TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 22
Sthanaka: 22
Anuvaka: 1
Page: 57
Line : 1
Pada: a
svargāya
vai
lokāya
devaratʰo
yujyate
kāmāya
manuṣyaratʰas
\
Pada: b
agniṃ
yunajmi
śavasā
gʰr̥teneti
Line : 2
Pada: c
devaratʰam
eva
yunakti
Pada: d
sa
enaṃ
yuktas
svargaṃ
lokam
abʰivahati
Line : 3
Pada: e
yat
sarvābʰir
yuñjyād
yukto
'syāgnis
syād
apratiṣṭʰitā
āhutayas
Pada: f
tisr̥bʰir
yunakti
Line : 4
Pada: g
trivr̥d
vā
agnis
\
Pada: h
yāvān
evāgnis
taṃ
yunakti
Pada: i
tasmin
yukte
yajñas
samādʰīyate
Line : 5
Pada: j
dvābʰyāṃ
nāpiyunakti
\
Pada: k
āhutīnāṃ
pratiṣṭʰityai
Pada: l
dvābʰyāṃ
yajñāyajñīyasya
stotre
'bʰimr̥śati
\
Line : 6
Pada: m
etāvān
vai
yajño
yāvān
evāgniṣṭomas
\
Pada: n
bʰūmā
tvā
asyāta
ūrdʰvaṃ
kriyate
Line : 7
Pada: o
yāvān
eva
yajño
yāvān
agniṣṭomas
tam
antatas
svargaṃ
lokam
anusamārohati
//
Line : 8
Pada: p
saṃ
vā
etam
etā
agnī
tapato
yaś
cāgniṣṭomo
yaś
ca
vaiśvānaras
\
Line : 9
Pada: q
apasvatībʰyām
abʰimr̥śati
Pada: r
śāntyai
Pada: s
dvābʰyām
\
Pada: t
dvipād
yajamānaḥ
Line : 10
Pada: u
pratiṣṭʰityai
Pada: v
samās
tvāgna
r̥tavo
vardʰayantv
iti
Pada: w
samābʰir
evartūn
vardʰayaty
r̥tubʰis
sam̐vatsaram
\
Line : 11
Pada: x
saṃ
divyena
dīdihi
rocaneneti
Pada: y
tasmād
agnis
sarvā
diśo
vibʰāti
Line : 12
Pada: z
pratyauhatām
aśvinā
mr̥tyum
asmād
ity
āmayāvina
etān
kuryāt
\
Pada: aa
mr̥tyum
evāsmāt
pratinudati
\
Line : 13
Pada: ab
ud
vayaṃ
tamasas
parīti
Pada: ac
pāpmā
vai
tamaḥ
Pada: ad
pāpmānam
evaitayāpahate
Line : 14
Pada: ae
jyotiṣ
paśyanta
uttaram
iti
\
Pada: af
asau
vā
ādityo
jyotir
uttamam
Line : 15
Pada: ag
amuṣyaivādityasya
sāyujyaṃ
gaccʰati
//
Pada: ah
yā
apasvatīs
tāḥ
kuryāt
\
Pada: ai
śāntyai
Line : 16
Pada: aj
caturvim̐śatim
\
Pada: ak
caturvim̐śatis
saṃvatsarasyārdʰamāsās
\
Pada: al
na
vai
saṃvatsaras
tiṣṭʰate
nāsya
śrīs
tiṣṭʰate
yasyaitāḥ
kriyante
\
Line : 17
Pada: am
atʰaitā
āpriyaḥ
Line : 18
Pada: an
prajāpatiḥ
prajās
sr̥ṣṭvā
sa
riricāna
ivāmanyata
Pada: ao
sa
etā
āprīr
apaśyat
Pada: ap
tābʰir
ātmānam
āprīṇīta
Line : 19
Pada: aq
yajñaḥ
prajāpatis
\
Pada: ar
yad
āpriyo
bʰavanti
Pada: as
yajñam
evāprīṇāti
\
Pada: at
ūnātiriktās
\
Line : 20
Pada: au
mitʰunāḥ
Pada: av
prajātyai
Pada: aw
lomaśaṃ
vai
nāmaitat
prajāpateś
cʰandas
\
Pada: ax
lomaśāḥ
paśavaḥ
prajāyante
Line : 21
Pada: ay
paśūnāṃ
prajātyai
Pada: az
sarvāṇi
vā
etā
rūpāṇī
Pada: ba
sarvāṇi
rūpāṇy
agnau
citye
kriyante
Line : 22
Pada: bb
tasmād
etā
agneś
cityasya
bʰavanti
//
Anuvaka: 2
Line : 23
Pada: a
yatʰā
vai
punarādʰeya
evaṃ
punaścitis
\
Pada: b
yo
vā
agnyādʰeyena
nardʰnoti
punarādʰeyam̐
sa
ādʰatte
Page: 58
Line : 1
Pada: c
yady
agninā
cityena
nardʰnuyāt
punaścitiṃ
cinvīta
\
Line : 2
Pada: d
r̥dʰnoty
eva
\
Pada: e
ātmā
vai
pratʰamā
citiḥ
Pada: f
prajā
dvitīyā
Pada: g
napāt
tr̥tīyā
Pada: h
tr̥tīyam
agniṃ
cinvāno
madʰyamāyām
etāś
cityām
upadadʰyāt
\
Line : 3
Pada: i
anusaṃtatyai
Pada: j
napātko
vai
nāmaiṣo
'gnis
\
Line : 4
Pada: k
atty
annaṃ
ya
evaṃ
vidvān
etā
upadʰatte
\
Pada: l
aṣṭā
etā
upadadʰāti
\
Line : 5
Pada: m
aṣṭākṣarā
gāyatrī
Pada: n
gāyatryām
eva
pratitiṣṭʰati
Pada: o
yāṃ
vā
aniṣṭake
'gnicid
āhutiṃ
juhoti
sravati
sā
Line : 6
Pada: p
tām̐
sravantīṃ
yajño
'nu
parāsravati
Pada: q
yajñaṃ
yajamānas
\
Line : 7
Pada: r
yad
etā
upadʰīyante
\
Pada: s
āhutīnāṃ
pratiṣṭʰityai
//
Pada: t
tāḥ
pratitiṣṭʰantīr
yajño
'nu
pratitiṣṭʰati
Line : 8
Pada: u
yajñaṃ
yajamānas
\
Pada: v
aṣṭā
u
tā
upadadʰāti
\
Pada: w
aṣṭākṣarā
gāyatrī
Line : 9
Pada: x
gāyatro
'gnis
\
Pada: y
yāvān
evāgnis
taṃ
cinute
\
Pada: z
aṣṭā
etā
upadʰāya
purīṣeṇābʰyūhati
\
Line : 10
Pada: aa
aṣṭākṣarā
gāyatrī
Pada: ab
brahma
gāyatrī
Pada: ac
brahmaṇaivainaṃ
cinute
Pada: ad
gāyatryā
cʰandasaikādaśa
lokaṃpr̥ṇayopadʰāya
purīṣeṇābʰyūhati
\
Line : 11
Pada: ae
ekādaśākṣarā
triṣṭub
Line : 12
Pada: af
vīryaṃ
triṣṭub
Pada: ag
vīryeṇaivainaṃ
cinute
Pada: ah
triṣṭubʰā
cʰandasā
dvādaśa
lokaṃpr̥ṇayopadʰāya
purīṣeṇābʰyūhati
Line : 13
Pada: ai
dvādaśākṣarā
jagatī
Pada: aj
jāgatāḥ
paśavaḥ
Pada: ak
paśubʰir
evainaṃ
cinute
//
Line : 14
Pada: al
jagatyā
cʰandasā
tisraścitayas
trīṇi
purīṣāṇi
Pada: am
tat
ṣaṭ
saṃpadyate
Line : 15
Pada: an
ṣaḍ
vā
r̥tavas
\
Pada: ao
r̥tuṣv
eva
pratitiṣṭʰati
Pada: ap
tad
āhus
\
Pada: aq
uttaravedir
vāvaiṣā
yo
'sya
pūrvo
'gniś
citas
syāt
tam
anvavasāya
yajeteti
Line : 16
Pada: ar
yatʰā
dīpyamāne
bʰūyo
'bʰyādadʰāty
evam
evāsmim̐s
tad
adʰipūrvaṃ
*
tejo
dadʰāti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 110
Line : 17
Pada: as
tad
āhuḥ
Line : 18
Pada: at
kaś
śreyām̐saṃ
viṣuptaṃ
bodʰayitum
arhatīti
Pada: au
yad
yajate
\
Pada: av
āhutyaivainaṃ
vardʰayati
Pada: aw
gr̥hān
vā
etat
kurute
yad
agniṃ
cinute
Line : 19
Pada: ax
yad
vā
anyato
vindate
gr̥hām̐s
tad
āharati
Line : 20
Pada: ay
yadīṣṭyā
yajeta
yadi
paśunā
yadi
somena
yo
'sya
pūrvo
'gniś
citas
syāt
tam
anvavasāya
yajeta
Line : 21
Pada: az
yatʰānyato
vittvā
gr̥hān
āharaty
evam
eva
tat
//
Anuvaka: 3
Line : 22
Pada: a
saṃvatsaram
ukʰyaṃ
bʰr̥tvā
dvitīye
saṃvatsare
paryeta
*
āgneyam
aṣṭākapālaṃ
nirvaped
aindram
ekādaśakapālaṃ
vaiśvadevaṃ
dvādaśakapālaṃ
bārhaspatyaṃ
caruṃ
vaiṣṇavaṃ
trikapālaṃ
tr̥tīye
saṃvatsare
paryete
'bʰijitā
yajeta
FN
emended
.
Ed
.:
paryete
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 110
Page: 59
Line : 1
Pada: b
yad
aṣṭākapālas
\
Line : 2
Pada: c
aṣṭākṣarā
gāyatrī
\
Pada: d
āgneyaṃ
gāyatraṃ
prātassavanam
\
Pada: e
prātassavanam
eva
tena
dādʰāra
gāyatrīṃ
cʰandas
\
Line : 3
Pada: f
yad
ekādaśakapālas
\
Pada: g
ekādaśākṣarā
triṣṭub
Pada: h
aindraṃ
triṣṭubʰaṃ
mādʰyandinam̐
savanam
\
Line : 4
Pada: i
mādʰyandinam
eva
tena
savanaṃ
dādʰāra
triṣṭubʰaṃ
cʰandas
\
Pada: j
yad
dvādaśakapālas
\
Line : 5
Pada: k
dvādaśākṣarā
jagatī
Pada: l
vaiṣvadevaṃ
jāgataṃ
tr̥tīyasavanam
\
Pada: m
tr̥tīyasavanam
eva
tena
dādʰāra
jagatīṃ
cʰandas
\
Line : 6
Pada: n
yad
bārhaspatyas
\
Pada: o
brahma
vai
br̥haspatir
Line : 7
Pada: p
brahma
vai
*
tena
dādʰāra
FN
eva?
Pada: q
yad
vaiṣṇavas
\
Pada: r
yajño
vai
viṣṇur
Pada: s
yajñam
eva
tena
dādʰāra
Pada: t
yad
abʰijitā
yajate
\
Line : 8
Pada: u
abʰijityai
Pada: v
yat
saṃvatsaram
ukʰyaṃ
bibʰarti
\
Pada: w
imaṃ
tena
lokam̐
spr̥ṇoti
Line : 9
Pada: x
yad
dvitīyaṃ
cinute
\
Pada: y
antarikṣaṃ
tena
spr̥ṇoti
Pada: z
yad
yajate
\
Pada: aa
amuṃ
tena
lokam̐
spr̥ṇoti
\
Line : 10
Pada: ab
etaṃ
vai
para
āṅnāraḥ
kakṣīvām̐
auśijas
trasadasyuḥ
paurukutsaḥ
prajākāmā
acinvata
Line : 11
Pada: ac
tato
vai
te
sahasram̐sahasraṃ
putrān
avindanta
Line : 12
Pada: ad
pratʰata
eva
taṃ
bʰūmānaṃ
gaccʰati
yaṃ
te
'gaccʰan
ya
evaṃ
vidvān
etaṃ
cinute
//
Anuvaka: 4
Line : 14
Pada: a
prajāpatir
vā
etam
agre
'gnim
acinutartubʰis
saṃvatsaraṃ
vasantena
pūrvārdʰaṃ
grīṣmeṇa
*
dakṣiṇaṃ
pakṣaṃ
varṣābʰir
uttaram̐
śaradā
puccʰam̐
hemantena
madʰyam
\
FN
emended
.
Ed
.:
grīṣmena
Line : 15
Pada: b
brahmaṇā
vāvāsya
tat
pūrvārdʰam
acinuta
kṣatreṇa
dakṣiṇaṃ
pakṣaṃ
viśottaraṃ
paśubʰiḥ
puccʰam
āśayā
madʰyam
Line : 17
Pada: c
etāvad
vāvāsti
Pada: d
yāvad
evāsti
tat
spr̥ṇoti
Pada: e
śr̥ṇvanty
enam
agniṃ
cikyānam
atty
annaṃ
rocate
Line : 18
Pada: f
kā
pratʰamā
citiḥ
kiṃ
purīṣam
ity
āhur
brahmavādinas
\
Line : 19
Pada: g
iyaṃ
vāva
pratʰamā
citir
oṣadʰayaḥ
purīṣam
Pada: h
antariṣkaṃ
dvitīyā
vayām̐si
purīṣam
\
Line : 20
Pada: i
dyaus
tr̥tīyā
nakṣatrāṇi
purīṣam
\
Pada: j
yajñaś
caturtʰī
dakṣiṇā
purīṣam
Line : 21
Pada: k
ātmā
pañcamī
prajā
purīṣam
\
Pada: l
yat
tricitīkaṃ
cinvīta
yajñaṃ
dakṣiṇām
ātmānaṃ
prajām
antariyāt
Line : 22
Pada: m
tasmāt
pañcacitīkaś
cetavyas
\
Pada: n
yat
tisraś
citayas
Pada: o
trivr̥d
dʰy
agnir
Line : 23
Pada: p
yad
dve
Pada: q
dvipād
yajamānas
Pada: r
trayas
\
Pada: s
ime
lokās
\
Pada: t
eṣv
eva
lokeṣv
r̥dʰnoti
//
Anuvaka: 5
Page: 60
Line : 1
Pada: a
sajūr
abda
āyavobʰis
Pada: b
sajūr
uṣā
aruṇībʰis
Pada: c
sajūs
sūra
etaśena
Pada: d
sajoṣā
aśvinā
dam̐sobʰis
Line : 2
Pada: e
sajūr
vaiśvānara
iḍayā
Pada: f
gʰr̥tena
svāhā
//
Line : 3
Pada: g
citraṃ
devānām
udagād
anīkaṃ
cakṣur
mitrasya
varuṇasyāgneḥ
/
Line : 4
Pada: h
āprā
dyāvāpr̥tʰivī
antarikṣam̐
sūrya
ātmā
jagatas
tastʰuṣaś
ca
//
Line : 5
Pada: i
yukṣvā
hi
devahūtamām̐
aśvām̐
agne
ratʰīr
iva
/
Line : 6
Pada: j
ni
hotā
pūrvyas
sadaḥ
//
Line : 7
Pada: k
agne
yukṣvā
hi
ye
tavāśvāso
deva
sādʰavaḥ
/
Line : 8
Pada: l
araṃ
vahanty
āśavaḥ
//
Line : 9
Pada: m
agner
yāny
asi
\
Pada: n
agner
agniyāny
asi
Pada: o
vāyor
yāny
asi
Pada: p
vāyor
vāyuyāny
asi
Pada: q
devānāṃ
yāny
asi
Line : 10
Pada: r
devānāṃ
devayāny
asi
\
Pada: s
antarikṣasya
yāny
asi
\
Pada: t
antarikṣasyāntarikṣayāny
asi
\
Line : 11
Pada: u
antarikṣasad
asi
\
Pada: v
antarikṣe
sīda
//
Pada: w
yavā
āyavā
ūmā
evā
abdas
sagaras
sumekas
Line : 12
Pada: x
salilāya
tvā
Pada: y
mr̥ḍīkāya
*
tvā
FN
Ed
.:
mr̥dīkāya
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 110
Pada: z
satīkāya
tvā
Pada: aa
ketāya
tvā
Line : 13
Pada: ab
pracetase
tvā
Pada: ac
dive
tvā
Pada: ad
jyotiṣe
tvā
Pada: ae
vivasvate
tvā
\
Pada: af
dityebʰyas
tvā
\
Pada: ag
r̥ce
tvā
Line : 14
Pada: ah
ruce
tvā
Pada: ai
bʰāse
tvā
Pada: aj
jyotiṣe
tvā
Pada: ak
sūryāya
tvā
Pada: al
purovātasanir
asi
\
Pada: am
abʰrasanir
asi
Line : 15
Pada: an
vidyutsanir
asi
Pada: ao
stanayitnusanir
asi
Pada: ap
vr̥ṣṭisanir
asi
Pada: aq
prācyā
tvā
diśāgninā
devatayā
gāyatreṇa
ccʰandasāgneś
śira
upadadʰāmi
Line : 16
Pada: ar
gāyatreṇa
ccʰandasā
cʰandasāgneś
śīrṣṇāgneś
śira
upadadʰāmi
//
Line : 17
Pada: as
dakṣiṇayā
tvā
diśendreṇa
devatayā
traiṣṭubʰena
ccʰandasāgneḥ
pārśvam
upadadʰāmi
Line : 18
Pada: at
traiṣṭubʰena
ccʰandasā
cʰandasāgneḥ
pārśvenāgneḥ
pārśvam
upadadʰāmi
Line : 19
Pada: au
pratīcyā
tvā
diśā
savitrā
devatayā
jāgatena
ccʰandasāgneḥ
puccʰam
upadadʰāmi
Line : 20
Pada: av
jāgatena
ccʰandasā
cʰandasāgneḥ
puccʰenāgneḥ
puccʰam
upadadʰāmi
\
Line : 21
Pada: aw
udīcyā
tvā
diśā
mitrāvaruṇābʰyāṃ
devatayānuṣṭubʰena
ccʰandasāgneḥ
pārśvam
upadadʰāmi
\
Line : 22
Pada: ax
ānuṣṭubʰena
ccʰandasā
cʰandasāgneḥ
pārśvenāgneḥ
pārśvam
upadadʰāmi
\
Line : 23
Pada: ay
ūrdʰvayā
tvā
diśā
br̥haspatinā
devatayā
pāṅktena
ccʰandasāgneḥ
pr̥ṣṭʰam
upadadʰāmi
Page: 61
Line : 1
Pada: az
pāṅktena
ccʰandasā
cʰandasāgneḥ
pr̥ṣṭʰenāgneḥ
pr̥ṣṭʰam
upadadʰāti
//
Line : 2
Pada: ba
saṃyac
ca
pracetāś
cāgnes
somasya
sūryasya
Pada: bb
tete
'dʰipatayas
Line : 3
Pada: bc
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
\
Pada: bd
ugrā
ca
bʰīmā
ca
pitr̥̄ṇāṃ
yamasyendrasya
Line : 4
Pada: be
tete
'dʰipatayas
Pada: bf
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
Line : 5
Pada: bg
dʰruvā
ca
pr̥tʰivī
ca
savitur
marutāṃ
varuṇasya
Pada: bh
tete
'dʰipatayas
Line : 6
Pada: bi
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
Pada: bj
yantrī
ca
yamanī
ca
mitrāvaruṇayor
mitrasya
dʰātus
Line : 7
Pada: bk
tete
'dʰipatayas
Pada: bl
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
Line : 8
Pada: bm
prācī
ca
pratīcī
ca
vasūnāṃ
rudrāṇām
ādityānām
\
Line : 9
Pada: bn
tete
'dʰipatayas
Pada: bo
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
//
Anuvaka: 6
Line : 11
Pada: a
sajūr
abda
āyavobʰir
iti
Pada: b
saṃvatsaro
vā
abdas
\
Pada: c
māsā
āyavā
uṣā
aruṇīs
sūra
etaśa
ime
aśvinā
Line : 12
Pada: d
saṃvatsaro
'gnir
vaiśvānaraḥ
Pada: e
paśava
iḍā
Line : 13
Pada: f
paśavo
gʰr̥tam
\
Pada: g
saṃvatsaraṃ
paśavo
'nu
prajāyante
Pada: h
saṃvatsarād
evāsmai
paśūn
prajanayati
Line : 14
Pada: i
darbʰastambe
juhoti
Pada: j
yad
vā
asyā
anāmr̥taṃ
yad
vīryaṃ
tad
etad
utsarpati
Line : 15
Pada: k
yad
evāsyā
anāmr̥taṃ
yad
vīryaṃ
tasmiñ
juhoti
Pada: l
nāgniṃ
cikyānaḥ
pramīyate
yasyaivaṃ
juhvati
Line : 16
Pada: m
citraṃ
devānām
udagād
anīkam
iti
puruṣaśīrṣe
juhoti
\
Pada: n
ahar
vai
mitro
rātrī
varuṇas
\
Line : 17
Pada: o
etāvad
vāvāsti
Pada: p
yāvad
evāsti
tat
spr̥ṇoti
Pada: q
sauryarcā
juhoti
Line : 18
Pada: r
tasmāt
puruṣa
eva
*
sūryaṃ
pratyaṅ
paśūnāṃ
nyañco
'nye
FN
emended
.
Ed
.:
evam̐
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 110
Pada: s
yat
samānyarcā
dvir
juhoti
Line : 19
Pada: t
tasmāt
samānasya
puruṣasya
dvau
pādau
//
Pada: u
yo
ha
vā
agniṃ
yoga
āgate
na
yunakti
na
yuñjāneṣu
yuṅkte
Line : 20
Pada: v
yukṣvā
hi
devahūtamām̐
agne
yukṣvā
hi
ye
taveti
\
Line : 21
Pada: w
agnim
evaitad
yoga
āgate
yunakti
Pada: x
yuṅkte
yuñjāneṣu
ya
evaṃ
veda
Line : 22
Pada: y
dvābʰyāṃ
yunakti
\
Pada: z
astʰūri
dvayam
\
Pada: aa
yo
ha
vā
agniṃ
vimoka
āgate
na
vimuñcati
na
vimuñcamāneṣu
vimuñcate
Page: 62
Line : 1
Pada: ab
māteva
putraṃ
pr̥tʰivī
purīṣyam
iti
\
Pada: ac
agnim
evaitad
vimoka
āgate
vimuñcati
Line : 2
Pada: ad
vi
vimuñcamāneṣu
muñcate
ya
evaṃ
veda
\
Line : 3
Pada: ae
atʰaitās
saṃyānīs
\
Pada: af
etā
vai
devatās
svargyās
Pada: ag
tābʰir
eva
svargaṃ
lokam
eti
\
Pada: ah
eṣā
vai
gāyatrī
jyotiṣpakṣā
Line : 4
Pada: ai
tayaiva
svargaṃ
lokam
eti
//
Pada: aj
yatʰā
nāvodakād
udakam
abʰisaṃyāty
evaṃ
vā
etābʰir
agnicid
amutra
yatʰālokam̐
saṃyāti
Line : 5
Pada: ak
tat
saṃyānīnām̐
saṃyānītvam
Line : 6
Pada: al
atʰaitāny
r̥tunāmāni
\
Pada: am
r̥tūn
evāvarunddʰe
Pada: an
sumeka
iti
* *
FN
sumekaḥ:
fragment
of
yāvā ayāvā evā ūmāḥ sabdaḥ sagaraḥ sumekaḥ
FN
external
reference
to
TS.4.4
.7.2
and
5.3.11.3
Pada: ao
saṃvatsaro
vai
sumekas
Line : 7
Pada: ap
saṃvatsaram
evāvarunddʰe
\
Pada: aq
atʰaitā
ādityeṣṭakās
\
Pada: ar
ādityā
vā
etasya
teja
ādadate
yo
'gniṃ
cikyāno
neva
rocate
Line : 8
Pada: as
yad
etā
upadʰīyante
Pada: at
yatʰā
dīpyamāne
bʰūyo
'bʰyādadʰāty
evam
evāsmim̐s
tad
adʰipūrvaṃ
*
tejo
dadʰāti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 110
Line : 9
Pada: au
nāsyādityās
teja
ādadate
Line : 10
Pada: av
yatʰāsau
deveṣv
evaṃ
manuṣyeṣu
bʰavati
\
Pada: aw
atʰaitā
gʰr̥teṣṭakās
Line : 11
Pada: ax
tejo
vā
agnis
tejo
gʰr̥tam
\
Pada: ay
tejasy
eva
tejo
dadʰāti
\
Pada: az
atʰaitā
vr̥ṣṭisanayas
\
Line : 12
Pada: ba
vr̥ṣṭim
evaitābʰir
avarunddʰe
\
Pada: bb
etābʰir
vā
agnicite
'mutra
yatʰākāmaṃ
varṣati
Line : 13
Pada: bc
tad
vr̥ṣṭisanīnāṃ
vr̥ṣṭisanitvam
Pada: bd
atʰaitā
ātmā
\
Pada: be
etad
dʰa
vā
uvāca
śaṅkʰaḥ
kauṣyaḥ
putram
agniṃ
cikivām̐sam
acair
agnī3m
iti
\
Line : 14
Pada: bf
acaiṣam̐
hī3ti
\
Pada: bg
atʰa
katʰā
na
sarvātmāgā
iti
Line : 15
Pada: bh
tad
dʰi
nūnaṃ
na
vidāṃcakr̥meti
Pada: bi
yad
etā
upadʰīyante
Pada: bj
sātmānam
evāgniṃ
cinute
Line : 16
Pada: bk
punarnitunnā
bʰavanti
Pada: bl
prāṇa
eva
prāṇam
upasaṃdadʰāti
\
Pada: bm
atʰaiṣā
ṣaṣṭʰī
citis
\
Line : 17
Pada: bn
yo
'gniṃ
cikyāno
neva
pratitiṣṭʰet
sa
etām̐
ṣaṣṭʰīṃ
citim
upadadʰīta
Line : 18
Pada: bo
ṣaḍ
vā
r̥tavas
saṃvatsaras
\
Pada: bp
r̥tuṣv
eva
saṃvatsare
pratitiṣṭʰati
\
Pada: bq
etā
vai
devatās
svargyās
Line : 19
Pada: br
tābʰir
eva
svargaṃ
lokam
eti
\
Pada: bs
etā
vai
devatā
abʰicaraṇīyās
\
Pada: bt
yaṃ
dviṣyāt
taṃ
brūyād
amuṃ
vo
*
jambʰe
dadʰāmīti
\
FN
emended
.
Ed
.:
vai
.
cf
. 21.2:39.12, 21.6:45.7.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 110
Line : 20
Pada: bu
etābʰya
evainaṃ
devatābʰya
āvr̥ścati
Line : 21
Pada: bv
tājak
pradʰanvati
//
Anuvaka: 7
Page: 63
Line : 1
Pada: a
agninā
vai
devās
svargaṃ
lokam
āyan
\
Pada: b
tān
parāca
āvr̥tān
paścād
anvavetya
rakṣām̐sy
ajigʰām̐san
\
Line : 2
Pada: c
te
devā
etā
vitr̥ṇṇīr
apaśyan
\
Pada: d
tābʰī
rakṣām̐sy
apāgʰnata
Line : 3
Pada: e
yad
dve
purastād
upadadʰāti
dve
paścāt
\
Pada: f
cakṣur
evobʰayato
dadʰāti
Pada: g
rakṣasām
apahatyai
Line : 4
Pada: h
svayamātr̥ṇṇā
bʰavanti
Pada: i
prāṇānām
utsr̥ṣṭyai
Pada: j
svargasya
lokasyānukśātyai
Line : 5
Pada: k
catasras
Pada: l
tasmāc
catvāri
cakṣuṣo
rūpāṇi
dve
śukle
dve
kr̥ṣṇe
Pada: m
svargāya
vai
lokāyāgniś
cīyate
Line : 6
Pada: n
yad
ekādaśinīṃ
kuryād
vajreṇa
purastād
avagr̥hṇīyād
asvargyas
syāt
\
Line : 7
Pada: o
yad
anekādaśinīm
anavaruddʰā
asya
paśavas
syur
Pada: p
ekayūpa
ekādaśa
paśūn
ālabʰeta
Line : 8
Pada: q
tenaiva
svargyas
Pada: r
tena
paśūn
avarunddʰe
//
Pada: s
na
pakṣasaṃmitāṃ
minuyāt
\
Line : 9
Pada: t
yat
pakṣasaṃmitāṃ
minuyāt
kanīyām̐saṃ
yajñakratum
upeyāt
pāpīyasyasy
ātmanaḥ
prajā
syāt
\
Line : 10
Pada: u
etad
dʰa
vā
uvāca
jātaś
śākāyanyaś
śaṅkʰaṃ
kauṣyaṃ
pakṣasaṃmitām
ekādaśinīm
ameṣṭeti
śrutvā
kanīyām̐saṃ
yajñakratum
upāgāt
pāpīyasy
asyātmanaḥ
prajā
bʰaviṣyatīti
Line : 12
Pada: v
tato
vai
taṃ
parābʰūtaṃ
manyante
Pada: w
vedisaṃmitāṃ
minuyāt
\
Line : 13
Pada: x
jyāyām̐sam
eva
yajñakratum
upaiti
Pada: y
nāsyātmanaḥ
prajā
pāpīyasī
bʰavati
Line : 14
Pada: z
kasmai
kam
agniś
cīyata
ity
āhur
Pada: aa
devā
mā
vedann
iti
vā
agniś
cīyate
Line : 15
Pada: ab
ya
evaṃ
vidvān
agniṃ
cinute
vidur
etaṃ
devāḥ
Pada: ac
kasmai
kam
agniś
cīyata
ity
āhur
Line : 16
Pada: ad
gr̥hā
me
'sann
iti
vā
agniś
cīyate
Pada: ae
ya
evaṃ
vidvān
agniṃ
cinute
gr̥havān
bʰavati
Line : 17
Pada: af
kasmai
kam
agniś
cīyata
ity
āhur
Pada: ag
annam
adānīti
vā
agniś
cīyate
Line : 18
Pada: ah
ya
evaṃ
vidvān
agniṃ
cinute
'tty
annam
\
Pada: ai
vrataṃ
cared
agniṃ
citvā
Pada: aj
pratʰamaṃ
citvā
na
rāmām
upeyāt
\
Line : 19
Pada: ak
dvitīyaṃ
citvā
nānyeṣām̐
striyas
Pada: al
tr̥tīyaṃ
citvā
na
kāṃcana
Line : 20
Pada: am
reto
vā
etan
nidʰatte
yad
agniṃ
cinute
Pada: an
yad
upeyād
retasā
vyr̥dʰyeta
Line : 21
Pada: ao
tad
āhur
Pada: ap
ye
evāmū
retassicā
iṣṭake
te
agnicito
reto
bibʰr̥tas
Pada: aq
tasmād
upetyeti
Line : 22
Pada: ar
sahasreṣṭakaṃ
cinvīta
pratʰamaṃ
cinvānas
Pada: as
sahasrasaṃmito
hy
ayaṃ
lokas
\
Page: 64
Line : 1
Pada: at
dve
sahasre
dvitīyaṃ
cinvānas
\
Pada: au
antarikṣeṇa
saṃmitam
\
Pada: av
trīṇi
sahasrāṇi
tr̥tīyaṃ
cinvānas
Line : 2
Pada: aw
traya
ime
lokās
\
Pada: ax
ebʰir
lokais
saṃmitam
\
Pada: ay
prajāpatir
vā
ukʰyam
agnim
abibʰas
Line : 3
Pada: az
tena
prajā
asr̥jata
Pada: ba
tā
anuprāviśat
Pada: bb
so
'bravīt
Line : 4
Pada: bc
sa
eva
me
prajānām
r̥dʰnavad
yo
metas
saṃcinavad
iti
\
Pada: bd
agniḥ
prajāpatis
\
Pada: be
yad
agniṃ
cinute
Line : 5
Pada: bf
prajāpatim
eva
saṃcinoty
r̥dʰnoti
Pada: bg
tac
cityasya
cityatvam
\
Pada: bh
taṃ
vasubʰyaḥ
prāyaccʰat
Line : 6
Pada: bi
tena
vasavas
trīṇi
ca
śatāni
trayastrim̐śataṃ
cāsr̥janta
Pada: bj
te
vasavo
rudrebʰyaḥ
prāyaccʰan
\
Line : 7
Pada: bk
tena
rudrās
trīṇi
ca
śatāni
trayastrim̐śataṃ
cāsr̥janta
Line : 8
Pada: bl
taṃ
rudrā
ādityebʰyaḥ
prāyaccʰan
\
Pada: bm
tenādityās
trīṇi
ca
śatāni
trayastrim̐śataṃ
cāsr̥janta
\
Line : 9
Pada: bn
ukʰā
sahasratamī
Pada: bo
ya
evam
ukʰām̐
sahasratamīṃ
veda
gaccʰati
sāhasrīṃ
puṣṭiṃ
paśūnām
//
Anuvaka: 8
Line : 11
Pada: a
yatʰārūpam
agniś
cetavyas
\
Pada: b
yo
vai
yatʰārūpam
agniṃ
cinute
nāsyāparūpaṃ
jāyate
Line : 12
Pada: c
gāyatryā
pratʰamāṃ
citim̐
saṃcitām
abʰimr̥śet
Pada: d
triṣṭubʰā
dvitīyām
\
Pada: e
jagatyā
tr̥tīyām
Line : 13
Pada: f
anuṣṭubʰā
caturtʰīm
\
Pada: g
paṅktyā
pañcamīm
\
Pada: h
yatʰārūpam
evāgniṃ
cinute
nāsyāparūpaṃ
jāyate
Line : 14
Pada: i
prāṇo
vai
pratʰamā
citir
vyāno
dvitīyāpānas
tr̥tīyā
Line : 15
Pada: j
prāṇāpānair
evainam̐
saminddʰe
\
Pada: k
iḍāyā
vā
eṣā
vibʰaktiḥ
Pada: l
paśava
iḍā
Pada: m
paśubʰir
evainaṃ
cinute
Line : 16
Pada: n
prajāpataye
procyāgniś
cetavyas
\
Pada: o
yo
vai
prajāpataye
'procyāgniṃ
cinuta
ārtim
ārcʰati
\
Line : 17
Pada: p
aśvā
abʰitas
tiṣṭʰetām̐
śyāva
uttarāc
cʰveto
dakṣiṇātas
Line : 18
Pada: q
tā
ālabʰam
*
iṣṭakāmiṣṭakām
upadadʰyāt
\
FN
emended
.
Ed
.:
ālambam
.
cf
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
2.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 110
Pada: r
etad
vai
prajāpate
rūpam
\
Pada: s
prājāpatyo
'śvaḥ
Line : 19
Pada: t
prajāpataya
eva
*
procyāgniṃ
cinute
nārtimārcʰati
//
FN
emended
.
Ed
.:
evaṃ
.
cf
.
KpS.35
.2:208.5.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 111
Pada: u
hiraṇyapātraṃ
madʰoḥ
pūrṇaṃ
brahmaṇe
dadāti
Line : 20
Pada: v
madʰavyo
bʰavati
Pada: w
śatamānam
\
Pada: x
śatāyur
vai
puruṣaś
śatavīryas
\
Line : 21
Pada: y
āyur
eva
vīryam
avarunddʰe
Pada: z
citraṃ
devānām
udagād
anīkam
iti
citravatyāvekṣate
Line : 22
Pada: aa
citram
eva
bʰavati
Pada: ab
madʰyandine
'śvam
avagʰrāpayati
\
Pada: ac
asau
vā
ādityas
\
Line : 23
Pada: ad
indra
eṣa
prajāpatiḥ
Pada: ae
prājāpatyo
'śvaḥ
Pada: af
pratyakṣam
evainam
r̥dʰnoti
Pada: ag
yo
'gner
āptiṃ
vedāpnoti
taṃ
kāṃaṃ
yasmai
kāmāyāgniś
cīyate
Page: 65
Line : 1
Pada: ah
prayāsyann
agniṃ
citam
upatiṣṭʰeta
dīkṣayā
tvāpaṃ
tapasā
tvāpam̐
sutyayā
tvāpam
avabʰr̥tena
tvāpaṃ
vaśayā
tvāpam
iti
Line : 3
Pada: ai
tat
pañca
saṃpadyate
Pada: aj
pañca
vā
r̥tavas
\
Pada: ak
r̥tavas
saṃvatsaras
Line : 4
Pada: al
saṃvatsaro
'gnir
vaiśvānaras
\
Pada: am
āpnoti
taṃ
kāmaṃ
yasmai
kāmāyāgniś
cīyate
//
Line : 5
Pada: an
ekeṣṭakety
āhur
brahmavādinas
\
Pada: ao
vāg
evaikeṣṭaketi
Pada: ap
brāhmaṇa
evaikeṣṭaketi
\
Line : 6
Pada: aq
ima
eva
lokās
\
Pada: ar
etad
dʰa
sma
vā
āhuś
śarkarākʰyās
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 111:
śarkarākṣa, śarkarākṣya
Pada: as
tisra
eva
vayam
iṣṭakā
agniṃ
cityaṃ
vidmemān
eva
lokān
iti
Line : 7
Pada: at
sasatyo
'gniś
cetavyas
\
Pada: au
bʰūr
iti
pratʰamāṃ
vitr̥ṇṇīm
abʰimr̥śet
\
Line : 8
Pada: av
bʰuvar
iti
dvitīyām
\
Pada: aw
svar
iti
tr̥tīyām
Pada: ax
etad
vai
vācas
satyam
\
Line : 9
Pada: ay
sasatyam
evāgniṃ
cinute
Pada: az
sasatyam
agnim
aceṣṭā3m̐
apasatyā3m
*
ity
āhur
brahmavādinas
FN
Ed
.:
aceṣṭā3m
upasatyā3m
.
cf
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
2.
Narten
,
s-Aorist
,
p.11
4.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 111
Line : 10
Pada: ba
sa
ha
tvai
sasatyaṃ
cinute
ya
evaṃ
cinute
Pada: bb
kasyai
devatāyā
agniś
cīyata
ity
āhur
brahamvādinaḥ
Line : 11
Pada: bc
prajāpataya
eva
Pada: bd
tasya
kim̐
havir
iti
\
Pada: be
ātmaiva
//
Anuvaka: 9
Line : 13
Pada: a
āpo
vā
idam
āsan
salilam
eva
Pada: b
sa
prajāpatiḥ
puṣkaraparṇe
vāto
bʰūto
'lelīyata
Line : 14
Pada: c
sa
pratiṣṭʰāṃ
nāvindata
Pada: d
sa
etam
apāṃ
kulāyam
apaśyat
Pada: e
sa
etaṃ
prajāpatir
apāṃ
madʰye
'gnim
acinuta
Line : 15
Pada: f
seyam
abʰavat
Pada: g
tataḥ
pratyatiṣṭʰat
\
Pada: h
iyaṃ
vāvāgnis
Line : 16
Pada: i
tasmād
yad
asyāṃ
kʰananty
abʰīṣṭakāṃ
tr̥ndanty
abʰi
śarkarām
\
Pada: j
yāṃ
purastād
upādadʰāt
tac
cʰiro
'bʰavat
sā
prācī
dig
Line : 17
Pada: k
yāṃ
dakṣiṇata
upādadʰāt
sa
dakṣiṇaḥ
pakṣo
'bʰavat
sā
dakṣiṇā
dig
Line : 18
Pada: l
yāṃ
paścād
upādadʰāt
tat
puccʰam
abʰavat
sā
pratīcī
dig
Line : 19
Pada: m
yām
uttarād
upādadʰāt
sa
uttaraḥ
pakṣo
'bʰavat
sodīcī
dig
Page: 66
Line : 1
Pada: n
yāṃ
madʰya
upādadʰāt
tat
pr̥ṣṭʰam
abʰavat
sordʰvā
dig
Pada: o
iyaṃ
vāvāgniḥ
pañceṣṭakas
\
Line : 2
Pada: p
ya
evaṃ
veda
prajāyate
gaccʰati
pratiṣṭʰām
Pada: q
āgneyo
vai
brāhmaṇas
Pada: r
tasmād
brāhmaṇāya
sarvāsu
dikṣv
ardʰukam
\
Line : 3
Pada: s
svām̐
hy
eva
diśam
anveti
Pada: t
sarvā
ha
vā
iyaṃ
vayobʰyo
naktaṃ
dr̥śe
dīpyate
Line : 4
Pada: u
tasmād
imāṃ
vayām̐si
naktaṃ
nābʰyāsate
\
Pada: v
apāṃ
vā
eṣa
kulāyas
Line : 5
Pada: w
tasmād
etam
āpaḥ
prahārukās
\
Pada: x
apām̐
hy
eṣa
kulāyaḥ
//
Anuvaka: 10
Line : 6
Pada: a
yadi
manyeta
pūrvo
mātikrānto
bʰrātr̥vya
iti
bahiṣpavamānasya
purastād
aṣṭau
lokaṃpr̥ṇayopadadʰyān
mādʰyandinasya
pavamānasya
purastād
ekādaśārbʰavasya
pavamānasya
purastād
dvādaśa
\
Line : 8
Pada: b
ayaṃ
vāva
yaḥ
pavate
sa
pavamānas
\
Line : 9
Pada: c
vāyur
agnes
tejas
\
Pada: d
ya
evainaṃ
pūrvo
'tikrānto
bʰrātr̥vyas
taṃ
tejasā
praṇudate
Line : 10
Pada: e
yadi
manyeta
paścād
me
bʰrātr̥vya
iti
paścād
eteṣāṃ
pavamānānām
upadadʰyāt
\
Line : 11
Pada: f
ayaṃ
vāva
yaḥ
pavate
sa
pavamānas
\
Pada: g
vāyur
agnes
tejas
\
Pada: h
ya
evāsya
paścād
bʰrātr̥vyas
taṃ
tejasāpanudate
Line : 12
Pada: i
pra
śreyām̐saṃ
bʰrātr̥vyaṃ
nudate
prati
pāpīyam̐saṃ
nudate
//
Line : 13
Pada: j
sa
eṣa
savanacit
Pada: k
prajāpatir
vā
ukʰyam
agnim
abibʰas
Pada: l
tasya
śiraḥ
prāvartata
Line : 14
Pada: m
tena
devā
aśrāmyan
\
Pada: n
tasyaitac
cʰiraḥ
pratyadadʰur
yad
ukʰā
tat
saṃvatsaram
arohad
agniḥ
prajāpatir
Line : 15
Pada: o
yat
saṃvatsaram
ukʰyaṃ
bibʰarti
Pada: p
prajāpater
eva
śiraḥ
pratidadʰāti
Line : 16
Pada: q
tasmāt
saṃvatsaram
ukʰyo
bʰartavyas
\
Pada: r
yad
arvāk
saṃvatsarād
aruścid
*
eva
saḥ
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 111
Line : 17
Pada: s
yena
devā
jyotiṣordʰvā
udāyan
yenādityā
vasavo
yena
rudrāḥ
/
Line : 18
Pada: t
yenāṅgiraso
mahimānam
ānaśus
tenaitu
yajamānas
svasti
//
Line : 19
Pada: u
iti
gʰr̥tenāktvā
samidʰam
ādadʰāti
Pada: v
samiddʰir
evaiṣā
\
Pada: w
atʰo
yajamānāyaivaitat
svastyayanaṃ
kriyate
//
Page: 67
Line : 1
Pada: x
ye
'gnayaḥ
purīṣiṇa
āviṣṭāḥ
pr̥tʰivīm
anu
/
Line : 2
Pada: y
teṣām
asi
tvam
uttamaḥ
pra
no
jīvātave
suva
//
Line : 3
Pada: z
iti
svam
agniṃ
citam
upatiṣṭʰeta
Pada: aa
sarvam
āyur
eti
\
Pada: ab
upa
tvāgne
divediva
ity
etena
triyyr̥cenānyeṣām
*
FN
Raghuvira
,
KpS
,
xxvi
:
tryr̥cenānyeṣām.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 111
Line : 4
Pada: ac
āśīr
eva
sā
//
Anuvaka: 11
Line : 5
Pada: a
yarhi
dʰiṣṇyā
upadʰīyante
tarhi
bārhaspatyābʰis
tisr̥bʰis
tisro
dakṣiṇata
upadadʰāti
\
Line : 6
Pada: b
atʰa
yāmībʰis
tisr̥bʰis
tisraḥ
pūrvās
\
Pada: c
atʰa
raudrībʰis
tisr̥bʰis
tisra
uttarād
dakṣiṇataḥ
paśuśrapaṇasya
\
Line : 7
Pada: d
atʰa
vāruṇībʰis
tisr̥bʰis
tisro
'vabʰr̥tʰe
Line : 8
Pada: e
dakṣiṇato
vai
devānāṃ
yajñaṃ
rakṣām̐sy
ajigʰām̐san
\
Pada: f
tāni
brahmaṇāpāgʰnata
Line : 9
Pada: g
brahma
br̥haspatis
\
Pada: h
yad
bāryaspatyā
dakṣiṇata
upadʰīyante
Pada: i
rakṣasām
apahatyai
\
Pada: j
atʰa
yāmīs
\
Line : 10
Pada: k
etābʰir
vā
asitāya
devalāyeme
lokā
arvāñcaś
ca
parāñcaś
ca
prābʰur
Line : 11
Pada: l
yasyaitā
upadʰīyante
Pada: m
sam
asmā
ime
lokā
arvāñcaś
ca
parāñcaś
ca
bʰānti
\
Line : 12
Pada: n
atʰa
raudrīs
\
Pada: o
eṣa
vai
rudraḥ
paśuśrapaṇa
eva
\
Pada: p
īśvaro
vā
eṣa
etam
ato
'nūttʰāya
hantor
Line : 13
Pada: q
yad
raudrīr
upadʰadʰāti
Pada: r
tenaiva
rudram̐
śamayati
\
Pada: s
atʰa
vāruṇīs
\
Pada: t
āpo
vai
varuṇas
\
Line : 14
Pada: u
īśvaro
vā
eṣa
etam
avabʰr̥tʰād
anūdetya
varuṇo
grahītor
Pada: v
yad
vāruṇīr
upadadʰāti
Line : 15
Pada: w
nirvaruṇatvāya
//
Anuvaka: 12
Line : 16
Pada: a
yady
ukʰye
bʰriyamāṇe
'yaṃ
devaḥ
prajā
abʰimanyeta
yā
āgneyīr
bʰiṣagvatīs
tābʰis
tisr̥bʰis
tisras
samidʰa
ādadʰyāt
\
Line : 17
Pada: b
eṣa
vāvaitat
prajā
abʰimanyate
Line : 18
Pada: c
yad
bʰiṣagvatībʰir
ādadʰāti
Pada: d
bʰeṣajam
eva
karoti
Pada: e
śāntir
eva
sā
Pada: f
yady
ukʰye
bʰriyamāṇe
kāmayeta
varṣed
iti
yās
saurī
raśmivatīs
tābʰis
tisr̥bʰis
tisras
samidʰa
ādadʰyāt
\
Line : 20
Pada: g
eṣa
vāvaitat
prajāś
śucārpayati
yarhi
parjanyo
na
varṣati
Line : 21
Pada: h
yad
raśmivatībʰir
ādadʰāti
Pada: i
vr̥ṣṭim
eva
ninayati
Pada: j
tājak
pravarṣati
//
Page: 68
Line : 1
Pada: k
yady
ukʰye
bʰriyamāṇe
kāmayeta
na
varṣed
iti
yās
saurīr
bʰrājasvatīs
tābʰis
tisr̥bʰis
tisras
samidʰa
ādadʰyāt
\
Line : 2
Pada: l
bʰrāja
eva
karoti
Pada: m
na
tām̐
samāṃ
varṣati
Line : 3
Pada: n
yady
ukʰye
bʰriyamāṇe
naśyed
etābʰiś
catasr̥bʰir
upatiṣṭʰetāgne
'bʰyāvartinn
agne
aṅgiraḥ
punar
ūrjā
saha
rayyeti
Line : 4
Pada: o
vindaty
eva
//
Anuvaka: 13
Line : 5
Pada: a
prācī́navam̐śaṃ
kurvanti
Pada: b
prā́cī
vaí
devā́nāṃ
díg
*
FN
<
diś
Pada: c
devalokám
evópā́vartate
Line : 6
Pada: d
purá
ādityò
'saú
\
Pada: e
amúm
evā́dityám
upótkrāmati
Pada: f
páriśrite
yājayanti
Line : 7
Pada: g
devalokám
evá
parigŕ̥hya
tásminn
enaṃ
dīkṣayanti
\
Pada: h
éti
vā́
eṣò
'smā́l
lokā́d
yò
'múṃ
lokáṃ
gáccʰati
\
Line : 8
Pada: i
antárhita
iva
vā́
itò
'saú
lokás
Pada: j
sraktíṣv
atīrokā́n
kuryāt
Line : 9
Pada: k
ténāsmā́l
lokā́n
naíti
\
Pada: l
āgnāvaiṣṇavám
ékādaśakapālaṃ
nírvapati
\
Pada: m
agnír
vaí
sárvā
devátās
\
Line : 10
Pada: n
víṣṇur
yajñás
\
Pada: o
devátāś
caivá
yajñáṃ
cālábʰya
dīkṣā́m
úpaiti
Pada: p
pavítraṃ
vā́
agnír
yajñó
víṣṇuḥ
Line : 11
Pada: q
pavítrapūta
evá
yajñám
ā́labʰate
Pada: r
yád
aṣṭā́kapālas
Line : 12
Pada: s
ténāgneyás
\
Pada: t
yát
tríkapālas
Pada: u
téna
vaiṣṇavás
Pada: v
ténobʰáyasmān
naíti
\
Pada: w
āgnāvaiṣṇavám
ékādaśakapālaṃ
nírvapati
\
Line : 13
Pada: x
agnír
vaí
devā́nām
avamó
víṣṇuḥ
paramás
\
Pada: y
yátʰā
tejanyā́
ántau
saṃgr̥hṇā́ty
evám
evaítád
ubʰayátas
saṃgŕ̥hya
madʰyató
devátā
ā́vapate
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 112:
ā́vayate
Line : 14
Pada: z
puroḍāśas
syād
brahmavarcasákāmasya
Line : 15
Pada: aa
śíro
vā́
etád
yajñásya
yát
*
puroḍā́śas
\
FN
emended
.
Ed
.:
yút
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 112
Pada: ab
brahmavarcasáṃ
puroḍā́śas
\
Line : 16
Pada: ac
brahmavarcasī́
bʰavati
Pada: ad
carúr
gʰr̥té
syāt
prajā́kāmasya
vā
paśúkāmasya
vā
Line : 17
Pada: ae
mitʰunáṃ
vā́
etád
yád
gʰr̥táṃ
ca
taṇḍulā́ś
ca
Pada: af
dʰenvā́
gʰr̥táṃ
páyo
'naḍúhas
taṇḍulā́s
\
Line : 18
Pada: ag
mitʰunám
evá
yajñamukʰé
dadʰāti
Pada: ah
prajánanāya
Pada: ai
yató
vā́
etád
rūpáṃ
yác
carúr
Page: 69
Line : 1
Pada: aj
éjateva
hy
éti
dīkṣitò
'múṃ
lokám
Pada: ak
amúm̐
hy
èṣá
lokám
abʰidī́kṣate
Line : 2
Pada: al
yác
carúr
bʰávati
Pada: am
sámr̥ddʰyai
\
Pada: an
ā́ṅkte
\
Pada: ao
abʰyàṅkte
\
Pada: ap
snā́ti
*
FN
emended
.
Ed
.:
aśnā́ti
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 112
Pada: aq
vā́saḥ
páridʰatte
\
Pada: ar
etā́
vaí
púruṣasya
tanvàs
Line : 3
Pada: as
sárvatanūr
evá
bʰūtvā́
dīkṣā́m
úpaiti
Pada: at
ccʰidró
vaí
púruṣo
'ntarā́d
amedʰyás
\
Line : 4
Pada: au
yád
aśnā́ti
Pada: av
medʰyatvā́yaivā́ccʰidratvāya
\
Pada: aw
evám
iva
vā́
amúṣmiṃl
loké
yátʰā
dī́kṣamāṇas
\
Line : 5
Pada: ax
yátʰā
mányetettʰáṃ
me
nópatapsyatī́ti
tátʰā
vratayet
\
Line : 6
Pada: ay
átʰo
yátaḥ
kánīyo
dīkṣitás
sán
vratayiṣyán
syā́t
tátʰā
prā́śnīyāt
Pada: az
keśaśmaśrú
vapate
nakʰā́n
níkr̥ntate
dató
dʰāvate
Line : 7
Pada: ba
mr̥táṃ
*
vā́
etát
púruṣasyāmedʰyám
FN
emended
.
Ed
.:
dʰāvate
'mr̥táṃ
.
Line : 8
Pada: bb
amedʰyám
evā́pahátya
médʰam
úpaiti
Pada: bc
snā́ti
\
Pada: bd
áṅgiraso
vā́
apsú
dīkṣā́ṃ
nidʰā́ya
svargáṃ
lokám
āyan
Line : 9
Pada: be
yát
snā́ti
Pada: bf
tā́m
evá
dīkṣā́m
ā́labʰate
Pada: bg
grīvādagʰné
snéyam
\
Pada: bh
grīvādagʰné
hí
té
tā́ṃ
nidʰā́yā́yan
Line : 10
Pada: bi
yā́vaty
evá
kíyati
cādbʰíś
cét
snā́ti
ténaivá
tā́ṃ
dīkṣā́m
ā́labʰate
Line : 11
Pada: bj
ná
váhantībʰis
snāyāt
\
Pada: bk
yád
váhantībʰis
snāyā́t
kṣatráṃ
yáśa
r̥ccʰet
\
Line : 12
Pada: bl
ná
kū́pyābʰis
snāyāt
\
Pada: bm
yát
kū́pyābʰis
snāyā́d
víśaṃ
yáśa
r̥ccʰet
Pada: bn
stʰāvarā́bʰis
snéyam
Line : 13
Pada: bo
etā́
vā́
apā́ṃ
dīkṣitā́ḥ
paśumátīr
yā́s
stʰāvarā́s
\
Pada: bp
lomaśā́s
sáṃtatā
lomaśā́ḥ
paśávas
\
Line : 14
Pada: bq
yájamānam
evá
yáśasārpayati
Pada: br
tīrtʰé
snéyam
\
Pada: bs
tīrtʰám
evá
samānā́nāṃ
bʰavati
//
Anuvaka: 14
Line : 16
Pada: a
samid
diśām
āśayā
nas
svarvin
madʰur
ato
mādʰvaḥ
pātv
asmān
/
Line : 17
Pada: b
agnir
devo
duṣṭarītur
adabdʰa
idaṃ
brahma
jinvatu
pātv
asmān
//
Line : 18
Pada: c
ratʰaṃtaram̐
sāmabʰiḥ
pātv
asmān
gāyatrī
cʰandasāṃ
viśvarūpā
/
Line : 19
Pada: d
trivr̥d
viṣṭʰayā
stomo
ahnām̐
samudro
vāta
idam
ojaḥ
pipartu
//
Line : 20
Pada: e
ugrā
diśām
abʰibʰūtir
vayodʰāś
śuciś
śukro
ahany
ojasye
/
Line : 21
Pada: f
indrādʰipatyaiḥ
pipr̥tād
ato
no
mahi
kṣatraṃ
viśvato
dʰārayedam
//
Page: 70
Line : 1
Pada: g
br̥hat
sāma
kṣatrabʰr̥d
vr̥ddʰavr̥ṣṇyaṃ
triṣṭubʰaujaś
śubʰitam
ugravīram
/
Line : 2
Pada: h
indra
stomena
pañcadaśenauja
idaṃ
vātena
sagareṇa
rakṣa
//
Line : 3
Pada: i
prācī
diśām̐
sahāśayā
*
no
viśve
devāḥ
prāvr̥ṣāhnām̐
svarvit
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 112
Line : 4
Pada: j
idaṃ
kṣatraṃ
duṣṭaram
astv
ojo
'nādʰr̥ṣṭam̐
sahasriyam̐
sahasvat
//
Line : 5
Pada: k
vairūpeṇa
sāmnā
tac
cʰakeyaṃ
jagatyainaṃ
vikṣv
āveśayāmi
/
Line : 6
Pada: l
viśve
devās
saptadaśena
madʰyam
idaṃ
kṣatram̐
salilaṃ
vātam
ugram
//
Line : 7
Pada: m
yantrī
diśāṃ
kṣatram
idaṃ
dādʰāropastʰāśā
mitravatīdam
ojaḥ
/
Line : 8
Pada: n
mitrāvaruṇā
śaradāhnāṃ
jigatnū
adabdʰakṣatram
idam
astv
ojaḥ
//
Line : 9
Pada: o
vairāje
sāmann
adʰi
me
manīṣānuṣṭubʰā
saṃbʰr̥taṃ
duṣṭaram̐
sahaḥ
/
Line : 10
Pada: p
idaṃ
kṣatraṃ
mitravad
ārdradānvojo
mitrāvaruṇā
rakṣatam
ādʰipatyaiḥ
//
Line : 11
Pada: q
samrāḍ
diśām̐
sahasāmnī
sahasvaty
r̥tur
hemanto
viṣṭʰayā
pipartu
naḥ
/
Line : 12
Pada: r
avasyuvātā
br̥hatī
na
śakvarīmaṃ
yajñam
avatu
yā
gʰr̥tācī
//
Line : 13
Pada: s
svarvatī
sudugʰā
yā
payasvatīmaṃ
yajñam
avatu
yā
gʰr̥tācī
/
Line : 14
Pada: t
tvaṃ
no
gopā
avitota
yantā
br̥haspate
yāmyāṃ
*
yuṅgdʰi
vācam
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 112
Line : 15
Pada: u
ūrdʰvā
diśāṃ
rantir
āśauṣadʰīnām̐
saṃvatsareṇa
savitā
no
ahnām
/
Line : 16
Pada: v
revat
sāmāticcʰandā
u
ccʰando
'jātaśatrus
suhavo
na
edʰi
//
Line : 17
Pada: w
stomatrayastrim̐śe
bʰuvanasya
patni
vivasvadvāte
abʰi
no
gr̥ṇīhi
/
Line : 18
Pada: x
gʰr̥tavatī
savitur
ādʰipatye
payasvatī
rantir
āśā
no
astu
//
Line : 19
Pada: y
hiraṇyagarbʰas
\
Pada: z
yaḥ
prāṇataḥ
//
Line : 20
Pada: aa
virāḍ
diśāṃ
viṣṇupatny
agʰorāsyeśānā
sahaso
yā
manotā
/
Line : 21
Pada: ab
viśvavyacā
iṣayantī
subʰūtā
śivā
no
astv
aditir
upastʰe
//
Page: 71
Line : 1
Pada: ac
viṣṭambʰo
divo
dʰaruṇaḥ
pr̥tʰivyā
asyeśānā
sahaso
viṣṇupatnī
/
Line : 2
Pada: ad
br̥haspatir
mātariśvota
vāyus
saṃdʰvānā
vātā
abʰi
no
gr̥ṇantu
//
Line : 3
Pada: ae
vaiśvānaro
na
ūtaye
Pada: af
pr̥ṣṭo
divi
\
Pada: ag
anv
id
anumate
tvam
\
Pada: ah
yat
te
nāma
//
Anuvaka: 15
Line : 4
Pada: a
agner
manve
pratʰamasya
pracetaso
yaṃ
pāñcajanyaṃ
bahavas
samindʰate
/
Line : 5
Pada: b
viśvasyāṃ
viśi
praviviśānam
īmahe
sa
no
muñcatv
am̐hasaḥ
//
Line : 6
Pada: c
yasyedaṃ
prāṇan
nimiṣad
yad
ejati
yasya
jātaṃ
janamānaṃ
ca
kevalam
/
Line : 7
Pada: d
staumy
agniṃ
nātʰito
johavīmi
sa
no
muñcatv
am̐hasaḥ
//
Line : 8
Pada: e
indrasya
manve
pratʰamasya
pracetaso
vr̥tragʰnas
stomā
upa
mām
ihāguḥ
/
Line : 9
Pada: f
yo
dāśuṣas
sukr̥to
havam
upa
gantā
sa
no
muñcatv
am̐hasaḥ
//
Line : 10
Pada: g
yas
saṃgrāmaṃ
jayati
saṃ
vaśī
yudʰā
yaḥ
puṣṭāni
sam̐sr̥jati
trayāṇi
/
Line : 11
Pada: h
staumīndraṃ
nātʰito
johavīmi
sa
no
muñcatv
am̐hasaḥ
//
Line : 12
Pada: i
vāyos
savitur
vidatʰāni
manmahe
yā
ātmanvad
bibʰr̥tʰo
yau
ca
rakṣatʰaḥ
/
Line : 13
Pada: j
yau
viśvasyādʰipā
babʰūvatʰus
tau
no
muñcatam
āgasaḥ
//
Line : 14
Pada: k
upa
śreṣṭʰā
na
āśiṣo
devayor
dʰarme
astʰiran
/
Line : 15
Pada: l
staumi
vāyum̐
savitāraṃ
nātʰito
johavīmi
tau
no
muñcatam
āgasaḥ
//
Line : 16
Pada: m
manve
vāṃ
mitrāvaruṇā
tasya
vittam̐
satyaujasā
dr̥haṇā
yaṃ
nudetʰe
/
Line : 17
Pada: n
yā
rājānā
saratʰaṃ
yātʰa
ugrā
tau
no
muñcatam
āgasaḥ
//
Line : 18
Pada: o
yo
vāṃ
ratʰa
r̥juraśmis
satyadʰarmā
mitʰūcarantam
upayāti
dūṣayan
/
Line : 19
Pada: p
staumi
mitrāvaruṇā
nātʰito
johavīmi
tau
no
muñcatam
āgasaḥ
//
Line : 20
Pada: q
ratʰītamau
ratʰīnām̐
huva
ūtaye
śubʰaṃ
gamiṣṭʰā
suyamebʰir
āśubʰiḥ
/
Line : 21
Pada: r
yayor
vāṃ
devau
deveṣv
aniṣitam
ojas
tau
no
muñcatam
āgasaḥ
//
Page: 72
Line : 1
Pada: s
yad
ayātaṃ
vahatum̐
sūryāyās
tricakreṇa
sam̐sadam
iccʰamānau
/
Line : 2
Pada: t
staumi
devā
aśvinā
nātʰito
johavīmi
tau
no
muñcatam
āgasaḥ
//
Line : 3
Pada: u
marutāṃ
manve
adʰi
no
bruvantu
premāṃ
vācaṃ
viśvām
avantu
viśve
/
Line : 4
Pada: v
āśūn
huve
suyamān
ūtaye
te
no
muñcantv
enasaḥ
//
Line : 5
Pada: w
tigmam
āyudʰam
īḍitam̐
sahasvad
divyam̐
śardʰaḥ
pr̥tanāsu
jiṣṇu
/
Line : 6
Pada: x
staumi
devān
maruto
nātʰito
johavīmi
te
no
muñcantv
enasaḥ
//
Line : 7
Pada: y
viśveṣāṃ
devānāṃ
manve
adʰi
no
bruvantu
premāṃ
vācaṃ
viśvām
avantu
viśve
/
Line : 8
Pada: z
āśūn
huve
suyamān
ūtaye
te
no
muñcantv
enasaḥ
//
Line : 9
Pada: aa
yad
idam
abʰidāsati
pauruṣeyād
daivyāt
\
Pada: ab
eveṣṭir
astu
dvipadaś
catuṣpadaḥ
/
Line : 10
Pada: ac
staumi
viśvān
devān
nātʰito
johavīmi
te
no
muñcantv
enasaḥ
//
Line : 11
Pada: ad
anv
id
anumate
tvam
\
Pada: ae
yat
te
nāma
Pada: af
vaiśvānaro
na
ūtaye
Pada: ag
pr̥ṣṭo
divi
//
Line : 12
Pada: ah
ye
apratʰetām
amitebʰir
ojobʰir
ye
pratiṣṭʰe
abʰavatāṃ
vasūnām
/
Line : 13
Pada: ai
te
no
muñcatam
am̐hasaḥ
//
Line : 14
Pada: aj
urvī
rodasī
varivaḥ
kr̥ṇutaṃ
kṣetrasya
patnī
adʰivocataṃ
naḥ
/
Line : 15
Pada: ak
staumi
dyāvāpr̥tʰivī
nātʰito
johavīmi
te
no
muñcatam
am̐hasaḥ
//
Line : 16
Pada: al
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyām
iṭʰimikāyāṃ
svargaṃ
nāma
dvāviṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.