

Pada: ba     
yāvad evāsmin vīryaṃ tenainat saṃbʰarati \


Line : 15  Pada: bb     
apo ninayati

Pada: bc     
mriyate etad yajñasya yat skandati \

Pada: bd     
adbʰis tāntam abʰiṣiñcanti \

Line : 16  Pada: be     
āpas sarvā devatās \

Pada: bf     
devatā evainat praveśayati


Pada: bg     
yadi prātassavane skanded devāñ janam agan yajñas tasya yajñasya meṣṭasya vītasya draviṇehāgamyā ity anumantrayeta

Page: 113  
Line : 1  Pada: bh     
yadi madʰyandine 'pa oṣadʰīr janam agan yajñas tasya meṣṭasya vītasya draviṇehāgamyā ity anumantrayeta

Line : 2  Pada: bi     
yadi tr̥tīyasavane pitr̥̄ñ janam agan yajñas tasya meṣṭasya vītasya draviṇehāgamyā ity anumantrayeta

Line : 3  Pada: bj     
yadi naktaṃ dyāvāpr̥tʰivī janam agan yajñas tasya meṣṭasya vītasya draviṇehāgamyā ity anumantrayeta

Line : 5  Pada: bk     
yadi tirohnyeṣu gandʰarvāñ janam agan yajñas tasya meṣṭasya vītasya draviṇehāgamyā ity anumantrayeta \

Line : 6  Pada: bl     
etā vai devatā yajñasya skannasyāśīr gaccʰati \

Line : 7  Pada: bm     
etā eva devatā yatʰādevataṃ pratyupasr̥tya yāṃ kāmayate yajñasyāśiṣaṃ tām avarunddʰe

Line : 8  Pada: bn     
yasyaivaṃ viduṣo yajñasya skannam anumantrayante yaś caivaṃ * vidvān anumantrayate vasīyān bʰavati /
      
FN Mittwede, Textkritische Bemerkungen, p. 121: yasyaivaṃ


Anuvaka: 8  
Line : 10  Pada: a     
havirdʰāne praṇenekti

Pada: b     
medʰye evaine yajñiye karoti


Pada: c     
grantʰīn vicr̥tanti

Line : 11  Pada: d     
devagrantʰīn eva grantʰiṣyanto manuṣyagrantʰīn vicr̥tanti


Pada: e     
havir vai havirdʰāne

Line : 12  Pada: f     
stīrṇe barhiṣi havir āsādayanti

Pada: g     
tasmāt stīrṇe barhiṣi havirdʰāne pravartayanti


Line : 13  Pada: h     
patny upānakti

Pada: i     
patnyā evaiṣa yajñasyānvārambʰas \

Pada: j     
atʰo mitʰunam eva yajñamukʰe dadʰāti

Line : 14  Pada: k     
prajananāya


Pada: l     
triḥ prācīnam upānakti \

Pada: m     
asaṃkʰyātam̐ hi tiraścīnaṃ manuṣyā upāñjanti

Line : 15  Pada: n     
vyāvr̥ttyai


Pada: o     
yajuṣopānakti \

Pada: p     
ayajuṣā hi manuṣyā upāñjanti

Line : 16  Pada: q     
vyāvr̥ttyai


Pada: r     
dakṣiṇata upānakti

Pada: s     
dakṣiṇato hy ete udīcī manuṣyalokam upāvartete

Line : 17  Pada: t     
mānuṣam evainayor uttaraṃ karoti //

Pada: u     
yad uttarād upāñjyān nānyataraṃ cana lokam upāvarteyātām \


Line : 18  Pada: v     
svargāya ete lokāya pravartete yad dʰavirdʰāne

Line : 19  Pada: w     
yuñjate mana iti sāvitryā juhoti

Pada: x     
savitr̥prasūte evaine svargaṃ lokaṃ gamayati


Line : 20  Pada: y     
havir vai havirdʰāne

Pada: z     
na havir anabʰigʰr̥taṃ medʰam aśnute

Page: 114  
Line : 1  Pada: aa     
yad abʰyanakti \

Pada: ab     
abʰy evaine gʰārayati

Pada: ac     
medʰyatvāya


Pada: ad     
śuṣko eṣa nirr̥tigr̥hīto yad akṣo nabʰyābʰyām ubʰayato baddʰa upadʰibʰyām̐ saṃdaṣṭas \

Line : 2  Pada: ae     
yad upānakti

Line : 3  Pada: af     
medʰyam evainaṃ yajñiyaṃ karoti


Pada: ag     
gʰoṣo vai nāmāsura āsīt

Pada: ah     
sa vanaspatīn prāviśat

Line : 4  Pada: ai     
taṃ devā gr̥hītvobʰayato 'badʰnan

Pada: aj     
yat kṣveded asuryā vāg yajñam avavaded rakṣām̐si yajñam anvavetya hanyur

Line : 5  Pada: ak     
anugr̥hṇanto yanti

Pada: al     
rakṣasām ananvavāyāya *
      
FN emended. Ed.: anvavāyāya. Mittwede, Textkritische Bemerkungen, p. 121


Line : 6  Pada: am     
vartmanā vai yajñaṃ rakṣām̐sy anvavetya jigʰām̐santi

Pada: an     
vaiṣṇavyā vartmañ juhoti

Pada: ao     
viṣṇur vai yajñas \

Line : 7  Pada: ap     
viṣṇunaiva yajñād rakṣām̐sy apahanti


Pada: aq     
vyr̥ddʰā eṣāhutir yām anagnau juhoti

Line : 8  Pada: ar     
yad dʰiraṇyam upāsya juhoti \

Pada: as     
agnimaty eva juhoti

Pada: at     
samr̥ddʰyai


Pada: au     
svargaṃ ete lokaṃ preto yad dʰavirdʰāne

Line : 9  Pada: av     
gāyatryā dakṣiṇasya vartmañ juhoti \

Pada: aw     
asyām evaine ākramayati


Line : 10  Pada: ax     
triṣṭubʰottarasya \

Pada: ay     
antarikṣa evaine


Pada: az     
ākramayati \

Pada: ba     
āhavanīyaṃ gamayati

Line : 11  Pada: bb     
svargam evaine lokaṃ gamayati

Pada: bc     
svargo hi loka āhavanīyas


Pada: bd     
trīn purastāt prakramān uccʰim̐ṣati

Line : 12  Pada: be     
traya ime lokās \

Pada: bf     
imān evāsmai * lokān uccʰim̐ṣati //
      
FN emended. Ed.: evāsmiṃl. Mittwede, Textkritische Bemerkungen, p. 121


Line : 13  Pada: bg     
divo viṣṇa uta pr̥tʰivyā iti dakṣiṇasya havirdʰānasya metʰīm upaminoti

Line : 14  Pada: bh     
viṣṇur vai yajñas \

Pada: bi     
mukʰata eva yajñasyāśiṣam avarunddʰe

Line : 15  Pada: bj     
tāṃ paruṣiparuṣy āśāsāna eti


Pada: bk     
viṣṇor nu kaṃ vīryāṇi pravocam ity uttarasya

Line : 16  Pada: bl     
vaiṣṇavaṃ vai havirdʰānam \

Pada: bm     
svayaivainad devatayā samardʰayati


Pada: bn     
viṣṇoḥ pr̥ṣṭʰam asīti ccʰadir upariṣṭād adʰinidadʰāti \

Line : 17  Pada: bo     
idam eva tena karoti yad idam uttarārdʰam̐ śīrṣṇas \


Line : 18  Pada: bp     
viṣṇo rarāṭam asīti purastāt \

Pada: bq     
rarāṭam eva tena karoti


Pada: br     
viṣṇoś śnaptre stʰa ity abʰitas \

Line : 19  Pada: bs     
śnaptre eva tena karoti //


Pada: bt     
tiryañcaṃ purastād vam̐śaṃ viṣīvyanti

Line : 20  Pada: bu     
tasmāt tiraścī puruṣasya bʰruvau


Pada: bv     
viṣṇos syūr asi viṣṇor dʰruvo 'sīti

Pada: bw     
vaiṣṇavaṃ vai havirdʰānam \

Line : 21  Pada: bx     
svayaiva devatayā sīvyati

Pada: by     
svayā devatayā grantʰiṃ gratʰnāti


Page: 115  
Line : 1  Pada: bz     
yaṃ pratʰamaṃ grantʰiṃ gratʰnīyāt taṃ pratʰamaṃ vicr̥tet \

Pada: ca     
ātmano gopītʰāya

Line : 2  Pada: cb     
yad anyaṃ pūrvaṃ vicr̥ted amehenādʰvaryuḥ pramīyeta \


Pada: cc     
upariṣṭāc cʰamyās saṃnahyanti paścād upaminvanti \

Line : 3  Pada: cd     
adʰastād dʰi manuṣyā yuñjanti purastād upaminvanti

Pada: ce     
vyāvr̥ttyai //


Line : 4  Pada: cf     
śiro etad yajñasya yad dʰavirdʰānam \

Pada: cg     
purastād varṣīyo bʰavati paścāt kradʰīyas

Line : 5  Pada: ch     
tasmāt purastāt puruṣasya śiro varṣīyaḥ paścāt kradʰīyas \


Pada: ci     
vaiṣṇavam asi viṣṇave tveti saṃmitam abʰimantrayate

Line : 6  Pada: cj     
vaiṣṇavaṃ vai havirdʰānam \

Pada: ck     
svayaivainad devatayā samardʰayati


Line : 7  Pada: cl     
pra tad viṣṇus stavate vīryeṇeti trīn prakramān yajamānaṃ prāñcaṃ prakramayati

Line : 8  Pada: cm     
viṣṇum evainaṃ bʰūtam imāṃl lokān gamayati //


Anuvaka: 9  
Line : 9  Pada: a     
śiro etad yajñasya yad dʰavirdʰānaṃ prāṇā uparavās \

Pada: b     
dakṣiṇasya havirdʰānasyādʰastāt parilikʰati \

Line : 10  Pada: c     
etad etayoḥ pūrvam * \
      
FN emended. Ed.: parvam. cf. KpS. 40.2:259.15. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 122

Pada: d     
mukʰata eva yajñasya prāṇān pratidadʰāti

Line : 11  Pada: e     
tasmān mukʰataḥ prāṇās \


Pada: f     
caturaḥ parilikʰati

Pada: g     
catvāro hi prāṇāḥ


Line : 12  Pada: h     
prādeśaṃprādeśaṃ viparilikʰati \

Pada: i     
etāvadetāvad dʰīme 'bʰi prāṇā asaṃbʰindantaḥ kʰananti

Line : 13  Pada: j     
prāṇānām asaṃbʰedāya


Pada: k     
yat saṃbʰindyāt prāṇān saṃbʰindyāt pramīyeta

Line : 14  Pada: l     
tān para ekadʰā saṃtr̥ndanti

Pada: m     
tasmāt prāṇāḥ para ekadʰā saṃtr̥ṇṇās \


Pada: n     
devasya tvā savituḥ prasava ity abʰrim ādatte

Line : 15  Pada: o     
savitr̥prasūta evaināṃ * devatābʰir ādatte \
      
FN emended. Ed.: evainān. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 122


Line : 16  Pada: p     
idam ahaṃ rakṣaso grīvā apikr̥ntāmīti

Pada: q     
bʰrātr̥vyo vai rakṣas \

Pada: r     
bʰrātr̥vyasyaiva grīvā apikr̥ntati \


Line : 17  Pada: s     
idam ahaṃ yo nas samāno yo 'samāno 'rātīyati tasya grīvā apikr̥ntāmīti //

Line : 18  Pada: t     
prāṇā uparavāḥ

Pada: u     
prāṇebʰya eva bʰrātr̥vyam antareti tājak pradʰanvati


Line : 19  Pada: v     
br̥hann asi br̥hadgrāvā br̥hatīm indrāya vācaṃ vadeti

Line : 20  Pada: w     
br̥hatīm̐ hy eṣa indrāya vācaṃ vadati


Pada: x     
rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm iti

Page: 116  
Line : 1  Pada: y     
rakṣasām apahatyai


Pada: z     
yad vaiṣṇavīm iti

Pada: aa     
yajño vai viṣṇus

Pada: ab     
svayaivaināṃ * devatayā samardʰayati
      
FN emended. Ed.: svayaivainaṃ. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 122


Line : 2  Pada: ac     
devāś ca asurāś ca vyabʰyacaranta

Pada: ad     
te 'surā devānāṃ prāṇeṣu valagān nyakʰanan \

Line : 3  Pada: ae     
tān bāhumātre 'nvavindan \

Pada: af     
tasmād bāhumātrāḥ kʰeyāḥ

Line : 4  Pada: ag     
prāṇānām anuvittyai \


Pada: ah     
idam ahaṃ tān valagān udvapāmi yān nas samāno yān asamāno nicakʰāneti

Line : 5  Pada: ai     
yad evāsyātra śaptaṃ yad abʰicaritaṃ tad anuvidyodvapati

Line : 6  Pada: aj     
tasmād ete bʰiṣajyās

Pada: ak     
tasmād āmayāvinam anumarśayanti //


Pada: al     
samrāḍ asi svarāḍ asīti

Line : 7  Pada: am     
sāmrājyam evaitair upaiti


Pada: an     
gāyatreṇa ccʰandasāvabāḍʰo yaṃ dviṣmas traiṣṭubʰena jāgateneti \

Line : 8  Pada: ao     
etāvanti vai cʰandām̐si

Pada: ap     
ccʰandobʰir eva bʰrātr̥vyam avabādʰate


Line : 9  Pada: aq     
kim atra bʰadraṃ tan nau saheti \

Pada: ar     
āśiṣam evāśāste


Pada: as     
nirasto valago 'vabāḍʰo durasyur iti

Line : 10  Pada: at     
yatʰāyajus \


Pada: au     
rakṣogʰno valagagʰnaḥ prokṣāmi vaiṣṇavān iti

Pada: av     
rakṣasām apahatyai


Line : 11  Pada: aw     
yad vaiṣṇavān iti

Pada: ax     
yajño vai viṣṇus

Pada: ay     
svayaivainān * devatayā samardʰayati
      
FN emended. Ed.: svayaivainaṃ. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 122


Line : 12  Pada: az     
rakṣogʰno valagagʰno 'vasiñcāmi vaiṣṇavān iti

Pada: ba     
rakṣasām apahatyai \

Line : 13  Pada: bb     
atʰo yad evaiṣāṃ kʰanantaḥ krūraṃ kurvanti tac cʰamayati


Pada: bc     
yad vaiṣṇavān iti

Pada: bd     
yajño vai viṣṇus

Line : 14  Pada: be     
svayaivainān * devatayā samardʰayati
      
FN emended. Ed.: svayaivainaṃ. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 122


Pada: bf     
rakṣogʰno valagagʰno 'vastr̥ṇāmi vaiṣṇavān iti

Line : 15  Pada: bg     
rakṣasām apahatyai


Pada: bh     
yad vaiṣṇavān iti

Pada: bi     
yajño vai viṣṇus

Pada: bj     
svayaivainān * devatayā samardʰayati \
      
FN emended. Ed.: svayaivainaṃ. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 122


Line : 16  Pada: bk     
avasiñcaty ava ca str̥ṇāti

Pada: bl     
tasmāt prāṇā antarato lomaśā udanvantas \


Line : 17  Pada: bm     
rakṣohaṇau valagahanau prokṣāmi vaiṣṇavī iti

Pada: bn     
rakṣasām apahatyai


Line : 18  Pada: bo     
yad vaiṣṇavī iti

Pada: bp     
yajño vai viṣṇus

Pada: bq     
svayaivaine * devatayā samardʰayati \
      
FN emended. Ed.: svayaivainaṃ. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 122


Line : 19  Pada: br     
r̥kṣe ete taṣṭe amedʰye

Pada: bs     
āpo medʰyā yajñiyās \

Pada: bt     
yad adbʰiḥ prokṣati

Line : 20  Pada: bu     
medʰye evaine yajñiye karoti


Pada: bv     
hanū ete yajñasya yad adʰiṣavaṇe

Pada: bw     
avitr̥ṇṇe bʰavatas

Line : 21  Pada: bx     
tasmād dʰanū avitr̥ṇṇe


Pada: by     
purastād am̐hīyasī paścād varīyasī

Pada: bz     
evam eva hi hanū


Line : 22  Pada: ca     
dvyaṅgulam antarādʰiṣavaṇe bʰavati

Pada: cb     
tasmād iyam antarā hanū rāsnākeva


Line : 23  Pada: cc     
rakṣohaṇau valagahanā upadadʰāmi vaiṣṇavī iti

Pada: cd     
rakṣasām apahatyai


Page: 117  
Line : 1  Pada: ce     
yad vaiṣṇavī iti

Pada: cf     
yajño vai viṣṇus

Pada: cg     
svayaivaine * devatayā samardʰayati
      
FN Mittwede, Textkritische Bemerkungen, p. 122: svayaivainaṃ


Pada: ch     
rakṣohaṇau valagahanau paryūhāmi vaiṣṇavī iti

Line : 2  Pada: ci     
rakṣasām apahatyai


Pada: cj     
yad vaiṣṇavī iti

Line : 3  Pada: ck     
yajño vai viṣṇus

Pada: cl     
svayaivaine * devatayā samardʰayati //
      
FN emended. Ed.: svayaivainaṃ. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 123


Pada: cm     
paryūhati

Pada: cn     
tasmād dʰanū anagne amuṣite barsvair oṣṭʰābʰyām̐ sr̥kkābʰyām̐ śmaśrubʰis \

Line : 4  Pada: co     
śiro etad yajñasya yad dʰavirdʰānaṃ prāṇā uparavā hanū adʰiṣavaṇe dantā grāvāṇo jihvādʰiṣavaṇaṃ carma mūrdʰā droṇakalaśas \

Line : 6  Pada: cp     
yajñaḥ prajāpatis \

Pada: cq     
mukʰato idaṃ prajāpates somaṃ niṣpibanti

Line : 7  Pada: cr     
tasmād r̥jīṣaṃ jagdʰam iva psātam iva \

Pada: cs     
evam̐ hi dadbʰiḥ psātaṃ bʰavati


Line : 8  Pada: ct     
yo virājaṃ yajñamukʰe dohyāṃ veda duha enām

Pada: cu     
iyaṃ vāva virāṭ

Line : 9  Pada: cv     
tasyā etad ūdʰo yad adʰiṣavaṇe stanā uparavā vatsā grāvāṇas tvag adʰiṣavaṇaṃ carma \

Line : 10  Pada: cw     
r̥tvijo duhanti

Pada: cx     
ya evaṃ virājaṃ yajñamukʰe dohyāṃ veda duha enām //


Anuvaka: 10  
Line : 12  Pada: a     
śiro etad yajñasya yad dʰavirdʰānam \

Pada: b     
grīvā āgnīdʰram udaram̐ sadas \

Pada: c     
ūrg udumbaras \

Line : 13  Pada: d     
yat sadasy audumbarīṃ minoti \

Pada: e     
ūrjam eva madʰyato dadʰāti yajamāne ca prajāsu ca

Line : 14  Pada: f     
tasmān madʰyataḥ prajā ūrg ūrjayati \


Pada: g     
asmai vai lokāyaudumbarī mīyate 'muṣmai yūpas

Line : 15  Pada: h     
tasmād itaḥ parāñcaṃ yūpaṃ prokṣaty amuto 'rvācīm audumbarīm

Pada: i     
anayor lokayor vidʰr̥tyai \


Line : 16  Pada: j     
ūrg udumbaras \

Pada: k     
yad amuto 'rvācīm audumbarīṃ prokṣati \

Line : 17  Pada: l     
amuta evārvācīm ūrjaṃ cyāvayati \

Pada: m     
asminn eva loka ūrjaṃ nyanakti


Pada: n     
prajāpater udgātorg *
      
FN < udgātorj

Line : 18  Pada: o     
udumbaryām̐ śrayate *
      
FN Mittwede, Textkritische Bemerkungen, p. 123: udumbary uccʰrayate

Pada: p     
prajāsv evorjaṃ nyanakti


Pada: q     
devasya tvā savituḥ prasava ity abʰrim ādatte

Line : 19  Pada: r     
savitr̥prasūta evainaṃ devatābʰir ādatte \


Pada: s     
idam ahaṃ rakṣaso grīvā apikr̥ntāmīti

Page: 118  
Line : 1  Pada: t     
bʰrātr̥vyo vai rakṣas \

Pada: u     
bʰrātr̥vyasyaiva grīvā apikr̥ntati //


Line : 2  Pada: v     
śundʰantāṃ lokāḥ pitr̥ṣadanā iti

Pada: w     
śundʰaty evainām *
      
FN emended. Ed.: evainam. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 123

Line : 3  Pada: x     
atʰo yad evāsya kʰanantaḥ krūraṃ kurvanti tac cʰamayati


Pada: y     
yavamatīr avasiñcati \

Line : 4  Pada: z     
annaṃ vai yavā ūrg udumbaras \

Pada: aa     
anna evorjaṃ dadʰāti


Pada: ab     
pitr̥ṣadanaṃ tvā lokam āstr̥ṇāmīti

Line : 5  Pada: ac     
yad etām apabarhiṣaṃ minuyur gartamit syāt \

Pada: ad     
asyā uttarārdʰa oṣadʰayo 'syā evainam uttarārdʰe minoti \

Line : 6  Pada: ae     
agartamitam evākar


Pada: af     
ud dyām̐ stabʰānāntarikṣaṃ pr̥ṇa dr̥m̐hasva pr̥tʰivyām iti

Line : 7  Pada: ag     
dr̥m̐haty evainām \


Pada: ah     
nitānas tvā māruto nihantv iti

Line : 8  Pada: ai     
mano vai nitānaḥ prāṇā mārutās

Pada: aj     
svayaivaināṃ devatayāvaharati //

Line : 9  Pada: ak     
nitāno ha sma vai māruto devānām audumbarīṃ minoti

Pada: al     
tenaivaināṃ minoti


Line : 10  Pada: am     
mitrāvaruṇayor dʰruveṇa dʰarmaṇeti

Pada: an     
mitreṇa imāḥ prajāś śāntā varuṇena vidʰr̥tāḥ

Line : 11  Pada: ao     
kl̥ptyā eva vidʰr̥tyai


Pada: ap     
brahmavaniṃ tvā kṣatravanim iti \

Line : 12  Pada: aq     
āśiṣam evāśāste


Pada: ar     
brahma dr̥m̐ha kṣatraṃ dr̥m̐heti \

Pada: as     
āśiṣam evāsmā āśiṣṭāṃ dr̥m̐hati


Line : 13  Pada: at     
gʰr̥tena dyāvāpr̥tʰivī āpr̥ṇetʰām iti

Pada: au     
gʰr̥tena dyāvāpr̥tʰivī vyunatti

Line : 14  Pada: av     
tasmād oṣadʰayo 'nabʰyaktā rebʰante


Pada: aw     
gʰr̥tenaudumbarīm abʰijuhoti

Pada: ax     
tejo vai gʰr̥tam annam udumbaras \

Line : 15  Pada: ay     
anna eva tejo dadʰāti \


Pada: az     
*āntam eva vanaspatiṣu cauṣadʰiṣu ca rasaṃ dadʰāti //
      
FN Mittwede, Textkritische Bemerkungen, p. 123


Line : 16  Pada: ba     
viśvajanasya ccʰāyāsīti

Pada: bb     
viśvajanasya hy eṣā cʰāyā

Line : 17  Pada: bc     
gotrādgotrād dʰy etat saṃprasarpanti \


Pada: bd     
audumbarīm abʰi ccʰadīm̐ṣi saṃmukʰāni kuryāt \

Line : 18  Pada: be     
daivīr etā viśo yad oṣadʰayas \

Pada: bf     
oṣadʰayaś cʰadīm̐ṣi

Pada: bg     
yajamāna audumbarī

Line : 19  Pada: bh     
yajamānam eva prajā abʰi saṃmukʰāḥ * karoti
      
FN Mittwede, Textkritische Bemerkungen, p. 124


Pada: bi     
ccʰadir bʰavati \

Pada: bj     
atʰāntarvartas

Pada: bk     
tasmāt puruṣasya mām̐sam


Line : 20  Pada: bl     
atʰa parśus \

Pada: bm     
udaraṃ etad yajñasya yat sadas

Pada: bn     
tiryaṅ minvanti

Line : 21  Pada: bo     
tasmāt puruṣe 'śitaṃ dʰriyate


Pada: bp     
yad anvaṅ minuyur na puruṣe 'śitaṃ dʰriyeta

Page: 119  
Line : 1  Pada: bq     
puruṣeṇa vai yajñas saṃmito yajñena puruṣas \

Pada: br     
yat sada ubʰayataścʰidram \

Pada: bs     
tasmāt puruṣa ubʰayataścʰidras \


Line : 2  Pada: bt     
viṣīvyanti

Pada: bu     
tasmāt puruṣo 'ntarato viṣyūtas \


Pada: bv     
indrasya syūr asīndrasya dʰruvo 'sīti \

Line : 3  Pada: bw     
aindraṃ vai sadas

Pada: bx     
svayaiva devatayā sīvyati

Pada: by     
svayā devatayā grantʰiṃ gratʰnāti \


Line : 4  Pada: bz     
aindram asīndrāya tveti saṃmitam abʰimantrayate \

Pada: ca     
aindraṃ vai sadas

Line : 5  Pada: cb     
svayaivainaṃ devatayā samardʰayati //


Pada: cc     
nava ccʰadīm̐ṣi kuryād yady agniṣṭomas syāt

Line : 6  Pada: cd     
tejasā trivr̥tā saṃmitam \


Pada: ce     
pañcadaśa yady uktʰyaḥ

Pada: cf     
pañcadaśena saṃmitam \

Line : 7  Pada: cg     
vajraḥ pañcadaśas \

Pada: ch     
vajreṇa saṃmitam \


Pada: ci     
saptadaśa yady atirātras

Pada: cj     
saptadaśena saṃmitam \

Line : 8  Pada: ck     
prajāpatis saptadaśaḥ

Pada: cl     
prajāpatinā saṃmitam


Pada: cm     
ekavim̐śatiṃ pratiṣṭʰākāmasya kuryāt \

Line : 9  Pada: cn     
ekavim̐śo vai stomānāṃ pratiṣṭʰā

Pada: co     
pratiṣṭʰityai \

Pada: cp     
atʰo yajñakratūnām eva vyāvr̥ttyai


Line : 10  Pada: cq     
antatas stʰūṇās tāḥ kradʰiṣṭʰāḥ kuryād yadi kāmayeta varṣed iti

Line : 11  Pada: cr     
nīcair iva hi dyaur varṣiṣyantī bʰavati


Pada: cs     
varṣiṣṭʰāḥ kuryād yadi kāmayeta na varṣed iti \

Line : 12  Pada: ct     
uccair iva hi dyaur avarṣiṣyantī bʰavati


Pada: cu     
yāni dakṣiṇāni ccʰadīm̐ṣi tāny uttarāṇi kuryāt \

Line : 13  Pada: cv     
yajamānaloke etāni yāni dakṣiṇāni bʰrātr̥vyaloka uttarāṇi \

Line : 14  Pada: cw     
uttaram eva yajamānam ayajamānād bʰrātr̥vyāt karoti \

Line : 15  Pada: cx     
uttaro hi yajamāno 'yajamānāt //


Line : 16  Pada: cy     
iti śrīyajurvedakāṭʰake carakaśākʰāyāṃ madʰyamikāyāmiṣustʰānakaṃ nāma pañcaviṃśaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.