TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 23
Sthanaka: 23
Anuvaka: 1
Page: 73
Line : 1
Pada: a
havír
vaí
dīkṣitás
\
Pada: b
ná
havír
ánabʰigʰr̥taṃ
médʰam
aśnute
Pada: c
yád
abʰyanákti
\
Pada: d
abʰy
èvaínaṃ
gʰārayati
Line : 2
Pada: e
medʰyatvā́ya
Pada: f
gʰr̥táṃ
devā́nāṃ
níṣpakvaṃ
manuṣyā̀ṇām
ā́yutaṃ
gandʰarvā́ṇām̐
svayaṃvilīnám
ādityásya
Line : 3
Pada: g
naítád
devatrā́
ná
manuṣyatrā́
yán
návanītam
\
Pada: h
naíṣá
devatrā́
ná
manuṣyatrā́
yó
dīkṣitáḥ
Line : 4
Pada: i
prácyuto
'smā́l
lokā́d
áprāpto
'múm
\
Pada: j
yán
návanītenābʰyaṅkté
Line : 5
Pada: k
sámr̥ddʰyai
Pada: l
vā́saḥ
páridʰatte
\
Pada: m
agnés
tū́ṣaḥ
pitr̥̄ṇā́ṃ
nīvír
óṣadʰīnāṃ
pragʰātó
vāyór
vātapā́
víśveṣāṃ
devā́nām
ótavaś
ca
tántavaś
ca
nákṣatrāṇām
atīrokā́s
Line : 7
Pada: n
sarvadevatyàṃ
vā́sas
sarvadevatyò
dīkṣitás
Pada: o
sárvābʰir
evaínaṃ
devátābʰis
sámardʰayati
\
Line : 8
Pada: p
ā́ṅkte
\
Pada: q
índraṃ
vaí
vr̥tráṃ
jagʰnivā́m̐saṃ
rákṣām̐sy
asacanta
Pada: r
tā́ny
añjanagiríṇāntáradʰatta
Line : 9
Pada: s
rákṣām̐sy
etám̐
sacante
yó
dī́kṣate
Pada: t
bʰávati
hí
Pada: u
yád
āṅkté
Line : 10
Pada: v
rákṣasām
antárhityai
\
Pada: w
índro
vaí
vr̥trám
ahan
\
Pada: x
tásya
cákṣuḥ
párāpatat
Pada: y
tát
trikakúbʰaṃ
prā́viśat
\
Line : 11
Pada: z
yád
āṅkté
Pada: aa
tásyaivá
cákṣuṣó
'varuddʰyai
Pada: ab
dvír
dákṣiṇam
āṅkté
sakŕ̥t
savyám
\
Line : 12
Pada: ac
trivŕ̥d
yajñás
\
Pada: ad
mukʰatá
evá
yajñám
ā́labʰate
Pada: ae
trír
dákṣiṇam
āṅkté
dvís
savyám
\
Pada: af
pā́ṅkto
yajñás
\
Line : 13
Pada: ag
yajñám
evā́varunddʰe
Pada: ah
dákṣiṇaṃ
pū́rvam
ā́ṅkte
Pada: ai
savyám̐
hí
pū́rvaṃ
manuṣyā̀
āñjáte
Line : 14
Pada: aj
vyā́vr̥ttyai
Pada: ak
yájuṣā́ṅkte
\
Pada: al
ayajúṣā
hí
manuṣyā̀
āñjáte
Pada: am
vyā́vr̥ttyai
Pada: an
parācī́nam
ā́nakti
Line : 15
Pada: ao
ná
nídʰāvati
\
Pada: ap
ācaparācám̐
hí
manuṣyā̀
āñjáte
Pada: aq
vyā́vr̥ttyai
\
Pada: ar
iṣī́kayā́ṅkte
Line : 16
Pada: as
śalalyā́
hí
manuṣyā̀
āñjáte
Pada: at
vyā́vr̥ttyai
//
Pada: au
sátūlā
bʰavati
Pada: av
maitrī́
vaí
sátūlā
vāruṇī́
páriśīrṇā
maitró
dīkṣitás
Line : 17
Pada: aw
sámr̥ddʰyai
\
Pada: ax
ūnám
iva
vā́
etác
cʰidrám
iva
yác
cákṣur
Line : 18
Pada: ay
yád
āṅkté
Pada: az
tád
evā́pūrayati
\
Pada: ba
áccʰidratvāya
Pada: bb
pāvayati
\
Pada: bc
índro
vaí
vr̥trám
ahan
\
Line : 19
Pada: bd
tám
apsv
èvā́dʰyahan
\
Pada: be
tā́sāṃ
yā́
yajñíyā
médʰyā
ā́san
\
Pada: bf
tā́
údakrāman
\
Line : 20
Pada: bg
tā́
óṣadʰayo
'bʰavan
Pada: bh
yát
téjas
té
darbʰā́s
Pada: bi
tásmāt
té
pavítram
\
Pada: bj
tásmād
darbʰaír
apáḥ
punanti
Line : 21
Pada: bk
yád
darbʰapiñjūlaíḥ
pāváyati
\
Pada: bl
apā́m
evaínam
óṣadʰīnāṃ
téjasā
pāvayati
Pada: bm
dvā́bʰyāṃ
pāvayati
Page: 74
Line : 1
Pada: bn
dvé
satyáṃ
cā́nr̥taṃ
ca
Pada: bo
satyénaivā́syā́nr̥taṃ
pāvayati
Pada: bp
dvaú
prāṇáś
cāpānáś
ca
Line : 2
Pada: bq
tribʰíḥ
pāvayati
Pada: br
tríṣatyā
hí
devā́s
\
Pada: bs
átʰo
tráyo
hí
prāṇā́ḥ
prāṇó
vyānò
'pānás
Line : 3
Pada: bt
tā́n
evá
yájamāne
dadʰāti
Pada: bu
pañcábʰiḥ
pāvayati
Line : 4
Pada: bv
pā́ṅktaḥ
púruṣas
\
Pada: bw
yā́vān
evā́syātmā́
táṃ
pāvayati
Pada: bx
saptábʰiḥ
pāvayati
Pada: by
saptá
vaí
cʰándām̐si
Line : 5
Pada: bz
ccʰándobʰir
evaínaṃ
pāvayati
Pada: ca
navábʰiḥ
pāvayati
Pada: cb
náva
prāṇā́ḥ
Line : 6
Pada: cc
prāṇaír
evaínaṃ
pāvayati
\
Pada: cd
ékavim̐śatyā
pāvayati
\
Pada: ce
ekavim̐śó
vaí
púruṣo
dáśa
hástyā
aṅgúlayo
dáśa
pádyā
ātmaíkavim̐śás
\
Line : 7
Pada: cf
yā́vān
evā́syātmā́
táṃ
pāvayati
Line : 8
Pada: cg
citpatís
tvā
punātv
íti
Pada: ch
bráhma
vaí
citpatís
\
Pada: ci
bráhmaṇaivaínaṃ
pāvayati
Pada: cj
vākpatís
tvā
punātv
íti
Line : 9
Pada: ck
sá
hí
pāvayitā́
Pada: cl
devás
tvā
savitā́
punātv
íti
Pada: cm
savitŕ̥prasūta
evaínaṃ
devátābʰiḥ
pāvayati
\
Line : 10
Pada: cn
áccʰidreṇa
pavítreṇéti
\
Pada: co
áccʰambaṭkāram
evaínaṃ
pāvayati
Line : 11
Pada: cp
sū́ryasya
raśmíbʰir
íti
\
Pada: cq
ādityásyaivaínaṃ
tanvā̀
pāvayati
Line : 12
Pada: cr
tásya
te
pavitraprate
pavítreṇéti
Pada: cs
yajñó
vaí
pavítrapatis
\
Pada: ct
yajñā́yaivaítát
punīte
Line : 13
Pada: cu
yásmai
káṃ
puné
tác
cʰakeyam
íti
Pada: cv
yajñám̐
śakeyam
íty
evaítád
āha
\
Pada: cw
anváñcaṃ
pāvayati
\
Line : 14
Pada: cx
anváṅ
vaí
púruṣaṃ
prāṇás
\
Pada: cy
yadā́
vaí
prāṇás
tiryáṅ
bʰávaty
átʰa
prámīyate
Pada: cz
yát
tiryáñcaṃ
pāváyet
tiryáñcam
asya
prāṇáṃ
kuryāt
prámīyeta
\
Line : 15
Pada: da
anvātmám
evā́sya
prāṇáṃ
karoti
Line : 16
Pada: db
bahíṣ
pāvayati
Pada: dc
manuṣyaloká
evaínaṃ
pāvayitvā́
pūtáṃ
devalokáṃ
práṇayati
//
Anuvaka: 2
Line : 18
Pada: a
gárbʰo
dīkṣitó
yónir
dīkṣitavimitám
úlbaṃ
dīkṣitavásanaṃ
jarā́yu
kr̥ṣṇājinám
Line : 19
Pada: b
etásmād
vaí
yóner
índro
'jāyata
Pada: c
kulā́yam
evaítád
āsī́vanaṃ
kr̥tvópacarati
Line : 20
Pada: d
tásmād
dīkṣitáṃ
nā́nyátra
dīkṣitavimitā́t
sū́ryo
'bʰinimrócen
nā́nyátrābʰyúdiyāt
Line : 21
Pada: e
svā́d
evá
yóneḥ
prájāyate
\
Pada: f
ā́kūtyai
prayúje
agnáye
svā́héti
\
Line : 22
Pada: g
ākū́ya
vaí
yajñáḥ
práyujyate
Pada: h
yátraivá
yajñám
ākuváte
tád
enam
ā́labʰate
Pada: i
medʰā́yai
mánase
agnáye
svā́héti
Page: 75
Line : 1
Pada: j
medʰáyā
vaí
mánasābʰígaccʰati
yájatām̐
syá
íti
Line : 2
Pada: k
yajñám
evā́labʰate
Pada: l
dīkṣā́yai
tápase
agnáye
svā́héti
Pada: m
dīkṣáyā
vaí
tápasā
yajñáṃ
prā́pnoti
Line : 3
Pada: n
yajñám
evā́varunddʰe
Pada: o
sárasvatyai
pūṣṇé
agnáye
svā́héti
Pada: p
vā́g
vaí
sárasvatī
paśávaḥ
pūṣā́
Line : 4
Pada: q
vācā́
paśúbʰyo
yajñá
ā́labʰyate
Pada: r
vācaívá
paśúbʰyó
'dʰi
yajñám
ā́labʰate
\
Line : 5
Pada: s
ā́po
devīr
br̥hatīr
viśvaśaṃbʰuva
íti
\
Pada: t
ā́po
vaí
yajñás
\
Pada: u
diví
yajñò
'ntárikṣe
pr̥tʰivyā́m
\
Line : 6
Pada: v
bráhma
bŕ̥haspátir
Pada: w
átrātra
vaí
yajñás
\
Pada: x
yátrayatraivá
yajñás
táta
enaṃ
bráhmaṇā́labʰate
Line : 7
Pada: y
páñcaitā́ni
juhoti
Pada: z
pā́ṅkto
yajñás
\
Pada: aa
yajñám
evā́varunddʰe
Line : 8
Pada: ab
yajñásya
vā́
eté
saṃbʰārā́
yád
etā́ni
yájūm̐ṣi
Pada: ac
yád
etā́ni
ná
juhuyā́d
ásaṃbʰr̥to
'sya
yajñás
syāt
\
Line : 9
Pada: ad
yád
etā́ni
juhóti
Pada: ae
yā́vān
evá
yajñás
tám̐
sáṃbʰarati
\
Pada: af
ádīkṣito
vā́
ékayā́hutyā
\
Line : 10
Pada: ag
adánti
ha
sma
vā́
etásya
purā́nnaṃ
yásyaitā́ni
ná
hūyánte
Line : 11
Pada: ah
yád
etā́ni
juhóti
Pada: ai
dīkṣitatvā́yaivá
dvitīyatvā́ya
\
Pada: aj
agnáye
svā́hāgnáye
svā́héti
juhoti
\
Line : 12
Pada: ak
agnís
sárvā
devátās
Pada: al
sárvā
evá
devátā
ávarunddʰe
Pada: am
páñcaitā́ni
juhoti
\
Line : 13
Pada: an
audgrabʰaṇám̐
ṣaṣṭʰám
\
Pada: ao
ṣáḍ
r̥távas
\
Pada: ap
r̥túṣv
evá
prátitiṣṭʰati
//
Pada: aq
yajñás
sr̥ṣṭáḥ
prá
yájur
ávlināt
prá
sā́ma
Line : 14
Pada: ar
tám
ŕ̥g
evā́yaccʰan
náva
sā́māni
dvā́daśa
yájūm̐ṣi
Pada: as
tásmān
navábʰir
bahiṣpavamānám̐
stuvánti
\
Line : 15
Pada: at
r̥caúdgrabʰaṇáṃ
juhvati
Pada: au
yád
r̥caúdgrabʰaṇáṃ
juhóti
Pada: av
yajñám
evá
sr̥ṣṭáṃ
práty
úd
r̥cā́
yaccʰati
Line : 16
Pada: aw
dvādaśabʰir
ha
sma
vaí
kārudveṣíṇa
audgrabʰaṇáṃ
juhvati
\
Line : 17
Pada: ax
etád
evá
sá
dvādaśagr̥hītáṃ
kr̥tvā́
juhuyāt
Pada: ay
ténaivá
tád
āpnoti
Line : 18
Pada: az
pūrṇáyā
srucā́
juhoti
Pada: ba
pūrṇáḥ
prajā́patiḥ
Pada: bb
prajā́patim
evā́pnoti
Pada: bc
yád
ūnáyā
juhuyā́d
bʰrā́tr̥vyāya
lokáṃ
kuryāt
Line : 19
Pada: bd
kā́martaṃ
vaí
pūrṇám
\
Pada: be
yám̐
hí
kā́maṃ
kāmáyate
táṃ
pūrṇásya
kurute
Page: 76
Line : 1
Pada: bf
yám
evá
kā́maṃ
kāmáyate
tám
ávarunddʰe
//
Pada: bg
své
cʰándasi
yajñáḥ
pratiṣṭʰā́pyas
\
Line : 2
Pada: bh
anuṣṭúb
vaí
prajā́pates
sváṃ
cʰándas
\
Pada: bi
yajñáḥ
prajā́patis
\
Pada: bj
yád
anuṣṭúbʰaudgrabʰaṇáṃ
juhóti
Line : 3
Pada: bk
svá
evá
ccʰándasi
yajñáṃ
prátiṣṭʰāpayati
Pada: bl
ccʰándaḥpratiṣṭʰāno
vaí
yajñás
Line : 4
Pada: bm
sá
yatʰācʰandasáṃ
cʰándassu
pratiṣṭʰā́pyas
Pada: bn
saíṣā́nuṣṭúp
Pada: bo
tásyās
saptā́kṣaram
ékaṃ
padám
aṣṭā́kṣarāṇi
trī́ṇi
Line : 5
Pada: bp
téṣām̐
saptānā́ṃ
yā́ni
trī́ṇi
tā́ny
aṣṭā́
úpayanti
Line : 6
Pada: bq
tā́ny
ékādaśa
Pada: br
sā́
triṣṭúb
Pada: bs
yā́ni
catvā́ri
tā́ny
aṣṭā́
úpayanti
Pada: bt
tā́ni
dvā́daśa
Line : 7
Pada: bu
sā́
jágatī
Pada: bv
yā́ny
aṣṭaú
sā́
gāyatrī
\
Pada: bw
ávibʰaktānuṣṭúp
Pada: bx
svāhākāréṇa
paṅktís
\
Pada: by
etā́vanti
vaí
cʰándām̐si
Line : 8
Pada: bz
yajñám
evá
yatʰācʰandasáṃ
cʰándassu
prátiṣṭʰāpayati
//
Pada: ca
yajñás
sr̥ṣṭó
devátābʰir
ālábʰyas
\
Line : 9
Pada: cb
víśvo
devásya
netúr
íti
Pada: cc
yán
netr̥mátī
téna
sāvitrī́
Line : 10
Pada: cd
márta
íti
Pada: ce
pitr̥devatyā̀
Pada: cf
víśva
íti
Pada: cg
vaiśvadevī́
Pada: ch
dyumnám
íti
Pada: ci
bārhaspatyā́
Line : 11
Pada: cj
puṣyatv
íti
Pada: ck
pauṣṇī́
Pada: cl
sārasvatás
svāhākārás
\
Pada: cm
etā́vatīr
vaí
devátās
\
Line : 12
Pada: cn
yajñám
evá
sr̥ṣṭáṃ
devátābʰir
ā́labʰate
Pada: co
yajñás
sr̥ṣṭás
tredʰā́
prā́viśad
ŕ̥caṃ
tŕ̥tīyena
sā́ma
tŕ̥tīyena
yájus
tŕ̥tīyena
Line : 13
Pada: cp
tásya
yā́
priyā́
tanū́r
ā́sīt
táyā
yájuḥ
prā́viśat
Line : 14
Pada: cq
tásmād
yájuṣo
nóccaíḥ
kīrtayitavyàm
\
Pada: cr
yajñásya
priyā́ṃ
tanvàm
údūrṇoti
\
Pada: cs
ábrahmavarcasī
bʰavati
nagnaṃbʰā́vukaḥ
//
Anuvaka: 3
Line : 16
Pada: a
yajñó
vaí
devébʰyó
'pākrāmat
kŕ̥ṣṇo
bʰūtvā́
Pada: b
tásmāt
púnar
upāvártamānād
r̥ksāmé
ápākrāmatām
\
Line : 17
Pada: c
té
kŕ̥ṣṇaṃ
prā́viśatāṃ
yajñáṃ
mányāmāne
Pada: d
śuklám̐
sā́ma
kr̥ṣṇám
ŕ̥g
Line : 18
Pada: e
yát
kr̥ṣṇājinéna
dī́kṣate
\
Pada: f
r̥ksāmé
evā́labʰate
\
Pada: g
ahorātré
vaí
mitʰunám̐
sámabʰavatām
\
Line : 19
Pada: h
táyor
ójo
vīryàm
ápākrāmat
Pada: i
tát
kŕ̥ṣṇaṃ
prā́viśat
\
Pada: j
yát
kr̥ṣṇājinéna
dī́kṣate
\
Line : 20
Pada: k
ahorātráyor
evaújo
vīryàm
ā́labʰate
Pada: l
dyā́vāpr̥tʰivī́
vaí
mitʰunám̐
sámabʰavatām
\
Line : 21
Pada: m
táyos
téjo
yajñíyam
ápākrāmat
Pada: n
tát
kŕ̥ṣṇaṃ
prā́viśat
\
Pada: o
yát
kr̥ṣṇājinéna
dī́kṣate
Page: 77
Line : 1
Pada: p
dyā́vāpr̥tʰivyór
evá
téjo
yajñíyam
ā́labʰate
\
Pada: q
r̥ksāmáyoś
śílpe
stʰa
íti
\
Line : 2
Pada: r
r̥ksāmé
evā́labʰate
Pada: s
yátʰā
nā́vau
tariṣyám̐s
té
enam̐
sáṃpārayatas
\
Line : 3
Pada: t
ódŕ̥caś
śármāsi
śárma
me
yaccʰéti
Pada: u
devátāś
ca
vā́
eṣá
yajñáṃ
cābʰyā́rohati
Line : 4
Pada: v
yát
kr̥ṣṇājinám
āróhati
Pada: w
yadā́
vaí
śréyān
*
kāmáyaté
'tʰa
pā́pīyām̐saṃ
prátinudate
FN
emended
.
Ed
.:
śreyān
Line : 5
Pada: x
devátābʰyaś
caivá
yajñā́ya
ca
námaskaroti
\
Pada: y
ápratinodāya
\
Pada: z
āśumávanti
vā́
anyā́ni
ccʰándām̐sy
ā́sann
ánāśum
avanty
anyā́ni
Line : 6
Pada: aa
tā́ny
ājím
ayur
Line : 7
Pada: ab
yā́ny
āśumávanty
ā́sam̐s
tā́ni
prádʰakṣyāmaha
íti
bʰīṣā́
kŕ̥ṣṇaṃ
prā́viśan
\
Line : 8
Pada: ac
tā́nīmā́ni
yajñáṃ
vahanti
Pada: ad
yā́ny
ánāśumavanty
ā́sam̐s
tā́n
imā́n
vakṣyāmaha
íti
bʰīṣā́
kŕ̥ṣṇaṃ
prā́viśan
\
Line : 9
Pada: ae
tā́nīmā́ni
ccʰándām̐si
Pada: af
yā́ny
áyajñavāhāni
tā́ni
svā́rājyam
agaccʰan
Line : 10
Pada: ag
svā́rājyaṃ
gaccʰati
yá
eváṃ
véda
Pada: ah
yát
kr̥ṣṇājinéna
dī́kṣate
\
Line : 11
Pada: ai
āśumávanti
caivā́nāśumavanti
cobʰáyāni
ccʰándām̐sy
ávarunddʰe
//
Line : 12
Pada: aj
hótrā
vaí
devébʰyó
'pākrāman
\
Pada: ak
tád
vaṣaṭkāró
'pyacarat
kŕ̥ṣṇo
bʰūtvā́
\
Pada: al
áskannaṃ
vaí
vaṣaṭkārā́d
dʰavís
Line : 13
Pada: am
tásmāt
kr̥ṣṇājiné
havíṣ
pim̐ṣanti
Pada: an
havír
vaí
dīkṣitás
Pada: ao
tásmāt
kr̥ṣṇājinám
ádʰyāste
Line : 14
Pada: ap
tásmān
ná
níṣṭʰīvati
Pada: aq
havíṣó
'skandāya
Pada: ar
bahíṣṭād
vaí
paśūnā́ṃ
yajñás
ca
devátāś
cāntarā́n
médas
\
Line : 15
Pada: as
yád
bahírlomaṃ
kr̥ṣṇājináṃ
kuryā́d
antárhito
yájamāno
yajñā́c
ca
devátābʰyaś
ca
syāt
\
Line : 16
Pada: at
yád
antárlomam
antárhito
yajñó
devátābʰyas
\
Line : 17
Pada: au
dvé
sámasyed
antármām̐se
bahírlomnī
Pada: av
yády
ékam̐
syā́t
pā́daṃ
prátiṣīvyet
\
Line : 18
Pada: aw
ánantarhito
yájamāno
yajñā́c
ca
devátābʰyaś
ca
bʰávaty
ánantarhito
yajñó
devátābʰyas
\
Line : 19
Pada: ax
víṣṇoś
śármāsi
śárma
yájamānasyéti
Pada: ay
víṣṇur
vaí
yajñó
vaiṣṇavó
yájamānas
\
Line : 20
Pada: az
víṣṇunaivá
yajñénātmā́nam
ubʰayátas
sayújaṃ
kurute
Pada: ba
yajñó
yád
ásr̥jyata
tásyólbam
ánvaveṣṭata
Line : 21
Pada: bb
tád
dīkṣitavásanam
abʰavat
\
Pada: bc
gárbʰo
dīkṣitás
\
Pada: bd
yád
dīkṣitavásanaṃ
paridʰatté
Page: 78
Line : 1
Pada: be
svénaivá
yóninātmā́nam
órṇute
*
FN
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.27f
.,
declines
Caland's
emendation
:
prórṇute.
Mittwede, Textkritische Bemerkungen, p. 112
Pada: bf
tásmān
mahát
kāryàm
Line : 2
Pada: bg
evám
iva
hy
úlbena
gárbʰa
ā́vr̥ta
iva
ccʰanná
iva
Pada: bh
ná
pratyákṣaṃ
vadet
\
Pada: bi
vācó
'yātayāmatvāya
//
Anuvaka: 4
Line : 4
Pada: a
áṅgiraso
vaí
svargáṃ
lokáṃ
yántas
té
mékʰalās
saṃnyàkiran
\
Pada: b
tátaś
śará
údatiṣṭʰat
\
Line : 5
Pada: c
yác
cʰaramáyī
mékʰalā
bʰávati
Pada: d
tā́m
evá
mékʰalām
ā́labʰate
Pada: e
devā́
vaí
yátrórjaṃ
vyábʰajanta
tátaś
śará
údatiṣṭʰat
\
Line : 6
Pada: f
yác
cʰaramáyī
mékʰalā
bʰávati
Pada: g
tā́m
evórjam
ā́labʰate
\
Line : 7
Pada: h
ū́rg
vaí
mékʰalā
Pada: i
mádʰyaṃ
práti
párivyayati
\
Pada: j
ū́rjam
evá
madʰyató
dadʰāti
yájamāne
ca
prajā́su
ca
Line : 8
Pada: k
tásmān
madʰyatáḥ
prajā́
ū́rg
ūrjayati
Pada: l
nā́bʰiṃ
práti
párivyayati
\
Line : 9
Pada: m
ūrdʰváṃ
vaí
púruṣasya
nā́bʰyā
médʰyam
avācī́nam
amedʰyám
\
Pada: n
médʰyasya
cāmedʰyásya
ca
vyā́vr̥ttyai
Line : 10
Pada: o
trivŕ̥d
bʰavati
Pada: p
trivŕ̥tā
vaí
stómena
prajā́patiḥ
prajā́
asr̥jata
Line : 11
Pada: q
tr̥vŕ̥d
vájras
\
Pada: r
vájram
evá
bʰrā́tr̥vyāya
práharati
\
Pada: s
índro
vaí
vr̥trā́ya
vájraṃ
prā́harat
Line : 12
Pada: t
tásya
yát
prā́śīryata
sá
śarò
'bʰavat
Pada: u
tác
cʰarásya
śaratvám
\
Pada: v
vájro
vaí
śarás
\
Line : 13
Pada: w
yác
cʰaramáyī
mékʰalā
bʰávati
Pada: x
vájram
evá
bʰrā́tr̥vyāya
práharati
Pada: y
str̥ṇutá
enam
\
Line : 14
Pada: z
yáṃ
dviṣyā́t
táṃ
parivyáyan
dʰyāyet
\
Pada: aa
vájreṇaivaínam̐
sámarpayati
Pada: ab
mékʰalā
pum̐só
bʰávati
yóktram̐
striyā́s
Line : 15
Pada: ac
strī́
vaí
mékʰalā
Pada: ad
pumā́n
yóktraṃ
Pada: ae
mitʰunám
evá
yajñamukʰé
vipáryūhete
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 112:
vipáryūhate
Line : 16
Pada: af
prajánanāya
Pada: ag
vájro
vaí
mékʰalā
Pada: ah
kṣúd
udáraṃ
*
pāpmā́
bʰrā́tr̥vyas
\
FN
emended
.
Ed
.:
udā́raṃ
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 113
Pada: ai
yán
mékʰalāṃ
parivyáyate
Line : 17
Pada: aj
vájreṇaivá
pāpmā́naṃ
bʰrā́tr̥vyam
ápahate
//
Pada: ak
yajñó
vaí
devéṣv
ā́sīd
dákṣiṇā
pitŕ̥ṣu
Line : 18
Pada: al
sá
yajñó
dákṣiṇām
abʰyàkāmayata
Pada: am
táṃ
pitáro
'bruvan
Line : 19
Pada: an
devéṣu
no
bʰāgadʰéyam
iccʰéti
Pada: ao
tè
'bruvan
\
Pada: ap
tr̥tīyasavanábʰāgā
asann
*
íti
FN
emended
.
Ed
.:
āsann
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 113
Line : 20
Pada: aq
tásmāt
pitŕ̥bʰyas
tr̥tīyasavanáṃ
*
kriyate
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 113:
tr̥tīyasavané
Pada: ar
tám
ahvayat
tā́ṃ
hūtò
'dʰāvat
Pada: as
tásmāt
púmān
striyā́
hūtó
dʰāvati
Line : 21
Pada: at
tásmāc
cʰrótriyas
strī́kāmatamas
Pada: au
sá
hí
yajñásya
nediṣṭʰī́
tā́m̐
sámabʰavat
Line : 22
Pada: av
tád
índro
'cāyat
Pada: aw
sò
'manyata
Pada: ax
yó
vā́
itó
janiṣyáte
sá
evédáṃ
bʰaviṣyatī́ti
Page: 79
Line : 1
Pada: ay
táṃ
yóniṃ
prā́viśat
Pada: az
tásmād
ajāyata
Pada: ba
sá
púnaḥ
pratyávaikṣata
Line : 2
Pada: bb
sò
'manyata
Pada: bc
yó
vā́
itó
'paro
janiṣyáte
sá
me
sapátno
bʰaviṣyatī́ti
Line : 3
Pada: bd
tám
anuhā́ya
nivéṣṭyā́ccʰinat
Pada: be
sā́
viṣā́ṇābʰavat
\
Pada: bf
yád
viṣā́ṇā
bʰávati
Line : 4
Pada: bg
yajñásyaivá
réta
índrasya
yóniṃ
dákṣiṇāyā
yónim
ā́labʰate
Pada: bh
páñcāvr̥d
bʰavati
Line : 5
Pada: bi
pañcábʰir
hí
sá
tā́ṃ
nivéṣṭyā́ccʰinat
\
Pada: bj
índrasya
yónir
asī́ti
\
Pada: bk
índrasya
hy
èṣā́
yóniḥ
Line : 6
Pada: bl
kr̥ṣyaí
tvā
susasyā́yā
*
íti
FN
emended
.
Ed
.:
sumanasyā́yā
.
Raghuvira
,
KpS
,
xxvi
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
. 89.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 113
Pada: bm
tásmāt
kr̥ṣṭáṃ
pacyate
\
Pada: bn
útkr̥dʰī́ti
Line : 7
Pada: bo
tásmād
ūrdʰvā́
óṣadʰaya
útpadyante
*
FN
emended
.
Ed
.:
útpacyante
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
.
22f
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 113
Pada: bp
yájuṣā
kaṇḍūyate
\
Pada: bq
ayajúṣā
hí
manuṣyā̀ḥ
kaṇḍūyánte
Line : 8
Pada: br
vyā́vr̥ttyai
Pada: bs
yád
ayajúṣā
kaṇḍūyéta
varuṇavát
kaṇḍūyetā́pi
gárbʰāḥ
pāmanā́
jāyeran
Line : 9
Pada: bt
vā́g
vaí
devā́n
manuṣyā̀n
praviśánty
ait
Pada: bu
tásyā
yád
atyáricyata
tád
vánaspátīn
prā́viśat
Line : 10
Pada: bv
saíṣā́
vánaspátiṣu
vā́g
vadati
yā́
dundubʰaú
yā́
nāḍyā́ṃ
yā́
tū́ṇave
Line : 11
Pada: bw
yád
daṇḍó
bʰávati
Pada: bx
vācá
evā́tiriktam
ávarunddʰe
Pada: by
táṃ
maitrāvaruṇā́ya
práyaccʰati
Line : 12
Pada: bz
vā́cam
evā́smai
tát
práyaccʰati
Pada: ca
tā́m̐
śáśvad
r̥tvígbʰyo
víbʰajati
Line : 13
Pada: cb
tásmād
asya
vā́ṅ
nópadasyati
\
Pada: cc
āsyadagʰnáḥ
kāryàs
Pada: cd
tā́vatī
hī̀yáṃ
vā́g
vádati
\
Line : 14
Pada: ce
átʰo
etā́vati
hí
vācā́
vīryàṃ
kriyáte
Pada: cf
yó
vr̥kṣáḥ
pʰalagráhis
tásya
kuryāt
pʰalagráhir
asānī́ti
//
Anuvaka: 5
Line : 16
Pada: a
svāhā
yajñaṃ
manasa
iti
Pada: b
manasā
vai
yajña
ālabʰyate
Pada: c
vātayonir
yajñas
\
Line : 17
Pada: d
divi
yajño
'ntarikṣe
pr̥tʰivyām
Pada: e
atrātra
vai
yajñas
\
Pada: f
yatrayatraiva
yajñas
tata
enaṃ
manasālabʰate
Line : 18
Pada: g
taṃ
yatvāste
Pada: h
yajñam
eva
tad
yatvāste
Pada: i
yad
visr̥jed
yajñaṃ
visr̥jet
\
Pada: j
yadi
visr̥jet
punar
dīkṣayet
\
Line : 19
Pada: k
yat
punar
dīkṣayed
āhutīr
atirecayet
* \
FN
emended
.
Ed
.:
abʰirecayat
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
5.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 113
Pada: l
gāyatrīṃ
vaiṣṇavīm
anubrūyāt
\
Line : 20
Pada: m
vāg
vai
gāyatrī
Pada: n
yajño
viṣṇus
\
Pada: o
vācaiva
yajñam̐
saṃtanoti
Pada: p
bārhaspatyām
uttarām
anubrūyāt
\
Page: 80
Line : 1
Pada: q
brahma
vai
br̥haspatis
\
Pada: r
brahmaṇā
yajñasyārtaṃ
niṣkriyate
Pada: s
brahamaṇaiva
yajñasyārtaṃ
niṣkaroti
Line : 2
Pada: t
tvam
agne
vratapā
asīty
agnaye
vratapataye
'nubrūyāt
\
Pada: u
vratapatiṃ
vā
etasya
vrataṃ
gaccʰati
yo
dīkṣitas
san
na
vrataṃ
carati
\
Line : 3
Pada: v
agnir
devānāṃ
vratapatis
\
Line : 4
Pada: w
vratapater
evādʰi
vratam
ālabʰate
\
Pada: x
adīkṣiṣṭāyam
asā
āmuṣyāyaṇa
iti
trir
upām̐śv
āha
trir
uccais
\
Line : 5
Pada: y
devebʰyaś
caiva
manuṣyebʰyaś
ca
yajñaṃ
prāha
Pada: z
nakṣatraṃ
dr̥ṣṭvā
*
vācaṃ
visr̥jate
FN
emended
.
Ed
.:
dr̥ṣṭʰvā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 113
Line : 6
Pada: aa
divā
vai
manuṣyā
yajñena
caranti
naktaṃ
devās
\
Pada: ab
ahnaiva
rātrīm
abʰisaṃtatya
devebʰyo
yajñam̐
saṃprayaccʰati
Line : 7
Pada: ac
gopītʰāya
Pada: ad
vrataṃ
kr̥ṇuteti
Pada: ae
yajñaṃ
kurutety
evaitad
āha
Line : 8
Pada: af
pāṅkty
eṣā
vyāhr̥tiḥ
Pada: ag
pāṅkto
yajñas
\
Pada: ah
vāca
evaitat
samyag
udyate
Line : 9
Pada: ai
nottāno
dīkṣitaś
śayīta
Pada: aj
yad
uttānaś
śayīta
devalokam
upāvarteta
Pada: ak
na
nyaṅ
śayīta
Line : 10
Pada: al
yan
nyaṅ
śayīta
pitr̥lokam
upāvarteta
//
Pada: am
jano
vā
itaḥ
pitaro
dūre
Line : 11
Pada: an
janād
āgaccʰati
Pada: ao
pramāyukas
syāt
Pada: ap
tiryaṅṅ
eva
śayīta
\
Pada: aq
antarikṣadevatyo
vai
dīkṣitas
Line : 12
Pada: ar
svam
eva
lokam̐
svamāyatanam
upāvr̥tya
śaye
Pada: as
nāgneḥ
parāṅ
śayīta
\
Line : 13
Pada: at
agnis
sarvā
devatās
\
Pada: au
devatābʰya
āvr̥ścyeta
\
Pada: av
agnim
evābʰyāvr̥tya
śayīta
\
Pada: aw
agnis
sarvā
devatās
\
Line : 14
Pada: ax
devatā
evābʰyāvr̥tya
śaye
Pada: ay
daivīṃ
dʰiyaṃ
manāmaha
iti
mārjayate
Line : 15
Pada: az
brahmaṇā
Pada: ba
satejastvāya
\
Pada: bb
atʰo
āpo
me
ned
dīkṣām
avamuṣṇān
ity
annaṃ
vai
manuṣyebʰya
udabībʰatsata
Line : 16
Pada: bc
tad
devā
ayiyam̐san
\
Pada: bd
tā
āpo
'bruvann
upāvartasva
vayaṃ
ta
etān
svadayiṣyāma
iti
Line : 17
Pada: be
tad
upāvartata
Pada: bf
yad
dīkṣito
mārjayate
\
Line : 18
Pada: bg
annādyasyāvaruddʰyai
//
Pada: bh
tasmād
brāhmaṇa
āhārya
āhr̥te
hastā
avanejīta
\
Line : 19
Pada: bi
annādyasyāvaruddʰyai
Pada: bj
na
vā
etena
hutaṃ
vratayitavyaṃ
nāhutaṃ
yo
dīkṣitas
\
Line : 20
Pada: bk
ye
devā
manujātā
iti
vratayati
Pada: bl
prāṇā
vai
devā
manujātās
Pada: bm
svāyām
eva
devatāyām̐
hutaṃ
vratayati
Line : 21
Pada: bn
tenāsya
na
hutaṃ
bʰavati
nāhutam
Pada: bo
agne
tvam̐
su
jāgr̥hīti
svapsyann
agnim
abʰimantrayeta
Line : 22
Pada: bp
bahu
vā
eṣa
supto
vratyaṃ
nigaccʰati
\
Page: 81
Line : 1
Pada: bq
agnir
devānāṃ
vratapatir
Pada: br
vratapataya
eva
vratam̐
saṃpradāya
kāmam
r̥dʰate
Pada: bs
tvam
agne
vratapā
asīti
prabudʰyāgnim
abʰimantrayeta
Line : 2
Pada: bt
vratapataye
vā
eṣa
vratam̐
saṃprayaccʰati
\
Line : 3
Pada: bu
agnir
devānāṃ
vratapatis
\
Pada: bv
vratapater
evādʰi
vratam
ālabʰate
//
Anuvaka: 6
Line : 4
Pada: a
na
dīkṣitena
hotavyam
\
Pada: b
havir
vai
dīkṣito
rudro
'gnir
Pada: c
yaj
juhuyād
dʰavirbʰūtam
ātmānaṃ
rudrāyāpidadʰyāt
\
Line : 5
Pada: d
yan
na
juhuyād
yajñaṃ
viccʰindyāt
Pada: e
tad
etad
vratam
aparasminn
agnā
adʰiśritya
pūrvam
agnim
abʰisaṃcarati
Line : 6
Pada: f
tenaiva
yajñam̐
saṃtanoti
Pada: g
yatʰā
vi
gaur
ūdʰaḥ
kuruta
evam
eṣa
devebʰyo
yajñam̐
saṃbʰarati
yo
dīkṣate
Line : 7
Pada: h
yaj
juhuyād
yajñaṃ
viduhyāt
srevayet
\
Line : 8
Pada: i
yatʰopadʰīte
*
sūta
evaṃ
tat
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 113:
yatʰopadʰītā
Pada: j
yad
upari
juhoti
Pada: k
sakr̥d
eva
yāma
āgate
devebʰyo
yajñaṃ
duhe
Line : 9
Pada: l
sarvaṃ
vā
etasya
havirbʰūtaṃ
yo
dīkṣitas
\
Pada: m
nirādiśya
hi
dīkṣate
Line : 10
Pada: n
tasya
yo
'nnam
atti
yajñaṃ
girati
Pada: o
tasya
yajñenaiva
prāyaścittiḥ
//
Line : 11
Pada: p
pāśena
vā
eṣo
'bʰihito
yo
dīkṣito
varuṇyaḥ
pāśas
tasya
Line : 12
Pada: q
yo
'nnam
atti
varuṇa
enaṃ
grāhuko
bʰavati
Pada: r
tasmād
baddʰasya
nigasya
cānnaṃ
nādyāt
\
Line : 13
Pada: s
devānāṃ
vā
etat
pariṣūtaṃ
yo
dīkṣito
manuṣyāṇām
in
nvai
pariṣūtam̐
surabʰyavāyam
\
Line : 14
Pada: t
tasmād
dīkṣitasyānnaṃ
nādyāt
Pada: u
tredʰā
vā
etasya
pāpmānaṃ
vibʰajante
yo
dīkṣitas
\
Line : 15
Pada: v
yo
'nnam
atti
sa
tr̥tīyam
\
Pada: w
yo
'ślīlaṃ
kīrtayati
sa
tr̥tīyam
\
Line : 16
Pada: x
yo
nāma
gr̥hṇāti
sa
tr̥tīyam
\
Pada: y
tasmād
dīkṣitasya
nānnam
adyān
nāślīlaṃ
kīrtayen
na
nāma
gr̥hṇīyāt
\
Line : 17
Pada: z
dānāya
vā
eṣa
dīkṣate
'tʰaitad
anr̥taṃ
karoti
Line : 18
Pada: aa
yat
pratigr̥hṇāti
Pada: ab
garbʰo
dīksito
hinasti
garbʰaṃ
pratigr̥hītam
\
Pada: ac
pūṣā
sanīnām̐
somo
rādʰasām
iti
Line : 19
Pada: ad
pūṣā
hi
sanīnām
īśe
somo
rādʰasām
\
Line : 20
Pada: ae
rāsveyat
someti
Pada: af
somo
vā
etad
etasmai
rāsate
yad
vanute
\
Pada: ag
ā
bʰūyo
bʰareti
\
Pada: ah
āgame
hy
enaṃ
bʰūyas
\
Line : 21
Pada: ai
devas
savitā
vasor
vasudāveti
Pada: aj
savitr̥prasūta
eva
pratigr̥hṇāti
\
Line : 22
Pada: ak
ātmano
'him̐sāyai
Pada: al
devebʰyo
vai
yajño
na
prābʰavat
Pada: am
taṃ
dakṣiṇābʰis
samabʰāvayan
Page: 82
Line : 1
Pada: an
yad
dīkṣito
bʰr̥tiṃ
vanute
yajñam
eva
saṃbʰāvayati
Pada: ao
tasmād
dvādaśa
rātrīr
dīkṣito
bʰr̥tiṃ
vanvīta
Line : 2
Pada: ap
yāvān
eva
yajñas
taṃ
saṃbʰāvayati
//
Pada: aq
devebʰyo
vā
anyā
dakṣiṇā
nīyante
manuṣyebʰyo
'nyās
Line : 3
Pada: ar
tā
etā
anudiśati
Pada: as
vāyave
tveti
Line : 4
Pada: at
yā
naśyati
Pada: au
nirr̥tyai
tveti
Pada: av
yāvasīdati
Pada: aw
rudrāya
tveti
Pada: ax
yāṃ
rudro
hanti
yā
sam̐śīryate
Line : 5
Pada: ay
varuṇāya
tveti
Pada: az
yāpsu
yā
bleṣkeṇa
Pada: ba
yamāya
tveti
Line : 6
Pada: bb
yānyena
mr̥tyunā
\
Pada: bc
etā
vai
devebʰyo
nīyante
manuṣyebʰya
itarās
Pada: bd
tā
etāḥ
Pada: be
puṇyabrāhmaṇa
etābʰir
bʰūya
upardʰnoti
\
Line : 7
Pada: bf
r̥dʰnoti
ya
evaṃ
veda
Pada: bg
devīr
āpo
apāṃ
napād
ity
apo
'tigāhate
Line : 8
Pada: bh
yad
evāsāṃ
yajñiyaṃ
yad
dʰaviṣyaṃ
tat
parivr̥ṇakti
\
Pada: bi
anavakleśāya
\
Line : 9
Pada: bj
agnir
vai
dīkṣitas
\
Pada: bk
śamayanty
agnim
āpas
\
Pada: bl
yajuṣātigāhate
\
Pada: bm
aśāntyai
*
FN
emended
.
Ed
.:
yajuṣātigāhate
śāntyai
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 113
Line : 10
Pada: bn
śāntir
hy
āpas
\
Pada: bo
atʰo
teja
evātman
bʰūyas
samādʰatte
Pada: bp
yad
ayajuṣātigāheta
vihradinīr
āpas
syur
Line : 11
Pada: bq
yajuṣātigāhate
//
Pada: br
tasmād
āpas
saṃtatā
aviccʰinnā
dʰāvanti
Line : 12
Pada: bs
yadi
nāvyāṃ
tared
araṇī
ca
ratʰaṃ
cādʰāya
taret
\
Pada: bt
agnir
vai
sarvā
devatās
\
Line : 13
Pada: bu
yajño
ratʰas
\
Pada: bv
devatābʰiś
caiva
yajñena
ca
saha
tarati
\
Pada: bw
ā
pārād
gantor
loṣṭaṃ
vimr̥ṇann
āsīta
Line : 14
Pada: bx
tenāsyā
naiti
*
FN
emended
.
Ed
.:
tenāsyā
naite
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
8,
supports
Caland's
emendation
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 114
Pada: by
sakṣehy
*
ayaṃ
te
yonir
r̥tviya
iti
FN
Ed
.:
sakʰyehy
.
KS.2
.4:10.12
Ed
.:
sakṣemahi
,
KpS
.
1.16:14.12, 36.3:222.1:
sakṣehi, Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.55.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 114
Pada: bz
yatʰāyajus
\
Line : 15
Pada: ca
edam
aganma
devayajanaṃ
pr̥tʰivyā
iti
devayajanam
adʰyavasyati
\
Pada: cb
r̥ksāmābʰyām̐
saṃtaranto
yajurbʰir
iti
\
Line : 16
Pada: cc
r̥ksāmābʰyāṃ
caiva
devatābʰiś
ca
devayajanam
abʰisaṃtarati
//
Anuvaka: 7
Line : 18
Pada: a
devāś
ca
vā
asurāś
ca
samāvad
eva
yajñe
'kurvata
Pada: b
yad
eva
devā
akurvata
tad
asurā
akurvatāgnihotraṃ
darśapūrṇamāsau
cāturmāsyāni
\
Line : 19
Pada: c
eṣa
vāva
tarhi
yajña
āsīt
Line : 20
Pada: d
te
devā
etam̐
saumyam
adʰvaram
apaśyan
\
Pada: e
tam
āharan
\
Pada: f
te
'dīkṣayan
\
Pada: g
te
'gnihotraṃ
vratam
akurvata
\
Line : 21
Pada: h
agnihotraṃ
vāva
vratam
\
Pada: i
tasmād
yāgnihotrasya
skannasya
prāyaścittis
sā
vratasya
skannasya
prāyaścittis
Line : 22
Pada: j
tasmād
dvivrato
dīkṣitas
syāt
\
Page: 83
Line : 1
Pada: k
dvir
hy
agnihotraṃ
juhvati
Pada: l
teṣāṃ
yat
paurṇamāsam
āsīt
tam
agnīṣomīyaṃ
paśum
akurvata
yaḥ
pūrvedyur
ālabʰyate
Line : 2
Pada: m
yad
dārśaṃ
tam
āgneyaṃ
yo
'nusavanam
ālabʰyate
Pada: n
vaiśvadevaṃ
prātassavanam
akurvata
Line : 3
Pada: o
varuṇapragʰāsān
mādʰyandinam̐
savanam
\
Pada: p
sākamedʰām̐s
tr̥tīyasavanam
\
Line : 4
Pada: q
tr̥tīyasavane
pitr̥yajñam
avākalpayan
\
Pada: r
tr̥tīyasavane
tryambakān
\
Pada: s
te
'surā
apakrāmanto
'bruvan
Line : 5
Pada: t
na
vā
ime
dʰvartavā
abʰūvann
iti
Pada: u
tad
adʰvarasyādʰvaratvam
\
Line : 6
Pada: v
tato
devā
abʰavan
parāsurā
abʰavan
Pada: w
ya
evaṃ
vidvān
dīkṣate
yam
evaṃ
vidvān
dīkṣayati
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
//
Anuvaka: 8
Line : 8
Pada: a
svargaṃ
vā
etena
lokaṃ
prayanti
yat
prāyaṇīyam
\
Pada: b
tat
prāyaṇīyasya
prāyaṇīyatvam
\
Line : 9
Pada: c
cʰidyate
vā
eṣo
'smāl
lokād
yo
'muṃ
lokaṃ
gaccʰati
Pada: d
yad
ādityam
udayanīyaṃ
bʰavati
\
Line : 10
Pada: e
asminn
eva
loke
pratitiṣṭʰati
Pada: f
devā
vā
asurān
hatvā
vairadeyād
īṣamāṇās
te
diśo
'mohayannenna
idam
anyo
'nu
prajānād
iti
Line : 12
Pada: g
tad
āhus
Pada: h
sādʰyā
vai
nāma
devā
āsan
pūrve
devebʰyas
Pada: i
te
diśo
mohayitvā
svargaṃ
lokam
āyan
Line : 13
Pada: j
nen
na
imaṃ
lokam
anyo
'nu
prajānād
iti
Pada: k
tā
ime
'vare
devā
anu
prājijñāsanta
Line : 14
Pada: l
tā
na
prājānan
Pada: m
sāditir
abravīd
vāryaṃ
vr̥ṇā
ahaṃ
va
imā
diśaḥ
pravakṣyāmi
matprāyaṇa
eva
yajño
'san
madudayana
iti
Line : 15
Pada: n
tasmād
ādityaṃ
prāyaṇīyam
bʰavaty
ādityam
udayanīyam
\
Line : 16
Pada: o
vāryavr̥tam̐
hy
asyāḥ
Pada: p
patʰyām̐
svastiṃ
yajatety
abravīt
tayā
prācīṃ
diśaṃ
prajñāsyatʰeti
\
Line : 17
Pada: q
agniṃ
yajatety
abravīt
tena
dakṣiṇām
\
Line : 18
Pada: r
somaṃ
yajatety
abravīt
tena
pratīcīm
\
Pada: s
savitāraṃ
yajatety
abravīt
tenodīcīm
Line : 19
Pada: t
aham
evemā
ubʰau
lokau
vedety
abravīd
iyam
aditis
tasyā
iyam
ūrdʰvā
dig
*
FN
<
diś
Line : 20
Pada: u
ūrdʰvā
eva
tena
svargaṃ
lokam
āyan
\
Pada: v
tā
etā
evaṃ
devatā
ijyante
Line : 21
Pada: w
diśāṃ
kl̥ptyai
Pada: x
svargasya
lokasya
prajñātyai
Pada: y
patʰyayā
vai
svastyā
devāḥ
prācīṃ
diśaṃ
prājānan
Page: 84
Line : 1
Pada: z
agnīṣomā
anusamapaśyatām
\
Pada: aa
savitā
prāsuvat
\
Pada: ab
iyam
aditir
asyām
adʰi
yajñaṃ
prāñcam
atanvata
//
Line : 2
Pada: ac
yajñamukʰaṃ
vā
etat
saṃbʰriyate
yat
prāyaṇīyam
\
Line : 3
Pada: ad
vāk
patʰyā
svastis
\
Pada: ae
yat
patʰyām̐
svastiṃ
yajati
Pada: af
vācam
eva
tat
saṃbʰarayati
Line : 4
Pada: ag
prāṇāpānā
evāgnīṣomābʰyām̐
saṃbʰarati
Pada: ah
prasavāyaiva
Pada: ai
saviteyam
aditir
Line : 5
Pada: aj
asyām
adʰi
yajñamukʰam̐
saṃbʰarayati
Pada: ak
kl̥ptyai
vā
etan
nirupyate
yat
prāyaṇīyam
\
Line : 6
Pada: al
maruto
*
devaviśā
FN
emended
.
Ed
.:
marutāṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 114
Pada: am
devaviśāṃ
vai
kalpamānāṃ
manuṣyaviśānukalpate
Line : 7
Pada: an
yan
marutvadyājyāyāḥ
padaṃ
bʰavati
*svasti
rāye
maruto
dadʰātaneti
*
FN
R̥V.10.63
.15
pāda
d
FN
external
reference
Pada: ao
devaviśām
eva
kalpayati
Line : 8
Pada: ap
tāṃ
kalpamānāṃ
manuṣyaviśānukalpate
Pada: aq
patʰyām̐
svastiṃ
yajati
Line : 9
Pada: ar
tasmād
asā
ādityo
'ccʰinnaṃ
pura
udeti
paścān
nimrocati
Pada: as
patʰyām̐
hy
eṣa
svastim
anusaṃcarati
\
Line : 10
Pada: at
agniṃ
yajati
Pada: au
tasmād
dakṣiṇato
'gra
oṣadʰayaḥ
pacyamānā
āyanti
\
Line : 11
Pada: av
āgneyā
hy
oṣadʰayas
Pada: aw
somaṃ
yajati
Pada: ax
tasmād
āpaḥ
pratīcīr
bʰūyiṣṭʰā
dʰāvanti
Line : 12
Pada: ay
saumīr
hy
āpas
Pada: az
savitāraṃ
yajati
Pada: ba
tasmād
ayam
uttarād
bʰūyiṣṭʰaṃ
pavate
Line : 13
Pada: bb
savitr̥prasūto
hy
eṣa
pavate
\
Pada: bc
aditiṃ
yajati
Pada: bd
tasmād
iyam
upariṣṭāt
prajābʰyo
varṣati
Line : 14
Pada: be
pañcaitā
devatā
yajati
Pada: bf
pāṅkto
yajñas
\
Pada: bg
yajñam
evāvarunddʰe
\
Line : 15
Pada: bh
agnaye
ṣaṣṭʰam
avadyati
Pada: bi
ṣaḍ
r̥tavas
\
Pada: bj
r̥tuṣv
eva
pratitiṣṭʰati
Pada: bk
daśa
yājyānuvākyā
bʰavanti
Line : 16
Pada: bl
daśākṣarā
virāḍ
annaṃ
virāḍ
Pada: bm
virājy
evānnādye
pratitiṣṭʰati
Pada: bn
sviṣṭakr̥te
dvādaśī
bʰavatas
\
Line : 17
Pada: bo
dvādaśa
māsās
saṃvatsaras
Pada: bp
saṃvatsarsyāptyai
Pada: bq
saptadaśa
sāmidʰenyo
bʰavanti
Line : 18
Pada: br
saptadaśo
vai
saṃvatsaraḥ
Pada: bs
pañcartavo
dvādaśa
māsā
eṣa
vāva
sa
saṃvatsaras
Line : 19
Pada: bt
saṃvatsarād
evādʰi
yajñamukʰaṃ
pratanute
//
Anuvaka: 9
Line : 20
Pada: a
patʰyām̐
svastiṃ
yajati
Pada: b
vāg
vai
patʰyā
svastis
\
Pada: c
vācam
eva
tad
ātmanas
spr̥ṇoti
\
Line : 21
Pada: d
agniṃ
yajati
Pada: e
yad
evāsya
śuṣkam
agnidāhyaṃ
tat
tena
sprṇoti
Pada: f
somaṃ
yajati
Line : 22
Pada: g
yad
evāsyārdram
ātmano
'nagnidāhyaṃ
tat
tena
sprṇoti
Pada: h
prasavāyaiva
savitā
Page: 85
Line : 1
Pada: i
samiṣṭyai
pratiṣṭʰityā
aditiḥ
Pada: j
patʰyayā
svastyā
prayanti
patʰyayā
svastyodyanti
Line : 2
Pada: k
vāg
vai
patʰyā
svastis
\
Pada: l
vācaiva
prayanti
vācodyanti
\
Pada: m
ādityaṃ
prāyaṇīyaṃ
bʰavaty
ādityam
udayanīyam
Line : 3
Pada: n
asmim̐ś
caiva
loke
'muṣmim̐ś
ca
yajñamukʰena
pratitiṣṭʰati
Line : 4
Pada: o
diśo
vai
svargo
lokas
\
Pada: p
etaddevatyā
diśas
\
Pada: q
yat
prāyaṇīyena
yajate
Line : 5
Pada: r
diśa
eva
svargaṃ
lokam
abʰyātiṣṭʰati
Pada: s
yatʰā
vai
tejany
ūyata
evaṃ
yajña
ūyate
Line : 6
Pada: t
yad
ādityaṃ
prāyaṇīyaṃ
bʰavaty
ādityam
udayanīyam
\
Pada: u
barsā
evaitā
antato
nahyati
Line : 7
Pada: v
draḍʰimne
'prasram̐sāya
Pada: w
yāḥ
prāyaṇīyasyānuvākyās
tā
udayanīyasya
yājyās
\
Line : 8
Pada: x
yā
yājyās
tā
anuvākyās
\
Pada: y
yenaiva
prayanti
tenodyanti
Line : 9
Pada: z
pratipadatvāya
pratiprajñātyai
Pada: aa
vyatiṣajed
yājyānuvākyā
yaṃ
dviṣyāt
tasya
Pada: ab
prainam
asmāl
lokāc
cyāvayati
nāmuṃ
prāpayati
Line : 10
Pada: ac
yatʰā
patʰa
udety
evaṃ
tat
\
Pada: ad
ubʰayata
evainaṃ
cʰinatti
\
Line : 11
Pada: ae
ananuyājaṃ
prāyaṇīyam̐
syād
aprayājam
udayanīyam
\
Pada: af
samānaṃ
vā
etad
dʰavis
Line : 12
Pada: ag
saṃtatyai
\
Pada: ah
ātmā
vai
prayājāḥ
prajānuyājās
\
Pada: ai
yad
evaṃ
kuryād
ātmānaṃ
ca
prajāṃ
cāntariyād
aprajāḥ
pramīyeta
Line : 13
Pada: aj
prayājavatī
evānuyājavatī
syātām
\
Line : 14
Pada: ak
samānaṃ
vā
etad
dʰavis
samānī
devatā
samānaṃ
mekṣaṇam
\
Pada: al
tenaiva
yajñam̐
samtanoti
Line : 15
Pada: am
nātmānaṃ
na
prajām
antareti
//
Pada: an
sam̐stʰāpyā3n
na
sam̐stʰāpyā3m
iti
mīmām̐sante
Line : 16
Pada: ao
sravati
vai
yajño
'sam̐stʰitas
Pada: ap
tam̐
sravantaṃ
yajamāno
'nu
parāsravati
prajayā
ca
paśubʰiś
ca
Line : 17
Pada: aq
sam̐stʰāpyam
eva
Pada: ar
patnīṃ
tu
na
saṃyājayet
\
Pada: as
amedʰyā
vā
eṣāpūtā
neśvarā
svargaṃ
lokaṃ
gantos
Line : 18
Pada: at
tām
udayanīye
saṃyājayati
Pada: au
yatʰā
pravāsī
svam
āyatanam
āgaccʰaty
evam
evaitat
patnīṃ
yajamāno
'smiṃl
loke
'bʰi
pratitiṣṭʰati
Line : 20
Pada: av
dīkṣitānnam̐
hi
vā
ījānā
adanty
atʰa
na
vasīyām̐so
bʰavanti
Line : 21
Pada: aw
dīkṣito
vai
tarhi
yarhi
prāyaṇīyena
yajate
Pada: ax
dīkṣitas
tarhi
yarhy
avabʰr̥tʰād
udeti
Page: 86
Line : 1
Pada: ay
prāyaṇīyasya
niṣkāṣa
udayanīyam
abʰinirvapati
\
Pada: az
udayanīyasyaiva
nāśnīyāt
\
Line : 2
Pada: ba
dīkṣitānnam
eva
parivr̥ṇakti
vasīyān
bʰavati
//
Anuvaka: 10
Line : 3
Pada: a
kadrūś
ca
vai
suparṇī
cātmarūpayor
aspardʰetām
\
Pada: b
sā
kadrūs
suparṇīm
ātmarūpam
ajayat
\
Line : 4
Pada: c
iyaṃ
vai
kadrūr
dyaus
suparṇī
Pada: d
cʰandām̐si
vai
sauparṇāni
Pada: e
sā
kadrūs
suparṇīm
abravīt
Line : 5
Pada: f
tr̥tīyasyām
ito
divi
somas
tam
āhara
tenātmānaṃ
niṣkrīṇīṣveti
Line : 6
Pada: g
sā
suparṇī
cʰandām̐sy
abravīt
\
Pada: h
etasmai
vai
pitarau
putrān
bibʰr̥ta
īdr̥śān
mā
spr̥ṇavān
ito
mā
niṣkrīṇīteti
Line : 7
Pada: i
sā
jagaty
udapatac
caturdaśākṣarā
satī
Line : 8
Pada: j
sāprāpya
*
nyavartata
FN
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 114
Pada: k
tasyā
dve
akṣare
ahīyetām
\
Pada: l
sā
paśūm̐ś
ca
dīkṣāṃ
cādāyāpatat
Line : 9
Pada: m
tasmāt
paśumantaṃ
dīkṣopanamati
Pada: n
tasmād
āhur
jagatī
cʰandasāṃ
paśavyatameti
Line : 10
Pada: o
sā
triṣṭub
udapatat
trayodaśākṣarā
satī
Pada: p
sāprāpya
*
nyavartata
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 114
Pada: q
tasyā
dve
akṣare
ahīyetām
\
Line : 11
Pada: r
sā
dakṣiṇāṃ
ca
tapaś
cādāyāpatat
Pada: s
tasmāt
triṣṭubʰo
loke
dakṣiṇā
nīyanta
Line : 12
Pada: t
etad
vāva
tapo
yat
svaṃ
dadāti
Pada: u
tasmād
āhur
mādʰyandinam̐
savanānāṃ
tapasvitamam
iti
Line : 13
Pada: v
sā
gāyatry
udapatac
caturakṣarā
satī
Line : 14
Pada: w
sājayā
karṇagr̥hyodapatat
Pada: x
tam
asyā
ajābʰyāruṇat
Pada: y
tad
ajāyā
ajātvam
\
Pada: z
sā
tāni
ca
catvāryakṣarāṇi
somaṃ
cādāyāpatat
Line : 15
Pada: aa
sāṣṭākṣarābʰavat
\
Pada: ab
brahamavādino
vadanti
Line : 16
Pada: ac
kasmād
gāyatrī
kaniṣṭʰā
cʰandasām̐
satī
yajñamukʰaṃ
parīyāya
kasmāt
tejasvinitameti
Line : 17
Pada: ad
yad
evādas
somam
āharat
tasmād
gāyatrī
yajñamukʰaṃ
tasmāt
tejasvinitamā
Line : 18
Pada: ae
sā
padmāṃ
dve
savane
āharan
Pada: af
mukʰena
tr̥tīyam
\
Pada: ag
yan
mukʰenāharat
tad
adʰayat
Line : 19
Pada: ah
tasmād
dve
savane
śukravatī
dʰītam
iva
tr̥tīyasavanam
\
Pada: ai
tasmād
r̥jīṣaṃ
tr̥tīyasavane
'bʰiṣuṇvanti
Line : 20
Pada: aj
yat
tr̥tīyasavana
āśiram
avanayanti
Pada: ak
tr̥tīyasavanam
eva
tat
saṃbʰaranto
manyante
//
Anuvaka: 11
Page: 87
Line : 1
Pada: a
índrāgnī
Pada: b
śnátʰad
vr̥trám
Pada: c
índrāváruṇayor
ahám
\
Pada: d
nū́
na
indrāvaruṇā
Pada: e
sáṃ
vāṃ
kármaṇā
\
Line : 2
Pada: f
ubʰā́
jigyatʰur
Pada: g
asmé
indrābr̥haspatī
Pada: h
bŕ̥haspátir
*
naḥ
//
FN
emended
.
Ed
.:
bŕ̥haspátiṃ
.
cf
. 10.13:142.9
Line : 3
Pada: i
índrāsomā
tápataṃ
rákṣa
ubjátaṃ
nyàrpayataṃ
vr̥ṣaṇā
tamovŕ̥dʰaḥ
/
Line : 4
Pada: j
párā
śr̥ṇītam
acíto
nyòṣatam̐
hatáṃ
nudétʰāṃ
níśiśītam
atríṇaḥ
//
Line : 5
Pada: k
índrāsomā
sám
agʰáśam̐sam
abʰy
àgʰáṃ
tápur
yayastu
carúr
agnimā́m̐
iva
/
Line : 6
Pada: l
brahmadvíṣe
kravyā́de
gʰorácakṣase
dvéṣo
dʰattam
anavāyáṃ
kimīdíne
//
Line : 7
Pada: m
índrā
nú
pūṣáṇā
vayám̐
sakʰyā́ya
svastáye
/
Line : 8
Pada: n
huvéma
vā́jasātaye
//
Line : 9
Pada: o
yád
índro
ánayad
ríto
mahī́r
apó
vŕ̥ṣantamaḥ
/
Line : 10
Pada: p
tátra
pūṣā́bʰavat
sácā
//
Line : 11
Pada: q
índrāparvatā
br̥hatā́
rátʰena
vāmī́r
íṣa
ā́vahatam̐
suvī́rāḥ
/
Line : 12
Pada: r
vītám̐
havyā́ny
adʰvaréṣu
devā
várdʰetʰāṃ
gīrbʰír
íḍayā
mádantā
//
Line : 13
Pada: s
mamáttu
naḥ
párijmā
vasarhā́
mamáttu
vā́to
apā́ṃ
vŕ̥ṣaṇvān
/
Line : 14
Pada: t
śiśītám
indrāparvatā
yuváṃ
nas
tán
no
víśve
varivasyantu
devā́ḥ
//
Line : 15
Pada: u
r̥bʰúr
r̥bʰúbʰir
abʰí
vas
syāma
víbʰvo
vibʰúbʰiś
śávasā
śávām̐si
/
Line : 16
Pada: v
vā́jo
asmā́m̐
avatu
vā́jasātā
índreṇa
yujā́
taruṣema
vr̥trám
//
Line : 17
Pada: w
śácyākarta
pitárā
yúvānā
śácyākarta
camasáṃ
devapā́nam
/
Line : 18
Pada: x
śácyā
hárī
dʰánutarā
ataṣṭendravā́hā
r̥bʰavo
vājaratnāḥ
//
Line : 19
Pada: y
vádʰīṃ
vr̥trám
\
Pada: z
bʰū́ri
cakartʰa
Pada: aa
viśvā́héndras
\
Pada: ab
enā́ṅgūṣéṇa
* //
FN
emended
.
Ed
.:
enā́ṅguṣéṇa
Anuvaka: 12
Line : 20
Pada: a
tvam
agne
br̥had
vayo
dadāsi
deva
dāśuṣe
/
Line : 21
Pada: b
kavir
gr̥hapatir
yuvā
Pada: c
havyavāḍ
agnir
ajaraḥ
//
pitaro
vibʰur
vibʰāvā
sudr̥śīko
asme
Page: 88
Line : 1
Pada: d
sugārhapatyās
sam
iṣo
dīdihy
asmadryak
saṃmimīhi
śravām̐si
Line : 2
Pada: e
ya
imā
viśvā
jātāni
Pada: f
viśvā
rūpāṇi
//
Line : 4
Pada: g
tvaṃ
ca
soma
no
vaśo
jīvātuṃ
na
marāmahe
/
Line : 5
Pada: h
priyastotro
vanaspatiḥ
//
Line : 6
Pada: i
brahmā
devānāṃ
padavīḥ
kavīnām
r̥ṣir
viprāṇāṃ
mahiṣo
mr̥gāṇām
/
Line : 7
Pada: j
śyeno
gr̥dʰrāṇām̐
svadʰitir
vanānām̐
somaḥ
pavitram
atyeti
rebʰan
//
Line : 8
Pada: k
udapruto
na
vayo
rakṣamāṇā
vāvadato
abʰriyasyeva
gʰoṣāḥ
/
Line : 9
Pada: l
giribʰrajo
normayo
madanto
br̥haspatim
abʰy
arkā
anāvan
//
Line : 10
Pada: m
ham̐sair
iva
sakʰibʰir
vāvadadbʰir
aśmanmayāni
nahanā
vyasyan
/
Line : 11
Pada: n
br̥haspatir
abʰikanikradad
gā
uta
prāstaud
uc
ca
vidvām̐
agāyat
//
Line : 12
Pada: o
tvam̐
sutasya
pītaye
sadyo
vr̥ddʰo
ajāyatʰāḥ
/
Line : 13
Pada: p
indra
jyaiṣṭʰyāya
sukrato
//
Line : 14
Pada: q
bʰuvas
tvam
indra
brahmaṇā
mahān
bʰuvo
viśveṣu
savaneṣu
yajñiyaḥ
/
Line : 15
Pada: r
bʰuvo
nr̥̄m̐ś
cyautno
viśvasmin
bʰare
jyeṣṭʰaś
ca
mantro
viśvacarṣaṇe
//
Line : 16
Pada: s
mitrasya
carṣaṇīdʰr̥taś
śravo
devasya
sānasi
/
Line : 17
Pada: t
satyaṃ
citraśravastamam
//
Line : 18
Pada: u
mitro
janān
yātayati
bruvāṇo
mitro
dādʰāra
pr̥tʰivīm
uta
dyām
/
Line : 19
Pada: v
mitraḥ
kr̥ṣṭīr
animiṣābʰicaṣṭe
satyāya
havyaṃ
gʰr̥tavad
vidʰema
//
Line : 20
Pada: w
pra
sa
mitra
marto
astu
prayasvān
yas
ta
āditya
śikṣate
vratena
/
Line : 21
Pada: x
na
hanyate
na
jīyate
tvoto
nainam
am̐ho
aśnoty
antito
na
dūrāt
//
Page: 89
Line : 1
Pada: y
yat
kiṃcedaṃ
varuṇa
daivye
jane
'bʰidrohaṃ
manuṣyāś
carāmasi
/
Line : 2
Pada: z
acittī
yat
tava
dʰarmā
yuyopima
mā
nas
tasmād
enaso
deva
rīriṣaḥ
//
Line : 3
Pada: aa
kitavāso
yad
riripur
na
dīvi
yad
vā
gʰā
satyam
uta
yan
na
vidma
/
Line : 4
Pada: ab
sarvā
tā
vi
ṣya
śitʰireva
devādʰā
te
syāma
varuṇa
priyāsaḥ
//
Line : 5
Pada: ac
yatʰā
no
aditiḥ
karat
paśve
nr̥bʰyo
yatʰā
gave
/
Line : 6
Pada: ad
yatʰā
tokāya
rudriyam
//
Line : 7
Pada: ae
mā
nas
toke
tanaye
mā
na
āyau
mā
no
goṣu
mā
no
aśveṣu
rīriṣaḥ
/
Line : 8
Pada: af
vīrān
mā
no
rudra
bʰāmito
vadʰīr
haviṣmanto
namasā
vidʰema
te
//
Line : 10
Pada: ag
iti
śrīyajuṣi
kāṭʰake
carakaśākʰāyāṃ
madʰyamikāyāṃ
dīkṣitannāma
trayoviṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.