TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 22
Previous part

Sthanaka: 22  
Anuvaka: 1  
Page: 57  
Line : 1  Pada: a     svargāya vai lokāya devaratʰo yujyate kāmāya manuṣyaratʰas \

Pada: b     
agniṃ yunajmi śavasā gʰr̥teneti

Line : 2  Pada: c     
devaratʰam eva yunakti

Pada: d     
sa enaṃ yuktas svargaṃ lokam abʰivahati


Line : 3  Pada: e     
yat sarvābʰir yuñjyād yukto 'syāgnis syād apratiṣṭʰitā āhutayas

Pada: f     
tisr̥bʰir yunakti

Line : 4  Pada: g     
trivr̥d agnis \

Pada: h     
yāvān evāgnis taṃ yunakti

Pada: i     
tasmin yukte yajñas samādʰīyate


Line : 5  Pada: j     
dvābʰyāṃ nāpiyunakti \

Pada: k     
āhutīnāṃ pratiṣṭʰityai


Pada: l     
dvābʰyāṃ yajñāyajñīyasya stotre 'bʰimr̥śati \

Line : 6  Pada: m     
etāvān vai yajño yāvān evāgniṣṭomas \

Pada: n     
bʰūmā tvā asyāta ūrdʰvaṃ kriyate

Line : 7  Pada: o     
yāvān eva yajño yāvān agniṣṭomas tam antatas svargaṃ lokam anusamārohati //


Line : 8  Pada: p     
saṃ etam etā agnī tapato yaś cāgniṣṭomo yaś ca vaiśvānaras \

Line : 9  Pada: q     
apasvatībʰyām abʰimr̥śati

Pada: r     
śāntyai


Pada: s     
dvābʰyām \

Pada: t     
dvipād yajamānaḥ

Line : 10  Pada: u     
pratiṣṭʰityai


Pada: v     
samās tvāgna r̥tavo vardʰayantv iti

Pada: w     
samābʰir evartūn vardʰayaty r̥tubʰis sam̐vatsaram \


Line : 11  Pada: x     
saṃ divyena dīdihi rocaneneti

Pada: y     
tasmād agnis sarvā diśo vibʰāti


Line : 12  Pada: z     
pratyauhatām aśvinā mr̥tyum asmād ity āmayāvina etān kuryāt \

Pada: aa     
mr̥tyum evāsmāt pratinudati \


Line : 13  Pada: ab     
ud vayaṃ tamasas parīti

Pada: ac     
pāpmā vai tamaḥ

Pada: ad     
pāpmānam evaitayāpahate


Line : 14  Pada: ae     
jyotiṣ paśyanta uttaram iti \

Pada: af     
asau ādityo jyotir uttamam

Line : 15  Pada: ag     
amuṣyaivādityasya sāyujyaṃ gaccʰati //


Pada: ah     
apasvatīs tāḥ kuryāt \

Pada: ai     
śāntyai


Line : 16  Pada: aj     
caturvim̐śatim \

Pada: ak     
caturvim̐śatis saṃvatsarasyārdʰamāsās \

Pada: al     
na vai saṃvatsaras tiṣṭʰate nāsya śrīs tiṣṭʰate yasyaitāḥ kriyante \


Line : 17  Pada: am     
atʰaitā āpriyaḥ

Line : 18  Pada: an     
prajāpatiḥ prajās sr̥ṣṭvā sa riricāna ivāmanyata

Pada: ao     
sa etā āprīr apaśyat

Pada: ap     
tābʰir ātmānam āprīṇīta

Line : 19  Pada: aq     
yajñaḥ prajāpatis \

Pada: ar     
yad āpriyo bʰavanti

Pada: as     
yajñam evāprīṇāti \


Pada: at     
ūnātiriktās \

Line : 20  Pada: au     
mitʰunāḥ

Pada: av     
prajātyai


Pada: aw     
lomaśaṃ vai nāmaitat prajāpateś cʰandas \

Pada: ax     
lomaśāḥ paśavaḥ prajāyante

Line : 21  Pada: ay     
paśūnāṃ prajātyai

Pada: az     
sarvāṇi etā rūpāṇī

Pada: ba     
sarvāṇi rūpāṇy agnau citye kriyante

Line : 22  Pada: bb     
tasmād etā agneś cityasya bʰavanti //


Anuvaka: 2  
Line : 23  Pada: a     
yatʰā vai punarādʰeya evaṃ punaścitis \

Pada: b     
yo agnyādʰeyena nardʰnoti punarādʰeyam̐ sa ādʰatte

Page: 58  
Line : 1  Pada: c     
yady agninā cityena nardʰnuyāt punaścitiṃ cinvīta \

Line : 2  Pada: d     
r̥dʰnoty eva \


Pada: e     
ātmā vai pratʰamā citiḥ

Pada: f     
prajā dvitīyā

Pada: g     
napāt tr̥tīyā

Pada: h     
tr̥tīyam agniṃ cinvāno madʰyamāyām etāś cityām upadadʰyāt \

Line : 3  Pada: i     
anusaṃtatyai


Pada: j     
napātko vai nāmaiṣo 'gnis \

Line : 4  Pada: k     
atty annaṃ ya evaṃ vidvān etā upadʰatte \


Pada: l     
aṣṭā etā upadadʰāti \

Line : 5  Pada: m     
aṣṭākṣarā gāyatrī

Pada: n     
gāyatryām eva pratitiṣṭʰati


Pada: o     
yāṃ aniṣṭake 'gnicid āhutiṃ juhoti sravati

Line : 6  Pada: p     
tām̐ sravantīṃ yajño 'nu parāsravati

Pada: q     
yajñaṃ yajamānas \

Line : 7  Pada: r     
yad etā upadʰīyante \

Pada: s     
āhutīnāṃ pratiṣṭʰityai //

Pada: t     
tāḥ pratitiṣṭʰantīr yajño 'nu pratitiṣṭʰati

Line : 8  Pada: u     
yajñaṃ yajamānas \


Pada: v     
aṣṭā u upadadʰāti \

Pada: w     
aṣṭākṣarā gāyatrī

Line : 9  Pada: x     
gāyatro 'gnis \

Pada: y     
yāvān evāgnis taṃ cinute \


Pada: z     
aṣṭā etā upadʰāya purīṣeṇābʰyūhati \

Line : 10  Pada: aa     
aṣṭākṣarā gāyatrī

Pada: ab     
brahma gāyatrī

Pada: ac     
brahmaṇaivainaṃ cinute


Pada: ad     
gāyatryā cʰandasaikādaśa lokaṃpr̥ṇayopadʰāya purīṣeṇābʰyūhati \

Line : 11  Pada: ae     
ekādaśākṣarā triṣṭub

Line : 12  Pada: af     
vīryaṃ triṣṭub

Pada: ag     
vīryeṇaivainaṃ cinute


Pada: ah     
triṣṭubʰā cʰandasā dvādaśa lokaṃpr̥ṇayopadʰāya purīṣeṇābʰyūhati

Line : 13  Pada: ai     
dvādaśākṣarā jagatī

Pada: aj     
jāgatāḥ paśavaḥ

Pada: ak     
paśubʰir evainaṃ cinute //


Line : 14  Pada: al     
jagatyā cʰandasā tisraścitayas trīṇi purīṣāṇi

Pada: am     
tat ṣaṭ saṃpadyate

Line : 15  Pada: an     
ṣaḍ r̥tavas \

Pada: ao     
r̥tuṣv eva pratitiṣṭʰati


Pada: ap     
tad āhus \

Pada: aq     
uttaravedir vāvaiṣā yo 'sya pūrvo 'gniś citas syāt tam anvavasāya yajeteti

Line : 16  Pada: ar     
yatʰā dīpyamāne bʰūyo 'bʰyādadʰāty evam evāsmim̐s tad adʰipūrvaṃ * tejo dadʰāti
      
FN Mittwede, Textkritische Bemerkungen, p. 110


Line : 17  Pada: as     
tad āhuḥ

Line : 18  Pada: at     
kaś śreyām̐saṃ viṣuptaṃ bodʰayitum arhatīti

Pada: au     
yad yajate \

Pada: av     
āhutyaivainaṃ vardʰayati


Pada: aw     
gr̥hān etat kurute yad agniṃ cinute

Line : 19  Pada: ax     
yad anyato vindate gr̥hām̐s tad āharati

Line : 20  Pada: ay     
yadīṣṭyā yajeta yadi paśunā yadi somena yo 'sya pūrvo 'gniś citas syāt tam anvavasāya yajeta

Line : 21  Pada: az     
yatʰānyato vittvā gr̥hān āharaty evam eva tat //


Anuvaka: 3  
Line : 22  Pada: a     
saṃvatsaram ukʰyaṃ bʰr̥tvā dvitīye saṃvatsare paryeta * āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ tr̥tīye saṃvatsare paryete 'bʰijitā yajeta
      
FN emended. Ed.: paryete. Mittwede, Textkritische Bemerkungen, p. 110


Page: 59  
Line : 1  Pada: b     
yad aṣṭākapālas \

Line : 2  Pada: c     
aṣṭākṣarā gāyatrī \

Pada: d     
āgneyaṃ gāyatraṃ prātassavanam \

Pada: e     
prātassavanam eva tena dādʰāra gāyatrīṃ cʰandas \


Line : 3  Pada: f     
yad ekādaśakapālas \

Pada: g     
ekādaśākṣarā triṣṭub

Pada: h     
aindraṃ triṣṭubʰaṃ mādʰyandinam̐ savanam \

Line : 4  Pada: i     
mādʰyandinam eva tena savanaṃ dādʰāra triṣṭubʰaṃ cʰandas \


Pada: j     
yad dvādaśakapālas \

Line : 5  Pada: k     
dvādaśākṣarā jagatī

Pada: l     
vaiṣvadevaṃ jāgataṃ tr̥tīyasavanam \

Pada: m     
tr̥tīyasavanam eva tena dādʰāra jagatīṃ cʰandas \


Line : 6  Pada: n     
yad bārhaspatyas \

Pada: o     
brahma vai br̥haspatir

Line : 7  Pada: p     
brahma vai * tena dādʰāra
      
FN eva?


Pada: q     
yad vaiṣṇavas \

Pada: r     
yajño vai viṣṇur

Pada: s     
yajñam eva tena dādʰāra


Pada: t     
yad abʰijitā yajate \

Line : 8  Pada: u     
abʰijityai


Pada: v     
yat saṃvatsaram ukʰyaṃ bibʰarti \

Pada: w     
imaṃ tena lokam̐ spr̥ṇoti


Line : 9  Pada: x     
yad dvitīyaṃ cinute \

Pada: y     
antarikṣaṃ tena spr̥ṇoti


Pada: z     
yad yajate \

Pada: aa     
amuṃ tena lokam̐ spr̥ṇoti \


Line : 10  Pada: ab     
etaṃ vai para āṅnāraḥ kakṣīvām̐ auśijas trasadasyuḥ paurukutsaḥ prajākāmā acinvata

Line : 11  Pada: ac     
tato vai te sahasram̐sahasraṃ putrān avindanta

Line : 12  Pada: ad     
pratʰata eva taṃ bʰūmānaṃ gaccʰati yaṃ te 'gaccʰan ya evaṃ vidvān etaṃ cinute //


Anuvaka: 4  
Line : 14  Pada: a     
prajāpatir etam agre 'gnim acinutartubʰis saṃvatsaraṃ vasantena pūrvārdʰaṃ grīṣmeṇa * dakṣiṇaṃ pakṣaṃ varṣābʰir uttaram̐ śaradā puccʰam̐ hemantena madʰyam \
      
FN emended. Ed.: grīṣmena

Line : 15  Pada: b     
brahmaṇā vāvāsya tat pūrvārdʰam acinuta kṣatreṇa dakṣiṇaṃ pakṣaṃ viśottaraṃ paśubʰiḥ puccʰam āśayā madʰyam

Line : 17  Pada: c     
etāvad vāvāsti

Pada: d     
yāvad evāsti tat spr̥ṇoti

Pada: e     
śr̥ṇvanty enam agniṃ cikyānam atty annaṃ rocate


Line : 18  Pada: f     
pratʰamā citiḥ kiṃ purīṣam ity āhur brahmavādinas \

Line : 19  Pada: g     
iyaṃ vāva pratʰamā citir oṣadʰayaḥ purīṣam

Pada: h     
antariṣkaṃ dvitīyā vayām̐si purīṣam \

Line : 20  Pada: i     
dyaus tr̥tīyā nakṣatrāṇi purīṣam \

Pada: j     
yajñaś caturtʰī dakṣiṇā purīṣam

Line : 21  Pada: k     
ātmā pañcamī prajā purīṣam \

Pada: l     
yat tricitīkaṃ cinvīta yajñaṃ dakṣiṇām ātmānaṃ prajām antariyāt

Line : 22  Pada: m     
tasmāt pañcacitīkaś cetavyas \


Pada: n     
yat tisraś citayas

Pada: o     
trivr̥d dʰy agnir


Line : 23  Pada: p     
yad dve

Pada: q     
dvipād yajamānas


Pada: r     
trayas \

Pada: s     
ime lokās \

Pada: t     
eṣv eva lokeṣv r̥dʰnoti //


Anuvaka: 5  
Page: 60  
Line : 1  Pada: a     
sajūr abda āyavobʰis

Pada: b     
sajūr uṣā aruṇībʰis

Pada: c     
sajūs sūra etaśena

Pada: d     
sajoṣā aśvinā dam̐sobʰis

Line : 2  Pada: e     
sajūr vaiśvānara iḍayā

Pada: f     
gʰr̥tena svāhā //

Line : 3  Pada: g     
citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /

Line : 4  Pada: h     
āprā dyāvāpr̥tʰivī antarikṣam̐ sūrya ātmā jagatas tastʰuṣaś ca //

Line : 5  Pada: i     
yukṣvā hi devahūtamām̐ aśvām̐ agne ratʰīr iva /

Line : 6  Pada: j     
ni hotā pūrvyas sadaḥ //

Line : 7  Pada: k     
agne yukṣvā hi ye tavāśvāso deva sādʰavaḥ /

Line : 8  Pada: l     
araṃ vahanty āśavaḥ //

Line : 9  Pada: m     
agner yāny asi \

Pada: n     
agner agniyāny asi

Pada: o     
vāyor yāny asi

Pada: p     
vāyor vāyuyāny asi

Pada: q     
devānāṃ yāny asi

Line : 10  Pada: r     
devānāṃ devayāny asi \

Pada: s     
antarikṣasya yāny asi \

Pada: t     
antarikṣasyāntarikṣayāny asi \

Line : 11  Pada: u     
antarikṣasad asi \

Pada: v     
antarikṣe sīda //

Pada: w     
yavā āyavā ūmā evā abdas sagaras sumekas

Line : 12  Pada: x     
salilāya tvā

Pada: y     
mr̥ḍīkāya * tvā
      
FN Ed.: mr̥dīkāya. Mittwede, Textkritische Bemerkungen, p. 110

Pada: z     
satīkāya tvā

Pada: aa     
ketāya tvā

Line : 13  Pada: ab     
pracetase tvā

Pada: ac     
dive tvā

Pada: ad     
jyotiṣe tvā

Pada: ae     
vivasvate tvā \

Pada: af     
dityebʰyas tvā \

Pada: ag     
r̥ce tvā

Line : 14  Pada: ah     
ruce tvā

Pada: ai     
bʰāse tvā

Pada: aj     
jyotiṣe tvā

Pada: ak     
sūryāya tvā

Pada: al     
purovātasanir asi \

Pada: am     
abʰrasanir asi

Line : 15  Pada: an     
vidyutsanir asi

Pada: ao     
stanayitnusanir asi

Pada: ap     
vr̥ṣṭisanir asi

Pada: aq     
prācyā tvā diśāgninā devatayā gāyatreṇa ccʰandasāgneś śira upadadʰāmi

Line : 16  Pada: ar     
gāyatreṇa ccʰandasā cʰandasāgneś śīrṣṇāgneś śira upadadʰāmi //

Line : 17  Pada: as     
dakṣiṇayā tvā diśendreṇa devatayā traiṣṭubʰena ccʰandasāgneḥ pārśvam upadadʰāmi

Line : 18  Pada: at     
traiṣṭubʰena ccʰandasā cʰandasāgneḥ pārśvenāgneḥ pārśvam upadadʰāmi

Line : 19  Pada: au     
pratīcyā tvā diśā savitrā devatayā jāgatena ccʰandasāgneḥ puccʰam upadadʰāmi

Line : 20  Pada: av     
jāgatena ccʰandasā cʰandasāgneḥ puccʰenāgneḥ puccʰam upadadʰāmi \

Line : 21  Pada: aw     
udīcyā tvā diśā mitrāvaruṇābʰyāṃ devatayānuṣṭubʰena ccʰandasāgneḥ pārśvam upadadʰāmi \

Line : 22  Pada: ax     
ānuṣṭubʰena ccʰandasā cʰandasāgneḥ pārśvenāgneḥ pārśvam upadadʰāmi \

Line : 23  Pada: ay     
ūrdʰvayā tvā diśā br̥haspatinā devatayā pāṅktena ccʰandasāgneḥ pr̥ṣṭʰam upadadʰāmi

Page: 61  
Line : 1  Pada: az     
pāṅktena ccʰandasā cʰandasāgneḥ pr̥ṣṭʰenāgneḥ pr̥ṣṭʰam upadadʰāti //

Line : 2  Pada: ba     
saṃyac ca pracetāś cāgnes somasya sūryasya

Pada: bb     
tete 'dʰipatayas

Line : 3  Pada: bc     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi \

Pada: bd     
ugrā ca bʰīmā ca pitr̥̄ṇāṃ yamasyendrasya

Line : 4  Pada: be     
tete 'dʰipatayas

Pada: bf     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi

Line : 5  Pada: bg     
dʰruvā ca pr̥tʰivī ca savitur marutāṃ varuṇasya

Pada: bh     
tete 'dʰipatayas

Line : 6  Pada: bi     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi

Pada: bj     
yantrī ca yamanī ca mitrāvaruṇayor mitrasya dʰātus

Line : 7  Pada: bk     
tete 'dʰipatayas

Pada: bl     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi

Line : 8  Pada: bm     
prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānām \

Line : 9  Pada: bn     
tete 'dʰipatayas

Pada: bo     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi //


Anuvaka: 6  
Line : 11  Pada: a     
sajūr abda āyavobʰir iti

Pada: b     
saṃvatsaro abdas \

Pada: c     
māsā āyavā uṣā aruṇīs sūra etaśa ime aśvinā

Line : 12  Pada: d     
saṃvatsaro 'gnir vaiśvānaraḥ

Pada: e     
paśava iḍā

Line : 13  Pada: f     
paśavo gʰr̥tam \

Pada: g     
saṃvatsaraṃ paśavo 'nu prajāyante

Pada: h     
saṃvatsarād evāsmai paśūn prajanayati


Line : 14  Pada: i     
darbʰastambe juhoti

Pada: j     
yad asyā anāmr̥taṃ yad vīryaṃ tad etad utsarpati

Line : 15  Pada: k     
yad evāsyā anāmr̥taṃ yad vīryaṃ tasmiñ juhoti

Pada: l     
nāgniṃ cikyānaḥ pramīyate yasyaivaṃ juhvati


Line : 16  Pada: m     
citraṃ devānām udagād anīkam iti puruṣaśīrṣe juhoti \

Pada: n     
ahar vai mitro rātrī varuṇas \

Line : 17  Pada: o     
etāvad vāvāsti

Pada: p     
yāvad evāsti tat spr̥ṇoti


Pada: q     
sauryarcā juhoti

Line : 18  Pada: r     
tasmāt puruṣa eva * sūryaṃ pratyaṅ paśūnāṃ nyañco 'nye
      
FN emended. Ed.: evam̐. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 110


Pada: s     
yat samānyarcā dvir juhoti

Line : 19  Pada: t     
tasmāt samānasya puruṣasya dvau pādau //


Pada: u     
yo ha agniṃ yoga āgate na yunakti na yuñjāneṣu yuṅkte

Line : 20  Pada: v     
yukṣvā hi devahūtamām̐ agne yukṣvā hi ye taveti \

Line : 21  Pada: w     
agnim evaitad yoga āgate yunakti

Pada: x     
yuṅkte yuñjāneṣu ya evaṃ veda


Line : 22  Pada: y     
dvābʰyāṃ yunakti \

Pada: z     
astʰūri dvayam \

Pada: aa     
yo ha agniṃ vimoka āgate na vimuñcati na vimuñcamāneṣu vimuñcate

Page: 62  
Line : 1  Pada: ab     
māteva putraṃ pr̥tʰivī purīṣyam iti \

Pada: ac     
agnim evaitad vimoka āgate vimuñcati

Line : 2  Pada: ad     
vi vimuñcamāneṣu muñcate ya evaṃ veda \


Line : 3  Pada: ae     
atʰaitās saṃyānīs \

Pada: af     
etā vai devatās svargyās

Pada: ag     
tābʰir eva svargaṃ lokam eti \

Pada: ah     
eṣā vai gāyatrī jyotiṣpakṣā

Line : 4  Pada: ai     
tayaiva svargaṃ lokam eti //

Pada: aj     
yatʰā nāvodakād udakam abʰisaṃyāty evaṃ etābʰir agnicid amutra yatʰālokam̐ saṃyāti

Line : 5  Pada: ak     
tat saṃyānīnām̐ saṃyānītvam


Line : 6  Pada: al     
atʰaitāny r̥tunāmāni \

Pada: am     
r̥tūn evāvarunddʰe


Pada: an     
sumeka iti * *
      
FN sumekaḥ: fragment of yāvā ayāvā evā ūmāḥ sabdaḥ sagaraḥ sumekaḥ
      
FN external reference to TS.4.4.7.2 and 5.3.11.3

Pada: ao     
saṃvatsaro vai sumekas

Line : 7  Pada: ap     
saṃvatsaram evāvarunddʰe \


Pada: aq     
atʰaitā ādityeṣṭakās \

Pada: ar     
ādityā etasya teja ādadate yo 'gniṃ cikyāno neva rocate

Line : 8  Pada: as     
yad etā upadʰīyante

Pada: at     
yatʰā dīpyamāne bʰūyo 'bʰyādadʰāty evam evāsmim̐s tad adʰipūrvaṃ * tejo dadʰāti
      
FN Mittwede, Textkritische Bemerkungen, p. 110

Line : 9  Pada: au     
nāsyādityās teja ādadate

Line : 10  Pada: av     
yatʰāsau deveṣv evaṃ manuṣyeṣu bʰavati \


Pada: aw     
atʰaitā gʰr̥teṣṭakās

Line : 11  Pada: ax     
tejo agnis tejo gʰr̥tam \

Pada: ay     
tejasy eva tejo dadʰāti \


Pada: az     
atʰaitā vr̥ṣṭisanayas \

Line : 12  Pada: ba     
vr̥ṣṭim evaitābʰir avarunddʰe \

Pada: bb     
etābʰir agnicite 'mutra yatʰākāmaṃ varṣati

Line : 13  Pada: bc     
tad vr̥ṣṭisanīnāṃ vr̥ṣṭisanitvam


Pada: bd     
atʰaitā ātmā \

Pada: be     
etad dʰa uvāca śaṅkʰaḥ kauṣyaḥ putram agniṃ cikivām̐sam acair agnī3m iti \

Line : 14  Pada: bf     
acaiṣam̐ hī3ti \

Pada: bg     
atʰa katʰā na sarvātmāgā iti

Line : 15  Pada: bh     
tad dʰi nūnaṃ na vidāṃcakr̥meti

Pada: bi     
yad etā upadʰīyante

Pada: bj     
sātmānam evāgniṃ cinute


Line : 16  Pada: bk     
punarnitunnā bʰavanti

Pada: bl     
prāṇa eva prāṇam upasaṃdadʰāti \


Pada: bm     
atʰaiṣā ṣaṣṭʰī citis \

Line : 17  Pada: bn     
yo 'gniṃ cikyāno neva pratitiṣṭʰet sa etām̐ ṣaṣṭʰīṃ citim upadadʰīta

Line : 18  Pada: bo     
ṣaḍ r̥tavas saṃvatsaras \

Pada: bp     
r̥tuṣv eva saṃvatsare pratitiṣṭʰati \

Pada: bq     
etā vai devatās svargyās

Line : 19  Pada: br     
tābʰir eva svargaṃ lokam eti \


Pada: bs     
etā vai devatā abʰicaraṇīyās \

Pada: bt     
yaṃ dviṣyāt taṃ brūyād amuṃ vo * jambʰe dadʰāmīti \
      
FN emended. Ed.: vai. cf. 21.2:39.12, 21.6:45.7. Mittwede, Textkritische Bemerkungen, p. 110

Line : 20  Pada: bu     
etābʰya evainaṃ devatābʰya āvr̥ścati

Line : 21  Pada: bv     
tājak pradʰanvati //


Anuvaka: 7  
Page: 63  
Line : 1  Pada: a     
agninā vai devās svargaṃ lokam āyan \

Pada: b     
tān parāca āvr̥tān paścād anvavetya rakṣām̐sy ajigʰām̐san \

Line : 2  Pada: c     
te devā etā vitr̥ṇṇīr apaśyan \

Pada: d     
tābʰī rakṣām̐sy apāgʰnata

Line : 3  Pada: e     
yad dve purastād upadadʰāti dve paścāt \

Pada: f     
cakṣur evobʰayato dadʰāti

Pada: g     
rakṣasām apahatyai


Line : 4  Pada: h     
svayamātr̥ṇṇā bʰavanti

Pada: i     
prāṇānām utsr̥ṣṭyai

Pada: j     
svargasya lokasyānukśātyai


Line : 5  Pada: k     
catasras

Pada: l     
tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kr̥ṣṇe


Pada: m     
svargāya vai lokāyāgniś cīyate

Line : 6  Pada: n     
yad ekādaśinīṃ kuryād vajreṇa purastād avagr̥hṇīyād asvargyas syāt \

Line : 7  Pada: o     
yad anekādaśinīm anavaruddʰā asya paśavas syur

Pada: p     
ekayūpa ekādaśa paśūn ālabʰeta

Line : 8  Pada: q     
tenaiva svargyas

Pada: r     
tena paśūn avarunddʰe //


Pada: s     
na pakṣasaṃmitāṃ minuyāt \

Line : 9  Pada: t     
yat pakṣasaṃmitāṃ minuyāt kanīyām̐saṃ yajñakratum upeyāt pāpīyasyasy ātmanaḥ prajā syāt \

Line : 10  Pada: u     
etad dʰa uvāca jātaś śākāyanyaś śaṅkʰaṃ kauṣyaṃ pakṣasaṃmitām ekādaśinīm ameṣṭeti śrutvā kanīyām̐saṃ yajñakratum upāgāt pāpīyasy asyātmanaḥ prajā bʰaviṣyatīti

Line : 12  Pada: v     
tato vai taṃ parābʰūtaṃ manyante

Pada: w     
vedisaṃmitāṃ minuyāt \

Line : 13  Pada: x     
jyāyām̐sam eva yajñakratum upaiti

Pada: y     
nāsyātmanaḥ prajā pāpīyasī bʰavati


Line : 14  Pada: z     
kasmai kam agniś cīyata ity āhur

Pada: aa     
devā vedann iti agniś cīyate

Line : 15  Pada: ab     
ya evaṃ vidvān agniṃ cinute vidur etaṃ devāḥ


Pada: ac     
kasmai kam agniś cīyata ity āhur

Line : 16  Pada: ad     
gr̥hā me 'sann iti agniś cīyate

Pada: ae     
ya evaṃ vidvān agniṃ cinute gr̥havān bʰavati


Line : 17  Pada: af     
kasmai kam agniś cīyata ity āhur

Pada: ag     
annam adānīti agniś cīyate

Line : 18  Pada: ah     
ya evaṃ vidvān agniṃ cinute 'tty annam \


Pada: ai     
vrataṃ cared agniṃ citvā

Pada: aj     
pratʰamaṃ citvā na rāmām upeyāt \

Line : 19  Pada: ak     
dvitīyaṃ citvā nānyeṣām̐ striyas

Pada: al     
tr̥tīyaṃ citvā na kāṃcana

Line : 20  Pada: am     
reto etan nidʰatte yad agniṃ cinute

Pada: an     
yad upeyād retasā vyr̥dʰyeta


Line : 21  Pada: ao     
tad āhur

Pada: ap     
ye evāmū retassicā iṣṭake te agnicito reto bibʰr̥tas

Pada: aq     
tasmād upetyeti


Line : 22  Pada: ar     
sahasreṣṭakaṃ cinvīta pratʰamaṃ cinvānas

Pada: as     
sahasrasaṃmito hy ayaṃ lokas \

Page: 64  
Line : 1  Pada: at     
dve sahasre dvitīyaṃ cinvānas \

Pada: au     
antarikṣeṇa saṃmitam \

Pada: av     
trīṇi sahasrāṇi tr̥tīyaṃ cinvānas

Line : 2  Pada: aw     
traya ime lokās \

Pada: ax     
ebʰir lokais saṃmitam \


Pada: ay     
prajāpatir ukʰyam agnim abibʰas

Line : 3  Pada: az     
tena prajā asr̥jata

Pada: ba     
anuprāviśat

Pada: bb     
so 'bravīt

Line : 4  Pada: bc     
sa eva me prajānām r̥dʰnavad yo metas saṃcinavad iti \

Pada: bd     
agniḥ prajāpatis \

Pada: be     
yad agniṃ cinute

Line : 5  Pada: bf     
prajāpatim eva saṃcinoty r̥dʰnoti

Pada: bg     
tac cityasya cityatvam \


Pada: bh     
taṃ vasubʰyaḥ prāyaccʰat

Line : 6  Pada: bi     
tena vasavas trīṇi ca śatāni trayastrim̐śataṃ cāsr̥janta

Pada: bj     
te vasavo rudrebʰyaḥ prāyaccʰan \

Line : 7  Pada: bk     
tena rudrās trīṇi ca śatāni trayastrim̐śataṃ cāsr̥janta

Line : 8  Pada: bl     
taṃ rudrā ādityebʰyaḥ prāyaccʰan \

Pada: bm     
tenādityās trīṇi ca śatāni trayastrim̐śataṃ cāsr̥janta \

Line : 9  Pada: bn     
ukʰā sahasratamī

Pada: bo     
ya evam ukʰām̐ sahasratamīṃ veda gaccʰati sāhasrīṃ puṣṭiṃ paśūnām //


Anuvaka: 8  
Line : 11  Pada: a     
yatʰārūpam agniś cetavyas \

Pada: b     
yo vai yatʰārūpam agniṃ cinute nāsyāparūpaṃ jāyate

Line : 12  Pada: c     
gāyatryā pratʰamāṃ citim̐ saṃcitām abʰimr̥śet

Pada: d     
triṣṭubʰā dvitīyām \

Pada: e     
jagatyā tr̥tīyām

Line : 13  Pada: f     
anuṣṭubʰā caturtʰīm \

Pada: g     
paṅktyā pañcamīm \

Pada: h     
yatʰārūpam evāgniṃ cinute nāsyāparūpaṃ jāyate

Line : 14  Pada: i     
prāṇo vai pratʰamā citir vyāno dvitīyāpānas tr̥tīyā

Line : 15  Pada: j     
prāṇāpānair evainam̐ saminddʰe \

Pada: k     
iḍāyā eṣā vibʰaktiḥ

Pada: l     
paśava iḍā

Pada: m     
paśubʰir evainaṃ cinute


Line : 16  Pada: n     
prajāpataye procyāgniś cetavyas \

Pada: o     
yo vai prajāpataye 'procyāgniṃ cinuta ārtim ārcʰati \

Line : 17  Pada: p     
aśvā abʰitas tiṣṭʰetām̐ śyāva uttarāc cʰveto dakṣiṇātas

Line : 18  Pada: q     
ālabʰam * iṣṭakāmiṣṭakām upadadʰyāt \
      
FN emended. Ed.: ālambam. cf. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.22. Mittwede, Textkritische Bemerkungen, p. 110

Pada: r     
etad vai prajāpate rūpam \

Pada: s     
prājāpatyo 'śvaḥ

Line : 19  Pada: t     
prajāpataya eva * procyāgniṃ cinute nārtimārcʰati //
      
FN emended. Ed.: evaṃ. cf. KpS.35.2:208.5. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 111


Pada: u     
hiraṇyapātraṃ madʰoḥ pūrṇaṃ brahmaṇe dadāti

Line : 20  Pada: v     
madʰavyo bʰavati

Pada: w     
śatamānam \

Pada: x     
śatāyur vai puruṣaś śatavīryas \

Line : 21  Pada: y     
āyur eva vīryam avarunddʰe


Pada: z     
citraṃ devānām udagād anīkam iti citravatyāvekṣate

Line : 22  Pada: aa     
citram eva bʰavati


Pada: ab     
madʰyandine 'śvam avagʰrāpayati \

Pada: ac     
asau ādityas \

Line : 23  Pada: ad     
indra eṣa prajāpatiḥ

Pada: ae     
prājāpatyo 'śvaḥ

Pada: af     
pratyakṣam evainam r̥dʰnoti


Pada: ag     
yo 'gner āptiṃ vedāpnoti taṃ kāṃaṃ yasmai kāmāyāgniś cīyate

Page: 65  
Line : 1  Pada: ah     
prayāsyann agniṃ citam upatiṣṭʰeta dīkṣayā tvāpaṃ tapasā tvāpam̐ sutyayā tvāpam avabʰr̥tena tvāpaṃ vaśayā tvāpam iti

Line : 3  Pada: ai     
tat pañca saṃpadyate

Pada: aj     
pañca r̥tavas \

Pada: ak     
r̥tavas saṃvatsaras

Line : 4  Pada: al     
saṃvatsaro 'gnir vaiśvānaras \

Pada: am     
āpnoti taṃ kāmaṃ yasmai kāmāyāgniś cīyate //


Line : 5  Pada: an     
ekeṣṭakety āhur brahmavādinas \

Pada: ao     
vāg evaikeṣṭaketi

Pada: ap     
brāhmaṇa evaikeṣṭaketi \

Line : 6  Pada: aq     
ima eva lokās \

Pada: ar     
etad dʰa sma āhuś śarkarākʰyās *
      
FN Mittwede, Textkritische Bemerkungen, p. 111: śarkarākṣa, śarkarākṣya

Pada: as     
tisra eva vayam iṣṭakā agniṃ cityaṃ vidmemān eva lokān iti


Line : 7  Pada: at     
sasatyo 'gniś cetavyas \

Pada: au     
bʰūr iti pratʰamāṃ vitr̥ṇṇīm abʰimr̥śet \

Line : 8  Pada: av     
bʰuvar iti dvitīyām \

Pada: aw     
svar iti tr̥tīyām

Pada: ax     
etad vai vācas satyam \

Line : 9  Pada: ay     
sasatyam evāgniṃ cinute


Pada: az     
sasatyam agnim aceṣṭā3m̐ apasatyā3m * ity āhur brahmavādinas
      
FN Ed.: aceṣṭā3m upasatyā3m. cf. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.22. Narten, s-Aorist, p.114. Mittwede, Textkritische Bemerkungen, p. 111

Line : 10  Pada: ba     
sa ha tvai sasatyaṃ cinute ya evaṃ cinute


Pada: bb     
kasyai devatāyā agniś cīyata ity āhur brahamvādinaḥ

Line : 11  Pada: bc     
prajāpataya eva


Pada: bd     
tasya kim̐ havir iti \

Pada: be     
ātmaiva //


Anuvaka: 9  
Line : 13  Pada: a     
āpo idam āsan salilam eva

Pada: b     
sa prajāpatiḥ puṣkaraparṇe vāto bʰūto 'lelīyata

Line : 14  Pada: c     
sa pratiṣṭʰāṃ nāvindata

Pada: d     
sa etam apāṃ kulāyam apaśyat

Pada: e     
sa etaṃ prajāpatir apāṃ madʰye 'gnim acinuta

Line : 15  Pada: f     
seyam abʰavat

Pada: g     
tataḥ pratyatiṣṭʰat \

Pada: h     
iyaṃ vāvāgnis

Line : 16  Pada: i     
tasmād yad asyāṃ kʰananty abʰīṣṭakāṃ tr̥ndanty abʰi śarkarām \


Pada: j     
yāṃ purastād upādadʰāt tac cʰiro 'bʰavat prācī dig

Line : 17  Pada: k     
yāṃ dakṣiṇata upādadʰāt sa dakṣiṇaḥ pakṣo 'bʰavat dakṣiṇā dig

Line : 18  Pada: l     
yāṃ paścād upādadʰāt tat puccʰam abʰavat pratīcī dig

Line : 19  Pada: m     
yām uttarād upādadʰāt sa uttaraḥ pakṣo 'bʰavat sodīcī dig

Page: 66  
Line : 1  Pada: n     
yāṃ madʰya upādadʰāt tat pr̥ṣṭʰam abʰavat sordʰvā dig

Pada: o     
iyaṃ vāvāgniḥ pañceṣṭakas \

Line : 2  Pada: p     
ya evaṃ veda prajāyate gaccʰati pratiṣṭʰām


Pada: q     
āgneyo vai brāhmaṇas

Pada: r     
tasmād brāhmaṇāya sarvāsu dikṣv ardʰukam \

Line : 3  Pada: s     
svām̐ hy eva diśam anveti


Pada: t     
sarvā ha iyaṃ vayobʰyo naktaṃ dr̥śe dīpyate

Line : 4  Pada: u     
tasmād imāṃ vayām̐si naktaṃ nābʰyāsate \


Pada: v     
apāṃ eṣa kulāyas

Line : 5  Pada: w     
tasmād etam āpaḥ prahārukās \

Pada: x     
apām̐ hy eṣa kulāyaḥ //


Anuvaka: 10  
Line : 6  Pada: a     
yadi manyeta pūrvo mātikrānto bʰrātr̥vya iti bahiṣpavamānasya purastād aṣṭau lokaṃpr̥ṇayopadadʰyān mādʰyandinasya pavamānasya purastād ekādaśārbʰavasya pavamānasya purastād dvādaśa \

Line : 8  Pada: b     
ayaṃ vāva yaḥ pavate sa pavamānas \

Line : 9  Pada: c     
vāyur agnes tejas \

Pada: d     
ya evainaṃ pūrvo 'tikrānto bʰrātr̥vyas taṃ tejasā praṇudate


Line : 10  Pada: e     
yadi manyeta paścād me bʰrātr̥vya iti paścād eteṣāṃ pavamānānām upadadʰyāt \

Line : 11  Pada: f     
ayaṃ vāva yaḥ pavate sa pavamānas \

Pada: g     
vāyur agnes tejas \

Pada: h     
ya evāsya paścād bʰrātr̥vyas taṃ tejasāpanudate

Line : 12  Pada: i     
pra śreyām̐saṃ bʰrātr̥vyaṃ nudate prati pāpīyam̐saṃ nudate //


Line : 13  Pada: j     
sa eṣa savanacit

Pada: k     
prajāpatir ukʰyam agnim abibʰas

Pada: l     
tasya śiraḥ prāvartata

Line : 14  Pada: m     
tena devā aśrāmyan \

Pada: n     
tasyaitac cʰiraḥ pratyadadʰur yad ukʰā tat saṃvatsaram arohad agniḥ prajāpatir

Line : 15  Pada: o     
yat saṃvatsaram ukʰyaṃ bibʰarti

Pada: p     
prajāpater eva śiraḥ pratidadʰāti

Line : 16  Pada: q     
tasmāt saṃvatsaram ukʰyo bʰartavyas \


Pada: r     
yad arvāk saṃvatsarād aruścid * eva saḥ //
      
FN Mittwede, Textkritische Bemerkungen, p. 111

Line : 17  Pada: s     
yena devā jyotiṣordʰvā udāyan yenādityā vasavo yena rudrāḥ /

Line : 18  Pada: t     
yenāṅgiraso mahimānam ānaśus tenaitu yajamānas svasti //

Line : 19  Pada: u     
iti gʰr̥tenāktvā samidʰam ādadʰāti

Pada: v     
samiddʰir evaiṣā \

Pada: w     
atʰo yajamānāyaivaitat svastyayanaṃ kriyate //


Page: 67  
Line : 1  Pada: x     
ye 'gnayaḥ purīṣiṇa āviṣṭāḥ pr̥tʰivīm anu /

Line : 2  Pada: y     
teṣām asi tvam uttamaḥ pra no jīvātave suva //

Line : 3  Pada: z     
iti svam agniṃ citam upatiṣṭʰeta

Pada: aa     
sarvam āyur eti \


Pada: ab     
upa tvāgne divediva ity etena triyyr̥cenānyeṣām *
      
FN Raghuvira, KpS, xxvi: tryr̥cenānyeṣām. Mittwede, Textkritische Bemerkungen, p. 111

Line : 4  Pada: ac     
āśīr eva //


Anuvaka: 11  
Line : 5  Pada: a     
yarhi dʰiṣṇyā upadʰīyante tarhi bārhaspatyābʰis tisr̥bʰis tisro dakṣiṇata upadadʰāti \

Line : 6  Pada: b     
atʰa yāmībʰis tisr̥bʰis tisraḥ pūrvās \

Pada: c     
atʰa raudrībʰis tisr̥bʰis tisra uttarād dakṣiṇataḥ paśuśrapaṇasya \

Line : 7  Pada: d     
atʰa vāruṇībʰis tisr̥bʰis tisro 'vabʰr̥tʰe

Line : 8  Pada: e     
dakṣiṇato vai devānāṃ yajñaṃ rakṣām̐sy ajigʰām̐san \

Pada: f     
tāni brahmaṇāpāgʰnata

Line : 9  Pada: g     
brahma br̥haspatis \

Pada: h     
yad bāryaspatyā dakṣiṇata upadʰīyante

Pada: i     
rakṣasām apahatyai \


Pada: j     
atʰa yāmīs \

Line : 10  Pada: k     
etābʰir asitāya devalāyeme lokā arvāñcaś ca parāñcaś ca prābʰur

Line : 11  Pada: l     
yasyaitā upadʰīyante

Pada: m     
sam asmā ime lokā arvāñcaś ca parāñcaś ca bʰānti \


Line : 12  Pada: n     
atʰa raudrīs \

Pada: o     
eṣa vai rudraḥ paśuśrapaṇa eva \

Pada: p     
īśvaro eṣa etam ato 'nūttʰāya hantor

Line : 13  Pada: q     
yad raudrīr upadʰadʰāti

Pada: r     
tenaiva rudram̐ śamayati \


Pada: s     
atʰa vāruṇīs \

Pada: t     
āpo vai varuṇas \

Line : 14  Pada: u     
īśvaro eṣa etam avabʰr̥tʰād anūdetya varuṇo grahītor

Pada: v     
yad vāruṇīr upadadʰāti

Line : 15  Pada: w     
nirvaruṇatvāya //


Anuvaka: 12  
Line : 16  Pada: a     
yady ukʰye bʰriyamāṇe 'yaṃ devaḥ prajā abʰimanyeta āgneyīr bʰiṣagvatīs tābʰis tisr̥bʰis tisras samidʰa ādadʰyāt \

Line : 17  Pada: b     
eṣa vāvaitat prajā abʰimanyate

Line : 18  Pada: c     
yad bʰiṣagvatībʰir ādadʰāti

Pada: d     
bʰeṣajam eva karoti

Pada: e     
śāntir eva


Pada: f     
yady ukʰye bʰriyamāṇe kāmayeta varṣed iti yās saurī raśmivatīs tābʰis tisr̥bʰis tisras samidʰa ādadʰyāt \

Line : 20  Pada: g     
eṣa vāvaitat prajāś śucārpayati yarhi parjanyo na varṣati

Line : 21  Pada: h     
yad raśmivatībʰir ādadʰāti

Pada: i     
vr̥ṣṭim eva ninayati

Pada: j     
tājak pravarṣati //


Page: 68  
Line : 1  Pada: k     
yady ukʰye bʰriyamāṇe kāmayeta na varṣed iti yās saurīr bʰrājasvatīs tābʰis tisr̥bʰis tisras samidʰa ādadʰyāt \

Line : 2  Pada: l     
bʰrāja eva karoti

Pada: m     
na tām̐ samāṃ varṣati


Line : 3  Pada: n     
yady ukʰye bʰriyamāṇe naśyed etābʰiś catasr̥bʰir upatiṣṭʰetāgne 'bʰyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti

Line : 4  Pada: o     
vindaty eva //


Anuvaka: 13  
Line : 5  Pada: a     
prācī́navam̐śaṃ kurvanti

Pada: b     
prā́cī vaí devā́nāṃ díg *
      
FN < diś

Pada: c     
devalokám evópā́vartate

Line : 6  Pada: d     
purá ādityò 'saú \

Pada: e     
amúm evā́dityám upótkrāmati


Pada: f     
páriśrite yājayanti

Line : 7  Pada: g     
devalokám evá parigŕ̥hya tásminn enaṃ dīkṣayanti \


Pada: h     
éti vā́ eṣò 'smā́l lokā́d 'múṃ lokáṃ gáccʰati \

Line : 8  Pada: i     
antárhita iva vā́ itò 'saú lokás

Pada: j     
sraktíṣv atīrokā́n kuryāt

Line : 9  Pada: k     
ténāsmā́l lokā́n naíti \


Pada: l     
āgnāvaiṣṇavám ékādaśakapālaṃ nírvapati \

Pada: m     
agnír vaí sárvā devátās \

Line : 10  Pada: n     
víṣṇur yajñás \

Pada: o     
devátāś caivá yajñáṃ cālábʰya dīkṣā́m úpaiti

Pada: p     
pavítraṃ vā́ agnír yajñó víṣṇuḥ

Line : 11  Pada: q     
pavítrapūta evá yajñám ā́labʰate


Pada: r     
yád aṣṭā́kapālas

Line : 12  Pada: s     
ténāgneyás \

Pada: t     
yát tríkapālas

Pada: u     
téna vaiṣṇavás

Pada: v     
ténobʰáyasmān naíti \


Pada: w     
āgnāvaiṣṇavám ékādaśakapālaṃ nírvapati \

Line : 13  Pada: x     
agnír vaí devā́nām avamó víṣṇuḥ paramás \

Pada: y     
yátʰā tejanyā́ ántau saṃgr̥hṇā́ty evám evaítád ubʰayátas saṃgŕ̥hya madʰyató devátā ā́vapate *
      
FN Mittwede, Textkritische Bemerkungen, p. 112: ā́vayate


Line : 14  Pada: z     
puroḍāśas syād brahmavarcasákāmasya

Line : 15  Pada: aa     
śíro vā́ etád yajñásya yát * puroḍā́śas \
      
FN emended. Ed.: yút. Mittwede, Textkritische Bemerkungen, p. 112

Pada: ab     
brahmavarcasáṃ puroḍā́śas \

Line : 16  Pada: ac     
brahmavarcasī́ bʰavati


Pada: ad     
carúr gʰr̥té syāt prajā́kāmasya paśúkāmasya

Line : 17  Pada: ae     
mitʰunáṃ vā́ etád yád gʰr̥táṃ ca taṇḍulā́ś ca

Pada: af     
dʰenvā́ gʰr̥táṃ páyo 'naḍúhas taṇḍulā́s \

Line : 18  Pada: ag     
mitʰunám evá yajñamukʰé dadʰāti

Pada: ah     
prajánanāya


Pada: ai     
yató vā́ etád rūpáṃ yác carúr

Page: 69  
Line : 1  Pada: aj     
éjateva hy éti dīkṣitò 'múṃ lokám

Pada: ak     
amúm̐ hy èṣá lokám abʰidī́kṣate

Line : 2  Pada: al     
yác carúr bʰávati

Pada: am     
sámr̥ddʰyai \


Pada: an     
ā́ṅkte \

Pada: ao     
abʰyàṅkte \

Pada: ap     
snā́ti *
      
FN emended. Ed.: aśnā́ti. Mittwede, Textkritische Bemerkungen, p. 112

Pada: aq     
vā́saḥ páridʰatte \

Pada: ar     
etā́ vaí púruṣasya tanvàs

Line : 3  Pada: as     
sárvatanūr evá bʰūtvā́ dīkṣā́m úpaiti


Pada: at     
ccʰidró vaí púruṣo 'ntarā́d amedʰyás \

Line : 4  Pada: au     
yád aśnā́ti

Pada: av     
medʰyatvā́yaivā́ccʰidratvāya \

Pada: aw     
evám iva vā́ amúṣmiṃl loké yátʰā dī́kṣamāṇas \

Line : 5  Pada: ax     
yátʰā mányetettʰáṃ me nópatapsyatī́ti tátʰā vratayet \

Line : 6  Pada: ay     
átʰo yátaḥ kánīyo dīkṣitás sán vratayiṣyán syā́t tátʰā prā́śnīyāt


Pada: az     
keśaśmaśrú vapate nakʰā́n níkr̥ntate dató dʰāvate

Line : 7  Pada: ba     
mr̥táṃ * vā́ etát púruṣasyāmedʰyám
      
FN emended. Ed.: dʰāvate 'mr̥táṃ.

Line : 8  Pada: bb     
amedʰyám evā́pahátya médʰam úpaiti


Pada: bc     
snā́ti \

Pada: bd     
áṅgiraso vā́ apsú dīkṣā́ṃ nidʰā́ya svargáṃ lokám āyan

Line : 9  Pada: be     
yát snā́ti

Pada: bf     
tā́m evá dīkṣā́m ā́labʰate

Pada: bg     
grīvādagʰné snéyam \

Pada: bh     
grīvādagʰné tā́ṃ nidʰā́yā́yan

Line : 10  Pada: bi     
yā́vaty evá kíyati cādbʰíś cét snā́ti ténaivá tā́ṃ dīkṣā́m ā́labʰate


Line : 11  Pada: bj     
váhantībʰis snāyāt \

Pada: bk     
yád váhantībʰis snāyā́t kṣatráṃ yáśa r̥ccʰet \

Line : 12  Pada: bl     
kū́pyābʰis snāyāt \

Pada: bm     
yát kū́pyābʰis snāyā́d víśaṃ yáśa r̥ccʰet

Pada: bn     
stʰāvarā́bʰis snéyam

Line : 13  Pada: bo     
etā́ vā́ apā́ṃ dīkṣitā́ḥ paśumátīr yā́s stʰāvarā́s \

Pada: bp     
lomaśā́s sáṃtatā lomaśā́ḥ paśávas \

Line : 14  Pada: bq     
yájamānam evá yáśasārpayati


Pada: br     
tīrtʰé snéyam \

Pada: bs     
tīrtʰám evá samānā́nāṃ bʰavati //


Anuvaka: 14  
Line : 16  Pada: a     
samid diśām āśayā nas svarvin madʰur ato mādʰvaḥ pātv asmān /

Line : 17  Pada: b     
agnir devo duṣṭarītur adabdʰa idaṃ brahma jinvatu pātv asmān //

Line : 18  Pada: c     
ratʰaṃtaram̐ sāmabʰiḥ pātv asmān gāyatrī cʰandasāṃ viśvarūpā /

Line : 19  Pada: d     
trivr̥d viṣṭʰayā stomo ahnām̐ samudro vāta idam ojaḥ pipartu //

Line : 20  Pada: e     
ugrā diśām abʰibʰūtir vayodʰāś śuciś śukro ahany ojasye /

Line : 21  Pada: f     
indrādʰipatyaiḥ pipr̥tād ato no mahi kṣatraṃ viśvato dʰārayedam //

Page: 70  
Line : 1  Pada: g     
br̥hat sāma kṣatrabʰr̥d vr̥ddʰavr̥ṣṇyaṃ triṣṭubʰaujaś śubʰitam ugravīram /

Line : 2  Pada: h     
indra stomena pañcadaśenauja idaṃ vātena sagareṇa rakṣa //

Line : 3  Pada: i     
prācī diśām̐ sahāśayā * no viśve devāḥ prāvr̥ṣāhnām̐ svarvit /
      
FN Mittwede, Textkritische Bemerkungen, p. 112

Line : 4  Pada: j     
idaṃ kṣatraṃ duṣṭaram astv ojo 'nādʰr̥ṣṭam̐ sahasriyam̐ sahasvat //

Line : 5  Pada: k     
vairūpeṇa sāmnā tac cʰakeyaṃ jagatyainaṃ vikṣv āveśayāmi /

Line : 6  Pada: l     
viśve devās saptadaśena madʰyam idaṃ kṣatram̐ salilaṃ vātam ugram //

Line : 7  Pada: m     
yantrī diśāṃ kṣatram idaṃ dādʰāropastʰāśā mitravatīdam ojaḥ /

Line : 8  Pada: n     
mitrāvaruṇā śaradāhnāṃ jigatnū adabdʰakṣatram idam astv ojaḥ //

Line : 9  Pada: o     
vairāje sāmann adʰi me manīṣānuṣṭubʰā saṃbʰr̥taṃ duṣṭaram̐ sahaḥ /

Line : 10  Pada: p     
idaṃ kṣatraṃ mitravad ārdradānvojo mitrāvaruṇā rakṣatam ādʰipatyaiḥ //

Line : 11  Pada: q     
samrāḍ diśām̐ sahasāmnī sahasvaty r̥tur hemanto viṣṭʰayā pipartu naḥ /

Line : 12  Pada: r     
avasyuvātā br̥hatī na śakvarīmaṃ yajñam avatu gʰr̥tācī //

Line : 13  Pada: s     
svarvatī sudugʰā payasvatīmaṃ yajñam avatu gʰr̥tācī /

Line : 14  Pada: t     
tvaṃ no gopā avitota yantā br̥haspate yāmyāṃ * yuṅgdʰi vācam //
      
FN Mittwede, Textkritische Bemerkungen, p. 112

Line : 15  Pada: u     
ūrdʰvā diśāṃ rantir āśauṣadʰīnām̐ saṃvatsareṇa savitā no ahnām /

Line : 16  Pada: v     
revat sāmāticcʰandā u ccʰando 'jātaśatrus suhavo na edʰi //

Line : 17  Pada: w     
stomatrayastrim̐śe bʰuvanasya patni vivasvadvāte abʰi no gr̥ṇīhi /

Line : 18  Pada: x     
gʰr̥tavatī savitur ādʰipatye payasvatī rantir āśā no astu //

Line : 19  Pada: y     
hiraṇyagarbʰas \

Pada: z     
yaḥ prāṇataḥ //

Line : 20  Pada: aa     
virāḍ diśāṃ viṣṇupatny agʰorāsyeśānā sahaso manotā /

Line : 21  Pada: ab     
viśvavyacā iṣayantī subʰūtā śivā no astv aditir upastʰe //

Page: 71  
Line : 1  Pada: ac     
viṣṭambʰo divo dʰaruṇaḥ pr̥tʰivyā asyeśānā sahaso viṣṇupatnī /

Line : 2  Pada: ad     
br̥haspatir mātariśvota vāyus saṃdʰvānā vātā abʰi no gr̥ṇantu //

Line : 3  Pada: ae     
vaiśvānaro na ūtaye

Pada: af     
pr̥ṣṭo divi \

Pada: ag     
anv id anumate tvam \

Pada: ah     
yat te nāma //


Anuvaka: 15  
Line : 4  Pada: a     
agner manve pratʰamasya pracetaso yaṃ pāñcajanyaṃ bahavas samindʰate /

Line : 5  Pada: b     
viśvasyāṃ viśi praviviśānam īmahe sa no muñcatv am̐hasaḥ //

Line : 6  Pada: c     
yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /

Line : 7  Pada: d     
staumy agniṃ nātʰito johavīmi sa no muñcatv am̐hasaḥ //

Line : 8  Pada: e     
indrasya manve pratʰamasya pracetaso vr̥tragʰnas stomā upa mām ihāguḥ /

Line : 9  Pada: f     
yo dāśuṣas sukr̥to havam upa gantā sa no muñcatv am̐hasaḥ //

Line : 10  Pada: g     
yas saṃgrāmaṃ jayati saṃ vaśī yudʰā yaḥ puṣṭāni sam̐sr̥jati trayāṇi /

Line : 11  Pada: h     
staumīndraṃ nātʰito johavīmi sa no muñcatv am̐hasaḥ //

Line : 12  Pada: i     
vāyos savitur vidatʰāni manmahe ātmanvad bibʰr̥tʰo yau ca rakṣatʰaḥ /

Line : 13  Pada: j     
yau viśvasyādʰipā babʰūvatʰus tau no muñcatam āgasaḥ //

Line : 14  Pada: k     
upa śreṣṭʰā na āśiṣo devayor dʰarme astʰiran /

Line : 15  Pada: l     
staumi vāyum̐ savitāraṃ nātʰito johavīmi tau no muñcatam āgasaḥ //

Line : 16  Pada: m     
manve vāṃ mitrāvaruṇā tasya vittam̐ satyaujasā dr̥haṇā yaṃ nudetʰe /

Line : 17  Pada: n     
rājānā saratʰaṃ yātʰa ugrā tau no muñcatam āgasaḥ //

Line : 18  Pada: o     
yo vāṃ ratʰa r̥juraśmis satyadʰarmā mitʰūcarantam upayāti dūṣayan /

Line : 19  Pada: p     
staumi mitrāvaruṇā nātʰito johavīmi tau no muñcatam āgasaḥ //

Line : 20  Pada: q     
ratʰītamau ratʰīnām̐ huva ūtaye śubʰaṃ gamiṣṭʰā suyamebʰir āśubʰiḥ /

Line : 21  Pada: r     
yayor vāṃ devau deveṣv aniṣitam ojas tau no muñcatam āgasaḥ //

Page: 72  
Line : 1  Pada: s     
yad ayātaṃ vahatum̐ sūryāyās tricakreṇa sam̐sadam iccʰamānau /

Line : 2  Pada: t     
staumi devā aśvinā nātʰito johavīmi tau no muñcatam āgasaḥ //

Line : 3  Pada: u     
marutāṃ manve adʰi no bruvantu premāṃ vācaṃ viśvām avantu viśve /

Line : 4  Pada: v     
āśūn huve suyamān ūtaye te no muñcantv enasaḥ //

Line : 5  Pada: w     
tigmam āyudʰam īḍitam̐ sahasvad divyam̐ śardʰaḥ pr̥tanāsu jiṣṇu /

Line : 6  Pada: x     
staumi devān maruto nātʰito johavīmi te no muñcantv enasaḥ //

Line : 7  Pada: y     
viśveṣāṃ devānāṃ manve adʰi no bruvantu premāṃ vācaṃ viśvām avantu viśve /

Line : 8  Pada: z     
āśūn huve suyamān ūtaye te no muñcantv enasaḥ //

Line : 9  Pada: aa     
yad idam abʰidāsati pauruṣeyād daivyāt \

Pada: ab     
eveṣṭir astu dvipadaś catuṣpadaḥ /

Line : 10  Pada: ac     
staumi viśvān devān nātʰito johavīmi te no muñcantv enasaḥ //

Line : 11  Pada: ad     
anv id anumate tvam \

Pada: ae     
yat te nāma

Pada: af     
vaiśvānaro na ūtaye

Pada: ag     
pr̥ṣṭo divi //

Line : 12  Pada: ah     
ye apratʰetām amitebʰir ojobʰir ye pratiṣṭʰe abʰavatāṃ vasūnām /

Line : 13  Pada: ai     
te no muñcatam am̐hasaḥ //

Line : 14  Pada: aj     
urvī rodasī varivaḥ kr̥ṇutaṃ kṣetrasya patnī adʰivocataṃ naḥ /

Line : 15  Pada: ak     
staumi dyāvāpr̥tʰivī nātʰito johavīmi te no muñcatam am̐hasaḥ //


Line : 16  Pada: al     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyām iṭʰimikāyāṃ svargaṃ nāma dvāviṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.