TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 23
Previous part

Sthanaka: 23  
Anuvaka: 1  
Page: 73  
Line : 1  Pada: a     havír vaí dīkṣitás \

Pada: b     
havír ánabʰigʰr̥taṃ médʰam aśnute

Pada: c     
yád abʰyanákti \

Pada: d     
abʰy èvaínaṃ gʰārayati

Line : 2  Pada: e     
medʰyatvā́ya


Pada: f     
gʰr̥táṃ devā́nāṃ níṣpakvaṃ manuṣyā̀ṇām ā́yutaṃ gandʰarvā́ṇām̐ svayaṃvilīnám ādityásya

Line : 3  Pada: g     
naítád devatrā́ manuṣyatrā́ yán návanītam \

Pada: h     
naíṣá devatrā́ manuṣyatrā́ dīkṣitáḥ

Line : 4  Pada: i     
prácyuto 'smā́l lokā́d áprāpto 'múm \

Pada: j     
yán návanītenābʰyaṅkté

Line : 5  Pada: k     
sámr̥ddʰyai


Pada: l     
vā́saḥ páridʰatte \

Pada: m     
agnés tū́ṣaḥ pitr̥̄ṇā́ṃ nīvír óṣadʰīnāṃ pragʰātó vāyór vātapā́ víśveṣāṃ devā́nām ótavaś ca tántavaś ca nákṣatrāṇām atīrokā́s

Line : 7  Pada: n     
sarvadevatyàṃ vā́sas sarvadevatyò dīkṣitás

Pada: o     
sárvābʰir evaínaṃ devátābʰis sámardʰayati \


Line : 8  Pada: p     
ā́ṅkte \

Pada: q     
índraṃ vaí vr̥tráṃ jagʰnivā́m̐saṃ rákṣām̐sy asacanta

Pada: r     
tā́ny añjanagiríṇāntáradʰatta

Line : 9  Pada: s     
rákṣām̐sy etám̐ sacante dī́kṣate

Pada: t     
bʰávati

Pada: u     
yád āṅkté

Line : 10  Pada: v     
rákṣasām antárhityai \


Pada: w     
índro vaí vr̥trám ahan \

Pada: x     
tásya cákṣuḥ párāpatat

Pada: y     
tát trikakúbʰaṃ prā́viśat \

Line : 11  Pada: z     
yád āṅkté

Pada: aa     
tásyaivá cákṣuṣó 'varuddʰyai


Pada: ab     
dvír dákṣiṇam āṅkté sakŕ̥t savyám \

Line : 12  Pada: ac     
trivŕ̥d yajñás \

Pada: ad     
mukʰatá evá yajñám ā́labʰate


Pada: ae     
trír dákṣiṇam āṅkté dvís savyám \

Pada: af     
pā́ṅkto yajñás \

Line : 13  Pada: ag     
yajñám evā́varunddʰe


Pada: ah     
dákṣiṇaṃ pū́rvam ā́ṅkte

Pada: ai     
savyám̐ pū́rvaṃ manuṣyā̀ āñjáte

Line : 14  Pada: aj     
vyā́vr̥ttyai


Pada: ak     
yájuṣā́ṅkte \

Pada: al     
ayajúṣā manuṣyā̀ āñjáte

Pada: am     
vyā́vr̥ttyai


Pada: an     
parācī́nam ā́nakti

Line : 15  Pada: ao     
nídʰāvati \

Pada: ap     
ācaparācám̐ manuṣyā̀ āñjáte

Pada: aq     
vyā́vr̥ttyai \


Pada: ar     
iṣī́kayā́ṅkte

Line : 16  Pada: as     
śalalyā́ manuṣyā̀ āñjáte

Pada: at     
vyā́vr̥ttyai //


Pada: au     
sátūlā bʰavati

Pada: av     
maitrī́ vaí sátūlā vāruṇī́ páriśīrṇā maitró dīkṣitás

Line : 17  Pada: aw     
sámr̥ddʰyai \


Pada: ax     
ūnám iva vā́ etác cʰidrám iva yác cákṣur

Line : 18  Pada: ay     
yád āṅkté

Pada: az     
tád evā́pūrayati \

Pada: ba     
áccʰidratvāya


Pada: bb     
pāvayati \

Pada: bc     
índro vaí vr̥trám ahan \

Line : 19  Pada: bd     
tám apsv èvā́dʰyahan \

Pada: be     
tā́sāṃ yā́ yajñíyā médʰyā ā́san \

Pada: bf     
tā́ údakrāman \

Line : 20  Pada: bg     
tā́ óṣadʰayo 'bʰavan

Pada: bh     
yát téjas darbʰā́s

Pada: bi     
tásmāt pavítram \

Pada: bj     
tásmād darbʰaír apáḥ punanti

Line : 21  Pada: bk     
yád darbʰapiñjūlaíḥ pāváyati \

Pada: bl     
apā́m evaínam óṣadʰīnāṃ téjasā pāvayati


Pada: bm     
dvā́bʰyāṃ pāvayati

Page: 74  
Line : 1  Pada: bn     
dvé satyáṃ cā́nr̥taṃ ca

Pada: bo     
satyénaivā́syā́nr̥taṃ pāvayati

Pada: bp     
dvaú prāṇáś cāpānáś ca


Line : 2  Pada: bq     
tribʰíḥ pāvayati

Pada: br     
tríṣatyā devā́s \

Pada: bs     
átʰo tráyo prāṇā́ḥ prāṇó vyānò 'pānás

Line : 3  Pada: bt     
tā́n evá yájamāne dadʰāti


Pada: bu     
pañcábʰiḥ pāvayati

Line : 4  Pada: bv     
pā́ṅktaḥ púruṣas \

Pada: bw     
yā́vān evā́syātmā́ táṃ pāvayati


Pada: bx     
saptábʰiḥ pāvayati

Pada: by     
saptá vaí cʰándām̐si

Line : 5  Pada: bz     
ccʰándobʰir evaínaṃ pāvayati


Pada: ca     
navábʰiḥ pāvayati

Pada: cb     
náva prāṇā́ḥ

Line : 6  Pada: cc     
prāṇaír evaínaṃ pāvayati \


Pada: cd     
ékavim̐śatyā pāvayati \

Pada: ce     
ekavim̐śó vaí púruṣo dáśa hástyā aṅgúlayo dáśa pádyā ātmaíkavim̐śás \

Line : 7  Pada: cf     
yā́vān evā́syātmā́ táṃ pāvayati


Line : 8  Pada: cg     
citpatís tvā punātv íti

Pada: ch     
bráhma vaí citpatís \

Pada: ci     
bráhmaṇaivaínaṃ pāvayati


Pada: cj     
vākpatís tvā punātv íti

Line : 9  Pada: ck     
pāvayitā́


Pada: cl     
devás tvā savitā́ punātv íti

Pada: cm     
savitŕ̥prasūta evaínaṃ devátābʰiḥ pāvayati \


Line : 10  Pada: cn     
áccʰidreṇa pavítreṇéti \

Pada: co     
áccʰambaṭkāram evaínaṃ pāvayati


Line : 11  Pada: cp     
sū́ryasya raśmíbʰir íti \

Pada: cq     
ādityásyaivaínaṃ tanvā̀ pāvayati


Line : 12  Pada: cr     
tásya te pavitraprate pavítreṇéti

Pada: cs     
yajñó vaí pavítrapatis \

Pada: ct     
yajñā́yaivaítát punīte


Line : 13  Pada: cu     
yásmai káṃ puné tác cʰakeyam íti

Pada: cv     
yajñám̐ śakeyam íty evaítád āha \


Pada: cw     
anváñcaṃ pāvayati \

Line : 14  Pada: cx     
anváṅ vaí púruṣaṃ prāṇás \

Pada: cy     
yadā́ vaí prāṇás tiryáṅ bʰávaty átʰa prámīyate

Pada: cz     
yát tiryáñcaṃ pāváyet tiryáñcam asya prāṇáṃ kuryāt prámīyeta \

Line : 15  Pada: da     
anvātmám evā́sya prāṇáṃ karoti


Line : 16  Pada: db     
bahíṣ pāvayati

Pada: dc     
manuṣyaloká evaínaṃ pāvayitvā́ pūtáṃ devalokáṃ práṇayati //


Anuvaka: 2  
Line : 18  Pada: a     
gárbʰo dīkṣitó yónir dīkṣitavimitám úlbaṃ dīkṣitavásanaṃ jarā́yu kr̥ṣṇājinám

Line : 19  Pada: b     
etásmād vaí yóner índro 'jāyata

Pada: c     
kulā́yam evaítád āsī́vanaṃ kr̥tvópacarati

Line : 20  Pada: d     
tásmād dīkṣitáṃ nā́nyátra dīkṣitavimitā́t sū́ryo 'bʰinimrócen nā́nyátrābʰyúdiyāt

Line : 21  Pada: e     
svā́d evá yóneḥ prájāyate \


Pada: f     
ā́kūtyai prayúje agnáye svā́héti \

Line : 22  Pada: g     
ākū́ya vaí yajñáḥ práyujyate

Pada: h     
yátraivá yajñám ākuváte tád enam ā́labʰate


Pada: i     
medʰā́yai mánase agnáye svā́héti

Page: 75  
Line : 1  Pada: j     
medʰáyā vaí mánasābʰígaccʰati yájatām̐ syá íti

Line : 2  Pada: k     
yajñám evā́labʰate


Pada: l     
dīkṣā́yai tápase agnáye svā́héti

Pada: m     
dīkṣáyā vaí tápasā yajñáṃ prā́pnoti

Line : 3  Pada: n     
yajñám evā́varunddʰe


Pada: o     
sárasvatyai pūṣṇé agnáye svā́héti

Pada: p     
vā́g vaí sárasvatī paśávaḥ pūṣā́

Line : 4  Pada: q     
vācā́ paśúbʰyo yajñá ā́labʰyate

Pada: r     
vācaívá paśúbʰyó 'dʰi yajñám ā́labʰate \


Line : 5  Pada: s     
ā́po devīr br̥hatīr viśvaśaṃbʰuva íti \

Pada: t     
ā́po vaí yajñás \

Pada: u     
diví yajñò 'ntárikṣe pr̥tʰivyā́m \

Line : 6  Pada: v     
bráhma bŕ̥haspátir

Pada: w     
átrātra vaí yajñás \

Pada: x     
yátrayatraivá yajñás táta enaṃ bráhmaṇā́labʰate


Line : 7  Pada: y     
páñcaitā́ni juhoti

Pada: z     
pā́ṅkto yajñás \

Pada: aa     
yajñám evā́varunddʰe


Line : 8  Pada: ab     
yajñásya vā́ eté saṃbʰārā́ yád etā́ni yájūm̐ṣi

Pada: ac     
yád etā́ni juhuyā́d ásaṃbʰr̥to 'sya yajñás syāt \

Line : 9  Pada: ad     
yád etā́ni juhóti

Pada: ae     
yā́vān evá yajñás tám̐ sáṃbʰarati \


Pada: af     
ádīkṣito vā́ ékayā́hutyā \

Line : 10  Pada: ag     
adánti ha sma vā́ etásya purā́nnaṃ yásyaitā́ni hūyánte

Line : 11  Pada: ah     
yád etā́ni juhóti

Pada: ai     
dīkṣitatvā́yaivá dvitīyatvā́ya \


Pada: aj     
agnáye svā́hāgnáye svā́héti juhoti \

Line : 12  Pada: ak     
agnís sárvā devátās

Pada: al     
sárvā evá devátā ávarunddʰe


Pada: am     
páñcaitā́ni juhoti \

Line : 13  Pada: an     
audgrabʰaṇám̐ ṣaṣṭʰám \

Pada: ao     
ṣáḍ r̥távas \

Pada: ap     
r̥túṣv evá prátitiṣṭʰati //


Pada: aq     
yajñás sr̥ṣṭáḥ prá yájur ávlināt prá sā́ma

Line : 14  Pada: ar     
tám ŕ̥g evā́yaccʰan náva sā́māni dvā́daśa yájūm̐ṣi

Pada: as     
tásmān navábʰir bahiṣpavamānám̐ stuvánti \

Line : 15  Pada: at     
r̥caúdgrabʰaṇáṃ juhvati


Pada: au     
yád r̥caúdgrabʰaṇáṃ juhóti

Pada: av     
yajñám evá sr̥ṣṭáṃ práty úd r̥cā́ yaccʰati


Line : 16  Pada: aw     
dvādaśabʰir ha sma vaí kārudveṣíṇa audgrabʰaṇáṃ juhvati \

Line : 17  Pada: ax     
etád evá dvādaśagr̥hītáṃ kr̥tvā́ juhuyāt

Pada: ay     
ténaivá tád āpnoti


Line : 18  Pada: az     
pūrṇáyā srucā́ juhoti

Pada: ba     
pūrṇáḥ prajā́patiḥ

Pada: bb     
prajā́patim evā́pnoti

Pada: bc     
yád ūnáyā juhuyā́d bʰrā́tr̥vyāya lokáṃ kuryāt

Line : 19  Pada: bd     
kā́martaṃ vaí pūrṇám \

Pada: be     
yám̐ kā́maṃ kāmáyate táṃ pūrṇásya kurute

Page: 76  
Line : 1  Pada: bf     
yám evá kā́maṃ kāmáyate tám ávarunddʰe //


Pada: bg     
své cʰándasi yajñáḥ pratiṣṭʰā́pyas \

Line : 2  Pada: bh     
anuṣṭúb vaí prajā́pates sváṃ cʰándas \

Pada: bi     
yajñáḥ prajā́patis \

Pada: bj     
yád anuṣṭúbʰaudgrabʰaṇáṃ juhóti

Line : 3  Pada: bk     
svá evá ccʰándasi yajñáṃ prátiṣṭʰāpayati


Pada: bl     
ccʰándaḥpratiṣṭʰāno vaí yajñás

Line : 4  Pada: bm     
yatʰācʰandasáṃ cʰándassu pratiṣṭʰā́pyas

Pada: bn     
saíṣā́nuṣṭúp

Pada: bo     
tásyās saptā́kṣaram ékaṃ padám aṣṭā́kṣarāṇi trī́ṇi

Line : 5  Pada: bp     
téṣām̐ saptānā́ṃ yā́ni trī́ṇi tā́ny aṣṭā́ úpayanti

Line : 6  Pada: bq     
tā́ny ékādaśa

Pada: br     
sā́ triṣṭúb

Pada: bs     
yā́ni catvā́ri tā́ny aṣṭā́ úpayanti

Pada: bt     
tā́ni dvā́daśa

Line : 7  Pada: bu     
sā́ jágatī

Pada: bv     
yā́ny aṣṭaú sā́ gāyatrī \

Pada: bw     
ávibʰaktānuṣṭúp

Pada: bx     
svāhākāréṇa paṅktís \

Pada: by     
etā́vanti vaí cʰándām̐si

Line : 8  Pada: bz     
yajñám evá yatʰācʰandasáṃ cʰándassu prátiṣṭʰāpayati //


Pada: ca     
yajñás sr̥ṣṭó devátābʰir ālábʰyas \

Line : 9  Pada: cb     
víśvo devásya netúr íti

Pada: cc     
yán netr̥mátī téna sāvitrī́

Line : 10  Pada: cd     
márta íti

Pada: ce     
pitr̥devatyā̀

Pada: cf     
víśva íti

Pada: cg     
vaiśvadevī́

Pada: ch     
dyumnám íti

Pada: ci     
bārhaspatyā́

Line : 11  Pada: cj     
puṣyatv íti

Pada: ck     
pauṣṇī́

Pada: cl     
sārasvatás svāhākārás \

Pada: cm     
etā́vatīr vaí devátās \

Line : 12  Pada: cn     
yajñám evá sr̥ṣṭáṃ devátābʰir ā́labʰate


Pada: co     
yajñás sr̥ṣṭás tredʰā́ prā́viśad ŕ̥caṃ tŕ̥tīyena sā́ma tŕ̥tīyena yájus tŕ̥tīyena

Line : 13  Pada: cp     
tásya yā́ priyā́ tanū́r ā́sīt táyā yájuḥ prā́viśat

Line : 14  Pada: cq     
tásmād yájuṣo nóccaíḥ kīrtayitavyàm \

Pada: cr     
yajñásya priyā́ṃ tanvàm údūrṇoti \

Pada: cs     
ábrahmavarcasī bʰavati nagnaṃbʰā́vukaḥ //


Anuvaka: 3  
Line : 16  Pada: a     
yajñó vaí devébʰyó 'pākrāmat kŕ̥ṣṇo bʰūtvā́

Pada: b     
tásmāt púnar upāvártamānād r̥ksāmé ápākrāmatām \

Line : 17  Pada: c     
kŕ̥ṣṇaṃ prā́viśatāṃ yajñáṃ mányāmāne

Pada: d     
śuklám̐ sā́ma kr̥ṣṇám ŕ̥g

Line : 18  Pada: e     
yát kr̥ṣṇājinéna dī́kṣate \

Pada: f     
r̥ksāmé evā́labʰate \


Pada: g     
ahorātré vaí mitʰunám̐ sámabʰavatām \

Line : 19  Pada: h     
táyor ójo vīryàm ápākrāmat

Pada: i     
tát kŕ̥ṣṇaṃ prā́viśat \

Pada: j     
yát kr̥ṣṇājinéna dī́kṣate \

Line : 20  Pada: k     
ahorātráyor evaújo vīryàm ā́labʰate


Pada: l     
dyā́vāpr̥tʰivī́ vaí mitʰunám̐ sámabʰavatām \

Line : 21  Pada: m     
táyos téjo yajñíyam ápākrāmat

Pada: n     
tát kŕ̥ṣṇaṃ prā́viśat \

Pada: o     
yát kr̥ṣṇājinéna dī́kṣate

Page: 77  
Line : 1  Pada: p     
dyā́vāpr̥tʰivyór evá téjo yajñíyam ā́labʰate \


Pada: q     
r̥ksāmáyoś śílpe stʰa íti \

Line : 2  Pada: r     
r̥ksāmé evā́labʰate

Pada: s     
yátʰā nā́vau tariṣyám̐s enam̐ sáṃpārayatas \


Line : 3  Pada: t     
ódŕ̥caś śármāsi śárma me yaccʰéti

Pada: u     
devátāś ca vā́ eṣá yajñáṃ cābʰyā́rohati

Line : 4  Pada: v     
yát kr̥ṣṇājinám āróhati

Pada: w     
yadā́ vaí śréyān * kāmáyaté 'tʰa pā́pīyām̐saṃ prátinudate
      
FN emended. Ed.: śreyān

Line : 5  Pada: x     
devátābʰyaś caivá yajñā́ya ca námaskaroti \

Pada: y     
ápratinodāya \


Pada: z     
āśumávanti vā́ anyā́ni ccʰándām̐sy ā́sann ánāśum avanty anyā́ni

Line : 6  Pada: aa     
tā́ny ājím ayur

Line : 7  Pada: ab     
yā́ny āśumávanty ā́sam̐s tā́ni prádʰakṣyāmaha íti bʰīṣā́ kŕ̥ṣṇaṃ prā́viśan \

Line : 8  Pada: ac     
tā́nīmā́ni yajñáṃ vahanti

Pada: ad     
yā́ny ánāśumavanty ā́sam̐s tā́n imā́n vakṣyāmaha íti bʰīṣā́ kŕ̥ṣṇaṃ prā́viśan \

Line : 9  Pada: ae     
tā́nīmā́ni ccʰándām̐si

Pada: af     
yā́ny áyajñavāhāni tā́ni svā́rājyam agaccʰan

Line : 10  Pada: ag     
svā́rājyaṃ gaccʰati eváṃ véda

Pada: ah     
yát kr̥ṣṇājinéna dī́kṣate \

Line : 11  Pada: ai     
āśumávanti caivā́nāśumavanti cobʰáyāni ccʰándām̐sy ávarunddʰe //


Line : 12  Pada: aj     
hótrā vaí devébʰyó 'pākrāman \

Pada: ak     
tád vaṣaṭkāró 'pyacarat kŕ̥ṣṇo bʰūtvā́ \

Pada: al     
áskannaṃ vaí vaṣaṭkārā́d dʰavís

Line : 13  Pada: am     
tásmāt kr̥ṣṇājiné havíṣ pim̐ṣanti


Pada: an     
havír vaí dīkṣitás

Pada: ao     
tásmāt kr̥ṣṇājinám ádʰyāste

Line : 14  Pada: ap     
tásmān níṣṭʰīvati

Pada: aq     
havíṣó 'skandāya


Pada: ar     
bahíṣṭād vaí paśūnā́ṃ yajñás ca devátāś cāntarā́n médas \

Line : 15  Pada: as     
yád bahírlomaṃ kr̥ṣṇājináṃ kuryā́d antárhito yájamāno yajñā́c ca devátābʰyaś ca syāt \

Line : 16  Pada: at     
yád antárlomam antárhito yajñó devátābʰyas \

Line : 17  Pada: au     
dvé sámasyed antármām̐se bahírlomnī

Pada: av     
yády ékam̐ syā́t pā́daṃ prátiṣīvyet \

Line : 18  Pada: aw     
ánantarhito yájamāno yajñā́c ca devátābʰyaś ca bʰávaty ánantarhito yajñó devátābʰyas \


Line : 19  Pada: ax     
víṣṇoś śármāsi śárma yájamānasyéti

Pada: ay     
víṣṇur vaí yajñó vaiṣṇavó yájamānas \

Line : 20  Pada: az     
víṣṇunaivá yajñénātmā́nam ubʰayátas sayújaṃ kurute


Pada: ba     
yajñó yád ásr̥jyata tásyólbam ánvaveṣṭata

Line : 21  Pada: bb     
tád dīkṣitavásanam abʰavat \

Pada: bc     
gárbʰo dīkṣitás \

Pada: bd     
yád dīkṣitavásanaṃ paridʰatté

Page: 78  
Line : 1  Pada: be     
svénaivá yóninātmā́nam órṇute *
      
FN Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.27f., declines Caland's emendation: prórṇute. Mittwede, Textkritische Bemerkungen, p. 112


Pada: bf     
tásmān mahát kāryàm

Line : 2  Pada: bg     
evám iva hy úlbena gárbʰa ā́vr̥ta iva ccʰanná iva


Pada: bh     
pratyákṣaṃ vadet \

Pada: bi     
vācó 'yātayāmatvāya //


Anuvaka: 4  
Line : 4  Pada: a     
áṅgiraso vaí svargáṃ lokáṃ yántas mékʰalās saṃnyàkiran \

Pada: b     
tátaś śará údatiṣṭʰat \

Line : 5  Pada: c     
yác cʰaramáyī mékʰalā bʰávati

Pada: d     
tā́m evá mékʰalām ā́labʰate


Pada: e     
devā́ vaí yátrórjaṃ vyábʰajanta tátaś śará údatiṣṭʰat \

Line : 6  Pada: f     
yác cʰaramáyī mékʰalā bʰávati

Pada: g     
tā́m evórjam ā́labʰate \


Line : 7  Pada: h     
ū́rg vaí mékʰalā

Pada: i     
mádʰyaṃ práti párivyayati \

Pada: j     
ū́rjam evá madʰyató dadʰāti yájamāne ca prajā́su ca

Line : 8  Pada: k     
tásmān madʰyatáḥ prajā́ ū́rg ūrjayati


Pada: l     
nā́bʰiṃ práti párivyayati \

Line : 9  Pada: m     
ūrdʰváṃ vaí púruṣasya nā́bʰyā médʰyam avācī́nam amedʰyám \

Pada: n     
médʰyasya cāmedʰyásya ca vyā́vr̥ttyai


Line : 10  Pada: o     
trivŕ̥d bʰavati

Pada: p     
trivŕ̥tā vaí stómena prajā́patiḥ prajā́ asr̥jata

Line : 11  Pada: q     
tr̥vŕ̥d vájras \

Pada: r     
vájram evá bʰrā́tr̥vyāya práharati \


Pada: s     
índro vaí vr̥trā́ya vájraṃ prā́harat

Line : 12  Pada: t     
tásya yát prā́śīryata śarò 'bʰavat

Pada: u     
tác cʰarásya śaratvám \

Pada: v     
vájro vaí śarás \

Line : 13  Pada: w     
yác cʰaramáyī mékʰalā bʰávati

Pada: x     
vájram evá bʰrā́tr̥vyāya práharati

Pada: y     
str̥ṇutá enam \


Line : 14  Pada: z     
yáṃ dviṣyā́t táṃ parivyáyan dʰyāyet \

Pada: aa     
vájreṇaivaínam̐ sámarpayati


Pada: ab     
mékʰalā pum̐só bʰávati yóktram̐ striyā́s

Line : 15  Pada: ac     
strī́ vaí mékʰalā

Pada: ad     
pumā́n yóktraṃ

Pada: ae     
mitʰunám evá yajñamukʰé vipáryūhete *
      
FN Mittwede, Textkritische Bemerkungen, p. 112: vipáryūhate

Line : 16  Pada: af     
prajánanāya


Pada: ag     
vájro vaí mékʰalā

Pada: ah     
kṣúd udáraṃ * pāpmā́ bʰrā́tr̥vyas \
      
FN emended. Ed.: udā́raṃ. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 113

Pada: ai     
yán mékʰalāṃ parivyáyate

Line : 17  Pada: aj     
vájreṇaivá pāpmā́naṃ bʰrā́tr̥vyam ápahate //


Pada: ak     
yajñó vaí devéṣv ā́sīd dákṣiṇā pitŕ̥ṣu

Line : 18  Pada: al     
yajñó dákṣiṇām abʰyàkāmayata

Pada: am     
táṃ pitáro 'bruvan

Line : 19  Pada: an     
devéṣu no bʰāgadʰéyam iccʰéti

Pada: ao     
'bruvan \

Pada: ap     
tr̥tīyasavanábʰāgā asann * íti
      
FN emended. Ed.: āsann. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 113

Line : 20  Pada: aq     
tásmāt pitŕ̥bʰyas tr̥tīyasavanáṃ * kriyate
      
FN Mittwede, Textkritische Bemerkungen, p. 113: tr̥tīyasavané


Pada: ar     
tám ahvayat tā́ṃ hūtò 'dʰāvat

Pada: as     
tásmāt púmān striyā́ hūtó dʰāvati

Line : 21  Pada: at     
tásmāc cʰrótriyas strī́kāmatamas

Pada: au     
yajñásya nediṣṭʰī́ tā́m̐ sámabʰavat

Line : 22  Pada: av     
tád índro 'cāyat

Pada: aw     
'manyata

Pada: ax     
vā́ itó janiṣyáte evédáṃ bʰaviṣyatī́ti

Page: 79  
Line : 1  Pada: ay     
táṃ yóniṃ prā́viśat

Pada: az     
tásmād ajāyata

Pada: ba     
púnaḥ pratyávaikṣata

Line : 2  Pada: bb     
'manyata

Pada: bc     
vā́ itó 'paro janiṣyáte me sapátno bʰaviṣyatī́ti

Line : 3  Pada: bd     
tám anuhā́ya nivéṣṭyā́ccʰinat

Pada: be     
sā́ viṣā́ṇābʰavat \

Pada: bf     
yád viṣā́ṇā bʰávati

Line : 4  Pada: bg     
yajñásyaivá réta índrasya yóniṃ dákṣiṇāyā yónim ā́labʰate


Pada: bh     
páñcāvr̥d bʰavati

Line : 5  Pada: bi     
pañcábʰir tā́ṃ nivéṣṭyā́ccʰinat \


Pada: bj     
índrasya yónir asī́ti \

Pada: bk     
índrasya hy èṣā́ yóniḥ


Line : 6  Pada: bl     
kr̥ṣyaí tvā susasyā́yā * íti
      
FN emended. Ed.: sumanasyā́yā. Raghuvira, KpS, xxvi. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 89. Mittwede, Textkritische Bemerkungen, p. 113

Pada: bm     
tásmāt kr̥ṣṭáṃ pacyate \


Pada: bn     
útkr̥dʰī́ti

Line : 7  Pada: bo     
tásmād ūrdʰvā́ óṣadʰaya útpadyante *
      
FN emended. Ed.: útpacyante. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 22f. Mittwede, Textkritische Bemerkungen, p. 113


Pada: bp     
yájuṣā kaṇḍūyate \

Pada: bq     
ayajúṣā manuṣyā̀ḥ kaṇḍūyánte

Line : 8  Pada: br     
vyā́vr̥ttyai


Pada: bs     
yád ayajúṣā kaṇḍūyéta varuṇavát kaṇḍūyetā́pi gárbʰāḥ pāmanā́ jāyeran

Line : 9  Pada: bt     
vā́g vaí devā́n manuṣyā̀n praviśánty ait

Pada: bu     
tásyā yád atyáricyata tád vánaspátīn prā́viśat

Line : 10  Pada: bv     
saíṣā́ vánaspátiṣu vā́g vadati yā́ dundubʰaú yā́ nāḍyā́ṃ yā́ tū́ṇave

Line : 11  Pada: bw     
yád daṇḍó bʰávati

Pada: bx     
vācá evā́tiriktam ávarunddʰe


Pada: by     
táṃ maitrāvaruṇā́ya práyaccʰati

Line : 12  Pada: bz     
vā́cam evā́smai tát práyaccʰati


Pada: ca     
tā́m̐ śáśvad r̥tvígbʰyo víbʰajati

Line : 13  Pada: cb     
tásmād asya vā́ṅ nópadasyati \


Pada: cc     
āsyadagʰnáḥ kāryàs

Pada: cd     
tā́vatī hī̀yáṃ vā́g vádati \

Line : 14  Pada: ce     
átʰo etā́vati vācā́ vīryàṃ kriyáte


Pada: cf     
vr̥kṣáḥ pʰalagráhis tásya kuryāt pʰalagráhir asānī́ti //


Anuvaka: 5  
Line : 16  Pada: a     
svāhā yajñaṃ manasa iti

Pada: b     
manasā vai yajña ālabʰyate

Pada: c     
vātayonir yajñas \

Line : 17  Pada: d     
divi yajño 'ntarikṣe pr̥tʰivyām

Pada: e     
atrātra vai yajñas \

Pada: f     
yatrayatraiva yajñas tata enaṃ manasālabʰate

Line : 18  Pada: g     
taṃ yatvāste

Pada: h     
yajñam eva tad yatvāste


Pada: i     
yad visr̥jed yajñaṃ visr̥jet \

Pada: j     
yadi visr̥jet punar dīkṣayet \


Line : 19  Pada: k     
yat punar dīkṣayed āhutīr atirecayet * \
      
FN emended. Ed.: abʰirecayat. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.25. Mittwede, Textkritische Bemerkungen, p. 113

Pada: l     
gāyatrīṃ vaiṣṇavīm anubrūyāt \

Line : 20  Pada: m     
vāg vai gāyatrī

Pada: n     
yajño viṣṇus \

Pada: o     
vācaiva yajñam̐ saṃtanoti


Pada: p     
bārhaspatyām uttarām anubrūyāt \

Page: 80  
Line : 1  Pada: q     
brahma vai br̥haspatis \

Pada: r     
brahmaṇā yajñasyārtaṃ niṣkriyate

Pada: s     
brahamaṇaiva yajñasyārtaṃ niṣkaroti


Line : 2  Pada: t     
tvam agne vratapā asīty agnaye vratapataye 'nubrūyāt \

Pada: u     
vratapatiṃ etasya vrataṃ gaccʰati yo dīkṣitas san na vrataṃ carati \

Line : 3  Pada: v     
agnir devānāṃ vratapatis \

Line : 4  Pada: w     
vratapater evādʰi vratam ālabʰate \


Pada: x     
adīkṣiṣṭāyam asā āmuṣyāyaṇa iti trir upām̐śv āha trir uccais \

Line : 5  Pada: y     
devebʰyaś caiva manuṣyebʰyaś ca yajñaṃ prāha


Pada: z     
nakṣatraṃ dr̥ṣṭvā * vācaṃ visr̥jate
      
FN emended. Ed.: dr̥ṣṭʰvā. Mittwede, Textkritische Bemerkungen, p. 113

Line : 6  Pada: aa     
divā vai manuṣyā yajñena caranti naktaṃ devās \

Pada: ab     
ahnaiva rātrīm abʰisaṃtatya devebʰyo yajñam̐ saṃprayaccʰati

Line : 7  Pada: ac     
gopītʰāya


Pada: ad     
vrataṃ kr̥ṇuteti

Pada: ae     
yajñaṃ kurutety evaitad āha


Line : 8  Pada: af     
pāṅkty eṣā vyāhr̥tiḥ

Pada: ag     
pāṅkto yajñas \

Pada: ah     
vāca evaitat samyag udyate


Line : 9  Pada: ai     
nottāno dīkṣitaś śayīta

Pada: aj     
yad uttānaś śayīta devalokam upāvarteta


Pada: ak     
na nyaṅ śayīta

Line : 10  Pada: al     
yan nyaṅ śayīta pitr̥lokam upāvarteta //

Pada: am     
jano itaḥ pitaro dūre

Line : 11  Pada: an     
janād āgaccʰati

Pada: ao     
pramāyukas syāt


Pada: ap     
tiryaṅṅ eva śayīta \

Pada: aq     
antarikṣadevatyo vai dīkṣitas

Line : 12  Pada: ar     
svam eva lokam̐ svamāyatanam upāvr̥tya śaye


Pada: as     
nāgneḥ parāṅ śayīta \

Line : 13  Pada: at     
agnis sarvā devatās \

Pada: au     
devatābʰya āvr̥ścyeta \


Pada: av     
agnim evābʰyāvr̥tya śayīta \

Pada: aw     
agnis sarvā devatās \

Line : 14  Pada: ax     
devatā evābʰyāvr̥tya śaye


Pada: ay     
daivīṃ dʰiyaṃ manāmaha iti mārjayate

Line : 15  Pada: az     
brahmaṇā

Pada: ba     
satejastvāya \


Pada: bb     
atʰo āpo me ned dīkṣām avamuṣṇān ity annaṃ vai manuṣyebʰya udabībʰatsata

Line : 16  Pada: bc     
tad devā ayiyam̐san \

Pada: bd     
āpo 'bruvann upāvartasva vayaṃ ta etān svadayiṣyāma iti

Line : 17  Pada: be     
tad upāvartata

Pada: bf     
yad dīkṣito mārjayate \

Line : 18  Pada: bg     
annādyasyāvaruddʰyai //


Pada: bh     
tasmād brāhmaṇa āhārya āhr̥te hastā avanejīta \

Line : 19  Pada: bi     
annādyasyāvaruddʰyai


Pada: bj     
na etena hutaṃ vratayitavyaṃ nāhutaṃ yo dīkṣitas \

Line : 20  Pada: bk     
ye devā manujātā iti vratayati

Pada: bl     
prāṇā vai devā manujātās

Pada: bm     
svāyām eva devatāyām̐ hutaṃ vratayati

Line : 21  Pada: bn     
tenāsya na hutaṃ bʰavati nāhutam


Pada: bo     
agne tvam̐ su jāgr̥hīti svapsyann agnim abʰimantrayeta

Line : 22  Pada: bp     
bahu eṣa supto vratyaṃ nigaccʰati \

Page: 81  
Line : 1  Pada: bq     
agnir devānāṃ vratapatir

Pada: br     
vratapataya eva vratam̐ saṃpradāya kāmam r̥dʰate


Pada: bs     
tvam agne vratapā asīti prabudʰyāgnim abʰimantrayeta

Line : 2  Pada: bt     
vratapataye eṣa vratam̐ saṃprayaccʰati \

Line : 3  Pada: bu     
agnir devānāṃ vratapatis \

Pada: bv     
vratapater evādʰi vratam ālabʰate //


Anuvaka: 6  
Line : 4  Pada: a     
na dīkṣitena hotavyam \


Pada: b     
havir vai dīkṣito rudro 'gnir

Pada: c     
yaj juhuyād dʰavirbʰūtam ātmānaṃ rudrāyāpidadʰyāt \

Line : 5  Pada: d     
yan na juhuyād yajñaṃ viccʰindyāt

Pada: e     
tad etad vratam aparasminn agnā adʰiśritya pūrvam agnim abʰisaṃcarati

Line : 6  Pada: f     
tenaiva yajñam̐ saṃtanoti


Pada: g     
yatʰā vi gaur ūdʰaḥ kuruta evam eṣa devebʰyo yajñam̐ saṃbʰarati yo dīkṣate

Line : 7  Pada: h     
yaj juhuyād yajñaṃ viduhyāt srevayet \

Line : 8  Pada: i     
yatʰopadʰīte * sūta evaṃ tat \
      
FN Mittwede, Textkritische Bemerkungen, p. 113: yatʰopadʰītā

Pada: j     
yad upari juhoti

Pada: k     
sakr̥d eva yāma āgate devebʰyo yajñaṃ duhe


Line : 9  Pada: l     
sarvaṃ etasya havirbʰūtaṃ yo dīkṣitas \

Pada: m     
nirādiśya hi dīkṣate

Line : 10  Pada: n     
tasya yo 'nnam atti yajñaṃ girati

Pada: o     
tasya yajñenaiva prāyaścittiḥ //


Line : 11  Pada: p     
pāśena eṣo 'bʰihito yo dīkṣito varuṇyaḥ pāśas tasya

Line : 12  Pada: q     
yo 'nnam atti varuṇa enaṃ grāhuko bʰavati

Pada: r     
tasmād baddʰasya nigasya cānnaṃ nādyāt \


Line : 13  Pada: s     
devānāṃ etat pariṣūtaṃ yo dīkṣito manuṣyāṇām in nvai pariṣūtam̐ surabʰyavāyam \

Line : 14  Pada: t     
tasmād dīkṣitasyānnaṃ nādyāt


Pada: u     
tredʰā etasya pāpmānaṃ vibʰajante yo dīkṣitas \

Line : 15  Pada: v     
yo 'nnam atti sa tr̥tīyam \

Pada: w     
yo 'ślīlaṃ kīrtayati sa tr̥tīyam \

Line : 16  Pada: x     
yo nāma gr̥hṇāti sa tr̥tīyam \

Pada: y     
tasmād dīkṣitasya nānnam adyān nāślīlaṃ kīrtayen na nāma gr̥hṇīyāt \


Line : 17  Pada: z     
dānāya eṣa dīkṣate 'tʰaitad anr̥taṃ karoti

Line : 18  Pada: aa     
yat pratigr̥hṇāti

Pada: ab     
garbʰo dīksito hinasti garbʰaṃ pratigr̥hītam \


Pada: ac     
pūṣā sanīnām̐ somo rādʰasām iti

Line : 19  Pada: ad     
pūṣā hi sanīnām īśe somo rādʰasām \


Line : 20  Pada: ae     
rāsveyat someti

Pada: af     
somo etad etasmai rāsate yad vanute \


Pada: ag     
ā bʰūyo bʰareti \

Pada: ah     
āgame hy enaṃ bʰūyas \


Line : 21  Pada: ai     
devas savitā vasor vasudāveti

Pada: aj     
savitr̥prasūta eva pratigr̥hṇāti \

Line : 22  Pada: ak     
ātmano 'him̐sāyai


Pada: al     
devebʰyo vai yajño na prābʰavat

Pada: am     
taṃ dakṣiṇābʰis samabʰāvayan

Page: 82  
Line : 1  Pada: an     
yad dīkṣito bʰr̥tiṃ vanute yajñam eva saṃbʰāvayati

Pada: ao     
tasmād dvādaśa rātrīr dīkṣito bʰr̥tiṃ vanvīta

Line : 2  Pada: ap     
yāvān eva yajñas taṃ saṃbʰāvayati //


Pada: aq     
devebʰyo anyā dakṣiṇā nīyante manuṣyebʰyo 'nyās

Line : 3  Pada: ar     
etā anudiśati

Pada: as     
vāyave tveti

Line : 4  Pada: at     
naśyati

Pada: au     
nirr̥tyai tveti

Pada: av     
yāvasīdati

Pada: aw     
rudrāya tveti

Pada: ax     
yāṃ rudro hanti sam̐śīryate

Line : 5  Pada: ay     
varuṇāya tveti

Pada: az     
yāpsu bleṣkeṇa

Pada: ba     
yamāya tveti

Line : 6  Pada: bb     
yānyena mr̥tyunā \

Pada: bc     
etā vai devebʰyo nīyante manuṣyebʰya itarās

Pada: bd     
etāḥ

Pada: be     
puṇyabrāhmaṇa etābʰir bʰūya upardʰnoti \

Line : 7  Pada: bf     
r̥dʰnoti ya evaṃ veda


Pada: bg     
devīr āpo apāṃ napād ity apo 'tigāhate

Line : 8  Pada: bh     
yad evāsāṃ yajñiyaṃ yad dʰaviṣyaṃ tat parivr̥ṇakti \

Pada: bi     
anavakleśāya \


Line : 9  Pada: bj     
agnir vai dīkṣitas \

Pada: bk     
śamayanty agnim āpas \

Pada: bl     
yajuṣātigāhate \

Pada: bm     
aśāntyai *
      
FN emended. Ed.: yajuṣātigāhate śāntyai. Mittwede, Textkritische Bemerkungen, p. 113

Line : 10  Pada: bn     
śāntir hy āpas \

Pada: bo     
atʰo teja evātman bʰūyas samādʰatte


Pada: bp     
yad ayajuṣātigāheta vihradinīr āpas syur

Line : 11  Pada: bq     
yajuṣātigāhate //

Pada: br     
tasmād āpas saṃtatā aviccʰinnā dʰāvanti


Line : 12  Pada: bs     
yadi nāvyāṃ tared araṇī ca ratʰaṃ cādʰāya taret \

Pada: bt     
agnir vai sarvā devatās \

Line : 13  Pada: bu     
yajño ratʰas \

Pada: bv     
devatābʰiś caiva yajñena ca saha tarati \


Pada: bw     
ā pārād gantor loṣṭaṃ vimr̥ṇann āsīta

Line : 14  Pada: bx     
tenāsyā naiti *
      
FN emended. Ed.: tenāsyā naite. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.28, supports Caland's emendation. Mittwede, Textkritische Bemerkungen, p. 114


Pada: by     
sakṣehy * ayaṃ te yonir r̥tviya iti
      
FN Ed.: sakʰyehy. KS.2.4:10.12 Ed.: sakṣemahi, KpS. 1.16:14.12, 36.3:222.1: sakṣehi, Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.55. Mittwede, Textkritische Bemerkungen, p. 114

Pada: bz     
yatʰāyajus \


Line : 15  Pada: ca     
edam aganma devayajanaṃ pr̥tʰivyā iti devayajanam adʰyavasyati \

Pada: cb     
r̥ksāmābʰyām̐ saṃtaranto yajurbʰir iti \

Line : 16  Pada: cc     
r̥ksāmābʰyāṃ caiva devatābʰiś ca devayajanam abʰisaṃtarati //


Anuvaka: 7  
Line : 18  Pada: a     
devāś ca asurāś ca samāvad eva yajñe 'kurvata

Pada: b     
yad eva devā akurvata tad asurā akurvatāgnihotraṃ darśapūrṇamāsau cāturmāsyāni \

Line : 19  Pada: c     
eṣa vāva tarhi yajña āsīt

Line : 20  Pada: d     
te devā etam̐ saumyam adʰvaram apaśyan \

Pada: e     
tam āharan \

Pada: f     
te 'dīkṣayan \

Pada: g     
te 'gnihotraṃ vratam akurvata \

Line : 21  Pada: h     
agnihotraṃ vāva vratam \

Pada: i     
tasmād yāgnihotrasya skannasya prāyaścittis vratasya skannasya prāyaścittis

Line : 22  Pada: j     
tasmād dvivrato dīkṣitas syāt \

Page: 83  
Line : 1  Pada: k     
dvir hy agnihotraṃ juhvati


Pada: l     
teṣāṃ yat paurṇamāsam āsīt tam agnīṣomīyaṃ paśum akurvata yaḥ pūrvedyur ālabʰyate

Line : 2  Pada: m     
yad dārśaṃ tam āgneyaṃ yo 'nusavanam ālabʰyate

Pada: n     
vaiśvadevaṃ prātassavanam akurvata

Line : 3  Pada: o     
varuṇapragʰāsān mādʰyandinam̐ savanam \

Pada: p     
sākamedʰām̐s tr̥tīyasavanam \

Line : 4  Pada: q     
tr̥tīyasavane pitr̥yajñam avākalpayan \

Pada: r     
tr̥tīyasavane tryambakān \

Pada: s     
te 'surā apakrāmanto 'bruvan

Line : 5  Pada: t     
na ime dʰvartavā abʰūvann iti

Pada: u     
tad adʰvarasyādʰvaratvam \

Line : 6  Pada: v     
tato devā abʰavan parāsurā abʰavan

Pada: w     
ya evaṃ vidvān dīkṣate yam evaṃ vidvān dīkṣayati bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati //


Anuvaka: 8  
Line : 8  Pada: a     
svargaṃ etena lokaṃ prayanti yat prāyaṇīyam \

Pada: b     
tat prāyaṇīyasya prāyaṇīyatvam \

Line : 9  Pada: c     
cʰidyate eṣo 'smāl lokād yo 'muṃ lokaṃ gaccʰati

Pada: d     
yad ādityam udayanīyaṃ bʰavati \

Line : 10  Pada: e     
asminn eva loke pratitiṣṭʰati


Pada: f     
devā asurān hatvā vairadeyād īṣamāṇās te diśo 'mohayannenna idam anyo 'nu prajānād iti

Line : 12  Pada: g     
tad āhus

Pada: h     
sādʰyā vai nāma devā āsan pūrve devebʰyas

Pada: i     
te diśo mohayitvā svargaṃ lokam āyan

Line : 13  Pada: j     
nen na imaṃ lokam anyo 'nu prajānād iti

Pada: k     
ime 'vare devā anu prājijñāsanta

Line : 14  Pada: l     
na prājānan

Pada: m     
sāditir abravīd vāryaṃ vr̥ṇā ahaṃ va imā diśaḥ pravakṣyāmi matprāyaṇa eva yajño 'san madudayana iti

Line : 15  Pada: n     
tasmād ādityaṃ prāyaṇīyam bʰavaty ādityam udayanīyam \

Line : 16  Pada: o     
vāryavr̥tam̐ hy asyāḥ


Pada: p     
patʰyām̐ svastiṃ yajatety abravīt tayā prācīṃ diśaṃ prajñāsyatʰeti \

Line : 17  Pada: q     
agniṃ yajatety abravīt tena dakṣiṇām \

Line : 18  Pada: r     
somaṃ yajatety abravīt tena pratīcīm \

Pada: s     
savitāraṃ yajatety abravīt tenodīcīm

Line : 19  Pada: t     
aham evemā ubʰau lokau vedety abravīd iyam aditis tasyā iyam ūrdʰvā dig *
      
FN < diś

Line : 20  Pada: u     
ūrdʰvā eva tena svargaṃ lokam āyan \

Pada: v     
etā evaṃ devatā ijyante

Line : 21  Pada: w     
diśāṃ kl̥ptyai

Pada: x     
svargasya lokasya prajñātyai


Pada: y     
patʰyayā vai svastyā devāḥ prācīṃ diśaṃ prājānan

Page: 84  
Line : 1  Pada: z     
agnīṣomā anusamapaśyatām \

Pada: aa     
savitā prāsuvat \

Pada: ab     
iyam aditir asyām adʰi yajñaṃ prāñcam atanvata //

Line : 2  Pada: ac     
yajñamukʰaṃ etat saṃbʰriyate yat prāyaṇīyam \

Line : 3  Pada: ad     
vāk patʰyā svastis \

Pada: ae     
yat patʰyām̐ svastiṃ yajati

Pada: af     
vācam eva tat saṃbʰarayati

Line : 4  Pada: ag     
prāṇāpānā evāgnīṣomābʰyām̐ saṃbʰarati

Pada: ah     
prasavāyaiva

Pada: ai     
saviteyam aditir

Line : 5  Pada: aj     
asyām adʰi yajñamukʰam̐ saṃbʰarayati


Pada: ak     
kl̥ptyai etan nirupyate yat prāyaṇīyam \

Line : 6  Pada: al     
maruto * devaviśā
      
FN emended. Ed.: marutāṃ. Mittwede, Textkritische Bemerkungen, p. 114

Pada: am     
devaviśāṃ vai kalpamānāṃ manuṣyaviśānukalpate

Line : 7  Pada: an     
yan marutvadyājyāyāḥ padaṃ bʰavati *svasti rāye maruto dadʰātaneti *
      
FN R̥V.10.63.15 pāda d
      
FN external reference

Pada: ao     
devaviśām eva kalpayati

Line : 8  Pada: ap     
tāṃ kalpamānāṃ manuṣyaviśānukalpate


Pada: aq     
patʰyām̐ svastiṃ yajati

Line : 9  Pada: ar     
tasmād asā ādityo 'ccʰinnaṃ pura udeti paścān nimrocati

Pada: as     
patʰyām̐ hy eṣa svastim anusaṃcarati \


Line : 10  Pada: at     
agniṃ yajati

Pada: au     
tasmād dakṣiṇato 'gra oṣadʰayaḥ pacyamānā āyanti \

Line : 11  Pada: av     
āgneyā hy oṣadʰayas


Pada: aw     
somaṃ yajati

Pada: ax     
tasmād āpaḥ pratīcīr bʰūyiṣṭʰā dʰāvanti

Line : 12  Pada: ay     
saumīr hy āpas


Pada: az     
savitāraṃ yajati

Pada: ba     
tasmād ayam uttarād bʰūyiṣṭʰaṃ pavate

Line : 13  Pada: bb     
savitr̥prasūto hy eṣa pavate \


Pada: bc     
aditiṃ yajati

Pada: bd     
tasmād iyam upariṣṭāt prajābʰyo varṣati


Line : 14  Pada: be     
pañcaitā devatā yajati

Pada: bf     
pāṅkto yajñas \

Pada: bg     
yajñam evāvarunddʰe \


Line : 15  Pada: bh     
agnaye ṣaṣṭʰam avadyati

Pada: bi     
ṣaḍ r̥tavas \

Pada: bj     
r̥tuṣv eva pratitiṣṭʰati


Pada: bk     
daśa yājyānuvākyā bʰavanti

Line : 16  Pada: bl     
daśākṣarā virāḍ annaṃ virāḍ

Pada: bm     
virājy evānnādye pratitiṣṭʰati


Pada: bn     
sviṣṭakr̥te dvādaśī bʰavatas \

Line : 17  Pada: bo     
dvādaśa māsās saṃvatsaras

Pada: bp     
saṃvatsarsyāptyai


Pada: bq     
saptadaśa sāmidʰenyo bʰavanti

Line : 18  Pada: br     
saptadaśo vai saṃvatsaraḥ

Pada: bs     
pañcartavo dvādaśa māsā eṣa vāva sa saṃvatsaras

Line : 19  Pada: bt     
saṃvatsarād evādʰi yajñamukʰaṃ pratanute //


Anuvaka: 9  
Line : 20  Pada: a     
patʰyām̐ svastiṃ yajati

Pada: b     
vāg vai patʰyā svastis \

Pada: c     
vācam eva tad ātmanas spr̥ṇoti \


Line : 21  Pada: d     
agniṃ yajati

Pada: e     
yad evāsya śuṣkam agnidāhyaṃ tat tena sprṇoti


Pada: f     
somaṃ yajati

Line : 22  Pada: g     
yad evāsyārdram ātmano 'nagnidāhyaṃ tat tena sprṇoti


Pada: h     
prasavāyaiva savitā

Page: 85  
Line : 1  Pada: i     
samiṣṭyai pratiṣṭʰityā aditiḥ

Pada: j     
patʰyayā svastyā prayanti patʰyayā svastyodyanti

Line : 2  Pada: k     
vāg vai patʰyā svastis \

Pada: l     
vācaiva prayanti vācodyanti \

Pada: m     
ādityaṃ prāyaṇīyaṃ bʰavaty ādityam udayanīyam

Line : 3  Pada: n     
asmim̐ś caiva loke 'muṣmim̐ś ca yajñamukʰena pratitiṣṭʰati


Line : 4  Pada: o     
diśo vai svargo lokas \

Pada: p     
etaddevatyā diśas \

Pada: q     
yat prāyaṇīyena yajate

Line : 5  Pada: r     
diśa eva svargaṃ lokam abʰyātiṣṭʰati


Pada: s     
yatʰā vai tejany ūyata evaṃ yajña ūyate

Line : 6  Pada: t     
yad ādityaṃ prāyaṇīyaṃ bʰavaty ādityam udayanīyam \

Pada: u     
barsā evaitā antato nahyati

Line : 7  Pada: v     
draḍʰimne 'prasram̐sāya


Pada: w     
yāḥ prāyaṇīyasyānuvākyās udayanīyasya yājyās \

Line : 8  Pada: x     
yājyās anuvākyās \

Pada: y     
yenaiva prayanti tenodyanti

Line : 9  Pada: z     
pratipadatvāya pratiprajñātyai


Pada: aa     
vyatiṣajed yājyānuvākyā yaṃ dviṣyāt tasya

Pada: ab     
prainam asmāl lokāc cyāvayati nāmuṃ prāpayati

Line : 10  Pada: ac     
yatʰā patʰa udety evaṃ tat \

Pada: ad     
ubʰayata evainaṃ cʰinatti \


Line : 11  Pada: ae     
ananuyājaṃ prāyaṇīyam̐ syād aprayājam udayanīyam \

Pada: af     
samānaṃ etad dʰavis

Line : 12  Pada: ag     
saṃtatyai \


Pada: ah     
ātmā vai prayājāḥ prajānuyājās \

Pada: ai     
yad evaṃ kuryād ātmānaṃ ca prajāṃ cāntariyād aprajāḥ pramīyeta

Line : 13  Pada: aj     
prayājavatī evānuyājavatī syātām \

Line : 14  Pada: ak     
samānaṃ etad dʰavis samānī devatā samānaṃ mekṣaṇam \

Pada: al     
tenaiva yajñam̐ samtanoti

Line : 15  Pada: am     
nātmānaṃ na prajām antareti //


Pada: an     
sam̐stʰāpyā3n na sam̐stʰāpyā3m iti mīmām̐sante

Line : 16  Pada: ao     
sravati vai yajño 'sam̐stʰitas

Pada: ap     
tam̐ sravantaṃ yajamāno 'nu parāsravati prajayā ca paśubʰiś ca

Line : 17  Pada: aq     
sam̐stʰāpyam eva


Pada: ar     
patnīṃ tu na saṃyājayet \

Pada: as     
amedʰyā eṣāpūtā neśvarā svargaṃ lokaṃ gantos

Line : 18  Pada: at     
tām udayanīye saṃyājayati

Pada: au     
yatʰā pravāsī svam āyatanam āgaccʰaty evam evaitat patnīṃ yajamāno 'smiṃl loke 'bʰi pratitiṣṭʰati


Line : 20  Pada: av     
dīkṣitānnam̐ hi ījānā adanty atʰa na vasīyām̐so bʰavanti

Line : 21  Pada: aw     
dīkṣito vai tarhi yarhi prāyaṇīyena yajate

Pada: ax     
dīkṣitas tarhi yarhy avabʰr̥tʰād udeti

Page: 86  
Line : 1  Pada: ay     
prāyaṇīyasya niṣkāṣa udayanīyam abʰinirvapati \

Pada: az     
udayanīyasyaiva nāśnīyāt \

Line : 2  Pada: ba     
dīkṣitānnam eva parivr̥ṇakti vasīyān bʰavati //


Anuvaka: 10  
Line : 3  Pada: a     
kadrūś ca vai suparṇī cātmarūpayor aspardʰetām \

Pada: b     
kadrūs suparṇīm ātmarūpam ajayat \

Line : 4  Pada: c     
iyaṃ vai kadrūr dyaus suparṇī

Pada: d     
cʰandām̐si vai sauparṇāni

Pada: e     
kadrūs suparṇīm abravīt

Line : 5  Pada: f     
tr̥tīyasyām ito divi somas tam āhara tenātmānaṃ niṣkrīṇīṣveti

Line : 6  Pada: g     
suparṇī cʰandām̐sy abravīt \

Pada: h     
etasmai vai pitarau putrān bibʰr̥ta īdr̥śān spr̥ṇavān ito niṣkrīṇīteti

Line : 7  Pada: i     
jagaty udapatac caturdaśākṣarā satī

Line : 8  Pada: j     
sāprāpya * nyavartata
      
FN Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 114

Pada: k     
tasyā dve akṣare ahīyetām \

Pada: l     
paśūm̐ś ca dīkṣāṃ cādāyāpatat

Line : 9  Pada: m     
tasmāt paśumantaṃ dīkṣopanamati

Pada: n     
tasmād āhur jagatī cʰandasāṃ paśavyatameti

Line : 10  Pada: o     
triṣṭub udapatat trayodaśākṣarā satī

Pada: p     
sāprāpya * nyavartata
      
FN Mittwede, Textkritische Bemerkungen, p. 114

Pada: q     
tasyā dve akṣare ahīyetām \

Line : 11  Pada: r     
dakṣiṇāṃ ca tapaś cādāyāpatat

Pada: s     
tasmāt triṣṭubʰo loke dakṣiṇā nīyanta

Line : 12  Pada: t     
etad vāva tapo yat svaṃ dadāti

Pada: u     
tasmād āhur mādʰyandinam̐ savanānāṃ tapasvitamam iti

Line : 13  Pada: v     
gāyatry udapatac caturakṣarā satī

Line : 14  Pada: w     
sājayā karṇagr̥hyodapatat

Pada: x     
tam asyā ajābʰyāruṇat

Pada: y     
tad ajāyā ajātvam \

Pada: z     
tāni ca catvāryakṣarāṇi somaṃ cādāyāpatat

Line : 15  Pada: aa     
sāṣṭākṣarābʰavat \

Pada: ab     
brahamavādino vadanti

Line : 16  Pada: ac     
kasmād gāyatrī kaniṣṭʰā cʰandasām̐ satī yajñamukʰaṃ parīyāya kasmāt tejasvinitameti

Line : 17  Pada: ad     
yad evādas somam āharat tasmād gāyatrī yajñamukʰaṃ tasmāt tejasvinitamā

Line : 18  Pada: ae     
padmāṃ dve savane āharan

Pada: af     
mukʰena tr̥tīyam \

Pada: ag     
yan mukʰenāharat tad adʰayat

Line : 19  Pada: ah     
tasmād dve savane śukravatī dʰītam iva tr̥tīyasavanam \

Pada: ai     
tasmād r̥jīṣaṃ tr̥tīyasavane 'bʰiṣuṇvanti

Line : 20  Pada: aj     
yat tr̥tīyasavana āśiram avanayanti

Pada: ak     
tr̥tīyasavanam eva tat saṃbʰaranto manyante //


Anuvaka: 11  
Page: 87  
Line : 1  Pada: a     
índrāgnī

Pada: b     
śnátʰad vr̥trám

Pada: c     
índrāváruṇayor ahám \

Pada: d     
nū́ na indrāvaruṇā

Pada: e     
sáṃ vāṃ kármaṇā \

Line : 2  Pada: f     
ubʰā́ jigyatʰur

Pada: g     
asmé indrābr̥haspatī

Pada: h     
bŕ̥haspátir * naḥ //
      
FN emended. Ed.: bŕ̥haspátiṃ. cf. 10.13:142.9

Line : 3  Pada: i     
índrāsomā tápataṃ rákṣa ubjátaṃ nyàrpayataṃ vr̥ṣaṇā tamovŕ̥dʰaḥ /

Line : 4  Pada: j     
párā śr̥ṇītam acíto nyòṣatam̐ hatáṃ nudétʰāṃ níśiśītam atríṇaḥ //

Line : 5  Pada: k     
índrāsomā sám agʰáśam̐sam abʰy àgʰáṃ tápur yayastu carúr agnimā́m̐ iva /

Line : 6  Pada: l     
brahmadvíṣe kravyā́de gʰorácakṣase dvéṣo dʰattam anavāyáṃ kimīdíne //

Line : 7  Pada: m     
índrā pūṣáṇā vayám̐ sakʰyā́ya svastáye /

Line : 8  Pada: n     
huvéma vā́jasātaye //

Line : 9  Pada: o     
yád índro ánayad ríto mahī́r apó vŕ̥ṣantamaḥ /

Line : 10  Pada: p     
tátra pūṣā́bʰavat sácā //

Line : 11  Pada: q     
índrāparvatā br̥hatā́ rátʰena vāmī́r íṣa ā́vahatam̐ suvī́rāḥ /

Line : 12  Pada: r     
vītám̐ havyā́ny adʰvaréṣu devā várdʰetʰāṃ gīrbʰír íḍayā mádantā //

Line : 13  Pada: s     
mamáttu naḥ párijmā vasarhā́ mamáttu vā́to apā́ṃ vŕ̥ṣaṇvān /

Line : 14  Pada: t     
śiśītám indrāparvatā yuváṃ nas tán no víśve varivasyantu devā́ḥ //

Line : 15  Pada: u     
r̥bʰúr r̥bʰúbʰir abʰí vas syāma víbʰvo vibʰúbʰiś śávasā śávām̐si /

Line : 16  Pada: v     
vā́jo asmā́m̐ avatu vā́jasātā índreṇa yujā́ taruṣema vr̥trám //

Line : 17  Pada: w     
śácyākarta pitárā yúvānā śácyākarta camasáṃ devapā́nam /

Line : 18  Pada: x     
śácyā hárī dʰánutarā ataṣṭendravā́hā r̥bʰavo vājaratnāḥ //

Line : 19  Pada: y     
vádʰīṃ vr̥trám \

Pada: z     
bʰū́ri cakartʰa

Pada: aa     
viśvā́héndras \

Pada: ab     
enā́ṅgūṣéṇa * //
      
FN emended. Ed.: enā́ṅguṣéṇa


Anuvaka: 12  
Line : 20  Pada: a     
tvam agne br̥had vayo dadāsi deva dāśuṣe /

Line : 21  Pada: b     
kavir gr̥hapatir yuvā

Pada: c     
havyavāḍ agnir ajaraḥ // pitaro vibʰur vibʰāvā sudr̥śīko asme

Page: 88  
Line : 1  Pada: d     
sugārhapatyās sam iṣo dīdihy asmadryak saṃmimīhi śravām̐si

Line : 2  Pada: e     
ya imā viśvā jātāni

Pada: f     
viśvā rūpāṇi //

Line : 4  Pada: g     
tvaṃ ca soma no vaśo jīvātuṃ na marāmahe /

Line : 5  Pada: h     
priyastotro vanaspatiḥ //

Line : 6  Pada: i     
brahmā devānāṃ padavīḥ kavīnām r̥ṣir viprāṇāṃ mahiṣo mr̥gāṇām /

Line : 7  Pada: j     
śyeno gr̥dʰrāṇām̐ svadʰitir vanānām̐ somaḥ pavitram atyeti rebʰan //

Line : 8  Pada: k     
udapruto na vayo rakṣamāṇā vāvadato abʰriyasyeva gʰoṣāḥ /

Line : 9  Pada: l     
giribʰrajo normayo madanto br̥haspatim abʰy arkā anāvan //

Line : 10  Pada: m     
ham̐sair iva sakʰibʰir vāvadadbʰir aśmanmayāni nahanā vyasyan /

Line : 11  Pada: n     
br̥haspatir abʰikanikradad uta prāstaud uc ca vidvām̐ agāyat //

Line : 12  Pada: o     
tvam̐ sutasya pītaye sadyo vr̥ddʰo ajāyatʰāḥ /

Line : 13  Pada: p     
indra jyaiṣṭʰyāya sukrato //

Line : 14  Pada: q     
bʰuvas tvam indra brahmaṇā mahān bʰuvo viśveṣu savaneṣu yajñiyaḥ /

Line : 15  Pada: r     
bʰuvo nr̥̄m̐ś cyautno viśvasmin bʰare jyeṣṭʰaś ca mantro viśvacarṣaṇe //

Line : 16  Pada: s     
mitrasya carṣaṇīdʰr̥taś śravo devasya sānasi /

Line : 17  Pada: t     
satyaṃ citraśravastamam //

Line : 18  Pada: u     
mitro janān yātayati bruvāṇo mitro dādʰāra pr̥tʰivīm uta dyām /

Line : 19  Pada: v     
mitraḥ kr̥ṣṭīr animiṣābʰicaṣṭe satyāya havyaṃ gʰr̥tavad vidʰema //

Line : 20  Pada: w     
pra sa mitra marto astu prayasvān yas ta āditya śikṣate vratena /

Line : 21  Pada: x     
na hanyate na jīyate tvoto nainam am̐ho aśnoty antito na dūrāt //

Page: 89  
Line : 1  Pada: y     
yat kiṃcedaṃ varuṇa daivye jane 'bʰidrohaṃ manuṣyāś carāmasi /

Line : 2  Pada: z     
acittī yat tava dʰarmā yuyopima nas tasmād enaso deva rīriṣaḥ //

Line : 3  Pada: aa     
kitavāso yad riripur na dīvi yad gʰā satyam uta yan na vidma /

Line : 4  Pada: ab     
sarvā vi ṣya śitʰireva devādʰā te syāma varuṇa priyāsaḥ //

Line : 5  Pada: ac     
yatʰā no aditiḥ karat paśve nr̥bʰyo yatʰā gave /

Line : 6  Pada: ad     
yatʰā tokāya rudriyam //

Line : 7  Pada: ae     
nas toke tanaye na āyau no goṣu no aśveṣu rīriṣaḥ /

Line : 8  Pada: af     
vīrān no rudra bʰāmito vadʰīr haviṣmanto namasā vidʰema te //


Line : 10  Pada: ag     
iti śrīyajuṣi kāṭʰake carakaśākʰāyāṃ madʰyamikāyāṃ dīkṣitannāma trayoviṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.