TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 24
Previous part

Sthanaka: 24  
Anuvaka: 1  
Line : 11  Pada: a      śyetākṣī kr̥ṣṇavālā kr̥ṣṇaśapʰā na tayā krīṇīyāt \

Pada: b     
hataṃ asyā etat paripiṣṭam \

Line : 12  Pada: c     
pitr̥devatyā

Pada: d     
pramāyukas syāt \


Pada: e     
dvirūpā na tayā krīṇiyāt \

Line : 13  Pada: f     
vartragʰnī

Pada: g     
jināti jīyate \

Pada: h     
uta tayā rājanyasya krīṇīyāt \

Line : 14  Pada: i     
na hi tasyāntarāsti

Pada: j     
jināti hi sa jīyate


Pada: k     
yādʰīlodʰakarṇī tayā ṣoḍaśinaṃ krīṇīyāt \

Line : 15  Pada: l     
atiriktaṃ etad rūpāṇām atiriktaṣ ṣoḍaśī \

Line : 16  Pada: m     
atiriktenaivātiriktam āpnoti


Pada: n     
babʰrur ekahāyanī tayā krīṇīyāt \

Page: 90  
Line : 1  Pada: o     
vāg vai somakrayaṇī

Pada: p     
puruṣo vāg

Pada: q     
yad ekahāyanyā krīṇāti

Pada: r     
tasmād ekahāyanaḥ puruṣo vācaṃ vadati

Line : 2  Pada: s     
yaj jyāyasyā krīṇāti

Pada: t     
tasmāj jyāyān vadati //


Line : 3  Pada: u     
cʰandām̐si amuṣmāl lokāt somam āharan gāyatrī śyeno bʰūtvā

Line : 4  Pada: v     
taṃ gandʰarvā antarā paryamuṣṇan viśvāvasus

Pada: w     
sa tisro rātrīr upahr̥to 'vasat

Line : 5  Pada: x     
tasmāt tisro rātrīs somaḥ krīto vasati


Pada: y     
taṃ devāḥ punar ayācanta

Pada: z     
tam ebʰyo na punar adadus

Line : 6  Pada: aa     
te 'bruvan gavā niṣkrīṇāmeti

Pada: ab     
te 'manyanta yajñena vikreṣyāmahe yad gavā niṣkreṣyāma iti

Line : 7  Pada: ac     
te 'bruvan strīkāmā vai gandʰarvā vācam̐ striyaṃ kr̥tvā māyām upāvāsr̥jam̐s *
      
FN cf. KpS.37.2:228.1: māyām upāvasr̥jāmeti. Raghuvira, KpS, xxvi: kr̥tvā māyām upāvasr̥jāmeti te vācam̐ striyaṃ kr̥tvā. Mittwede, Textkritische Bemerkungen, p. 114

Line : 8  Pada: ad     
te 'manyanta prajayā vyakreṣmahi ye vācā vyakreṣmahīti

Line : 9  Pada: ae     
te 'nvārtīyantāsmākam̐ somo 'smākam̐ somakrayaṇīti

Pada: af     
te gandʰarvā abruvan vihvayāmahā iti

Line : 10  Pada: ag     
te brahma gandʰarvā avadann agāyan devās

Line : 11  Pada: ah     
devān gāyata upāvartata

Pada: ai     
tasmād gāyantam̐ strī kāmayate na brahma vadantam

Line : 12  Pada: aj     
adruhyad dʰi brahmaṇe

Pada: ak     
tasmād āhur akrītas somo na * somakrayaṇy asti devān hi punar upāvartateti
      
FN emended. Ed.: akrītā somena. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 114


Line : 13  Pada: al     
te 'bruvan strīkāmā vai gandʰarvā bahu vai gandʰarveṣu mitʰunībʰavantī saṃbʰavanty acārīr apaḥ praviśyodehīti

Line : 14  Pada: am     
tasyā yad dʰataṃ paripiṣṭam āsīt taj jaratī kūṭā bʰūtvodait

Line : 15  Pada: an     
te 'bruvan pitr̥devatyā iyam iti

Line : 16  Pada: ao     
tasmāt tāṃ pitr̥bʰyo gʰnanti


Pada: ap     
te 'bruvan punaḥ praviśyodehīti

Pada: aq     
paṣṭʰauhī vārtragʰnī dvirūpā bʰūtvodait

Line : 17  Pada: ar     
tena rūpeṇāpāspr̥ṇuta

Pada: as     
tasmāt varo 'tivaro 'nyas * \
      
FN emended. Ed.: 'tivareṇyo

Line : 18  Pada: at     
nainaṃ varo hinasti ya evaṃ vidvān varaṃ vr̥ṇīte


Pada: au     
te 'bruvan punaḥ praviśyodehīti

Line : 19  Pada: av     
babʰrur ekahāyanī bʰūtvodait

Pada: aw     
tayākrīṇan \

Pada: ax     
tasmāt somakrayaṇī

Line : 20  Pada: ay     
tad asyā rūpam //


Anuvaka: 2  
Page: 91  
Line : 1  Pada: a     
somakrayaṇyā tr̥tīyasavanam avarudʰyam * \
      
FN Raghuvira, KpS, xxvii: avaruddʰaṃ. Mittwede, Textkritische Bemerkungen, p. 115

Pada: b     
paśavo vai tr̥tīyasavanam \

Pada: c     
yad gavā krīṇāti

Line : 2  Pada: d     
tenaiva tr̥tīyam̐ savanam avarunddʰe


Pada: e     
rohite carman mimīte

Pada: f     
tasmād rohitarūpaṃ paśavo bʰūyiṣṭʰās \


Line : 3  Pada: g     
na vicetavā anumanyeta

Pada: h     
na vicīyamānasyopadraṣṭā syāt

Line : 4  Pada: i     
soma oṣadʰīnām adʰirājas \

Pada: j     
grasitam asya niṣkʰidati kṣodʰuko bʰavati

Line : 5  Pada: k     
tasmāt somavikrayī kṣodʰukas \


Pada: l     
apām ante krīṇāti

Pada: m     
sarasam evainaṃ krīṇāti


Line : 6  Pada: n     
hiraṇyena krīṇāti

Pada: o     
satejasam evainaṃ krīṇāti \


Pada: p     
ajayā krīṇāti

Line : 7  Pada: q     
satapasam evainaṃ krīṇāti


Pada: r     
dʰenvā krīṇāti

Pada: s     
sāśiram evainaṃ krīṇāti \


Line : 8  Pada: t     
anaḍuhā krīṇāti

Pada: u     
vahny eva yajñasyāvarunddʰe


Pada: v     
vatsatareṇa ca vatsataryā ca krīṇāti

Line : 9  Pada: w     
mitʰunam evāsya krīṇāti * \
      
FN cf. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 25f. Mittwede, Textkritische Bemerkungen, p. 115


Pada: x     
r̥ṣabʰeṇa krīṇāti

Pada: y     
sendram evainaṃ krīṇāti


Line : 10  Pada: z     
tad āhuḥ prajāpatinā eṣa vikrīṇīte ya r̥ṣabʰeṇa * vikrīṇīta iti
      
FN emended. Ed.: yad r̥ṣabʰeṇa. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.26 supports Caland's emendation. Mittwede, Textkritische Bemerkungen, p. 115

Line : 11  Pada: aa     
ya eva kaśca sāṇḍas syād aretās tena krīṇīyāt

Pada: ab     
tenaiva sendraṃ krīṇāti

Line : 12  Pada: ac     
na prajāpatinā vikrīṇīte


Pada: ad     
daśabʰiḥ krīṇāti

Pada: ae     
daśākṣarā virāḍ *
      
FN < virāj

Pada: af     
annaṃ virāḍ *
      
FN < virāj

Line : 13  Pada: ag     
virājy evānnādye pratitiṣṭʰati //


Anuvaka: 3  
Line : 14  Pada: a     
jūr asīti

Pada: b     
vāg vai somakrayaṇī

Pada: c     
javate hi vācettʰaṃ cettʰaṃ ca


Pada: d     
paśyan somakrayaṇīṃ juhoti

Line : 15  Pada: e     
vāg vai somakrayaṇī

Pada: f     
paśyann evaināṃ yaccʰati


Pada: g     
dʰr̥tā manaseti

Line : 16  Pada: h     
manasā hi vāg dʰr̥tā


Pada: i     
juṣṭā viṣṇava iti

Pada: j     
yajño vai viṣṇus \

Pada: k     
yajñāyaivaināṃ juṣṭāṃ karoti


Line : 17  Pada: l     
tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāheti

Line : 18  Pada: m     
yo etasyās tanvo yantram aśnute bʰavati sa

Pada: n     
savitr̥prasūta * evāsyās tanvo yantram aśnute
      
FN emended. Ed.: savitr̥ta. KpS.37.4:229.17. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 115

Line : 19  Pada: o     
svāhākāreṇaivaināṃ yaccʰati \


Pada: p     
amuṣmā ādityāya procya somaḥ kretavyas \

Line : 20  Pada: q     
deva sūrya somaṃ kreṣyāma iti \

Pada: r     
amuṣmā evādityāya procya somaṃ krīṇāti //


Line : 21  Pada: s     
cid asīti

Pada: t     
vāg vai somakrayaṇī

Pada: u     
śāsty evainām \

Line : 22  Pada: v     
tasmāc cʰiṣṭāḥ prajā jāyante


Pada: w     
manā asīti

Pada: x     
manasā hi vāg dʰr̥tā


Pada: y     
dʰīr asīti

Page: 92  
Line : 1  Pada: z     
dʰyāyate hi vācettʰaṃ cettʰaṃ ca


Pada: aa     
dakṣiṇāsīti

Pada: ab     
dakṣiṇā hy eṣā


Line : 2  Pada: ac     
yajñiyāsīti

Pada: ad     
yajñiyā hy eṣā


Pada: ae     
kṣatriyāsīti

Pada: af     
kṣatriyā hy eṣā \

Pada: ag     
atʰo yam̐ hy eṣā juṣate sa kṣatriyo bʰavati \


Line : 3  Pada: ah     
aditir asy ubʰayataśśīrṣṇīti \

Pada: ai     
aditir hy eṣobʰayataśśīrṣṇī \

Line : 4  Pada: aj     
ubʰayato hy eṣā yajñaṃ paribʰūr

Pada: ak     
ādityaṃ prāyaṇīyaṃ bʰavaty ādityam udayanīyam \


Line : 5  Pada: al     
suprācī supratīcī bʰaveti

Pada: am     
suprācīm evainām̐ supratīcīṃ kurute


Line : 6  Pada: an     
mitras tvā padi badʰnātv iti

Pada: ao     
yat padi baddʰā syāt pitr̥devatyā syāt \

Pada: ap     
vāg vai somakrayaṇī

Line : 7  Pada: aq     
varuṇyaḥ pāśas \

Pada: ar     
vāg varuṇagr̥hītā na vadet \

Pada: as     
yat karṇagr̥hītā syād vārtragʰnī syāt \

Line : 8  Pada: at     
yad anālabdʰāyatā //


Pada: au     
mitras tvā padi badʰnātv iti

Pada: av     
brahma vai mitras \

Line : 9  Pada: aw     
brahmaṇaivainaṃ * padi badʰnāti
      
FN Mittwede, Textkritische Bemerkungen, p. 115: brahmaṇaivaināṃ


Pada: ax     
pūṣādʰvanas pātv iti \

Pada: ay     
iyaṃ vai pūṣā \

Pada: az     
asyā evaināṃ paridadāti \


Line : 10  Pada: ba     
indrāyādʰyakṣāyeti \

Pada: bb     
indro vai devānām ojiṣṭʰas

Pada: bc     
tam evāsyā adʰyakṣaṃ karoti \


Line : 11  Pada: bd     
anu tvā mātā manyatām anu piteti

Pada: be     
pitā ca hy etasyā mātā cānumantārau


Line : 12  Pada: bf     
devi devam accʰehīndrāya somam iti

Pada: bg     
devī hy eṣā devam accʰaiti \


Line : 13  Pada: bh     
indrāya somaṃ rudras tvāvartayatv iti

Pada: bi     
rudro vai devānāṃ kṣepiṣṭʰas

Line : 14  Pada: bj     
tam evāsyāḥ parastāt karoti \

Pada: bk     
aparān am̐śāya


Pada: bl     
svasti somasakʰā punar ehīti

Line : 15  Pada: bm     
punar evāsyā āvr̥ttāyai svasti karoti //


Anuvaka: 4  
Line : 16  Pada: a     
dákṣiṇena padā́ dákṣiṇāni padā́ny anuníkrāmati

Pada: b     
tásmād dákṣiṇó * 'rdʰa ātmáno vīryā́vattaras \
      
FN emended. Ed.: dakṣiṇó


Line : 17  Pada: c     
ṣáṭ padā́ny anuníkrāmati

Pada: d     
ṣáḍ r̥távas \

Pada: e     
r̥túṣv evá prátitiṣṭʰati

Line : 18  Pada: f     
ṣáṭ pr̥ṣṭʰā́ni

Pada: g     
tā́ny evā́varunddʰe


Pada: h     
saptamáṃ padám abʰígr̥hṇāti

Pada: i     
saptá grāmyā́ḥ paśávas

Line : 19  Pada: j     
tā́n evā́varunddʰe

Pada: k     
saptadʰéyáṃ vā́g vadati

Pada: l     
tā́m evā́pnoti


Pada: m     
vásvy asi rudrā́sī́ti

Page: 93  
Line : 1  Pada: n     
devanā́māni vā́ eṣaítā́ni prápadyate \

Pada: o     
iyám asīyám asī́ty evaítád āha

Line : 2  Pada: p     
yádyad bʰávaty átʰo vācá evaítát samyág udyate


Pada: q     
bŕ̥haspátis tvā sumné ramṇātu rudró vásubʰir ā́caka íti

Line : 3  Pada: r     
bráhma vaí bŕ̥haspátī rudró devā́nām ójiṣṭʰas \

Line : 4  Pada: s     
yā́ evá devā́nām ójiṣṭʰau tā́bʰyām enām antató yaccʰati //


Pada: t     
pr̥tʰivyā́s tvā mūrdʰánn ā́jigʰarmi devayájana íti \

Line : 5  Pada: u     
eṣá pr̥tʰivyā́ mūrdʰā́ yád devayájanam


Line : 6  Pada: v     
íḍāyās padé gʰr̥távati svā́héti \

Pada: w     
íḍā vā́ eṣā́ tásyā etád gʰr̥távat padám̐

Line : 7  Pada: x     
svāhākāréṇaivaínāṃ yaccʰati \


Pada: y     
idám aháṃ rákṣaso grīvā́ ápikr̥ntāmī́ti

Pada: z     
bʰrā́tr̥vyo vaí rákṣas \

Line : 8  Pada: aa     
bʰrā́tr̥vyasyaivá grīvā́ ápikr̥ntati


Pada: ab     
spʰyéna padáṃ párilikʰati

Line : 9  Pada: ac     
vájro vaí spʰyáḥ

Pada: ad     
paśávaḥ padám \

Pada: ae     
vájreṇaivā́smai paśū́n párigr̥hṇāti


Pada: af     
yā́vad gʰr̥táṃ vidʰā́vet tā́vad abʰipárilikʰet

Line : 10  Pada: ag     
paśávo vaí gʰr̥tám \

Pada: ah     
paśū́n evā́varunddʰe


Pada: ai     
stʰālyā́ṃ padám̐ sáṃvapati \

Line : 11  Pada: aj     
ādityā́ vaí paśávaḥ

Pada: ak     
pr̥tʰivy áditiḥ

Pada: al     
pr̥tʰivyā́s stʰālī́ sáṃbʰr̥tā

Line : 12  Pada: am     
svá evaínān yónau dadʰāti \


Pada: an     
asmé ramasvāsmé te rā́ya íti *
      
FN Mittwede, Textkritische Bemerkungen, p. 115, p. 43

Pada: ao     
yát tvé rā́ya íti brūyā́d ítarasmai paśū́n saṃpráyaccʰed adʰvaryúr apaśús syāt \

Line : 13  Pada: ap     
rā́ya íti \

Pada: aq     
ātmánn evá paśū́n yaccʰate //


Line : 14  Pada: ar     
vyr̥̀ddʰā vā́ eṣā́hutir yā́m anagnaú juhóti

Pada: as     
yád dʰíraṇyam upā́sya juhóti \

Line : 15  Pada: at     
agnimáty evá juhoti

Pada: au     
sámr̥ddʰyai \


Pada: av     
anagnaú vā́ etā́m ā́hutiṃ juhoti

Line : 16  Pada: aw     
tā́m īśvarā́ṇi rákṣām̐sy anūdáyya hántor

Pada: ax     
yád apó nináyati

Pada: ay     
śā́ntyā evá rákṣasām ápahatyai \


Line : 17  Pada: az     
ayonī́n vā́ etát paśū́ñ cʰucā́rpayati

Pada: ba     
yád eṣāṃ padáṃ parikʰā́yāhárati

Line : 18  Pada: bb     
yád apó nináyati

Pada: bc     
paśū́n evá śucó muñcati


Pada: bd     
somakráyaṇyā pátnī́m̐ sáṃkʰyāpayati

Line : 19  Pada: be     
pátnyā evaíṣá yajñásyānvārambʰás \

Pada: bf     
átʰo mitʰunám evá yajñamukʰé dadʰāti

Line : 20  Pada: bg     
prajánanāya


Pada: bh     
tváṣṭr̥mantas tvā sapeméti \

Pada: bi     
áto hī̀mā́ḥ prajā́ḥ prajā́yante

Line : 21  Pada: bj     
prajánanāya //


Anuvaka: 5  
Page: 94  
Line : 1  Pada: a     
háste híraṇyaṃ kr̥tvā́ mimīte

Pada: b     
satyáṃ vaí híraṇyam \

Pada: c     
satyénaivaínaṃ mimīte \

Line : 2  Pada: d     
amŕ̥taṃ vaí híraṇyam

Pada: e     
amŕ̥tenaivaínaṃ mimīte \


Pada: f     
āsmākò 'sī́ti

Pada: g     
svám evaínaṃ kurute


Line : 3  Pada: h     
śukrás te gráha íti

Pada: i     
śukrám evā́sya gr̥hṇāti \


Pada: j     
abʰí tyáṃ devám̐ savitā́ram íti

Pada: k     
savitŕ̥prasūta evaínaṃ devátābʰir mimīte \


Line : 4  Pada: l     
áticcʰandasā mimīte *
      
FN emended. Ed.: mimīté

Pada: m     
várṣma vā́ eṣā́ cʰándasāṃ yád áticcʰandās \

Line : 5  Pada: n     
várṣmaivaínau gamayati yajñáṃ ca yájamānaṃ ca \


Pada: o     
ékaikayā mimīte \

Line : 6  Pada: p     
āsā́m evá vīryā̀ṇy āpnoti

Pada: q     
tásmād imā́ḥ kā́maṃ nyácāmaḥ kā́maṃ prásārayāmas \


Line : 7  Pada: r     
yát sárvābʰis sahá mímīta hástam āsāṃ vīryàm abʰisámiyāt \

Line : 8  Pada: s     
aṅguṣṭʰéna prátimimīte

Pada: t     
tásmād eṣá etā́sāṃ vīryā̀ṇi práti \


Pada: u     
úd evá sr̥jen

Line : 9  Pada: v     
nyàcet \

Pada: w     
yán nyácet pā́śaṃ kuryād varuṇyàḥ pā́śo váruṇa enaṃ grā́hukas syāt \

Line : 10  Pada: x     
yád utsr̥játi

Pada: y     
varuṇapāśā́d evā́tmā́naṃ párivr̥ṇakti //


Pada: z     
dvír mimīte

Pada: aa     
dvé śúkriye sávane


Line : 11  Pada: ab     
dáśa kŕ̥tvo mimīte

Pada: ac     
dáśākṣarā virā́ḍ *
      
FN < virā́j

Pada: ad     
ánnaṃ virā́ḍ *
      
FN < virā́j

Pada: ae     
virā́jy evā́nnā́dye prátitiṣṭʰati


Line : 12  Pada: af     
yát párimitaṃ mímīta párimitaṃ jī́vanam̐ syāt \

Pada: ag     
áparimitaṃ mimīte

Line : 13  Pada: ah     
tásmād idám áparimitaṃ jī́vanam \


Pada: ai     
yát párimitaṃ mímīta yájamānāyaivá syād *
      
FN emended. Ed.: syā́d

Line : 14  Pada: aj     
áparimitaṃ mimīte

Pada: ak     
téna sadasyèbʰyó 'pi kriyate


Pada: al     
prajā́bʰyas tvā prajā́s tvānuprā́ṇantv íti

Line : 15  Pada: am     
prajā́ vā́ am̐śávaḥ

Pada: an     
prajā́sv evá prāṇáṃ dadʰāti


Line : 16  Pada: ao     
caturgr̥hītám ā́jyaṃ bʰavati

Pada: ap     
cátuṣpādaḥ paśávaḥ

Pada: aq     
paśū́n evā́smai gr̥hṇāti \


Line : 17  Pada: ar     
etádrūpā vaí paśávas \

Pada: as     
yád gʰr̥tám \

Pada: at     
sárūpān evá paśū́n ávarunddʰe //


Pada: au     
iyáṃ te śukra tanū́r idáṃ várca íti híraṇyaṃ gʰr̥té 'vadadʰāti \

Line : 18  Pada: av     
eṣā́ vā́ agnéḥ priyā́ tanū́r yád gʰr̥tám \

Line : 19  Pada: aw     
téjo híraṇyam \

Pada: ax     
priyā́m evā́sya tanvàṃ téjasā sámardʰayati


Pada: ay     
réto vaí híraṇyam \

Line : 20  Pada: az     
paśávo gʰr̥tám \

Pada: ba     
yád dʰíraṇyaṃ gʰr̥tè 'vadádʰāti

Pada: bb     
paśúṣv evá réto dadʰāti

Pada: bc     
tásmād anastʰákād rétaso 'stʰanvánto gárbʰāḥ prájāyante


Line : 21  Pada: bd     
baddʰvā́vadadʰāti

Pada: be     
gárbʰāṇāṃ dʰŕ̥tyai \

Page: 95  
Line : 1  Pada: bf     
áprapādāya


Pada: bg     
niṣṭarkyàṃ badʰnāti

Pada: bh     
tásmād yóner gárbʰā mucyante

Pada: bi     
yád aniṣṭarkyáṃ badʰnīyā́n yóner gárbʰā mucyeran


Line : 2  Pada: bj     
yájuṣāvadádʰāti yájuṣóddʰarati

Pada: bk     
yájuṣaivá yunákti yájuṣā vímuñcati

Line : 3  Pada: bl     
tásmāt párācīḥ prajā́ réto dádʰate 'rvā́cīḥ prájāyante //


Anuvaka: 6  
Line : 5  Pada: a     
na pūrvasmin padam upavapet \

Pada: b     
devānāṃ eṣa pradagdʰāhutīnām \

Pada: c     
rudro 'gniḥ paśavaḥ padam \

Line : 6  Pada: d     
rudrāya paśūn apidadʰyād apaśus syāt \


Pada: e     
gārhapatya upavapati

Pada: f     
gārhapatyaṃ vai paśavo 'nūpatiṣṭʰante \

Line : 7  Pada: g     
eṣa paśūnāṃ yonis

Pada: h     
sva evainān yonau dadʰāti


Line : 8  Pada: i     
yatra śāntam ivānaṅgāram̐ syāt tad upavapet \

Pada: j     
śāntyai \

Pada: k     
anuddāhāya


Pada: l     
somaṃ te krīṇāmīti

Line : 9  Pada: m     
somasyaivaitad rājño vīryāṇi mahimānaṃ vyācaṣṭe


Pada: n     
na kalāśaḥ paṇeta

Line : 10  Pada: o     
yat kalāśaḥ paṇate

Pada: p     
somasya rājño vīryam avatirati

Pada: q     
yajamānasyāvartiṃ vyācaṣṭe

Line : 11  Pada: r     
kṣodʰuko bʰavati \


Pada: s     
iyam iti brūyāt tasyā ātmā tasyā rūpaṃ tasyāḥ prajā tasyāḥ paya iti

Line : 12  Pada: t     
na somasya rājño vīryam avatirati

Line : 13  Pada: u     
na yajamānasyāvartiṃ vyācaṣṭe \

Pada: v     
akṣodʰuko bʰavati //


Pada: w     
śukraṃ te śukreṇa krīṇāmi candraṃ candreṇāmr̥tam amr̥teneti

Line : 14  Pada: x     
śukram evāsya śukreṇa krīṇāti


Pada: y     
candraṃ candreṇāmr̥tam amr̥tena śakma yat te gor asme te candrāṇīti \

Line : 15  Pada: z     
ātmann evāsya vīryaṃ dʰatte

Line : 16  Pada: aa     
tena nirvīryeṇa bʰūtena vikrīṇīte


Pada: ab     
tapasas tanūr asīti

Pada: ac     
tapaso hy eṣā tanūḥ


Line : 17  Pada: ad     
prajāpater varṇa iti \

Pada: ae     
agnir vai prajāpater

Pada: af     
agnijā ajās *
      
FN Raghuvira, KpS, xxvii: ajā. Mittwede, Textkritische Bemerkungen, p. 115


Pada: ag     
sahasrapoṣaṃ puṣyantīti \

Line : 18  Pada: ah     
eṣā hi paśūnām̐ sahasrapoṣaṃ puṣyati \

Pada: ai     
ato hy eṣā * trīñ janayaty atʰo dvau
      
FN emended. Ed.: eṣa. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 115


Pada: aj     
parameṇa paśunā krīyasa iti

Line : 19  Pada: ak     
paramo hy eṣā paśūnām


Pada: al     
asme te bandʰur iti \

Pada: am     
ātmann evāsyā vīryaṃ dʰatte

Line : 20  Pada: an     
tayā nirvīryayā bʰūtayā vikrīṇīte //


Pada: ao     
cʰandām̐si amuṣmāl lokāt somam āharan \

Line : 21  Pada: ap     
tat tamo 'ntarādʰīyata

Pada: aq     
gāyatry ajayā jyotiṣodapatat

Line : 22  Pada: ar     
sāsyai prārocayat \

Pada: as     
etarhi eṣa etasmā āhriyate yarhi krīyate

Page: 96  
Line : 1  Pada: at     
tama idam antarā

Pada: au     
yad ajayā krīṇāti

Pada: av     
praivāsmai rocayati


Pada: aw     
mitro na ehi sumitradʰā iti

Line : 2  Pada: ax     
varuṇo eṣa bʰūtvā yajamānam abʰyaiti

Pada: ay     
mitram evainaṃ kurute \


Line : 3  Pada: az     
aporṇute

Pada: ba     
yatʰā śreyām̐sam āyāntaṃ pāpīyān pratyaporṇuta evam eva tat \


Line : 4  Pada: bb     
indrasyorum āviśa dakṣiṇam iti \

Pada: bc     
indro etam agra ūrā ādʰatta \

Pada: bd     
aindro yajamānas

Line : 5  Pada: be     
sva evainaṃ yonau dadʰāti


Pada: bf     
svān nabʰrāḍ iti somakrayaṇān anudiśati \

Line : 6  Pada: bg     
ete etad * gandʰarvā agopāyann amuṣmiṃl loke
      
FN Mittwede, Textkritische Bemerkungen, p. 116: etaṃ

Pada: bh     
taṃ gāyatry āharat \

Pada: bi     
neṣṭāpotroḥ prati gopītʰam \

Line : 7  Pada: bj     
tasmād ete hotre vyr̥ddʰe vyr̥ddʰasomapītʰe

Pada: bk     
tasmān na neṣṭrā na potrā bʰavitavyam \

Line : 8  Pada: bl     
tasmād etau sam̐sacantā * iva yajatas
      
FN Mittwede, Textkritische Bemerkungen, p. 116

Pada: bm     
tam ete 'nvāyan \

Pada: bn     
ete etasya gandʰarvāḥ puṣṭim̐ haranti

Line : 9  Pada: bo     
tasmāt somavikrayī na puṣyati


Pada: bp     
yadi kr̥ccʰrāyetopaiva hareta * \
      
FN emended. Ed.: haret. Mittwede, Textkritische Bemerkungen, p. 116

Line : 10  Pada: bq     
etebʰyo * hy eṣa gandʰarvebʰyo 'dʰi krīyate \
      
FN emended. Ed.: tebʰyo. Mittwede, Textkritische Bemerkungen, p. 116


Pada: br     
ud āyuṣeti

Pada: bs     
yatʰāyajur


Line : 11  Pada: bt     
urv antarikṣaṃ vīhīti \

Pada: bu     
antarikṣadevatyo hy eṣa etarhi \


Pada: bv     
api pantʰām aganmahīti

Line : 12  Pada: bw     
rakṣām̐si etam etarhi sacante pracyutam ito 'prāptam adas \

Pada: bx     
rakṣām̐sy eva vr̥ñjāna eti \


Line : 13  Pada: by     
anasāccʰa yanti

Pada: bz     
mahimānam evāsyāccʰa yanti \


Pada: ca     
anasā vahanti

Line : 14  Pada: cb     
tasmād anovāhyam oṣadʰayaḥ pacyante

Pada: cc     
yac cʰīrṣṇā hareyuś śīrṣahāryam oṣadʰayaḥ pacyeran


Line : 15  Pada: cd     
adityās tvag asy adityās sadane sīdeti \

Pada: ce     
ādityo vai somaḥ pr̥tʰivy aditiḥ

Line : 16  Pada: cf     
pr̥tʰivyā anas saṃbʰr̥tam \

Pada: cg     
sva evainaṃ yonau dadʰāti


Line : 17  Pada: ch     
vāruṇo vai somas

Pada: ci     
taṃ devatayā vyardʰayati yan mitraṃ * karoti
      
FN note 7 on KpS.37.7:235.16 proposes maitram. cf. 24.6:96.2. Mittwede, Textkritische Bemerkungen, p. 116

Pada: cj     
yad vāruṇyā sādayati

Line : 18  Pada: ck     
svayaivainaṃ devatayā samardʰayati


Pada: cl     
vaneṣu vy antarikṣaṃ tatāneti vāsasā paryānahyati

Line : 19  Pada: cm     
sarvadevatyaṃ vai vāsas

Pada: cn     
sarvābʰir evainaṃ devatābʰis samardʰayati


Line : 20  Pada: co     
sūryasya cakṣur āruham iti kr̥ṣṇājinaṃ purastāt pratyānahyanti

Page: 97  
Line : 1  Pada: cp     
rakṣām̐si etam etarhi jigʰām̐santi svargaṃ lokam abʰyārohantam

Pada: cq     
asā ādityo 'pariparaḥ pantʰās

Line : 2  Pada: cr     
tam evainam abʰyārohayati

Pada: cs     
svargasya lokasya samaṣṭyai //


Anuvaka: 7  
Line : 4  Pada: a     
pracyavasva bʰuvanaspata iti

Pada: b     
bʰūtānām̐ hy eṣa patis \


Pada: c     
viśvāny abʰi dʰāmānīti

Line : 5  Pada: d     
devatā vai viśvā dʰāmāni

Pada: e     
devatā evainam abʰi pracyāvayati


Pada: f     
śyeno bʰūtvā parāpateti

Line : 6  Pada: g     
śyeno vai vayasāṃ kṣepiṣṭʰas \

Pada: h     
śyenam evainaṃ kr̥tvā rakṣām̐ṣy atisr̥jati


Line : 7  Pada: i     
yajamānasya no gr̥he sam̐skr̥tam iti

Pada: j     
yajamānāyatanam evainaṃ karoti \

Line : 8  Pada: k     
atʰo yajamānasyaiva gr̥he devatābʰis sam̐skr̥taṃ kurute


Pada: l     
namo mitrasya varuṇasya cakṣasa iti

Line : 9  Pada: m     
varuṇo eṣa bʰūtvā yajamānam abʰyeti

Pada: n     
mitram evainaṃ kurute \


Line : 10  Pada: o     
āsandīm udgr̥hṇanti

Pada: p     
yatʰā manuṣyarājāyāvastʰitāyāsandīm udgr̥hṇanty evam eva tat \


Line : 11  Pada: q     
agninā pratitiṣṭʰate \

Pada: r     
agnis sarvā devatās \

Pada: s     
devatābʰir evainaṃ pratitiṣṭʰate \


Line : 12  Pada: t     
agnīṣomau etarhi yajamānam abʰi saṃdʰattas \

Pada: u     
yat paśunā pratitiṣṭʰate

Line : 13  Pada: v     
tam evābʰyām apidadʰāti \


Pada: w     
agnīṣomābʰyāṃ eṣa ātmānaṃ medʰāyālabʰate yo dīkṣate

Line : 14  Pada: x     
yat paśum ālabʰate \

Pada: y     
ātmānaṃ tena niṣkrīṇāti


Pada: z     
yas tūparaś śmaśruṇo dvidevatyasya rūpaṃ lomaśaḥ pīvā puruṣarūpas tam ālabʰeta

Line : 16  Pada: aa     
tasya yo 'śnāti puruṣam atti

Pada: ab     
tasmāt tasya nāśitavyam \


Pada: ac     
kṣudʰyati vai dīkṣitaḥ

Line : 17  Pada: ad     
kṣudʰa eṣa niṣkrayaṇa ālabʰyate

Pada: ae     
tasya yo 'śnāti kṣodʰuko bʰavati

Pada: af     
tasmāt tasya nāśitavyam


Line : 18  Pada: ag     
agnīṣomābʰyāṃ vai vīryeṇendro vr̥tram ahan

Pada: ah     
sa eṣa vārtragʰnaḥ paśur vijityā ālabʰyate

Line : 19  Pada: ai     
tasmād asyāśitavyam \


Pada: aj     
devatā enaṃ pūrvedyur ālabʰyamānaṃ nābʰiprācyavanta parasmād yajñakrator nirariṣyāma iti

Line : 20  Pada: ak     
tam agnīṣomā evābʰiprācyavetāṃ parācīr itarā yajñam abʰyatyasr̥janta

Line : 21  Pada: al     
tasmād eṣo 'gnīṣomīya ālabʰyate

Line : 22  Pada: am     
tasmād agnīṣomābʰyāṃ graho na gr̥hyate //


Pada: an     
tau devān upāvartamānau tayor yat priyaṃ dʰāmāsīt tad apanyadadʰātām \

Line : 23  Pada: ao     
tad devā anveṣṭum adʰriyanta

Page: 98  
Line : 1  Pada: ap     
te prabāhug iccʰanta āyan \

Pada: aq     
te navaṃ idam̐ sr̥ptam ity abʰyavāyan

Line : 2  Pada: ar     
yan navam ity abruvam̐s tan navanītasya navanītatvam \

Pada: as     
yat sr̥ptam iti tat sarpiṣas sarpiṣṭvam \

Line : 3  Pada: at     
yad ajo 'vindat tad ājyasyājyatvam \

Pada: au     
sa gʰr̥ṅṅ akarot

Pada: av     
tad gʰr̥tasya gʰr̥tatvam \

Pada: aw     
tasmād ajo gʰr̥ṅkarikrac carati


Line : 4  Pada: ax     
tat paśūn anvākurvan \

Pada: ay     
tat paśavas samabʰaran \

Pada: az     
tenaitena paśubʰyo 'dʰijāyante


Line : 5  Pada: ba     
abruvatāṃ * vāryaṃ vr̥ṇāvahā ayam eva nau bʰāgadʰeyam astu yo nau priyaṃ dʰāmāvidad * iti
      
FN Mittwede, Textkritische Bemerkungen, p. 116
      
FN emended. Ed.: dʰāmāvindad. Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 116

Line : 6  Pada: bb     
tasmād eṣo 'gnīṣomīya ālabʰyate

Pada: bc     
tasmād asyāśitavyam \

Line : 7  Pada: bd     
vāryavr̥to hi //


Anuvaka: 8  
Line : 8  Pada: a     
vimukto 'nyo 'naḍvān bʰavaty avimukto 'nyas \

Pada: b     
atʰātitʰyaṃ nirupyate

Line : 9  Pada: c     
yajñasya saṃtatyā aviccʰedāya


Pada: d     
yad ubʰau vimuktau syātāṃ pitr̥devatyam̐ havis syād viccʰinno yajño 'saṃtato 'navaruddʰas \

Line : 10  Pada: e     
yad ubʰā avimuktau vārtragʰnam̐ havis syāt saṃtato yajño 'viccʰinno 'varuddʰas \

Line : 11  Pada: f     
yad vimukto 'nyo bʰavaty avimukto 'nyas \

Line : 12  Pada: g     
vārtragʰnam̐ havir bʰavaty apitr̥devatyam̐ saṃtato yajño 'viccʰinno 'varuddʰaḥ


Line : 13  Pada: h     
patnīm anvārambʰayitvā nirvapati

Pada: i     
patnī vai pārīṇahyasyeśe \

Pada: j     
anumatam eva prasūtaṃ devebʰyo havir nirvapati

Line : 14  Pada: k     
patnyā evaiṣa yajñasyānvārambʰas \

Line : 15  Pada: l     
atʰo mitʰunam eva yajñamukʰe dadʰāti

Pada: m     
prajananāya //


Pada: n     
yāvanto vai puṇyam anvāyanti sarvebʰyas tebʰya ātitʰyaṃ kriyate

Line : 16  Pada: o     
cʰandām̐si somaṃ rājānaṃ krītam anvāyanti \


Line : 17  Pada: p     
agnes tanūr asi viṣṇave tveti

Pada: q     
gāyatryaitan nirvapati


Pada: r     
somasya tanūr asi viṣṇave tveti

Line : 18  Pada: s     
triṣṭubʰaitan nirvapati \


Pada: t     
atitʰer ātitʰyam asi viṣṇave tveti

Line : 19  Pada: u     
jagatyaitan nirvapati \


Pada: v     
agnaye tvā rāyaspoṣade viṣṇave tveti \

Pada: w     
anuṣṭubʰaitan nirvapati


Line : 20  Pada: x     
śyenāya tvā somabʰr̥te viṣṇave tveti

Pada: y     
gāyatryaitan nirvapati


Pada: z     
gāyatrī etam āharad amuṣmāl lokāt

Line : 21  Pada: aa     
tasmāt punaryāmṇī

Pada: ab     
tasmāt punaḥ prayujyate

Pada: ac     
yac cʰandobʰir nirvapati

Page: 99  
Line : 1  Pada: ad     
ccʰandām̐sy eva bʰāgadʰeyavanti karoti


Pada: ae     
pañca kr̥tvo nirvapati

Line : 2  Pada: af     
pāṅkto yajñas \

Pada: ag     
yajñam evāvarunddʰe


Pada: ah     
viṣṇave tvā viṣṇave tveti

Pada: ai     
viṣṇur etarhi yajño yarhy aniruktas

Line : 3  Pada: aj     
tasmād vaiṣṇavaḥ puroḍāśo bʰavati


Pada: ak     
trikapālaḥ kāryas

Line : 4  Pada: al     
sa hi vaiṣṇavas \

Pada: am     
yan navakapālas

Pada: an     
tenaiva trikapālas

Pada: ao     
trayo hi te trikapālā navakapālo bʰavati

Line : 5  Pada: ap     
nava prāṇāḥ

Pada: aq     
prāṇair eva yajñamukʰe praiti \

Pada: ar     
atʰo teja eva trivr̥taṃ yajñamukʰe 'dʰiviyātayati


Line : 6  Pada: as     
yat trikapālas

Pada: at     
tena vaiṣṇavas \


Line : 7  Pada: au     
yat ṣaṭ

Pada: av     
tena ccʰandasāṃ tenobʰayasmān naiti //


Pada: aw     
paśur ālabʰyas somāya rājña ity āhur manuṣyarājāyen nvai paśur ālabʰyata iti \

Line : 8  Pada: ax     
agniṃ mantʰanti \

Pada: ay     
āgneyā vai paśavas

Line : 9  Pada: az     
tad evāsmai paśum ālabʰate \

Pada: ba     
agnis sarvā devatās

Pada: bb     
sarvā eva devatās somāya ca ccʰandobʰyaś cāgatebʰyo janayati \


Line : 10  Pada: bc     
āśvavālaḥ prastāro bʰavaty aikṣavā udyāvau \

Line : 11  Pada: bd     
aśva iva vai prajāpatir āsīt

Pada: be     
tasyaite vālā āsan yad aśvavālā etau bāhū udyāvau

Line : 12  Pada: bf     
taṃ devā anvārabʰya svargaṃ lokam āyan

Pada: bg     
yad āśvavālaḥ prastāro bʰavaty aikṣavā udyāvau

Line : 13  Pada: bh     
prajāpatim evānvārabʰate

Pada: bi     
svargasya lokasya samaṣṭyai


Line : 14  Pada: bj     
prajāpater etāni pakṣmāṇi ye 'śvavālās \

Pada: bk     
yad āśvavālaḥ prastāro bʰavati

Line : 15  Pada: bl     
prajāpater evādʰi yajñamukʰaṃ pratanute //


Pada: bm     
rakṣām̐si vai devānāṃ yajñam ajigʰām̐san \

Line : 16  Pada: bn     
tāni kārṣmaryeṇāpāgʰnata

Pada: bo     
yat kārṣmaryamayāḥ paridʰayo bʰavanti

Line : 17  Pada: bp     
rakṣasām apahatyai


Pada: bq     
yadyad vai devā etenākurvata tenārdʰnuvan \

Pada: br     
tad asya karmaṇyatvam \

Line : 18  Pada: bs     
karmaṇyo vai nāmaiṣa

Pada: bt     
yajñamukʰa evaitenardʰnoti


Pada: bu     
saptadaśa sāmidʰenyo bʰavanti

Line : 19  Pada: bv     
saptadaśo vai saṃvatsaraḥ pañcartavo dvādaśa māsās \

Pada: bw     
eṣa vāva sa saṃvatsaras

Line : 20  Pada: bx     
saṃvatsarād evādʰi yajñamukʰaṃ pratanute //


Pada: by     
śiro etad yajñasya yad ātitʰyam \

Line : 21  Pada: bz     
grīvā upasadas \

Pada: ca     
yat sam̐stʰāpayen mukʰato yajñam̐ * sam̐stʰāpayec cʰiro grīvābʰyo yajñasyāvaccʰindyāt \
      
FN emended. Ed.: yajñe. Mittwede, Textkritische Bemerkungen, p. 116

Line : 22  Pada: cb     
iḍāntaṃ bʰavati

Pada: cc     
śira eva grīvāsu yajñasya pratidadʰāti


Line : 23  Pada: cd     
navakapālo bʰavati

Pada: ce     
tasmān navadʰā puruṣasya śiro viṣyūtam


Page: 100  
Line : 1  Pada: cf     
upasado etasyānuyājās tānūnaptam āśīs

Pada: cg     
tasmād ananuyājaṃ bʰavati //


Anuvaka: 9  
Line : 3  Pada: a     
devā anyo'nyasya śrauṣṭʰyāya nātiṣṭʰanta

Pada: b     
te caturdʰā vyudakrāmann agnir vasubʰis somo rudrair indro marudbʰir varuṇa ādityais

Line : 4  Pada: c     
te devāḥ pāpīyām̐so 'bʰavan vasīyām̐so 'surās

Line : 5  Pada: d     
te 'viduḥ pāpīyām̐so vai tye bʰavanti vasīyām̐so 'surā iti

Line : 6  Pada: e     
te priyās tanvas samavādyanta

Pada: f     
te 'bruvann eṣāṃ nas tan na pārayād yo no 'nyo'nyasmai druhyād iti

Line : 7  Pada: g     
tasmāt satānūnaptriṇe na drogdʰavai

Line : 8  Pada: h     
yad druhyati priyāyai tanvai druhyati

Pada: i     
yat tanvas samavādyanta tat tānūnaptrasya tānūnaptratvam \


Line : 9  Pada: j     
tato devā abʰavan parāsurā abʰavan

Pada: k     
ya evaṃ vidvām̐s tānūnaptram upaiti bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati \


Line : 10  Pada: l     
asau āditya indras

Pada: m     
tasya te śraiṣṭʰyāyātiṣṭʰanta

Line : 11  Pada: n     
tiṣṭʰante 'sya samānāś śraiṣṭʰyāya ya evaṃ veda \


Pada: o     
etasmin vai te tās tanvas saṃnyadadʰata

Line : 12  Pada: p     
tasmād eṣa tejiṣṭʰaṃ tapati

Pada: q     
tasmāt sūryadevatyās somā bʰūyiṣṭʰā hūyante \


Line : 13  Pada: r     
ājyena vai vajreṇa devā vr̥tram agʰnan srugbʰyāṃ bāhubʰyām \

Line : 14  Pada: s     
somo vr̥tras \

Pada: t     
gʰnanti etat somaṃ yad asyājyenāntikaṃ juhvati \

Pada: u     
am̐śuram̐śus te deva somāpyāyatām iti

Line : 15  Pada: v     
yad evāsya gʰnanti yan nitamayanti tad āpyāyayanti


Line : 16  Pada: w     
yanti ete 'smāl lokād ye somam āpyāyayanti \

Pada: x     
eṣṭā rāyaḥ preṣe bʰagāyeti \

Line : 17  Pada: y     
asminn eva loke pratitiṣṭʰanti


Pada: z     
pitaraṃ ca eṣa * mātaraṃ ca hinasti yo garbʰam̐ hanti \
      
FN emended. Ed.: . Raghuvira, KpS, xxvii. Mittwede, Textkritische Bemerkungen, p. 116

Line : 18  Pada: aa     
anayor garbʰas somo rājā

Pada: ab     
namo dive namaḥ pr̥tʰivyā iti \

Line : 19  Pada: ac     
ābʰyām eva nihnute


Pada: ad     
kiṃ dīkṣayā spr̥ṇotīty āhuḥ kim avāntaradīkṣayeti \

Line : 20  Pada: ae     
ātmānam eva dīkṣayā spr̥ṇoti prajām avāntaradīkṣayā


Pada: af     
saṃtarāṃ mekʰalām āyaccʰate //

Page: 101  
Line : 1  Pada: ag     
kanīyo vratam upaiti

Pada: ah     
tasmād ātmanaḥ prajām̐hīyasī

Pada: ai     
yat paras satyāṃ * visr̥jate tasmāt parovarīyaḥ prajayā putreṇa pautreṇa pratʰate \
      
FN Mittwede, Textkritische Bemerkungen, p. 116: paryastāṃ


Line : 3  Pada: aj     
agnir vai dīkṣitas \

Pada: ak     
śamayanty agnim āpas \

Pada: al     
madantīnāṃ mārjayate

Pada: am     
madantīnāṃ vratayati \

Line : 4  Pada: an     
aśāntyai *
      
FN Mittwede, Textkritische Bemerkungen, p. 117
      
FN Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.24f.: śāntyai. *

Pada: ao     
śāntir hy āpas \

Pada: ap     
atʰo teja evātman bʰūyas samādʰatte


Pada: aq     
na etena hutaṃ vratayitavyaṃ nāhutaṃ yo dīkṣitas \

Line : 5  Pada: ar     
agnir vai rudras \

Pada: as     
agninaiṣa tanvaṃ viparidʰatte

Line : 6  Pada: at     
te agne rudriyā tanūr iti vratayati

Pada: au     
svāyām eva devatāyām̐ hutaṃ vratayati

Line : 7  Pada: av     
tenāsya na hutaṃ bʰavati nāhutam //


Anuvaka: 10  
Line : 8  Pada: a     
devāś ca asurāś ca saṃyattā āsan \

Pada: b     
teṣām asurāṇām imāḥ pura āsann ayasmayīyaṃ rajatāntarikṣam̐ hariṇī dyaus

Line : 9  Pada: c     
te devās saṃgʰātam̐saṃgʰātaṃ parājayanta

Line : 10  Pada: d     
te 'vidur anāyatanā hi vai smas tasmāt parājayāmaha iti

Pada: e     
ta etāḥ puraḥ pratyakurvata havirdʰānaṃ diva āgnīdʰram antarikṣāt sadaḥ pr̥tʰivyās

Line : 11  Pada: f     
te 'bruvann upasadam upāyāmopasadā vai mahāpuraṃ jayantīti

Line : 12  Pada: g     
ta upasadam upāyan \

Line : 13  Pada: h     
tān upasadbʰir evaibʰyo lokebʰyo niragʰnan \

Pada: i     
tasmād āhur upasadā vai mahāpuraṃ jayantīti

Line : 14  Pada: j     
ta ebʰyo lokebʰyo nirhatā r̥tūn prāviśan \

Pada: k     
te ṣaḍ upāyan \

Pada: l     
tān upasadbʰir evartubʰyo niragʰnan dvābʰyām amuṣmāl lokād dvābʰyām antarikṣād dvābʰyāṃ pr̥tʰivyās

Line : 16  Pada: m     
ta r̥tubʰyo nirhatās saṃvatsaraṃ prāviśan \

Pada: n     
te dvādaśopāyan \

Pada: o     
tān upasadbʰir eva saṃvatsarān niragʰnam̐ś catasr̥bʰir amuṣmāl lokāc catasr̥bʰir antarikṣāc catasr̥bʰiḥ pr̥tʰivyās

Line : 18  Pada: p     
te saṃvatsarān nirhatā ahorātre prāviśan \

Pada: q     
te yat sāyam upāyam̐s tenainān rātryā anudanta yat prātas tenāhnas

Line : 19  Pada: r     
tasmād gaus sāyaṃ prātastanam āpyāyate prātas sāyantanam \

Line : 20  Pada: s     
tān upasadbʰir evaibʰyo lokebʰyo nudamānā āyan \

Line : 21  Pada: t     
tato devā abʰavan parāsurā abʰavan

Pada: u     
sarvebʰya evaibʰyo lokebʰyo bʰrātr̥vyaṃ nudamāna eti ya evaṃ vidvān upasada upaiti bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati //


Page: 102  
Line : 1  Pada: v     
na dvādaśāgniṣṭomasya kuryāt \

Pada: w     
aśāntā nirmr̥jyur


Pada: x     
na tisro 'hīnasya \

Line : 2  Pada: y     
upariṣṭād yajñakratur garīyān abʰiṣīded grīvā niśśr̥ṇīyād ārtim ārcʰet \


Line : 3  Pada: z     
dvādaśāhīnasya kuryāt \

Pada: aa     
śāntyā anirmārgāya


Pada: ab     
tisro 'gniṣṭomasya

Pada: ac     
pratyuttabdʰyai sayatvāya


Line : 4  Pada: ad     
te devā asuryān imāṃl lokān nānvavaitum adʰr̥ṣṇuvan \

Pada: ae     
tān agninā mukʰenānvavāyan

Line : 5  Pada: af     
yad agnimanty upasadāṃ pratīkāni bʰavanti

Pada: ag     
yatʰā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitat \

Line : 6  Pada: ah     
agninā mukʰenemāṃl lokān abʰijayanto yanti


Line : 7  Pada: ai     
yo ha vai devān sādʰyān veda sidʰyaty asmai \

Pada: aj     
ime vāva lokā devās sādʰyās

Line : 8  Pada: ak     
siddʰam̐ hy asyai siddʰam asmai siddʰam amuṣmai

Pada: al     
ya evaṃ veda sidʰyaty asmai //


Pada: am     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyāṃ madʰyamikāyāṃ sākṣīti nāma caturvim̐śastʰānakaṃ paripūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.