TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 24
Sthanaka: 24
Anuvaka: 1
Line : 11
Pada: a
yā
śyetākṣī
kr̥ṣṇavālā
kr̥ṣṇaśapʰā
na
tayā
krīṇīyāt
\
Pada: b
hataṃ
vā
asyā
etat
paripiṣṭam
\
Line : 12
Pada: c
pitr̥devatyā
sā
Pada: d
pramāyukas
syāt
\
Pada: e
yā
dvirūpā
na
tayā
krīṇiyāt
\
Line : 13
Pada: f
vartragʰnī
sā
Pada: g
jināti
vā
jīyate
vā
\
Pada: h
uta
tayā
rājanyasya
krīṇīyāt
\
Line : 14
Pada: i
na
hi
tasyāntarāsti
Pada: j
jināti
vā
hi
sa
jīyate
vā
Pada: k
yādʰīlodʰakarṇī
tayā
ṣoḍaśinaṃ
krīṇīyāt
\
Line : 15
Pada: l
atiriktaṃ
vā
etad
rūpāṇām
atiriktaṣ
ṣoḍaśī
\
Line : 16
Pada: m
atiriktenaivātiriktam
āpnoti
Pada: n
yā
babʰrur
ekahāyanī
tayā
krīṇīyāt
\
Page: 90
Line : 1
Pada: o
vāg
vai
somakrayaṇī
Pada: p
puruṣo
vāg
Pada: q
yad
ekahāyanyā
krīṇāti
Pada: r
tasmād
ekahāyanaḥ
puruṣo
vācaṃ
vadati
Line : 2
Pada: s
yaj
jyāyasyā
krīṇāti
Pada: t
tasmāj
jyāyān
vadati
//
Line : 3
Pada: u
cʰandām̐si
vā
amuṣmāl
lokāt
somam
āharan
gāyatrī
śyeno
bʰūtvā
Line : 4
Pada: v
taṃ
gandʰarvā
antarā
paryamuṣṇan
viśvāvasus
Pada: w
sa
tisro
rātrīr
upahr̥to
'vasat
Line : 5
Pada: x
tasmāt
tisro
rātrīs
somaḥ
krīto
vasati
Pada: y
taṃ
devāḥ
punar
ayācanta
Pada: z
tam
ebʰyo
na
punar
adadus
Line : 6
Pada: aa
te
'bruvan
gavā
niṣkrīṇāmeti
Pada: ab
te
'manyanta
yajñena
vikreṣyāmahe
yad
gavā
niṣkreṣyāma
iti
Line : 7
Pada: ac
te
'bruvan
strīkāmā
vai
gandʰarvā
vācam̐
striyaṃ
kr̥tvā
māyām
upāvāsr̥jam̐s
*
FN
cf
.
KpS.37
.2:228.1:
māyām upāvasr̥jāmeti.
Raghuvira
,
KpS
,
xxvi
:
kr̥tvā māyām upāvasr̥jāmeti te vācam̐ striyaṃ kr̥tvā.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 114
Line : 8
Pada: ad
te
'manyanta
prajayā
vyakreṣmahi
ye
vācā
vyakreṣmahīti
Line : 9
Pada: ae
te
'nvārtīyantāsmākam̐
somo
'smākam̐
somakrayaṇīti
Pada: af
te
gandʰarvā
abruvan
vihvayāmahā
iti
Line : 10
Pada: ag
te
brahma
gandʰarvā
avadann
agāyan
devās
Line : 11
Pada: ah
sā
devān
gāyata
upāvartata
Pada: ai
tasmād
gāyantam̐
strī
kāmayate
na
brahma
vadantam
Line : 12
Pada: aj
adruhyad
dʰi
sā
brahmaṇe
Pada: ak
tasmād
āhur
akrītas
somo
na
*
somakrayaṇy
asti
devān
hi
sā
punar
upāvartateti
FN
emended
.
Ed
.:
akrītā
somena
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 114
Line : 13
Pada: al
te
'bruvan
strīkāmā
vai
gandʰarvā
bahu
vai
gandʰarveṣu
mitʰunībʰavantī
saṃbʰavanty
acārīr
apaḥ
praviśyodehīti
Line : 14
Pada: am
tasyā
yad
dʰataṃ
paripiṣṭam
āsīt
taj
jaratī
kūṭā
bʰūtvodait
Line : 15
Pada: an
te
'bruvan
pitr̥devatyā
vā
iyam
iti
Line : 16
Pada: ao
tasmāt
tāṃ
pitr̥bʰyo
gʰnanti
Pada: ap
te
'bruvan
punaḥ
praviśyodehīti
Pada: aq
sā
paṣṭʰauhī
vārtragʰnī
dvirūpā
bʰūtvodait
Line : 17
Pada: ar
sā
tena
rūpeṇāpāspr̥ṇuta
Pada: as
tasmāt
sā
varo
'tivaro
'nyas
* \
FN
emended
.
Ed
.:
'tivareṇyo
Line : 18
Pada: at
nainaṃ
varo
hinasti
ya
evaṃ
vidvān
varaṃ
vr̥ṇīte
Pada: au
te
'bruvan
punaḥ
praviśyodehīti
Line : 19
Pada: av
sā
babʰrur
ekahāyanī
bʰūtvodait
Pada: aw
tayākrīṇan
\
Pada: ax
tasmāt
sā
somakrayaṇī
Line : 20
Pada: ay
tad
asyā
rūpam
//
Anuvaka: 2
Page: 91
Line : 1
Pada: a
somakrayaṇyā
tr̥tīyasavanam
avarudʰyam
* \
FN
Raghuvira
,
KpS
,
xxvii
:
avaruddʰaṃ.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 115
Pada: b
paśavo
vai
tr̥tīyasavanam
\
Pada: c
yad
gavā
krīṇāti
Line : 2
Pada: d
tenaiva
tr̥tīyam̐
savanam
avarunddʰe
Pada: e
rohite
carman
mimīte
Pada: f
tasmād
rohitarūpaṃ
paśavo
bʰūyiṣṭʰās
\
Line : 3
Pada: g
na
vicetavā
anumanyeta
Pada: h
na
vicīyamānasyopadraṣṭā
syāt
Line : 4
Pada: i
soma
oṣadʰīnām
adʰirājas
\
Pada: j
grasitam
asya
niṣkʰidati
kṣodʰuko
bʰavati
Line : 5
Pada: k
tasmāt
somavikrayī
kṣodʰukas
\
Pada: l
apām
ante
krīṇāti
Pada: m
sarasam
evainaṃ
krīṇāti
Line : 6
Pada: n
hiraṇyena
krīṇāti
Pada: o
satejasam
evainaṃ
krīṇāti
\
Pada: p
ajayā
krīṇāti
Line : 7
Pada: q
satapasam
evainaṃ
krīṇāti
Pada: r
dʰenvā
krīṇāti
Pada: s
sāśiram
evainaṃ
krīṇāti
\
Line : 8
Pada: t
anaḍuhā
krīṇāti
Pada: u
vahny
eva
yajñasyāvarunddʰe
Pada: v
vatsatareṇa
ca
vatsataryā
ca
krīṇāti
Line : 9
Pada: w
mitʰunam
evāsya
krīṇāti
* \
FN
cf
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
.
25f
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 115
Pada: x
r̥ṣabʰeṇa
krīṇāti
Pada: y
sendram
evainaṃ
krīṇāti
Line : 10
Pada: z
tad
āhuḥ
prajāpatinā
vā
eṣa
vikrīṇīte
ya
r̥ṣabʰeṇa
*
vikrīṇīta
iti
FN
emended
.
Ed
.:
yad
r̥ṣabʰeṇa
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
6
supports
Caland's
emendation
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 115
Line : 11
Pada: aa
ya
eva
kaśca
sāṇḍas
syād
aretās
tena
krīṇīyāt
Pada: ab
tenaiva
sendraṃ
krīṇāti
Line : 12
Pada: ac
na
prajāpatinā
vikrīṇīte
Pada: ad
daśabʰiḥ
krīṇāti
Pada: ae
daśākṣarā
virāḍ
*
FN
<
virāj
Pada: af
annaṃ
virāḍ
*
FN
<
virāj
Line : 13
Pada: ag
virājy
evānnādye
pratitiṣṭʰati
//
Anuvaka: 3
Line : 14
Pada: a
jūr
asīti
Pada: b
vāg
vai
somakrayaṇī
Pada: c
javate
hi
vācettʰaṃ
cettʰaṃ
ca
Pada: d
paśyan
somakrayaṇīṃ
juhoti
Line : 15
Pada: e
vāg
vai
somakrayaṇī
Pada: f
paśyann
evaināṃ
yaccʰati
Pada: g
dʰr̥tā
manaseti
Line : 16
Pada: h
manasā
hi
vāg
dʰr̥tā
Pada: i
juṣṭā
viṣṇava
iti
Pada: j
yajño
vai
viṣṇus
\
Pada: k
yajñāyaivaināṃ
juṣṭāṃ
karoti
Line : 17
Pada: l
tasyās
te
satyasavasaḥ
prasave
tanvo
yantram
aśīya
svāheti
Line : 18
Pada: m
yo
vā
etasyās
tanvo
yantram
aśnute
bʰavati
sa
Pada: n
savitr̥prasūta
*
evāsyās
tanvo
yantram
aśnute
FN
emended
.
Ed
.:
savitr̥ta
.
KpS.37
.4:229.17.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 115
Line : 19
Pada: o
svāhākāreṇaivaināṃ
yaccʰati
\
Pada: p
amuṣmā
ādityāya
procya
somaḥ
kretavyas
\
Line : 20
Pada: q
deva
sūrya
somaṃ
kreṣyāma
iti
\
Pada: r
amuṣmā
evādityāya
procya
somaṃ
krīṇāti
//
Line : 21
Pada: s
cid
asīti
Pada: t
vāg
vai
somakrayaṇī
Pada: u
śāsty
evainām
\
Line : 22
Pada: v
tasmāc
cʰiṣṭāḥ
prajā
jāyante
Pada: w
manā
asīti
Pada: x
manasā
hi
vāg
dʰr̥tā
Pada: y
dʰīr
asīti
Page: 92
Line : 1
Pada: z
dʰyāyate
hi
vācettʰaṃ
cettʰaṃ
ca
Pada: aa
dakṣiṇāsīti
Pada: ab
dakṣiṇā
hy
eṣā
Line : 2
Pada: ac
yajñiyāsīti
Pada: ad
yajñiyā
hy
eṣā
Pada: ae
kṣatriyāsīti
Pada: af
kṣatriyā
hy
eṣā
\
Pada: ag
atʰo
yam̐
hy
eṣā
juṣate
sa
kṣatriyo
bʰavati
\
Line : 3
Pada: ah
aditir
asy
ubʰayataśśīrṣṇīti
\
Pada: ai
aditir
hy
eṣobʰayataśśīrṣṇī
\
Line : 4
Pada: aj
ubʰayato
hy
eṣā
yajñaṃ
paribʰūr
Pada: ak
ādityaṃ
prāyaṇīyaṃ
bʰavaty
ādityam
udayanīyam
\
Line : 5
Pada: al
sā
mā
suprācī
supratīcī
bʰaveti
Pada: am
suprācīm
evainām̐
supratīcīṃ
kurute
Line : 6
Pada: an
mitras
tvā
padi
badʰnātv
iti
Pada: ao
yat
padi
baddʰā
syāt
pitr̥devatyā
syāt
\
Pada: ap
vāg
vai
somakrayaṇī
Line : 7
Pada: aq
varuṇyaḥ
pāśas
\
Pada: ar
vāg
varuṇagr̥hītā
na
vadet
\
Pada: as
yat
karṇagr̥hītā
syād
vārtragʰnī
syāt
\
Line : 8
Pada: at
yad
anālabdʰāyatā
//
Pada: au
mitras
tvā
padi
badʰnātv
iti
Pada: av
brahma
vai
mitras
\
Line : 9
Pada: aw
brahmaṇaivainaṃ
*
padi
badʰnāti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 115:
brahmaṇaivaināṃ
Pada: ax
pūṣādʰvanas
pātv
iti
\
Pada: ay
iyaṃ
vai
pūṣā
\
Pada: az
asyā
evaināṃ
paridadāti
\
Line : 10
Pada: ba
indrāyādʰyakṣāyeti
\
Pada: bb
indro
vai
devānām
ojiṣṭʰas
Pada: bc
tam
evāsyā
adʰyakṣaṃ
karoti
\
Line : 11
Pada: bd
anu
tvā
mātā
manyatām
anu
piteti
Pada: be
pitā
ca
hy
etasyā
mātā
cānumantārau
Line : 12
Pada: bf
sā
devi
devam
accʰehīndrāya
somam
iti
Pada: bg
devī
hy
eṣā
devam
accʰaiti
\
Line : 13
Pada: bh
indrāya
somaṃ
rudras
tvāvartayatv
iti
Pada: bi
rudro
vai
devānāṃ
kṣepiṣṭʰas
Line : 14
Pada: bj
tam
evāsyāḥ
parastāt
karoti
\
Pada: bk
aparān
am̐śāya
Pada: bl
svasti
somasakʰā
punar
ehīti
Line : 15
Pada: bm
punar
evāsyā
āvr̥ttāyai
svasti
karoti
//
Anuvaka: 4
Line : 16
Pada: a
dákṣiṇena
padā́
dákṣiṇāni
padā́ny
anuníkrāmati
Pada: b
tásmād
dákṣiṇó
*
'rdʰa
ātmáno
vīryā́vattaras
\
FN
emended
.
Ed
.:
dakṣiṇó
Line : 17
Pada: c
ṣáṭ
padā́ny
anuníkrāmati
Pada: d
ṣáḍ
r̥távas
\
Pada: e
r̥túṣv
evá
prátitiṣṭʰati
Line : 18
Pada: f
ṣáṭ
pr̥ṣṭʰā́ni
Pada: g
tā́ny
evā́varunddʰe
Pada: h
saptamáṃ
padám
abʰígr̥hṇāti
Pada: i
saptá
grāmyā́ḥ
paśávas
Line : 19
Pada: j
tā́n
evā́varunddʰe
Pada: k
saptadʰéyáṃ
vā́g
vadati
Pada: l
tā́m
evā́pnoti
Pada: m
vásvy
asi
rudrā́sī́ti
Page: 93
Line : 1
Pada: n
devanā́māni
vā́
eṣaítā́ni
prápadyate
\
Pada: o
iyám
asīyám
asī́ty
evaítád
āha
Line : 2
Pada: p
yádyad
bʰávaty
átʰo
vācá
evaítát
samyág
udyate
Pada: q
bŕ̥haspátis
tvā
sumné
ramṇātu
rudró
vásubʰir
ā́caka
íti
Line : 3
Pada: r
bráhma
vaí
bŕ̥haspátī
rudró
devā́nām
ójiṣṭʰas
\
Line : 4
Pada: s
yā́
evá
devā́nām
ójiṣṭʰau
tā́bʰyām
enām
antató
yaccʰati
//
Pada: t
pr̥tʰivyā́s
tvā
mūrdʰánn
ā́jigʰarmi
devayájana
íti
\
Line : 5
Pada: u
eṣá
hí
pr̥tʰivyā́
mūrdʰā́
yád
devayájanam
Line : 6
Pada: v
íḍāyās
padé
gʰr̥távati
svā́héti
\
Pada: w
íḍā
vā́
eṣā́
tásyā
etád
gʰr̥távat
padám̐
Line : 7
Pada: x
svāhākāréṇaivaínāṃ
yaccʰati
\
Pada: y
idám
aháṃ
rákṣaso
grīvā́
ápikr̥ntāmī́ti
Pada: z
bʰrā́tr̥vyo
vaí
rákṣas
\
Line : 8
Pada: aa
bʰrā́tr̥vyasyaivá
grīvā́
ápikr̥ntati
Pada: ab
spʰyéna
padáṃ
párilikʰati
Line : 9
Pada: ac
vájro
vaí
spʰyáḥ
Pada: ad
paśávaḥ
padám
\
Pada: ae
vájreṇaivā́smai
paśū́n
párigr̥hṇāti
Pada: af
yā́vad
gʰr̥táṃ
vidʰā́vet
tā́vad
abʰipárilikʰet
Line : 10
Pada: ag
paśávo
vaí
gʰr̥tám
\
Pada: ah
paśū́n
evā́varunddʰe
Pada: ai
stʰālyā́ṃ
padám̐
sáṃvapati
\
Line : 11
Pada: aj
ādityā́
vaí
paśávaḥ
Pada: ak
pr̥tʰivy
áditiḥ
Pada: al
pr̥tʰivyā́s
stʰālī́
sáṃbʰr̥tā
Line : 12
Pada: am
svá
evaínān
yónau
dadʰāti
\
Pada: an
asmé
ramasvāsmé
te
rā́ya
íti
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 115,
p
. 43
Pada: ao
yát
tvé
rā́ya
íti
brūyā́d
ítarasmai
paśū́n
saṃpráyaccʰed
adʰvaryúr
apaśús
syāt
\
Line : 13
Pada: ap
mé
rā́ya
íti
\
Pada: aq
ātmánn
evá
paśū́n
yaccʰate
//
Line : 14
Pada: ar
vyr̥̀ddʰā
vā́
eṣā́hutir
yā́m
anagnaú
juhóti
Pada: as
yád
dʰíraṇyam
upā́sya
juhóti
\
Line : 15
Pada: at
agnimáty
evá
juhoti
Pada: au
sámr̥ddʰyai
\
Pada: av
anagnaú
vā́
etā́m
ā́hutiṃ
juhoti
Line : 16
Pada: aw
tā́m
īśvarā́ṇi
rákṣām̐sy
anūdáyya
hántor
Pada: ax
yád
apó
nináyati
Pada: ay
śā́ntyā
evá
rákṣasām
ápahatyai
\
Line : 17
Pada: az
ayonī́n
vā́
etát
paśū́ñ
cʰucā́rpayati
Pada: ba
yád
eṣāṃ
padáṃ
parikʰā́yāhárati
Line : 18
Pada: bb
yád
apó
nináyati
Pada: bc
paśū́n
evá
śucó
muñcati
Pada: bd
somakráyaṇyā
pátnī́m̐
sáṃkʰyāpayati
Line : 19
Pada: be
pátnyā
evaíṣá
yajñásyānvārambʰás
\
Pada: bf
átʰo
mitʰunám
evá
yajñamukʰé
dadʰāti
Line : 20
Pada: bg
prajánanāya
Pada: bh
tváṣṭr̥mantas
tvā
sapeméti
\
Pada: bi
áto
hī̀mā́ḥ
prajā́ḥ
prajā́yante
Line : 21
Pada: bj
prajánanāya
//
Anuvaka: 5
Page: 94
Line : 1
Pada: a
háste
híraṇyaṃ
kr̥tvā́
mimīte
Pada: b
satyáṃ
vaí
híraṇyam
\
Pada: c
satyénaivaínaṃ
mimīte
\
Line : 2
Pada: d
amŕ̥taṃ
vaí
híraṇyam
Pada: e
amŕ̥tenaivaínaṃ
mimīte
\
Pada: f
āsmākò
'sī́ti
Pada: g
svám
evaínaṃ
kurute
Line : 3
Pada: h
śukrás
te
gráha
íti
Pada: i
śukrám
evā́sya
gr̥hṇāti
\
Pada: j
abʰí
tyáṃ
devám̐
savitā́ram
íti
Pada: k
savitŕ̥prasūta
evaínaṃ
devátābʰir
mimīte
\
Line : 4
Pada: l
áticcʰandasā
mimīte
*
FN
emended
.
Ed
.:
mimīté
Pada: m
várṣma
vā́
eṣā́
cʰándasāṃ
yád
áticcʰandās
\
Line : 5
Pada: n
várṣmaivaínau
gamayati
yajñáṃ
ca
yájamānaṃ
ca
\
Pada: o
ékaikayā
mimīte
\
Line : 6
Pada: p
āsā́m
evá
vīryā̀ṇy
āpnoti
Pada: q
tásmād
imā́ḥ
kā́maṃ
nyácāmaḥ
kā́maṃ
prásārayāmas
\
Line : 7
Pada: r
yát
sárvābʰis
sahá
mímīta
hástam
āsāṃ
vīryàm
abʰisámiyāt
\
Line : 8
Pada: s
aṅguṣṭʰéna
prátimimīte
Pada: t
tásmād
eṣá
etā́sāṃ
vīryā̀ṇi
práti
\
Pada: u
úd
evá
sr̥jen
Line : 9
Pada: v
ná
nyàcet
\
Pada: w
yán
nyácet
pā́śaṃ
kuryād
varuṇyàḥ
pā́śo
váruṇa
enaṃ
grā́hukas
syāt
\
Line : 10
Pada: x
yád
utsr̥játi
Pada: y
varuṇapāśā́d
evā́tmā́naṃ
párivr̥ṇakti
//
Pada: z
dvír
mimīte
Pada: aa
dvé
hí
śúkriye
sávane
Line : 11
Pada: ab
dáśa
kŕ̥tvo
mimīte
Pada: ac
dáśākṣarā
virā́ḍ
*
FN
<
virā́j
Pada: ad
ánnaṃ
virā́ḍ
*
FN
<
virā́j
Pada: ae
virā́jy
evā́nnā́dye
prátitiṣṭʰati
Line : 12
Pada: af
yát
párimitaṃ
mímīta
párimitaṃ
jī́vanam̐
syāt
\
Pada: ag
áparimitaṃ
mimīte
Line : 13
Pada: ah
tásmād
idám
áparimitaṃ
jī́vanam
\
Pada: ai
yát
párimitaṃ
mímīta
yájamānāyaivá
syād
*
FN
emended
.
Ed
.:
syā́d
Line : 14
Pada: aj
áparimitaṃ
mimīte
Pada: ak
téna
sadasyèbʰyó
'pi
kriyate
Pada: al
prajā́bʰyas
tvā
prajā́s
tvānuprā́ṇantv
íti
Line : 15
Pada: am
prajā́
vā́
am̐śávaḥ
Pada: an
prajā́sv
evá
prāṇáṃ
dadʰāti
Line : 16
Pada: ao
caturgr̥hītám
ā́jyaṃ
bʰavati
Pada: ap
cátuṣpādaḥ
paśávaḥ
Pada: aq
paśū́n
evā́smai
gr̥hṇāti
\
Line : 17
Pada: ar
etádrūpā
vaí
paśávas
\
Pada: as
yád
gʰr̥tám
\
Pada: at
sárūpān
evá
paśū́n
ávarunddʰe
//
Pada: au
iyáṃ
te
śukra
tanū́r
idáṃ
várca
íti
híraṇyaṃ
gʰr̥té
'vadadʰāti
\
Line : 18
Pada: av
eṣā́
vā́
agnéḥ
priyā́
tanū́r
yád
gʰr̥tám
\
Line : 19
Pada: aw
téjo
híraṇyam
\
Pada: ax
priyā́m
evā́sya
tanvàṃ
téjasā
sámardʰayati
Pada: ay
réto
vaí
híraṇyam
\
Line : 20
Pada: az
paśávo
gʰr̥tám
\
Pada: ba
yád
dʰíraṇyaṃ
gʰr̥tè
'vadádʰāti
Pada: bb
paśúṣv
evá
réto
dadʰāti
Pada: bc
tásmād
anastʰákād
rétaso
'stʰanvánto
gárbʰāḥ
prájāyante
Line : 21
Pada: bd
baddʰvā́vadadʰāti
Pada: be
gárbʰāṇāṃ
dʰŕ̥tyai
\
Page: 95
Line : 1
Pada: bf
áprapādāya
Pada: bg
niṣṭarkyàṃ
badʰnāti
Pada: bh
tásmād
yóner
gárbʰā
mucyante
Pada: bi
yád
aniṣṭarkyáṃ
badʰnīyā́n
ná
yóner
gárbʰā
mucyeran
Line : 2
Pada: bj
yájuṣāvadádʰāti
yájuṣóddʰarati
Pada: bk
yájuṣaivá
yunákti
yájuṣā
vímuñcati
Line : 3
Pada: bl
tásmāt
párācīḥ
prajā́
réto
dádʰate
'rvā́cīḥ
prájāyante
//
Anuvaka: 6
Line : 5
Pada: a
na
pūrvasmin
padam
upavapet
\
Pada: b
devānāṃ
vā
eṣa
pradagdʰāhutīnām
\
Pada: c
rudro
'gniḥ
paśavaḥ
padam
\
Line : 6
Pada: d
rudrāya
paśūn
apidadʰyād
apaśus
syāt
\
Pada: e
gārhapatya
upavapati
Pada: f
gārhapatyaṃ
vai
paśavo
'nūpatiṣṭʰante
\
Line : 7
Pada: g
eṣa
paśūnāṃ
yonis
Pada: h
sva
evainān
yonau
dadʰāti
Line : 8
Pada: i
yatra
śāntam
ivānaṅgāram̐
syāt
tad
upavapet
\
Pada: j
śāntyai
\
Pada: k
anuddāhāya
Pada: l
somaṃ
te
krīṇāmīti
Line : 9
Pada: m
somasyaivaitad
rājño
vīryāṇi
mahimānaṃ
vyācaṣṭe
Pada: n
na
kalāśaḥ
paṇeta
Line : 10
Pada: o
yat
kalāśaḥ
paṇate
Pada: p
somasya
rājño
vīryam
avatirati
Pada: q
yajamānasyāvartiṃ
vyācaṣṭe
Line : 11
Pada: r
kṣodʰuko
bʰavati
\
Pada: s
iyam
iti
brūyāt
tasyā
ātmā
tasyā
rūpaṃ
tasyāḥ
prajā
tasyāḥ
paya
iti
Line : 12
Pada: t
na
somasya
rājño
vīryam
avatirati
Line : 13
Pada: u
na
yajamānasyāvartiṃ
vyācaṣṭe
\
Pada: v
akṣodʰuko
bʰavati
//
Pada: w
śukraṃ
te
śukreṇa
krīṇāmi
candraṃ
candreṇāmr̥tam
amr̥teneti
Line : 14
Pada: x
śukram
evāsya
śukreṇa
krīṇāti
Pada: y
candraṃ
candreṇāmr̥tam
amr̥tena
śakma
yat
te
gor
asme
te
candrāṇīti
\
Line : 15
Pada: z
ātmann
evāsya
vīryaṃ
dʰatte
Line : 16
Pada: aa
tena
nirvīryeṇa
bʰūtena
vikrīṇīte
Pada: ab
tapasas
tanūr
asīti
Pada: ac
tapaso
hy
eṣā
tanūḥ
Line : 17
Pada: ad
prajāpater
varṇa
iti
\
Pada: ae
agnir
vai
prajāpater
Pada: af
agnijā
ajās
*
FN
Raghuvira
,
KpS
,
xxvii
:
ajā.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 115
Pada: ag
sahasrapoṣaṃ
puṣyantīti
\
Line : 18
Pada: ah
eṣā
hi
paśūnām̐
sahasrapoṣaṃ
puṣyati
\
Pada: ai
ato
hy
eṣā
*
trīñ
janayaty
atʰo
dvau
FN
emended
.
Ed
.:
eṣa
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 115
Pada: aj
parameṇa
paśunā
krīyasa
iti
Line : 19
Pada: ak
paramo
hy
eṣā
paśūnām
Pada: al
asme
te
bandʰur
iti
\
Pada: am
ātmann
evāsyā
vīryaṃ
dʰatte
Line : 20
Pada: an
tayā
nirvīryayā
bʰūtayā
vikrīṇīte
//
Pada: ao
cʰandām̐si
vā
amuṣmāl
lokāt
somam
āharan
\
Line : 21
Pada: ap
tat
tamo
'ntarādʰīyata
Pada: aq
sā
gāyatry
ajayā
jyotiṣodapatat
Line : 22
Pada: ar
sāsyai
prārocayat
\
Pada: as
etarhi
vā
eṣa
etasmā
āhriyate
yarhi
krīyate
Page: 96
Line : 1
Pada: at
tama
idam
antarā
Pada: au
yad
ajayā
krīṇāti
Pada: av
praivāsmai
rocayati
Pada: aw
mitro
na
ehi
sumitradʰā
iti
Line : 2
Pada: ax
varuṇo
vā
eṣa
bʰūtvā
yajamānam
abʰyaiti
Pada: ay
mitram
evainaṃ
kurute
\
Line : 3
Pada: az
aporṇute
Pada: ba
yatʰā
śreyām̐sam
āyāntaṃ
pāpīyān
pratyaporṇuta
evam
eva
tat
\
Line : 4
Pada: bb
indrasyorum
āviśa
dakṣiṇam
iti
\
Pada: bc
indro
vā
etam
agra
ūrā
ādʰatta
\
Pada: bd
aindro
yajamānas
Line : 5
Pada: be
sva
evainaṃ
yonau
dadʰāti
Pada: bf
svān
nabʰrāḍ
iti
somakrayaṇān
anudiśati
\
Line : 6
Pada: bg
ete
vā
etad
*
gandʰarvā
agopāyann
amuṣmiṃl
loke
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 116:
etaṃ
Pada: bh
taṃ
gāyatry
āharat
\
Pada: bi
neṣṭāpotroḥ
prati
gopītʰam
\
Line : 7
Pada: bj
tasmād
ete
hotre
vyr̥ddʰe
vyr̥ddʰasomapītʰe
Pada: bk
tasmān
na
neṣṭrā
na
potrā
bʰavitavyam
\
Line : 8
Pada: bl
tasmād
etau
sam̐sacantā
*
iva
yajatas
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 116
Pada: bm
tam
ete
'nvāyan
\
Pada: bn
ete
vā
etasya
gandʰarvāḥ
puṣṭim̐
haranti
Line : 9
Pada: bo
tasmāt
somavikrayī
na
puṣyati
Pada: bp
yadi
kr̥ccʰrāyetopaiva
hareta
* \
FN
emended
.
Ed
.:
haret
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 116
Line : 10
Pada: bq
etebʰyo
*
hy
eṣa
gandʰarvebʰyo
'dʰi
krīyate
\
FN
emended
.
Ed
.:
tebʰyo
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 116
Pada: br
ud
āyuṣeti
Pada: bs
yatʰāyajur
Line : 11
Pada: bt
urv
antarikṣaṃ
vīhīti
\
Pada: bu
antarikṣadevatyo
hy
eṣa
etarhi
\
Pada: bv
api
pantʰām
aganmahīti
Line : 12
Pada: bw
rakṣām̐si
vā
etam
etarhi
sacante
pracyutam
ito
'prāptam
adas
\
Pada: bx
rakṣām̐sy
eva
vr̥ñjāna
eti
\
Line : 13
Pada: by
anasāccʰa
yanti
Pada: bz
mahimānam
evāsyāccʰa
yanti
\
Pada: ca
anasā
vahanti
Line : 14
Pada: cb
tasmād
anovāhyam
oṣadʰayaḥ
pacyante
Pada: cc
yac
cʰīrṣṇā
hareyuś
śīrṣahāryam
oṣadʰayaḥ
pacyeran
Line : 15
Pada: cd
adityās
tvag
asy
adityās
sadane
sīdeti
\
Pada: ce
ādityo
vai
somaḥ
pr̥tʰivy
aditiḥ
Line : 16
Pada: cf
pr̥tʰivyā
anas
saṃbʰr̥tam
\
Pada: cg
sva
evainaṃ
yonau
dadʰāti
Line : 17
Pada: ch
vāruṇo
vai
somas
Pada: ci
taṃ
devatayā
vyardʰayati
yan
mitraṃ
*
karoti
FN
note
7
on
KpS.37
.7:235.16
proposes
maitram.
cf
. 24.6:96.2.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 116
Pada: cj
yad
vāruṇyā
sādayati
Line : 18
Pada: ck
svayaivainaṃ
devatayā
samardʰayati
Pada: cl
vaneṣu
vy
antarikṣaṃ
tatāneti
vāsasā
paryānahyati
Line : 19
Pada: cm
sarvadevatyaṃ
vai
vāsas
Pada: cn
sarvābʰir
evainaṃ
devatābʰis
samardʰayati
Line : 20
Pada: co
sūryasya
cakṣur
āruham
iti
kr̥ṣṇājinaṃ
purastāt
pratyānahyanti
Page: 97
Line : 1
Pada: cp
rakṣām̐si
vā
etam
etarhi
jigʰām̐santi
svargaṃ
lokam
abʰyārohantam
Pada: cq
asā
ādityo
'pariparaḥ
pantʰās
Line : 2
Pada: cr
tam
evainam
abʰyārohayati
Pada: cs
svargasya
lokasya
samaṣṭyai
//
Anuvaka: 7
Line : 4
Pada: a
pracyavasva
bʰuvanaspata
iti
Pada: b
bʰūtānām̐
hy
eṣa
patis
\
Pada: c
viśvāny
abʰi
dʰāmānīti
Line : 5
Pada: d
devatā
vai
viśvā
dʰāmāni
Pada: e
devatā
evainam
abʰi
pracyāvayati
Pada: f
śyeno
bʰūtvā
parāpateti
Line : 6
Pada: g
śyeno
vai
vayasāṃ
kṣepiṣṭʰas
\
Pada: h
śyenam
evainaṃ
kr̥tvā
rakṣām̐ṣy
atisr̥jati
Line : 7
Pada: i
yajamānasya
no
gr̥he
sam̐skr̥tam
iti
Pada: j
yajamānāyatanam
evainaṃ
karoti
\
Line : 8
Pada: k
atʰo
yajamānasyaiva
gr̥he
devatābʰis
sam̐skr̥taṃ
kurute
Pada: l
namo
mitrasya
varuṇasya
cakṣasa
iti
Line : 9
Pada: m
varuṇo
vā
eṣa
bʰūtvā
yajamānam
abʰyeti
Pada: n
mitram
evainaṃ
kurute
\
Line : 10
Pada: o
āsandīm
udgr̥hṇanti
Pada: p
yatʰā
manuṣyarājāyāvastʰitāyāsandīm
udgr̥hṇanty
evam
eva
tat
\
Line : 11
Pada: q
agninā
pratitiṣṭʰate
\
Pada: r
agnis
sarvā
devatās
\
Pada: s
devatābʰir
evainaṃ
pratitiṣṭʰate
\
Line : 12
Pada: t
agnīṣomau
vā
etarhi
yajamānam
abʰi
saṃdʰattas
\
Pada: u
yat
paśunā
pratitiṣṭʰate
Line : 13
Pada: v
tam
evābʰyām
apidadʰāti
\
Pada: w
agnīṣomābʰyāṃ
vā
eṣa
ātmānaṃ
medʰāyālabʰate
yo
dīkṣate
Line : 14
Pada: x
yat
paśum
ālabʰate
\
Pada: y
ātmānaṃ
tena
niṣkrīṇāti
Pada: z
yas
tūparaś
śmaśruṇo
dvidevatyasya
rūpaṃ
lomaśaḥ
pīvā
puruṣarūpas
tam
ālabʰeta
Line : 16
Pada: aa
tasya
yo
'śnāti
puruṣam
atti
Pada: ab
tasmāt
tasya
nāśitavyam
\
Pada: ac
kṣudʰyati
vai
dīkṣitaḥ
Line : 17
Pada: ad
kṣudʰa
eṣa
niṣkrayaṇa
ālabʰyate
Pada: ae
tasya
yo
'śnāti
kṣodʰuko
bʰavati
Pada: af
tasmāt
tasya
nāśitavyam
Line : 18
Pada: ag
agnīṣomābʰyāṃ
vai
vīryeṇendro
vr̥tram
ahan
Pada: ah
sa
eṣa
vārtragʰnaḥ
paśur
vijityā
ālabʰyate
Line : 19
Pada: ai
tasmād
asyāśitavyam
\
Pada: aj
devatā
vā
enaṃ
pūrvedyur
ālabʰyamānaṃ
nābʰiprācyavanta
parasmād
yajñakrator
nirariṣyāma
iti
Line : 20
Pada: ak
tam
agnīṣomā
evābʰiprācyavetāṃ
parācīr
itarā
yajñam
abʰyatyasr̥janta
Line : 21
Pada: al
tasmād
eṣo
'gnīṣomīya
ālabʰyate
Line : 22
Pada: am
tasmād
agnīṣomābʰyāṃ
graho
na
gr̥hyate
//
Pada: an
tau
devān
upāvartamānau
tayor
yat
priyaṃ
dʰāmāsīt
tad
apanyadadʰātām
\
Line : 23
Pada: ao
tad
devā
anveṣṭum
adʰriyanta
Page: 98
Line : 1
Pada: ap
te
prabāhug
iccʰanta
āyan
\
Pada: aq
te
navaṃ
vā
idam̐
sr̥ptam
ity
abʰyavāyan
Line : 2
Pada: ar
yan
navam
ity
abruvam̐s
tan
navanītasya
navanītatvam
\
Pada: as
yat
sr̥ptam
iti
tat
sarpiṣas
sarpiṣṭvam
\
Line : 3
Pada: at
yad
ajo
'vindat
tad
ājyasyājyatvam
\
Pada: au
sa
gʰr̥ṅṅ
akarot
Pada: av
tad
gʰr̥tasya
gʰr̥tatvam
\
Pada: aw
tasmād
ajo
gʰr̥ṅkarikrac
carati
Line : 4
Pada: ax
tat
paśūn
anvākurvan
\
Pada: ay
tat
paśavas
samabʰaran
\
Pada: az
tenaitena
paśubʰyo
'dʰijāyante
Line : 5
Pada: ba
tā
abruvatāṃ
*
vāryaṃ
vr̥ṇāvahā
ayam
eva
nau
bʰāgadʰeyam
astu
yo
nau
priyaṃ
dʰāmāvidad
*
iti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 116
FN
emended
.
Ed
.:
dʰāmāvindad
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 116
Line : 6
Pada: bb
tasmād
eṣo
'gnīṣomīya
ālabʰyate
Pada: bc
tasmād
asyāśitavyam
\
Line : 7
Pada: bd
vāryavr̥to
hi
//
Anuvaka: 8
Line : 8
Pada: a
vimukto
'nyo
'naḍvān
bʰavaty
avimukto
'nyas
\
Pada: b
atʰātitʰyaṃ
nirupyate
Line : 9
Pada: c
yajñasya
saṃtatyā
aviccʰedāya
Pada: d
yad
ubʰau
vimuktau
syātāṃ
pitr̥devatyam̐
havis
syād
viccʰinno
yajño
'saṃtato
'navaruddʰas
\
Line : 10
Pada: e
yad
ubʰā
avimuktau
vārtragʰnam̐
havis
syāt
saṃtato
yajño
'viccʰinno
'varuddʰas
\
Line : 11
Pada: f
yad
vimukto
'nyo
bʰavaty
avimukto
'nyas
\
Line : 12
Pada: g
vārtragʰnam̐
havir
bʰavaty
apitr̥devatyam̐
saṃtato
yajño
'viccʰinno
'varuddʰaḥ
Line : 13
Pada: h
patnīm
anvārambʰayitvā
nirvapati
Pada: i
patnī
vai
pārīṇahyasyeśe
\
Pada: j
anumatam
eva
prasūtaṃ
devebʰyo
havir
nirvapati
Line : 14
Pada: k
patnyā
evaiṣa
yajñasyānvārambʰas
\
Line : 15
Pada: l
atʰo
mitʰunam
eva
yajñamukʰe
dadʰāti
Pada: m
prajananāya
//
Pada: n
yāvanto
vai
puṇyam
anvāyanti
sarvebʰyas
tebʰya
ātitʰyaṃ
kriyate
Line : 16
Pada: o
cʰandām̐si
somaṃ
rājānaṃ
krītam
anvāyanti
\
Line : 17
Pada: p
agnes
tanūr
asi
viṣṇave
tveti
Pada: q
gāyatryaitan
nirvapati
Pada: r
somasya
tanūr
asi
viṣṇave
tveti
Line : 18
Pada: s
triṣṭubʰaitan
nirvapati
\
Pada: t
atitʰer
ātitʰyam
asi
viṣṇave
tveti
Line : 19
Pada: u
jagatyaitan
nirvapati
\
Pada: v
agnaye
tvā
rāyaspoṣade
viṣṇave
tveti
\
Pada: w
anuṣṭubʰaitan
nirvapati
Line : 20
Pada: x
śyenāya
tvā
somabʰr̥te
viṣṇave
tveti
Pada: y
gāyatryaitan
nirvapati
Pada: z
gāyatrī
vā
etam
āharad
amuṣmāl
lokāt
Line : 21
Pada: aa
tasmāt
sā
punaryāmṇī
Pada: ab
tasmāt
punaḥ
prayujyate
Pada: ac
yac
cʰandobʰir
nirvapati
Page: 99
Line : 1
Pada: ad
ccʰandām̐sy
eva
bʰāgadʰeyavanti
karoti
Pada: ae
pañca
kr̥tvo
nirvapati
Line : 2
Pada: af
pāṅkto
yajñas
\
Pada: ag
yajñam
evāvarunddʰe
Pada: ah
viṣṇave
tvā
viṣṇave
tveti
Pada: ai
viṣṇur
vā
etarhi
yajño
yarhy
aniruktas
Line : 3
Pada: aj
tasmād
vaiṣṇavaḥ
puroḍāśo
bʰavati
Pada: ak
trikapālaḥ
kāryas
Line : 4
Pada: al
sa
hi
vaiṣṇavas
\
Pada: am
yan
navakapālas
Pada: an
tenaiva
trikapālas
Pada: ao
trayo
hi
te
trikapālā
navakapālo
bʰavati
Line : 5
Pada: ap
nava
prāṇāḥ
Pada: aq
prāṇair
eva
yajñamukʰe
praiti
\
Pada: ar
atʰo
teja
eva
trivr̥taṃ
yajñamukʰe
'dʰiviyātayati
Line : 6
Pada: as
yat
trikapālas
Pada: at
tena
vaiṣṇavas
\
Line : 7
Pada: au
yat
ṣaṭ
Pada: av
tena
ccʰandasāṃ
tenobʰayasmān
naiti
//
Pada: aw
paśur
ālabʰyas
somāya
rājña
ity
āhur
manuṣyarājāyen
nvai
paśur
ālabʰyata
iti
\
Line : 8
Pada: ax
agniṃ
mantʰanti
\
Pada: ay
āgneyā
vai
paśavas
Line : 9
Pada: az
tad
evāsmai
paśum
ālabʰate
\
Pada: ba
agnis
sarvā
devatās
Pada: bb
sarvā
eva
devatās
somāya
ca
ccʰandobʰyaś
cāgatebʰyo
janayati
\
Line : 10
Pada: bc
āśvavālaḥ
prastāro
bʰavaty
aikṣavā
udyāvau
\
Line : 11
Pada: bd
aśva
iva
vai
prajāpatir
āsīt
Pada: be
tasyaite
vālā
āsan
yad
aśvavālā
etau
bāhū
yā
udyāvau
Line : 12
Pada: bf
taṃ
devā
anvārabʰya
svargaṃ
lokam
āyan
Pada: bg
yad
āśvavālaḥ
prastāro
bʰavaty
aikṣavā
udyāvau
Line : 13
Pada: bh
prajāpatim
evānvārabʰate
Pada: bi
svargasya
lokasya
samaṣṭyai
Line : 14
Pada: bj
prajāpater
vā
etāni
pakṣmāṇi
ye
'śvavālās
\
Pada: bk
yad
āśvavālaḥ
prastāro
bʰavati
Line : 15
Pada: bl
prajāpater
evādʰi
yajñamukʰaṃ
pratanute
//
Pada: bm
rakṣām̐si
vai
devānāṃ
yajñam
ajigʰām̐san
\
Line : 16
Pada: bn
tāni
kārṣmaryeṇāpāgʰnata
Pada: bo
yat
kārṣmaryamayāḥ
paridʰayo
bʰavanti
Line : 17
Pada: bp
rakṣasām
apahatyai
Pada: bq
yadyad
vai
devā
etenākurvata
tenārdʰnuvan
\
Pada: br
tad
asya
karmaṇyatvam
\
Line : 18
Pada: bs
karmaṇyo
vai
nāmaiṣa
Pada: bt
yajñamukʰa
evaitenardʰnoti
Pada: bu
saptadaśa
sāmidʰenyo
bʰavanti
Line : 19
Pada: bv
saptadaśo
vai
saṃvatsaraḥ
pañcartavo
dvādaśa
māsās
\
Pada: bw
eṣa
vāva
sa
saṃvatsaras
Line : 20
Pada: bx
saṃvatsarād
evādʰi
yajñamukʰaṃ
pratanute
//
Pada: by
śiro
vā
etad
yajñasya
yad
ātitʰyam
\
Line : 21
Pada: bz
grīvā
upasadas
\
Pada: ca
yat
sam̐stʰāpayen
mukʰato
yajñam̐
*
sam̐stʰāpayec
cʰiro
grīvābʰyo
yajñasyāvaccʰindyāt
\
FN
emended
.
Ed
.:
yajñe
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 116
Line : 22
Pada: cb
iḍāntaṃ
bʰavati
Pada: cc
śira
eva
grīvāsu
yajñasya
pratidadʰāti
Line : 23
Pada: cd
navakapālo
bʰavati
Pada: ce
tasmān
navadʰā
puruṣasya
śiro
viṣyūtam
Page: 100
Line : 1
Pada: cf
upasado
vā
etasyānuyājās
tānūnaptam
āśīs
Pada: cg
tasmād
ananuyājaṃ
bʰavati
//
Anuvaka: 9
Line : 3
Pada: a
devā
vā
anyo'nyasya
śrauṣṭʰyāya
nātiṣṭʰanta
Pada: b
te
caturdʰā
vyudakrāmann
agnir
vasubʰis
somo
rudrair
indro
marudbʰir
varuṇa
ādityais
Line : 4
Pada: c
te
devāḥ
pāpīyām̐so
'bʰavan
vasīyām̐so
'surās
Line : 5
Pada: d
te
'viduḥ
pāpīyām̐so
vai
tye
bʰavanti
vasīyām̐so
'surā
iti
Line : 6
Pada: e
te
priyās
tanvas
samavādyanta
Pada: f
te
'bruvann
eṣāṃ
nas
tan
na
pārayād
yo
no
'nyo'nyasmai
druhyād
iti
Line : 7
Pada: g
tasmāt
satānūnaptriṇe
na
drogdʰavai
Line : 8
Pada: h
yad
druhyati
priyāyai
tanvai
druhyati
Pada: i
yat
tanvas
samavādyanta
tat
tānūnaptrasya
tānūnaptratvam
\
Line : 9
Pada: j
tato
devā
abʰavan
parāsurā
abʰavan
Pada: k
ya
evaṃ
vidvām̐s
tānūnaptram
upaiti
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
\
Line : 10
Pada: l
asau
vā
āditya
indras
Pada: m
tasya
te
śraiṣṭʰyāyātiṣṭʰanta
Line : 11
Pada: n
tiṣṭʰante
'sya
samānāś
śraiṣṭʰyāya
ya
evaṃ
veda
\
Pada: o
etasmin
vai
te
tās
tanvas
saṃnyadadʰata
Line : 12
Pada: p
tasmād
eṣa
tejiṣṭʰaṃ
tapati
Pada: q
tasmāt
sūryadevatyās
somā
bʰūyiṣṭʰā
hūyante
\
Line : 13
Pada: r
ājyena
vai
vajreṇa
devā
vr̥tram
agʰnan
srugbʰyāṃ
bāhubʰyām
\
Line : 14
Pada: s
somo
vr̥tras
\
Pada: t
gʰnanti
vā
etat
somaṃ
yad
asyājyenāntikaṃ
juhvati
\
Pada: u
am̐śuram̐śus
te
deva
somāpyāyatām
iti
Line : 15
Pada: v
yad
evāsya
gʰnanti
yan
nitamayanti
tad
āpyāyayanti
Line : 16
Pada: w
yanti
vā
ete
'smāl
lokād
ye
somam
āpyāyayanti
\
Pada: x
eṣṭā
rāyaḥ
preṣe
bʰagāyeti
\
Line : 17
Pada: y
asminn
eva
loke
pratitiṣṭʰanti
Pada: z
pitaraṃ
ca
vā
eṣa
*
mātaraṃ
ca
hinasti
yo
garbʰam̐
hanti
\
FN
emended
.
Ed
.:
vā
.
Raghuvira
,
KpS
,
xxvii
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 116
Line : 18
Pada: aa
anayor
garbʰas
somo
rājā
Pada: ab
namo
dive
namaḥ
pr̥tʰivyā
iti
\
Line : 19
Pada: ac
ābʰyām
eva
nihnute
Pada: ad
kiṃ
dīkṣayā
spr̥ṇotīty
āhuḥ
kim
avāntaradīkṣayeti
\
Line : 20
Pada: ae
ātmānam
eva
dīkṣayā
spr̥ṇoti
prajām
avāntaradīkṣayā
Pada: af
saṃtarāṃ
mekʰalām
āyaccʰate
//
Page: 101
Line : 1
Pada: ag
kanīyo
vratam
upaiti
Pada: ah
tasmād
ātmanaḥ
prajām̐hīyasī
Pada: ai
yat
paras
satyāṃ
*
visr̥jate
tasmāt
parovarīyaḥ
prajayā
putreṇa
pautreṇa
pratʰate
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 116:
paryastāṃ
Line : 3
Pada: aj
agnir
vai
dīkṣitas
\
Pada: ak
śamayanty
agnim
āpas
\
Pada: al
madantīnāṃ
mārjayate
Pada: am
madantīnāṃ
vratayati
\
Line : 4
Pada: an
aśāntyai
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 117
FN
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.24f
.:
śāntyai. *
Pada: ao
śāntir
hy
āpas
\
Pada: ap
atʰo
teja
evātman
bʰūyas
samādʰatte
Pada: aq
na
vā
etena
hutaṃ
vratayitavyaṃ
nāhutaṃ
yo
dīkṣitas
\
Line : 5
Pada: ar
agnir
vai
rudras
\
Pada: as
agninaiṣa
tanvaṃ
viparidʰatte
Line : 6
Pada: at
yā
te
agne
rudriyā
tanūr
iti
vratayati
Pada: au
svāyām
eva
devatāyām̐
hutaṃ
vratayati
Line : 7
Pada: av
tenāsya
na
hutaṃ
bʰavati
nāhutam
//
Anuvaka: 10
Line : 8
Pada: a
devāś
ca
vā
asurāś
ca
saṃyattā
āsan
\
Pada: b
teṣām
asurāṇām
imāḥ
pura
āsann
ayasmayīyaṃ
rajatāntarikṣam̐
hariṇī
dyaus
Line : 9
Pada: c
te
devās
saṃgʰātam̐saṃgʰātaṃ
parājayanta
Line : 10
Pada: d
te
'vidur
anāyatanā
hi
vai
smas
tasmāt
parājayāmaha
iti
Pada: e
ta
etāḥ
puraḥ
pratyakurvata
havirdʰānaṃ
diva
āgnīdʰram
antarikṣāt
sadaḥ
pr̥tʰivyās
Line : 11
Pada: f
te
'bruvann
upasadam
upāyāmopasadā
vai
mahāpuraṃ
jayantīti
Line : 12
Pada: g
ta
upasadam
upāyan
\
Line : 13
Pada: h
tān
upasadbʰir
evaibʰyo
lokebʰyo
niragʰnan
\
Pada: i
tasmād
āhur
upasadā
vai
mahāpuraṃ
jayantīti
Line : 14
Pada: j
ta
ebʰyo
lokebʰyo
nirhatā
r̥tūn
prāviśan
\
Pada: k
te
ṣaḍ
upāyan
\
Pada: l
tān
upasadbʰir
evartubʰyo
niragʰnan
dvābʰyām
amuṣmāl
lokād
dvābʰyām
antarikṣād
dvābʰyāṃ
pr̥tʰivyās
Line : 16
Pada: m
ta
r̥tubʰyo
nirhatās
saṃvatsaraṃ
prāviśan
\
Pada: n
te
dvādaśopāyan
\
Pada: o
tān
upasadbʰir
eva
saṃvatsarān
niragʰnam̐ś
catasr̥bʰir
amuṣmāl
lokāc
catasr̥bʰir
antarikṣāc
catasr̥bʰiḥ
pr̥tʰivyās
Line : 18
Pada: p
te
saṃvatsarān
nirhatā
ahorātre
prāviśan
\
Pada: q
te
yat
sāyam
upāyam̐s
tenainān
rātryā
anudanta
yat
prātas
tenāhnas
Line : 19
Pada: r
tasmād
gaus
sāyaṃ
prātastanam
āpyāyate
prātas
sāyantanam
\
Line : 20
Pada: s
tān
upasadbʰir
evaibʰyo
lokebʰyo
nudamānā
āyan
\
Line : 21
Pada: t
tato
devā
abʰavan
parāsurā
abʰavan
Pada: u
sarvebʰya
evaibʰyo
lokebʰyo
bʰrātr̥vyaṃ
nudamāna
eti
ya
evaṃ
vidvān
upasada
upaiti
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
//
Page: 102
Line : 1
Pada: v
na
dvādaśāgniṣṭomasya
kuryāt
\
Pada: w
aśāntā
nirmr̥jyur
Pada: x
na
tisro
'hīnasya
\
Line : 2
Pada: y
upariṣṭād
yajñakratur
garīyān
abʰiṣīded
grīvā
niśśr̥ṇīyād
ārtim
ārcʰet
\
Line : 3
Pada: z
dvādaśāhīnasya
kuryāt
\
Pada: aa
śāntyā
anirmārgāya
Pada: ab
tisro
'gniṣṭomasya
Pada: ac
pratyuttabdʰyai
sayatvāya
Line : 4
Pada: ad
te
devā
asuryān
imāṃl
lokān
nānvavaitum
adʰr̥ṣṇuvan
\
Pada: ae
tān
agninā
mukʰenānvavāyan
Line : 5
Pada: af
yad
agnimanty
upasadāṃ
pratīkāni
bʰavanti
Pada: ag
yatʰā
kṣetrapatiḥ
kṣetre
'nvavanayaty
evam
evaitat
\
Line : 6
Pada: ah
agninā
mukʰenemāṃl
lokān
abʰijayanto
yanti
Line : 7
Pada: ai
yo
ha
vai
devān
sādʰyān
veda
sidʰyaty
asmai
\
Pada: aj
ime
vāva
lokā
devās
sādʰyās
Line : 8
Pada: ak
siddʰam̐
hy
asyai
siddʰam
asmai
siddʰam
amuṣmai
Pada: al
ya
evaṃ
veda
sidʰyaty
asmai
//
Pada: am
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyāṃ
madʰyamikāyāṃ
sākṣīti
nāma
caturvim̐śastʰānakaṃ
paripūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.