TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 21
Previous part

Sthanaka: 21  
Anuvaka: 1  
Line : 14  Pada: a     agner bʰāgo 'si dīkṣāyā ādʰipatyam iti pursastād upadadʰāti

Pada: b     
yajñamukʰaṃ agnir yajñamukʰaṃ dīkṣā yajñamukʰaṃ trivr̥t \

Line : 15  Pada: c     
yajñamukʰam eva purastād dadʰāti


Line : 16  Pada: d     
nr̥cakṣasāṃ bʰāgo 'si dʰātur ādʰipatyam iti dakṣiṇatas \

Pada: e     
ye vai vidvām̐sas te nr̥cakṣaso 'nnaṃ dʰātā prajananam̐ saptadaśaḥ

Line : 17  Pada: f     
prajābʰya eva prajātābʰyo 'nnam apidadʰāti

Line : 18  Pada: g     
tasmāj jāto 'nnam abʰyāyaccʰati


Pada: h     
mitrasya bʰāgo 'si varuṇasyādʰipatyam iti paścāt

Page: 37  
Line : 1  Pada: i     
prāṇo vai mitro 'pāno varuṇaḥ

Pada: j     
prāṇāpānā eva yajamāne dadʰāti \


Line : 2  Pada: k     
indrasya bʰāgo 'si viṣṇor ādʰipatyam ity uttarāt \

Line : 3  Pada: l     
ojo indra ojo viṣṇur ojaḥ pañcadaśas \

Pada: m     
oja evottarād dadʰāti

Line : 4  Pada: n     
tasmād uttarād abʰiprayāyī jayati //


Pada: o     
vasūnāṃ bʰāgo 'si rudrāṇām ādʰipatyam iti purastāt \

Line : 5  Pada: p     
yajñamukʰaṃ vai vasavo yajñamukʰaṃ rudrā yajñamukʰaṃ caturvim̐śas \

Line : 6  Pada: q     
yajñamukʰam eva purastād dadʰāti \


Pada: r     
ādityānāṃ bʰāgo 'si marutām ādʰipatyam iti dakṣiṇatas \

Line : 7  Pada: s     
annaṃ ādityā annaṃ maruto 'nnaṃ pañcavim̐śas \

Pada: t     
annam eva dakṣiṇato 'varunddʰe \


Line : 8  Pada: u     
adityā bʰāgo 'si pūṣṇa ādʰipatyam iti paścāt

Line : 9  Pada: v     
pratiṣṭʰā aditiḥ pratiṣṭʰā pūṣā pratiṣṭʰā triṇavaḥ

Pada: w     
pratiṣṭʰityai


Pada: x     
devasya savitur bʰāgo 'si br̥haspater ādʰipatyam ity uttarāt \

Line : 10  Pada: y     
brahma vai br̥haspatir brahma catuṣṣṭomas \

Line : 11  Pada: z     
brahmavarcasam evottarād dadʰāti


Pada: aa     
savitr̥matī bʰavati

Pada: ab     
tasmād udīcī brāhmaṇebʰyas saniḥ prasūtā


Line : 12  Pada: ac     
dʰartraṃ catuṣṣṭoma iti purastāt \

Pada: ad     
yajñamukʰaṃ vai catuṣṣṭomas \

Line : 13  Pada: ae     
yajñamukʰam eva purastād dadʰāti //


Pada: af     
yavānāṃ bʰāgo 'sy ayavānām ādʰipatyam iti dakṣiṇatas \

Line : 14  Pada: ag     
māsā vai yavā annaṃ māsās \

Pada: ah     
annam eva dakṣiṇato 'varunddʰe \


Line : 15  Pada: ai     
r̥bʰūṇāṃ * bʰāgo 'si viśveṣāṃ devānām ādʰipatyam iti paścāt
      
FN emended. Ed.: r̥bʰūnāṃ. Mittwede, Textkritische Bemerkungen, p. 108

Line : 16  Pada: aj     
trayastrim̐śad devatās \

Pada: ak     
devatāsv eva pratitiṣṭʰati


Pada: al     
vīvarto aṣṭācatvārim̐śa ity uttarāt

Line : 17  Pada: am     
tasmād dʰastau samāvadvīryau \


Pada: an     
arkyasya eṣā vidʰām anuvidʰīyate \

Line : 18  Pada: ao     
annam arko 'rko 'gnis \

Pada: ap     
atty annaṃ yasyaiṣaivaṃ viduṣo vidʰīyate


Pada: aq     
mukʰyās tāḥ purastād upadadʰāti \

Line : 19  Pada: ar     
āsya mukʰyo jāyate ya evaṃ veda


Pada: as     
annavatīs dakṣiṇatas \

Line : 20  Pada: at     
āsyānnādo jāyate ya evaṃ veda


Pada: au     
yāḥ pratiṣṭāvatīs tāḥ paścāt \

Line : 21  Pada: av     
gaccʰati pratiṣṭʰāṃ ya evaṃ veda


Pada: aw     
ojasvatīs uttarāt \

Pada: ax     
āsya balī jāyate ya evaṃ veda


Line : 22  Pada: ay     
ya evam etāsām r̥ddʰiṃ vedardʰnoti //


Anuvaka: 2  
Page: 38  
Line : 1  Pada: a     
agne jātān praṇudā nas sapatnān iti purastād upadadʰāti

Pada: b     
ya evainaṃ pūrvo 'tikrānto bʰrātr̥vyas taṃ tayā praṇudati


Line : 2  Pada: c     
sahasā jātān iti paścāt \

Pada: d     
ya evāsya paścād bʰrātr̥vyas taṃ tayāpanudate

Line : 4  Pada: e     
pra śreyām̐saṃ bʰrātr̥vyaṃ nudate

Pada: f     
prati pāpīyām̐saṃ nudate


Pada: g     
catuścatvārim̐śas stoma iti dakṣiṇatas \

Pada: h     
ṣoḍaśas stoma ity uttarāt \

Line : 5  Pada: i     
vajro vai ṣoḍaśas \

Pada: j     
vajras triṣṭup

Pada: k     
traiṣṭubʰaś catuścatvārim̐śas

Pada: l     
savyāpagrahaṇo vajro dakṣiṇāvisarjanas \

Line : 6  Pada: m     
bʰrātr̥vyam eva parāṇudya tasmai vajram anuvisr̥jati


Line : 7  Pada: n     
catuścatvārim̐śas stoma iti dakṣiṇata upadadʰāti

Pada: o     
brahmavarcasaṃ vai catuścatvārim̐śas \

Line : 8  Pada: p     
brahamavarcasam eva dakṣiṇato 'varunddʰe


Pada: q     
ṣoḍaśas stoma ity uttarāt \

Pada: r     
ojo vai ṣoḍaśas \

Line : 9  Pada: s     
oja evottarād dadʰāti

Pada: t     
tasmād uttarād abʰiprayāyī jayati //


Line : 10  Pada: u     
pr̥tʰivyāḥ purīṣam asīti madʰye

Pada: v     
purīṣaṃ ātmano madʰyam \

Pada: w     
sātmānam evāgniṃ cinute


Line : 11  Pada: x     
etā abʰrātr̥vyā nāmeṣṭakās \

Pada: y     
nāsya bʰrātr̥vyo bʰavati ya evaṃ vidvān etā upadʰatte \


Line : 12  Pada: z     
atʰaitā virājas \

Pada: aa     
virājam eva paśuṣūttamāṃ dadʰāti

Line : 13  Pada: ab     
tasmāt paśumān uttamāṃ vācaṃ vadati


Pada: ac     
daśadaśopadadʰāti

Pada: ad     
sayatvāya


Pada: ae     
devā vai svargaṃ lokaṃ yantas teṣāṃ yāni ccʰandām̐sy aniruktāni svaryāṇy āsan \

Line : 14  Pada: af     
tais saha svargaṃ lokam āyan \

Line : 15  Pada: ag     
tāny r̥ṣayo 'nuprājijñāsanta

Pada: ah     
tānīṣṭakābʰir niramimata

Line : 16  Pada: ai     
tānīmāni ccʰandām̐si yāny ayajñavāhāni

Pada: aj     
yāny eva devānāṃ cʰandām̐sy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadʰatte //


Line : 18  Pada: ak     
atʰaite stomabʰāgās \

Pada: al     
br̥haspatir etāṃ yajñasya pratiṣṭʰām āharat \

Line : 19  Pada: am     
yad eta upadʰīyante

Pada: an     
yajñasya pratiṣṭʰityai


Pada: ao     
br̥haspatir etat tejo yajñasya samabʰarat \

Line : 20  Pada: ap     
yad eta upadʰīyante

Pada: aq     
satejasam evāgniṃ cinute


Pada: ar     
prajāpatiḥ prajā asr̥jata

Line : 21  Pada: as     
tās stomabʰāgair evāsr̥jata

Pada: at     
yad eta upadʰīyante

Pada: au     
prajananāya


Line : 22  Pada: av     
dakṣiṇato vai devānāṃ yajño 'vlīyata

Pada: aw     
tam̐ stomabʰāgaiḥ pratyudastabʰnuvan

Page: 39  
Line : 1  Pada: ax     
yad ete dakṣiṇata udañca upadʰīyante

Pada: ay     
yajñasya pratyuttabdʰyai


Pada: az     
saptasaptopadadʰāti

Line : 2  Pada: ba     
savīryatvāya


Pada: bb     
trīn madʰye

Pada: bc     
pratiṣṭʰityai \


Pada: bd     
atʰaitā nākasadas \

Pada: be     
nākasadbʰir vai devās svargaṃ lokam āyan

Line : 3  Pada: bf     
yad etā upadʰīyante

Pada: bg     
svargasya lokasyābʰijityai //


Line : 4  Pada: bh     
na amuṃ lokaṃ jagmuṣe kiñcanākaṃ tan nākasadāṃ nākasattvam \

Pada: bi     
etās sarvapr̥ṣṭʰā nāmeṣṭakās \

Line : 5  Pada: bj     
yad eva kiñca pr̥ṣṭʰā nāmeṣṭakā yad eva kiñca pr̥ṣṭʰānāṃ tejas tad avarunddʰe ya evaṃ vidvān etā upadʰatte \


Line : 6  Pada: bk     
atʰaitāḥ pañcacūḍās \

Pada: bl     
yajamānāyatanaṃ vai patnyas \

Line : 7  Pada: bm     
yan nākasatsu pañcacūḍā upadadʰāti

Pada: bn     
nāka eva yajamānaṃ pratiṣṭʰāpayati \

Line : 8  Pada: bo     
apsaraso etās \

Pada: bp     
etad rūpaṃ kr̥tvā patnyo bʰūtvāmuṣmiṃl loke yajamānam upaśerate


Line : 9  Pada: bq     
paścāt prācīm ekām upadadʰāti

Pada: br     
tasmāt paścāt prācī patny anvāste


Line : 10  Pada: bs     
tanūpānīr etā yajamānasya

Pada: bt     
sarvam āyur eti ya evaṃ vidvān etā upadʰatte *
      
FN sic

Line : 11  Pada: bu     
etā vai devatās svargyās

Pada: bv     
tābʰir eva svargaṃ lokam eti \


Pada: bw     
etā vai devatā abʰicaraṇīyās \

Line : 12  Pada: bx     
yaṃ dviṣyāt taṃ brūyād amuṃ vo jambʰe dadʰāmīti \

Pada: by     
etābʰya evainaṃ devatābʰya āvr̥ścati tājak pradʰanvati //


Anuvaka: 3  
Line : 14  Pada: a     
āyos tvā sadane sādayāmīti \

Pada: b     
āyur evottamaṃ dadʰāti

Pada: c     
tasmād āyuḥ prāṇānām uttamam \


Line : 15  Pada: d     
svayamātr̥ṇṇā bʰavati

Pada: e     
prāṇānām utsr̥ṣṭyai

Pada: f     
svargasya lokasyānukśātyai


Line : 16  Pada: g     
prājāpatyo 'śvas \

Pada: h     
yad aśvam upagʰrāpayati

Pada: i     
prajāpatinaivainaṃ cinute \


Line : 17  Pada: j     
atʰaiṣā vikarṇī

Pada: k     
devānāṃ eṣā vikrāntir

Pada: l     
yad vikarṇī

Pada: m     
devānām evainaṃ vikrāntim anu vikramayati


Line : 18  Pada: n     
vāyumatī

Pada: o     
prāṇo vai vāyur āyus svayamātr̥ṇṇā \

Pada: p     
āyuś caivāsmin prāṇaṃ ca samīcī dadʰāti


Line : 19  Pada: q     
saṃ enam etad inddʰe yac cinoti

Line : 20  Pada: r     
dīpayati vāyumatyā

Pada: s     
saṃvatsaramukʰyaṃ bʰr̥tvāgniṃ cinvīta //

Pada: t     
saṃvatsaro agnir vaiśvānaras

Line : 21  Pada: u     
tasyāhorātrāṇīṣṭakās \

Pada: v     
āpteṣṭakam evainaṃ cinuta r̥dʰnoti


Page: 40  
Line : 1  Pada: w     
yan naivaṃ cinuyāt priyayainaṃ tanvā vyardʰayet \

Pada: x     
yad evaṃ cinute

Pada: y     
priyayaivainaṃ tanvā samardʰayati

Line : 2  Pada: z     
satanūr evaitad vaiśvānaraś cīyate \


Pada: aa     
r̥tavyā upadadʰāti \

Pada: ab     
r̥tūnāṃ vidʰr̥tyai


Line : 3  Pada: ac     
dvedve upadadʰāti

Pada: ad     
dvaudvau hy r̥tavas \


Pada: ae     
catasro madʰyamāyāṃ cityām upadadʰāti \

Pada: af     
antarikṣam iva eṣā madʰyamā citis \

Line : 4  Pada: ag     
śitʰilam ivāntarikṣam \

Pada: ah     
catasro diśas \

Line : 5  Pada: ai     
dikṣv eva pratitiṣṭʰati \


Pada: aj     
r̥tubʰyo etā devā niramimata

Pada: ak     
tadr̥tavyānām r̥tavyātvam

Line : 6  Pada: al     
āyantamāyantam r̥tuṃ pratitiṣṭʰati ya evaṃ vidvān etā upadʰatte //


Line : 7  Pada: am     
nānāprabʰr̥tayo bʰavanti samānodarkās

Pada: an     
tasmāt samānasya saṃvatsarasya nānā rūpāṇi \


Line : 8  Pada: ao     
avakām upadʰāyeṣṭakām upadadʰāti \

Pada: ap     
agner eṣā vaiśvānarasya yonir yad avakā

Line : 9  Pada: aq     
sva evainā yonā upadadʰāti

Pada: ar     
śāntyā anuddāhāya \

Line : 10  Pada: as     
r̥dʰnoti ya evaṃ vidvān etā upadʰatte \


Pada: at     
atʰaitā viśvajyotiṣaḥ

Pada: au     
prāṇabʰr̥to etā yajamānasya

Line : 11  Pada: av     
prāṇam eva pratʰamayā dādʰāra vyānaṃ dvitīyayāpānaṃ tr̥tīyayā \

Line : 12  Pada: aw     
etā vai devatās svargyās

Pada: ax     
tābʰir eva svargaṃ lokam eti \

Pada: ay     
etā vai devatā jyotiṣmatīr

Line : 13  Pada: az     
agnir evāsyāsmiṃl loke jyotir bʰavati vāyur antarikṣe sūryo divi

Line : 14  Pada: ba     
sarve 'smā ime lokā jyotiṣmanto bʰavanti \


Pada: bb     
adʰipativatīr bʰavanti \

Line : 15  Pada: bc     
ādʰipatyam evaitābʰir gaccʰati


Pada: bd     
lokaṃ pr̥ṇa ccʰidraṃ pr̥ṇeti

Pada: be     
yad evāsyonaṃ yac cʰidraṃ tad āpūrayati \


Line : 16  Pada: bf     
atʰo sīda dʰruvā tvam iti

Pada: bg     
dr̥m̐haty evainām


Pada: bh     
indrāgnī tvā br̥haspatir iti \

Line : 17  Pada: bi     
ojo vai vīryam indrāgnī

Pada: bj     
ojasaivainaṃ vīryeṇa cinute


Pada: bk     
asya sūdadohasa iti

Line : 18  Pada: bl     
tasmāt paruṣiparuṣi sūdas


Pada: bm     
somam̐ śrīṇanti pr̥śnaya iti \

Line : 19  Pada: bn     
annaṃ pr̥śnī \

Pada: bo     
annam evāvarunddʰe


Pada: bp     
triṣv ārocane diva iti

Pada: bq     
trīṇi savanāni

Line : 20  Pada: br     
savaneṣv evainaṃ cinute \


Pada: bs     
anuṣṭub anucarā bʰavati

Pada: bt     
prāṇo anuṣṭup

Pada: bu     
tasmāt prāṇas sarvāṇy aṅgāny anusaṃcarati

Line : 21  Pada: bv     
vāg anuṣṭub

Pada: bw     
yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bʰiṣajyati //


Anuvaka: 4  
Page: 41  
Line : 1  Pada: a     
āgneyīr gāyatrīr mūrdʰanvatīs tābʰis tisr̥bʰis tisraḥ pūrvārdʰa upadadʰāti \

Line : 2  Pada: b     
atʰa triṣṭubbʰir atʰa jagatībʰir atʰānuṣṭubbʰir atʰa paṅktibʰir atʰa yat kiñcāgneyaṃ cʰandas

Line : 3  Pada: c     
tisra ekena ccʰandasā tisra ekena

Pada: d     
sarvam agnim anūpadadʰāti \


Pada: e     
etām̐ ha vai yajñasenaś caitraś citiṃ vidāṃcakāra

Line : 4  Pada: f     
tayā ha vai sa ānardʰa \

Pada: g     
r̥dʰnoti ya evaṃ vidvān etā upadʰatte

Line : 5  Pada: h     
paśavo vai cʰandām̐si

Pada: i     
vāmaṃ devānām \

Pada: j     
paśūn eva vāmaṃ bʰrātr̥vyasya vr̥ṅkte //


Line : 6  Pada: k     
ātmā āhavanīyo bʰrātr̥vyo dʰiṣṇyas \

Pada: l     
yad gārhapatya upadadʰyād bʰrātr̥vye vāmaṃ paśūn dadʰyāt \

Line : 7  Pada: m     
āhavanīya upadadʰāti \

Pada: n     
ātmann eva vāmaṃ paśūn dʰatte


Line : 8  Pada: o     
saiśottaravedir nāma citis

Pada: p     
tasmād etā uttamāyāṃ cityām upadʰīyante \

Line : 9  Pada: q     
uttamas samānānāṃ bʰavati ya evaṃ vidvān etā upadʰatte


Pada: r     
paśur agnir

Line : 10  Pada: s     
agnimukʰān prajāpatiḥ paśūn asr̥jata

Pada: t     
yat pañca citayas

Pada: u     
tasmāt pāṅktāḥ paśava ucyante

Line : 11  Pada: v     
yat tisras

Pada: w     
trivr̥d dʰy agnir

Pada: x     
yad dve

Pada: y     
dvipād yajamānaḥ

Pada: z     
pratiṣṭʰityai


Line : 12  Pada: aa     
dvyakṣaraṃ loma dvyakṣaraṃ carma * dvyakṣaraṃ mām̐saṃ dvyakṣaram astʰi dvyakṣaro majjā
      
FN Mittwede, Textkritische Bemerkungen, p. 108: (tvac)

Pada: ab     
tad daśa

Line : 13  Pada: ac     
daśākṣarā * virāṭ
      
FN emended. Ed.: daśākṣaraṃ. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 108

Pada: ad     
tasmād vairājāḥ paśava ucyante

Pada: ae     
yo jānudagʰnas sa gāyatracit \

Line : 14  Pada: af     
yo nābʰidagʰnas sa triṣṭupcit \

Pada: ag     
yaḥ puruṣamātras sa jagaccit \


Pada: ah     
śyenacitaṃ pakṣiṇaṃ cinvīta svargakāmas \

Line : 15  Pada: ai     
śyeno vai vayasāṃ kṣepiṣṭʰas

Pada: aj     
svargasya lokasya samaṣṭyai \


Line : 16  Pada: ak     
alajacitaṃ pakṣiṇaṃ catussītaṃ cinvīta pratiṣṭʰākāmas \

Line : 17  Pada: al     
catasro diśas \

Pada: am     
dikṣv eva pratitiṣṭʰati //


Pada: an     
kaṅkacitam̐ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃlloke syām iti

Line : 18  Pada: ao     
saśīrṣaivāmuṣmiṃl loke bʰavati //


Line : 19  Pada: ap     
praugacitaṃ cinvīta yadi manyeta pūrvo mātikrānto bʰrātr̥vya iti

Line : 20  Pada: aq     
praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan

Line : 21  Pada: ar     
ya evainaṃ pūrvo 'tikrānto bʰrātr̥vyas taṃ tena praṇudate \


Pada: as     
ubʰayataḥpraugaṃ cinvīta yadi manyeta paścān me bʰrātr̥vya iti

Page: 42  
Line : 1  Pada: at     
ya evāsya paścād bʰrātr̥vyas taṃ tenāpanudate

Line : 2  Pada: au     
pra śreyām̐saṃ bʰrātr̥vyaṃ nudate prati pāpīyām̐saṃ nudate //


Line : 3  Pada: av     
ratʰacakracitaṃ cinvītābʰicaran

Pada: aw     
ratʰacakracitam̐ ha sma vai devā asurebʰyo vajram iyadbʰyas tvety abʰyavasr̥janti

Line : 4  Pada: ax     
vajram eva bʰrātr̥vyāya praharati


Pada: ay     
str̥ṇuta enam̐ samūhyaṃ cinvīta paśukāmaḥ

Line : 5  Pada: az     
paśavo vai purīṣam \

Pada: ba     
paśūn evāsmai samūhati


Line : 6  Pada: bb     
sarvata uttaravediṃ nivapati *
      
FN emended. Ed.: nirvapati. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.26. Mittwede, Textkritische Bemerkungen, p. 108

Pada: bc     
paśavo uttaravediḥ

Pada: bd     
paśūn evāvarunddʰe //


Line : 7  Pada: be     
paricāyyaṃ cinvīta sajātakāmaḥ

Pada: bf     
parīva vai sajātā viśanti

Line : 8  Pada: bg     
sajātair evainaṃ paricinoti //


Pada: bh     
droṇacitaṃ cinvītānnakāmaḥ

Pada: bi     
pātreṇa annam adyate

Line : 9  Pada: bj     
tenaiva mukʰenānnamatti //


Pada: bk     
śmaśānacitaṃ cinvīta yaḥ kāmayeta pitr̥loka r̥dʰnuyām iti

Line : 10  Pada: bl     
śmaśānacitā vai yamo 'muṣmiṃl loka ārdʰnot

Line : 11  Pada: bm     
pitr̥loka evardʰnoti //


Pada: bn     
gāyatracitaṃ pakṣiṇaṃ cinvīta svargakāmas \

Line : 12  Pada: bo     
agnir vai tat pakṣī bʰūtvā svargaṃ lokam apatat \

Pada: bp     
yad āhur gāyatrī pakṣiṇī bʰūtvā svargaṃ lokam apatad iti

Line : 13  Pada: bq     
svargasya lokasya samaṣṭyai \


Pada: br     
anye 'gnaya ūrdʰvāś cīyante nyañco 'nye

Line : 14  Pada: bs     
ya ūrdʰvāś cīyante te 'muṣmai lokāya ye nyañcas te 'smai

Line : 15  Pada: bt     
yad ūrdʰvas tiṣṭʰan hiraṇyaśalkaiḥ prokṣati

Pada: bu     
tenaivainam ūrdʰvaṃ cinute

Pada: bv     
svargasya lokasya samaṣṭyai //


Anuvaka: 5  
Line : 17  Pada: a     
dīkṣáyā virā́ḍ āptavyā̀


Pada: b     
tisró rā́trīr dīkṣitás syāt

Pada: c     
trípadā virā́ṭ \

Line : 18  Pada: d     
virā́jam evā́pnoti


Pada: e     
ṣáḍ rā́trīr dīkṣitás syāt

Pada: f     
ṣáḍ vā́ r̥távas * saṃvatsarás
      
FN emended. Ed.: r̥táva r̥távas. cf. 9.1:104.11, 20.4:21.20, 22.6:62.18, MS.1.7.3:111.19, 3.4.6:52.12, KpS.8.4:97.23, 31.6:177.14, 31.20:197.12, 34.1:205.2, TS.5.2.6.1, 5.4.2.2, 5.6.7.1, 7.4.2.2, 7.5.1.4. Mittwede, Textkritische Bemerkungen, p. 108

Line : 19  Pada: g     
saṃvatsaró virā́ṭ \

Pada: h     
virā́jam evā́pnoti


Pada: i     
dáśa rā́trīr dīkṣitás syāt \

Pada: j     
dáśākṣarā virā́ṭ \

Line : 20  Pada: k     
virā́jam evā́pnoti


Pada: l     
dvā́daśa rā́trīr dīkṣitás syāt \

Pada: m     
dvā́daśa mā́sās saṃvatsarás saṃvatsaró virā́ṭ \

Line : 21  Pada: n     
virā́jam evā́pnoti


Pada: o     
tráyodaśa rā́trīr dīkṣitás syāt

Pada: p     
tráyodaśa mā́sās saṃvatsarás saṃvatsaró virā́ṭ \

Page: 43  
Line : 1  Pada: q     
virā́jam evā́pnoti


Pada: r     
páñcadaśa rā́trīr dīkṣitás syāt

Line : 2  Pada: s     
páñcadaśārdʰamāsásya rā́tryo 'rdʰamāsaśas saṃvatsará āpyate

Pada: t     
saṃvatsaró virā́ṭ \

Line : 3  Pada: u     
virā́jam evā́noti


Pada: v     
cáturvim̐śatiṃ rā́trīr dīkṣitás syāt \

Pada: w     
cáturvim̐śatis saṃvatsarásyārdʰamāsā́ ardʰamāsaśás saṃvatsará āpyate

Line : 4  Pada: x     
saṃvatsaró virā́ṭ \

Line : 5  Pada: y     
virā́jam evā́pnoti


Pada: z     
mā́saṃ dīkṣitás syāt \

Pada: aa     
vaí mā́sas saṃvatsarás

Pada: ab     
saṃvatsaró virā́ṭ \

Line : 6  Pada: ac     
virā́jam evā́pnoti


Pada: ad     
catúro māsó dīkṣitás syāt \

Pada: ae     
catúro vā́ etáṃ māsó vásavo 'bibʰarus

Line : 7  Pada: af     
pr̥tʰivī́m ā́jayan gāyatrī́ṃ cʰándas \

Pada: ag     
aṣṭaú rudrā́s

Line : 8  Pada: ah     
'ntárikṣam ā́jayam̐s triṣṭúbʰaṃ cʰándas \

Pada: ai     
dvā́daśādityā́s

Pada: aj     
dívam ā́jayañ jágatīṃ cʰándas

Line : 9  Pada: ak     
táto vaí vyāvŕ̥tam agaccʰañ cʰraíṣṭʰyaṃ devā́nām \

Pada: al     
tásmād dvā́daśa māsó bʰr̥tvā́gníṃ cinvīta

Line : 10  Pada: am     
dvā́daśa mā́sās saṃvatsarás saṃvatsarò 'gnír vaiśvānarás

Line : 11  Pada: an     
tásyāhorātrā́ṇī́ṣṭakās \

Pada: ao     
āptéṣṭakam evaínaṃ cinute \

Pada: ap     
r̥dʰnóti

Pada: aq     
vyāvŕ̥tam evá gaccʰati śraíṣṭʰyam̐ samānā́nām \


Line : 12  Pada: ar     
gāyatráṃ purástād gāyati

Pada: as     
śíro vaí devā́nāṃ gāyatráṃ gāyatrò 'gnís

Line : 13  Pada: at     
tásmād gāyatráṃ purástād gāyati \


Pada: au     
āgnipāvamānyā́m

Pada: av     
ayáṃ vā́vá yáḥ pávate prāṇás \

Line : 14  Pada: aw     
múkʰaṃ devā́nām agnís \

Pada: ax     
mukʰatá evá prāṇáṃ dadʰāti

Pada: ay     
tásmān mukʰatáḥ prāṇás \


Line : 15  Pada: az     
ratʰantarám uttarā́d gā́yati br̥hád dakṣiṇatáḥ

Pada: ba     
pakṣā́ evā́syópadadʰāti \

Line : 16  Pada: bb     
iyáṃ vaí ratʰantarám asaú br̥hát \

Pada: bc     
ābʰyā́m evaínaṃ párigr̥hṇāti


Pada: bd     
yajñāyajñī́yaṃ * púccʰe gā́yati śróṇyāṃ vāmadevyám
      
FN Mittwede, Textkritische Bemerkungen, p. 108

Line : 17  Pada: be     
ātmā́ vaí yajñāyajñī́yaṃ * tanū́r vāmadevyám \
      
FN Mittwede, Textkritische Bemerkungen, p. 108

Line : 18  Pada: bf     
sā́tmānam evaínam̐ sátanūṃ cinute


Pada: bg     
hŕ̥dayam apikakṣé

Pada: bh     
tásmād apikakṣé hŕ̥dayam anr̥cáṃ bʰavati

Line : 19  Pada: bi     
tásmād anastʰákam̐ hŕ̥dayam


Pada: bj     
arkyaìḥ párigāyati \

Pada: bk     
arkó vā́ agnír

Line : 20  Pada: bl     
arkám evā́rkyaìḥ párigāyati

Pada: bm     
śā́ntyai //


Anuvaka: 6  
Page: 44  
Line : 1  Pada: a     
saṃvatsaró vā́ antarā́ támas svargáṃ lokám \

Pada: b     
jyótiṣmatīr etā́s sāhasrī́r íṣṭakās \

Line : 2  Pada: c     
yád dʰiraṇyaśalkaíḥ prokṣáti

Pada: d     
jyótiṣaivā́smai saṃvatsaráṃ vívāsayati


Line : 3  Pada: e     
sahásrasya pramā́si sahásrasya pratimā́sī́ti

Pada: f     
sahásrasaṃmitā hī̀mé lokā́s \


Line : 4  Pada: g     
gʰnánti vā́ etád agnér yád asyā́tra kriyáte yán cīyáte \

Pada: h     
amŕ̥tam̐ híraṇyam \

Line : 5  Pada: i     
yád dʰiraṇyaśalkaíḥ prokṣáti \

Pada: j     
amŕ̥tenaivā́sya tanvàṃ pr̥ṇakti \


Pada: k     
imā́ me agna íṣṭakā dʰenávas santv íti

Line : 6  Pada: l     
dʰenū́r evaínāḥ kurute

Pada: m     
tā́ enaṃ kāmadúgʰā amúṣmiṃl loká úpatiṣṭʰante


Line : 7  Pada: n     
rudráṃ vaí devā́ yajñā́n nírabʰajan

Pada: o     
devā́n ā́yatayābʰiparyā́vartata

Line : 8  Pada: p     
devā́ etác cʰatarudríyam apaśyan \

Pada: q     
ténainam aśamayan

Pada: r     
yác cʰatarudríyaṃ juhóti

Pada: s     
ténaivaínam̐ śamayati //


Line : 9  Pada: t     
jānudagʰné 'gre juhoti \

Pada: u     
asyā́ evá rudrám ávayajate \

Pada: v     
átʰa nābʰidagʰné \

Line : 10  Pada: w     
antárikṣād evá rudrám ávayajate \

Pada: x     
átʰa puruṣamātré \

Pada: y     
amúṣyā evá rudrám ávayajate \

Line : 11  Pada: z     
itá evórdʰváṃ rudrám ávayajate \


Pada: aa     
átʰa puruṣamātré \

Pada: ab     
átʰa nābʰidagʰné \

Pada: ac     
átʰa jānudagʰné \

Line : 12  Pada: ad     
amúta evā́rvā́ñcaṃ rudrám ávayajate


Pada: ae     
tát ṣáṭ sáṃpadyate

Pada: af     
ṣád vā́ r̥távas \

Line : 13  Pada: ag     
r̥túbʰya evá rudráṃ nirávayajate *
      
FN St: níravayajate


Pada: ah     
gavīdʰukāsaktúbʰir jartílair kusayasarpíṣā mr̥gakṣīréṇa juhoti

Line : 14  Pada: ai     
yád grāmyéṇa juhuyā́d grāmāvacāríṇaṃ rudráṃ kuryāt \

Line : 15  Pada: aj     
āraṇyénaivā́raṇyám abʰí rudráṃ nirávayajate \


Pada: ak     
arkaparṇéna juhoti \

Line : 16  Pada: al     
arkó vā́ agnír

Pada: am     
arkéṇaivaínam arkā́d ádʰi nirávayajate \


Pada: an     
úttarasya pakṣásya yā́ caraméṣṭakā tásyāṃ juhoti \

Line : 17  Pada: ao     
eṣā́ vaí rudrásya dík

Pada: ap     
svā́yām evá diśí rudráṃ pratihŕ̥tyā́vayajate


Line : 18  Pada: aq     
paśúr vā́ agnís \

Pada: ar     
etárhi vā́ eṣá jāyate yárhi cīyáte

Pada: as     
yátʰā vatsó jātás stánaṃ prépsaty eváṃ vā́ eṣá etárhi bʰāgadʰéyaṃ prépsati

Line : 19  Pada: at     
yájamānaṃ caivā́dʰvaryúṃ ca dʰyāyati

Page: 45  
Line : 1  Pada: au     
yác cʰatarudríyaṃ juhóti

Pada: av     
bʰāgadʰéyenaivaínam̐ śamayati \


Line : 2  Pada: aw     
áṅgiraso vaí svargáṃ lokáṃ yántas 'jā́yāṃ gʰarmáṃ prā́siñcan

Pada: ax     
sā́ śócantī parṇáṃ párāmr̥śat

Line : 3  Pada: ay     
'rkò 'bʰavat

Pada: az     
tád arkásyārkatvám \

Pada: ba     
yád arkaparṇéna juhóti

Pada: bb     
sayonitvā́ya


Line : 4  Pada: bc     
yáṃ dviṣyā́t tásya saṃcaré paśūnā́ṃ nyasyet \

Pada: bd     
yáḥ pratʰamáḥ paśúr ākrā́mati ā́rtim ā́rcʰanti *
      
FN Mittwede, Textkritische Bemerkungen, p. 108: sá ā́rtim ā́rccʰati

Line : 5  Pada: be     
yā́ uttamā́s tā́ yájamānaṃ vācayet \

Pada: bf     
etā́ vaí devátās svargyā̀s

Line : 6  Pada: bg     
tā́bʰir evá svargáṃ lokám eti \


Pada: bh     
etā́ vaí devátā abʰicaraṇī́yās \

Pada: bi     
yáṃ dviṣyā́t táṃ brūyād amúṃ vo jámbʰe dadʰāmī́ti \

Line : 7  Pada: bj     
etā́bʰya evaínaṃ devátābʰya ā́vr̥ścati

Line : 8  Pada: bk     
tāják prádʰanvati //


Anuvaka: 7  
Line : 9  Pada: a     
aśmann ūrjaṃ parvate śiśriyāṇām ity adbʰiḥ pariṣiñcati

Pada: b     
prajāpater eṣa raso yad āpaḥ

Line : 10  Pada: c     
prajāpater evainaṃ rasena tarpayati

Pada: d     
sa enaṃ tr̥ptaḥ prīto 'kṣudʰyann upatiṣṭʰate \


Line : 11  Pada: e     
aśman te kṣud yaṃ dviṣmas taṃ te śug r̥ccʰatv iti

Pada: f     
yam eva dveṣṭi tam asya kṣudʰā ca śucā cārpayati


Line : 12  Pada: g     
triḥ pariṣiñcati

Pada: h     
traya ime lokās \

Line : 13  Pada: i     
ebʰya evainaṃ lokebʰyaś śamayati


Pada: j     
triḥ punar apariṣiñcan paryeti

Pada: k     
tat ṣaṭ saṃpadyate

Line : 14  Pada: l     
ṣaḍ r̥tavas \

Pada: m     
r̥tubʰya evainam̐ śamayati


Pada: n     
yady abʰicaret triḥ punar apariṣiñcan parītya dakṣiṇā śroṇis tasyāṃ prakṣiṇīyād idam aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmīti

Line : 16  Pada: o     
yaivāgnau śuk tām ādāya tayainam arpayati

Pada: p     
taṃ bʰidyamānam anv ārtim ārcʰati


Line : 17  Pada: q     
yan nāma gr̥hṇāti

Pada: r     
mūlam evāsya ccʰinatti //


Line : 18  Pada: s     
varuṇamenir eṣa saṃcitas \

Pada: t     
maṇḍūkena vikarṣati

Pada: u     
maṇḍūkasyāyuṣā vyeti

Page: 46  
Line : 1  Pada: v     
na grāmyān paśūn hinasti nāraṇyān \

Pada: w     
tasmād etaṃ vasantā ca prāvr̥ṣi cābʰigaccʰati

Line : 2  Pada: x     
śucā hy eṣa r̥tas \


Pada: y     
avakayā ca vetasaśākʰayā ca vikarṣati \

Pada: z     
apāṃ etac cʰaro yad avakāpām etat puṣyaṃ yad vetasas \

Line : 3  Pada: aa     
āpaś śāntās \

Pada: ab     
śāntābʰir evāsya śucam̐ śamayati


Line : 4  Pada: ac     
tisr̥bʰis

Pada: ad     
trivr̥d agnir

Pada: ae     
yāvān evāgnis tasya śucam̐ śamayati


Line : 5  Pada: af     
prajāpatiḥ prajā asr̥jata

Pada: ag     
akṣudʰyan \

Pada: ah     
tābʰyo 'nnaṃ prāyaccʰat

Pada: ai     
abruvan no * 'bʰūd iti \
      
FN abruvann annaṃ no?

Line : 6  Pada: aj     
annaṃ pāvakam \

Pada: ak     
yat pāvakavatīr bʰavanti \

Pada: al     
annādyāya

Pada: am     
kam asmā agniś cikyānāya bʰavati


Line : 7  Pada: an     
saptabʰir vikarṣayati

Pada: ao     
sapta vai cʰandām̐si

Pada: ap     
ccʰandobʰir evāsya śucam̐ śamayati \


Line : 8  Pada: aq     
aṣṭābʰir vikarṣati \

Pada: ar     
aṣṭākṣarā gāyatrī

Pada: as     
gāyatro 'gnir

Pada: at     
yāvān evāgnis tasya śucam̐ śamayati //


Line : 9  Pada: au     
saṃlupyotkare 'dʰyasyati \

Pada: av     
eṣā asyām̐ śuk

Line : 10  Pada: aw     
cʰucy * evāsya śucaṃ dadʰāti
      
FN < śucy


Pada: ax     
yaṃ dviṣyāt tam abʰyasyet \

Pada: ay     
śucaivainam arpayati


Pada: az     
pañcagr̥hīta ājye pañca hiraṇyaśalkān avāsyati

Line : 11  Pada: ba     
tejo vai hiraṇyam āyur gʰr̥tam \

Line : 12  Pada: bb     
tejasaivāsyāyur vyāgʰārayati \

Pada: bc     
atʰo paṅktyaivāhutyāgnim ālabʰate


Pada: bd     
namas te harase śociṣa ity adʰikrāmati

Line : 13  Pada: be     
namaskr̥tya hi śreyām̐sam upacaranti \


Pada: bf     
akṣṇayā vyāgʰārayati \

Line : 14  Pada: bg     
ajāmitvāya


Pada: bh     
nr̥ṣade veḍ iti

Pada: bi     
pratiṣṭʰityai


Pada: bj     
hutādo anye devā ahutādo 'nye \

Line : 15  Pada: bk     
agnicid attvaitān ubʰayān avarunddʰe

Pada: bl     
yaj juhoti cāva cokṣati

Pada: bm     
tān eva prīṇāti tān avarunddʰe te 'syobʰaye prītā yajñe bʰavanti //


Line : 16  Pada: bn     
gurumuṣṭināvokṣati

Line : 17  Pada: bo     
sa hi prājāpatyatamas

Pada: bp     
tenāsya na hutaṃ bʰavati nāhutam \


Pada: bq     
kr̥ṣṇājinasyopānahau kurute

Line : 18  Pada: br     
brahmaṇo etad rūpaṃ yat kr̥ṣṇājinam \

Pada: bs     
mr̥tyur agnis \

Pada: bt     
brahmaṇaiva mr̥tyor antardʰatte \

Line : 19  Pada: bu     
antar mr̥tyor dʰatte \


Pada: bv     
antar annādyād anyatarām upānahaṃ kurvīta \

Line : 20  Pada: bw     
antar mr̥tyor dʰatte \

Pada: bx     
avānnādyaṃ runddʰe


Pada: by     
prāṇair eṣa paśubʰir vyr̥dʰyate yo 'gniṃ cinute

Line : 21  Pada: bz     
taṃ pratʰamo 'dʰikrāmati prāṇadā vyānadā iti

Pada: ca     
prāṇair evainam̐ samardʰayati


Line : 22  Pada: cb     
varcodā varivodā iti

Pada: cc     
prajā vai varcaḥ paśavo * varivaḥ
      
FN emended. Ed.: paśavā. Mittwede, Textkritische Bemerkungen, p. 108

Pada: cd     
prajayā caivainaṃ paśubʰiś ca samardʰayati


Page: 47  
Line : 1  Pada: ce     
prāṇadā apānadā ity avarohati

Pada: cf     
rūpeṇaiva


Line : 2  Pada: cg     
dvābʰyām \

Pada: ch     
dvipād yajamānaḥ

Pada: ci     
pratiṣṭʰityai //


Anuvaka: 8  
Line : 3  Pada: a     
indro vai vr̥tram ahan \

Pada: b     
tam̐ hataṣ ṣoḍaśabʰir bʰogair asināt

Pada: c     
so 'gninā pāpmano bʰogān apidahya vaiśvakarmaṇābʰyāṃ pāpmano niramucyata

Line : 4  Pada: d     
yad āgneyyā juhoti \

Line : 5  Pada: e     
agninaiva pāpmano bʰogān apidahya vaiśvakarmaṇābʰyāṃ pāpmano nirmucyate \


Line : 6  Pada: f     
ekaikayā juhuyād yadi kāmayeta ciraṃ pāpmano mucyeteti *
      
FN Mittwede, Textkritische Bemerkungen, p. 109: mucyeyeti

Pada: g     
ciram eva pāpmano mucyate


Line : 7  Pada: h     
sakr̥t sarvān anūddrutyottamayā * juhuyād yadi kāmayetājiraṃ pāpmano mucyeteti * \
      
FN Mittwede, Textkritische Bemerkungen, p. 109: anudrutyottamayā
      
FN Mittwede, Textkritische Bemerkungen, p. 109: mucyeyeti

Line : 8  Pada: i     
ajiram eva pāpmano mucyate //


Pada: j     
ṣoḍaśaṃ bʰavati

Pada: k     
ṣoḍaśakalaḥ puruṣas \

Line : 9  Pada: l     
yāvān evāsyātmā taṃ pāpmano muñcati \

Pada: m     
atʰo ṣoḍaśabʰir hi sa taṃ bʰogair asināt \


Line : 10  Pada: n     
nānā sūktābʰyāṃ juhoti

Pada: o     
sūktayor nānāvīryatvāya


Pada: p     
samidʰa ādadʰāti

Line : 11  Pada: q     
bʰāgedʰeyam evāsmā apidadʰāti

Pada: r     
yatʰā janam eśyate 'vasaṃ karoty evam evaitad agnaya ātitʰyaṃ kriyate


Line : 12  Pada: s     
tisra ādadʰāti

Pada: t     
trivr̥d dʰy agnir

Pada: u     
yāvān evāgnis tasmā ātitʰyaṃ karoti \


Line : 13  Pada: v     
auḍumbarīr bʰavanti \

Pada: w     
ūrg uḍumbaras \

Pada: x     
ūrjam evāsmā apidadʰāti


Line : 14  Pada: y     
gʰr̥tenānaktI \

Pada: z     
etad agneḥ priyaṃ dʰāma yad gʰr̥tam \

Pada: aa     
priyam evāsmai dʰāmātitʰyaṃ karoti \


Line : 15  Pada: ab     
ud u tvā viśve devā iti

Pada: ac     
prāṇā vai viśve devāḥ

Line : 16  Pada: ad     
prāṇair evainam udyaccʰate

Pada: ae     
manuṣyā vai viśve devās \

Pada: af     
manuṣyair evainam udyaccʰate \


Pada: ag     
agne bʰarantu cittibʰir iti

Line : 17  Pada: ah     
yasmā evainaṃ cittāyodyaccʰate tenainam̐ samardʰayati //


Line : 18  Pada: ai     
pañca diśa iti

Pada: aj     
diśa evainam anupraṇayati


Pada: ak     
dve parigr̥hyavatī bʰavatas \

Pada: al     
rakṣasām apahatyai


Line : 19  Pada: am     
harikeśas sūryaraśmir iti

Pada: an     
sāvitrī

Pada: ao     
prasūtyai


Pada: ap     
devā devebʰyo adʰvarīyanto astʰur iti \

Line : 20  Pada: aq     
āśiṣām evaiṣa dohas \


Pada: ar     
vimāna eṣa iti

Pada: as     
svargasyaivaiṣa lokasya vimānas \


Line : 21  Pada: at     
ukṣā samudro aruṇas suparṇa ity aśmānam āgnīdʰre sādayati \

Line : 22  Pada: au     
anārambʰaṇam iva etad anāyatanam iva yad antarikṣam

Pada: av     
antarikṣam āgnīdʰram \

Line : 23  Pada: aw     
yad āgnīdʰre sādayati \

Pada: ax     
āyatanam eva karoti


Pada: ay     
madʰye divo nihitaḥ pr̥śnir aśmeti \

Page: 48  
Line : 1  Pada: az     
annaṃ pr̥śnī \

Pada: ba     
annam evāvarunddʰe


Pada: bb     
dvābʰyām̐ sādayati

Pada: bc     
dvipād yajamānaḥ

Pada: bd     
pratiṣṭʰityai //


Line : 2  Pada: be     
ṣaḍbʰir āgnīdʰrād yanti

Pada: bf     
ṣaḍ r̥tavas \

Pada: bg     
r̥tubʰir eva


Pada: bh     
catasr̥bʰir ā puccʰāt \

Pada: bi     
catvāri vai cʰandām̐si

Line : 3  Pada: bj     
ccʰandobʰir eva \


Pada: bk     
indram iti \

Pada: bl     
indriyam evāvarunddʰe \


Pada: bm     
avīvr̥dʰann iti

Pada: bn     
vr̥ddʰim evopaiti


Line : 4  Pada: bo     
vājā iti \

Pada: bp     
annaṃ vai vājās \

Pada: bq     
annam evāvarunddʰe \


Pada: br     
anuṣṭubʰā vaiśvadevyā yanti

Line : 5  Pada: bs     
vāg anuṣṭub

Pada: bt     
vaiśvadevī vāk

Pada: bu     
sarvāṇi eṣā rūpāṇi

Pada: bv     
sarvāṇi rūpāṇy agnau citye kriyante

Line : 6  Pada: bw     
tasmād etayā yanti


Pada: bx     
sumnahūr iti

Pada: by     
yajño vai sumnam \

Line : 7  Pada: bz     
yajñam evāvarunddʰe


Pada: ca     
vājasya prasavenodgrābʰenodajīgr̥bʰam iti

Pada: cb     
brahma udgrābʰo brahma nigrābʰas \

Line : 8  Pada: cc     
asā āditya udyann udgrābʰa eṣa nimrocan nigrābʰas \

Line : 9  Pada: cd     
brahmaṇaivātmānam udgr̥hṇāti brahmaṇā bʰrātr̥vyam avagr̥hṇāti \


Pada: ce     
atʰā sapatnān indrāgnī me viṣūcīnān vyasyatām iti \

Line : 10  Pada: cf     
ojo vai vīryam indrāgnī

Pada: cg     
ojasaiva vīryeṇa bʰrātr̥vyaṃ vinudate //


Anuvaka: 9  
Line : 12  Pada: a     
kramadʰvam agninā nākam iti

Pada: b     
svargasya lokasyākramaḥ


Pada: c     
prācīm anu pradiśaṃ prehi vidvān iti

Line : 13  Pada: d     
devalokam evopāvartate


Pada: e     
viśvā āśā dīdyad vibʰāhīti

Line : 14  Pada: f     
tasmād agnis sarvā diśo vibʰāti


Pada: g     
pr̥tʰivyā aham ud antarikṣam āruham antarikṣād divam āruham iti \

Line : 15  Pada: h     
eṣām evaite lokānām̐ saṃkramās


Pada: i     
svaryanto nāpekṣanta iti

Line : 16  Pada: j     
svargasya lokasya samaṣṭyai \


Pada: k     
agne prehi pratʰamo devāyatām iti

Pada: l     
deveṣu caiva manuṣyeṣu ca cakṣur dadʰāti \


Line : 17  Pada: m     
iyakṣamāṇā * bʰr̥gubʰis sajoṣā iti
      
FN emended. Ed.: iyakṣamānā. Mittwede, Textkritische Bemerkungen, p. 109

Pada: n     
svargam evainaṃ lokaṃ gamayati


Line : 18  Pada: o     
pañcabʰir adʰikrāmati

Pada: p     
pāṅkto 'gnis \

Pada: q     
yāvān evāgnis tasmai namaskr̥tyādʰikrāmati //


Line : 19  Pada: r     
naktoṣāsāgne sahasrākṣeti sam̐hitābʰyāṃ juhoti \

Line : 20  Pada: s     
ahorātre eva saṃdadʰāti

Pada: t     
tasmād ahorātre sam̐hite


Pada: u     
kr̥ṣṇāyāś śvetavatsāyā juhoti \

Line : 21  Pada: v     
ahnaivāsmai rātrīṃ pradāpayati

Pada: w     
nānārūpā vai paśavo nānāvratās

Line : 22  Pada: x     
ta etad eva prattim arūpayat


Pada: y     
payasā juhoti \

Pada: z     
etad evainam abʰisaṃjānānāḥ paśava upatiṣṭʰante


Line : 23  Pada: aa     
dadʰnā svayamātr̥ṇṇāyāṃ juhoti \

Pada: ab     
asau vai svayamātr̥ṇṇorg dadʰi \

Page: 49  
Line : 1  Pada: ac     
amuṣyām evorjaṃ dadʰāti

Pada: ad     
tasmād amuto 'rvācīm ūrjam upajīvanti


Pada: ae     
suparṇo 'si garutmān iti gāyatryā sādayati \

Line : 2  Pada: af     
asyām evainam ākramayati


Pada: ag     
bʰāsāntarikṣam āpr̥ṇeti triṣṭubʰā \

Line : 3  Pada: ah     
antarikṣam evainam ākramayati \


Pada: ai     
ājuhvānas supratīkaḥ purastād iti jagatyā \

Line : 4  Pada: aj     
amuṣyām evainam ākramayati \


Pada: ak     
etābʰir evainaṃ devatābʰis sayujaṃ kr̥tvā pratiṣṭʰāpayati


Line : 5  Pada: al     
tisr̥bʰis

Pada: am     
trivr̥d agnir

Pada: an     
yāvān evāgnis taṃ pratiṣṭʰāṃ gamayati //


Line : 6  Pada: ao     
tām̐ savitur iti sāvitryādadʰāti

Pada: ap     
prasūtyai \


Pada: aq     
audumbarīm

Pada: ar     
ūrg udumbaras \

Line : 7  Pada: as     
ūrjam evāsmā apidadʰāti \


Pada: at     
agniṃ ha agnicid duhe 'gnir vāgnicitaṃ duhe

Line : 8  Pada: au     
kaṇvo ha etasya śrāyaso dohaṃ vidām̐cakāra

Pada: av     
yatʰā gāṃ prattāṃ duha evam evaitayāgnim agnicid duhe \


Line : 9  Pada: aw     
agne vidʰema ta iti \

Pada: ax     
r̥ddʰyai


Pada: ay     
vaikaṅkatīm

Line : 10  Pada: az     
agner vai sr̥ṣṭasya vikaṅkataṃ bʰā ārcʰat

Pada: ba     
tad evāvarunddʰe


Pada: bb     
preddʰo agne dīdihi puro na iti śamīmayīm \

Line : 11  Pada: bc     
śāntyai


Pada: bd     
virājā \

Pada: be     
eṣā vai sūrmī karṇakavatī \

Pada: bf     
etām̐ ha vai somadakṣaḥ kauśreyas sattriṇaḥ papraccʰa vida yūyam̐ sūrmī3ṅ karṇakavatī3m iti

Line : 13  Pada: bg     
yaivāraṇye tāṃ vidmeti

Pada: bh     
paśavo etasyāḥ karṇaḥ

Pada: bi     
paśūn evāvarunddʰe //


Line : 14  Pada: bj     
etām̐ ha sma vai devā asurebʰyo vajram̐ śatagʰnīm iyadbʰyas tvety abʰyavasr̥janti

Line : 15  Pada: bk     
vajram eva bʰrātr̥vyāva * praharati
      
FN Mittwede, Textkritische Bemerkungen, p. 109

Pada: bl     
str̥ṇuta * enam \
      
FN emended. Ed.: str̥ṇvata. Mittwede, Textkritische Bemerkungen, p. 109


Pada: bm     
sapta te agne samidʰa iti

Line : 16  Pada: bn     
sāptāny evaitayā prīṇāti


Pada: bo     
pūrṇayā srucā juhoti

Pada: bp     
yatʰā vatsāya jātāya stanam apidadʰāty evam evāsmā etad bʰāgadʰeyam apidadʰāti


Line : 17  Pada: bq     
dadʰnā purastāj juhoty ājyenopariṣṭāt \

Line : 18  Pada: br     
ūrg vai dadʰi teja ājyam

Pada: bs     
ūrjaṃ caivāsmim̐s tejaś ca samīcī uttame dadʰāti \

Line : 19  Pada: bt     
atʰo ime evāsmai pradāpayati //



Anuvaka: 10  
Line : 20  Pada: a     
atʰaitad apratiratʰam

Pada: b     
etena vai devā asurān apratyabʰyajayan \

Pada: c     
tad apratiratʰasyāpratiratʰatvam

Line : 21  Pada: d     
apraty evaitena bʰrātr̥vyam abʰijayati \

Pada: e     
eṣā vai gāyatrī jyotiṣpakṣā

Line : 22  Pada: f     
tayaiva svargaṃ lokam eti


Pada: g     
daśarcaṃ bʰavati

Pada: h     
daśākṣarā virāḍ annaṃ virāḍ *
      
FN emended. Ed.: annaṃ. cf. 20.1:19.15, 20.4:22.6, 23.8:84.16. Mittwede, Textkritische Bemerkungen, p. 107

Pada: i     
virājy evānnādye pratitiṣṭʰati \


Page: 50  
Line : 1  Pada: j     
etena ha sma vai bʰaradvājaḥ pratardanam̐ saṃnahyann eti *
      
FN Mittwede, Textkritische Bemerkungen, p. 109: saṃnahyānveti

Pada: k     
tato vai sa rāṣṭram abʰavat \

Line : 2  Pada: l     
yaṃ kāmayeta rāṣṭram̐ syād iti tam etena saṃnahyann iyāt * \
      
FN Mittwede, Textkritische Bemerkungen, p. 109: saṃnahyānvīyāt

Pada: m     
rāṣṭram eva bʰavati


Line : 3  Pada: n     
tad etad bʰuvanacyavaṃ nāma havis \

Pada: o     
āstʰānādāstʰānād evaitena bʰrātr̥vyaṃ nudate


Line : 4  Pada: p     
saṃgrāme kuryāt

Pada: q     
taijano bāndʰuko vedʰmas syāt \

Pada: r     
yady aṅgārāḥ prativeṣṭante praty amitrāṇām̐ senā veṣṭate \


Line : 5  Pada: s     
atʰāgnaye vaiśvānāraya dvādaśakapālas

Line : 6  Pada: t     
saṃvatsaro agnir vaiśvānaras \

Pada: u     
eṣā saṃvatsarasya priyā tanūr vaiśvānarī

Line : 7  Pada: v     
yad agnaye vaiśvānarāya

Pada: w     
priyāyā evāsya tanva ātitʰyaṃ karoti //


Line : 8  Pada: x     
kṣatraṃ vaiśvānaro viṇ marutas \

Pada: y     
yad vaiśvānaraṃ mārutā anuhūyante

Pada: z     
kṣatrāyaiva viśam anuniyunakti \


Line : 9  Pada: aa     
uccair vaiśvānarasya yajaty upām̐śu mārutāñ juhoti

Pada: ab     
tasmāt kṣatraṃ viśam ativadati


Line : 10  Pada: ac     
paśur agnis \

Pada: ad     
agnimukʰān prajāpatiḥ paśūn asr̥jata

Line : 11  Pada: ae     
paśavo marutas \

Pada: af     
yad vaiśvānaraṃ mārutā anuhūyante

Pada: ag     
paśūnāṃ prajātyai


Pada: ah     
yat prāṅ paryāvarteta devaviśā muhyet \

Line : 12  Pada: ai     
yad dakṣiṇā pitr̥devatyas syāt \

Pada: aj     
yat pratyaṅ rakṣasām̐ syāt \

Line : 13  Pada: ak     
yad udaṅ mānuṣas syāt \

Pada: al     
r̥juḥ pratiṣṭʰito hotavyas \

Pada: am     
yajamānasya pratiṣṭʰityai \


Line : 14  Pada: an     
atʰaite mārutās

Pada: ao     
sapta saptakapālās

Pada: ap     
saptasapta hi maruto saptadʰā gaṇās \


Line : 15  Pada: aq     
gaṇena gaṇam anūddrutya * juhoti
      
FN Mittwede, Textkritische Bemerkungen, p. 109

Pada: ar     
gaṇaśa eva marutas tarpayati //


Pada: as     
yo 'raṇye 'nuvākyo gaṇas tena madʰye juhoti

Line : 16  Pada: at     
kṣatraṃ eṣa marutāṃ viḍ itare

Pada: au     
kṣatram eva viśo madʰyameṣṭʰaṃ karoti


Line : 17  Pada: av     
yadi kāmayeta viśā kṣatram̐ hanyām iti yo 'raṇye 'nuvākyo gaṇas tam itarair mohayet \

Line : 18  Pada: aw     
viśaiva kṣatram̐ hanti


Pada: ax     
yadi kāmayeta kṣatreṇa viśam̐ hanyām iti triṣṭubʰau yājyānuvākye kuryāt \

Line : 19  Pada: ay     
ojo vai vīryaṃ triṣṭub

Line : 20  Pada: az     
oja eva vīryaṃ viśa ādāya tāṃ kṣatrāyāpidadʰāti


Line : 21  Pada: ba     
yaṃ kāmayeta kṣatrān nudeyeti yo 'raṇye 'nuvākyo gaṇas tenāgniṣṭʰaṃ ratʰavāhanaṃ vicālayet \

Page: 51  
Line : 1  Pada: bb     
etad vai rājanyasya kṣatraṃ bibʰarti

Pada: bc     
kṣatram eva marutām \

Pada: bd     
kṣatreṇaivainaṃ kṣatrān nudate \


Line : 2  Pada: be     
indraṃ daivīr viśo maruto 'nuvartmāna iti \

Pada: bf     
etad vai devānām anuvartma

Line : 3  Pada: bg     
devānām evānuvartmanā yajamānāyānuvartma karoti

Pada: bh     
saṃ enam etad inddʰe yac cinoti

Line : 4  Pada: bi     
dīpayati marunnāmaiḥ //


Anuvaka: 11  
Line : 5  Pada: a     
vasordʰārāṃ juhoti

Pada: b     
vasor me dʰārāsad iti eṣā hūyate

Pada: c     
gʰr̥tasya eṣā dʰārāmuṣmiṃl loke yajamānam upatiṣṭʰate


Line : 6  Pada: d     
saṃtataṃ juhoti \

Pada: e     
annādyasya saṃtatyai \

Line : 7  Pada: f     
aviccʰedāya


Pada: g     
yaṃ dviṣyāt tasya viccʰindyāt \

Pada: h     
annādyam evāsya viccʰinatti


Line : 8  Pada: i     
gʰr̥tena juhoti

Pada: j     
tejo vai gʰr̥tam \

Pada: k     
tejo vasordʰārā

Pada: l     
tejasy eva tejo dadʰāti \


Line : 9  Pada: m     
akl̥ptasya eṣā kl̥ptyai hūyate \

Pada: n     
anavaruddʰasyāvaruddʰyai \

Pada: o     
anabʰijitasyābʰijityai


Line : 10  Pada: p     
prāṇaś cāpānaś ceti

Pada: q     
prāṇāpānā eva yajamāne dadʰāti \


Pada: r     
annaṃ ca cakṣuś ceti \

Line : 11  Pada: s     
etad annasya rūpam \

Pada: t     
rūpeṇaivānnam avarunddʰe


Pada: u     
dvādaśaitāni dvādaśāni juhoti

Line : 12  Pada: v     
dvādaśa māsās saṃvatsaras

Pada: w     
saṃvatsareṇaivānnādyam avarunddʰe //


Pada: x     
agniś cāpaś ceti \

Line : 13  Pada: y     
eṣā annasya yonis

Pada: z     
sayony evānnam avarunddʰe \


Pada: aa     
ardʰendrāṇi juhoti

Line : 14  Pada: ab     
devatānām avaruddʰyai

Pada: ac     
yad ardʰendrāṇi juhoti

Pada: ad     
tasmād indro devatānāṃ bʰūyiṣṭʰabʰāg

Line : 15  Pada: ae     
indram uttaraṃ karoti \

Pada: af     
indriya eva yajamānaṃ pratiṣṭʰāpayati \


Pada: ag     
am̐śuś ca raśmiś ceti

Line : 16  Pada: ah     
yajñamukʰam am̐śuś ca raśmiś ca

Pada: ai     
yajñamukʰam evāvarunddʰe


Pada: aj     
srucaś ca camasāś ceti \

Pada: ak     
etāni vai yajñasya rūpāṇi

Line : 17  Pada: al     
rūpair eva yajñam avarunddʰe \


Pada: am     
avabʰr̥tʰaś ca svagākāraś ceti

Line : 18  Pada: an     
pratiṣṭʰityai \


Pada: ao     
agniś ca gʰarmaś ceti \

Pada: ap     
etad agner brahmavarcasyam \

Pada: aq     
tad evāvarunddʰe


Line : 19  Pada: ar     
triyaviś ca triyavī ceti \

Pada: as     
etāvanti vai paśūnāṃ vayām̐si

Pada: at     
savayasa eva paśūn avarunddʰe \


Line : 20  Pada: au     
ekā ca tisraś ceti

Pada: av     
manuṣyaccʰandasaṃ ekā ca tisraś ca

Line : 21  Pada: aw     
manuṣyaccʰandasam evāvarunddʰe


Pada: ax     
catasraś cāṣṭau ceti

Pada: ay     
devaccʰandasaṃ vai catasraś cāṣṭau ca

Page: 52  
Line : 1  Pada: az     
devaccʰandasam evāvarunddʰe //


Pada: ba     
yugmadayujau stomau mitʰunau

Pada: bb     
prajātyai

Line : 2  Pada: bc     
mitʰunam eva dvyuttareṇa karoti

Pada: bd     
pra caturuttareṇa janayati \


Pada: be     
ekā ca tisraś cety ā trayastrim̐śato juhoti

Line : 3  Pada: bf     
trayastrim̐śad devatās \

Pada: bg     
devatā evāvarunddʰe


Pada: bh     
catasraś cāṣṭau cety aṣṭācatvārim̐śatas \

Line : 4  Pada: bi     
aṣṭācatvārim̐śadakṣarā jagatī

Pada: bj     
jāgatāḥ paśavaḥ

Line : 5  Pada: bk     
paśūn evāvarunddʰe \

Pada: bl     
asminn eva loke manuṣyaccʰandasenardʰnoty amuṣmin devaccʰandasena \

Line : 6  Pada: bm     
ubʰau lokā ājayati


Pada: bn     
vājaś ca prasavaś ceti

Pada: bo     
trayodaśaitā vyāhr̥tayas trayodaśamāsas saṃvatsaras \

Line : 7  Pada: bp     
antata eva saṃvatsaraṃ rohati \


Pada: bq     
āyur yajñena kalpatām iti

Line : 8  Pada: br     
yajñasyaivaiṣā kl̥ptis \


Pada: bs     
r̥k ca sāma ceti \

Pada: bt     
annādyaṃ vai vasordʰārā \

Pada: bu     
annādyam eva vasordʰārayāvarudʰyānnādo bʰūtvā


Line : 9  Pada: bv     
stomaś ca yajuś ceti

Pada: bw     
devakṣatraṃ vai stomaś ca yajuś ca \

Line : 10  Pada: bx     
antata eva devakṣatraṃ prāvasyati //


Anuvaka: 12  
Line : 11  Pada: a     
devā́ vaí vājaprasavyà ājím ayus

Pada: b     
tád agnír údajayat \

Pada: c     
yád vājaprasavyàṃ juhóti \

Line : 12  Pada: d     
annā́dyasyójjityai \


Pada: e     
ánnasyānnasya juhoti

Pada: f     
sárvam evā́nnam ávarunddʰe


Pada: g     
yásya juhóti téna vyr̥̀dʰyate

Line : 13  Pada: h     
yásya juhuyā́t tád idʰmé 'pi prókṣet

Pada: i     
ténaivá tád ávarunddʰe \


Line : 14  Pada: j     
aúdumbareṇa sruvéṇa juhoti \

Pada: k     
ū́rg vā́ udumbáras \

Pada: l     
ūrjaívā́nnā́dyam ávarunddʰe \


Line : 15  Pada: m     
agnér vā́ eṣò 'bʰiṣekás

Pada: n     
tásmād agnicíd várṣati dʰāvet \

Pada: o     
yád dʰā́vaty annā́dyād dʰāvati \


Line : 16  Pada: p     
átʰaité rāṣṭrabʰŕ̥taḥ

Pada: q     
kṣatráṃ vā́ eṣò 'gnīnā́ṃ yác cīyáte \

Pada: r     
eté vā́ etásya rāṣṭráṃ bibʰrati

Line : 17  Pada: s     
tád rāṣṭrabʰŕ̥tāṃ rāṣṭrabʰr̥ttvám \

Pada: t     
taír evā́smai rāṣṭráṃ saṃpráyaccʰati


Pada: u     
ṣáḍ eté

Pada: v     
ṣád vā́ r̥távas \

Line : 18  Pada: w     
r̥túbʰir evā́smai rāṣṭrám̐ saṃpráyaccʰati \

Pada: x     
átʰo r̥túṣv evá prátitiṣṭʰati //


Line : 19  Pada: y     
mitʰunā́ ā́hutayaḥ

Pada: z     
prájātyai


Pada: aa     
dvā́daśa

Pada: ab     
dvā́daśa mā́sās saṃvatsarás

Pada: ac     
saṃvatsaréṇaivā́svami rāṣṭrám̐ saṃpráyaccʰati \

Page: 53  
Line : 1  Pada: ad     
átʰo saṃvatsará evá prátitiṣṭʰati


Pada: ae     
ratʰamukʰé trayodaśī́ṃ juhoti

Line : 2  Pada: af     
vájro vaí rátʰas \

Pada: ag     
vájreṇaivá díśo 'bʰíjayati

Pada: ah     
tā́ díśo 'bʰíjitā rátʰeneyate


Line : 3  Pada: ai     
vātahomā́ñ juhoti

Pada: aj     
vā́tam evā́varunddʰe \

Pada: ak     
agnicítam̐ ha tvā́ eṣò 'múṣmiṃl lokè 'bʰípavate


Line : 4  Pada: al     
trír juhoti

Pada: am     
tráya imé lokā́s \

Pada: an     
ebʰyá evá lokébʰyo vā́tam ávarunddʰe \

Line : 5  Pada: ao     
imé 'smai lokā́ vā́taṃ dʰunvanti \


Pada: ap     
añjalínā juhoti

Line : 6  Pada: aq     
hástāvadāno vaí vāyús \

Pada: ar     
vaí vāyúm avadā́nair ā́ptum arhati \

Pada: as     
ekadʰaívaínam āpnoti


Line : 7  Pada: at     
samudró 'si nábʰasvān íti \

Pada: au     
etā́ni vaí vā́tasya rūpā́ṇi

Pada: av     
rūpaír evá vā́tam ávarunddʰe //


Line : 8  Pada: aw     
prāṇó vaí gāyatrī́

Pada: ax     
gāyatrám̐ havirdʰā́nam \

Pada: ay     
vyānás triṣṭup

Pada: az     
traíṣṭubʰam ā́gnīdʰram

Line : 9  Pada: ba     
apānó jágatī

Pada: bb     
jā́gatam̐ sádas \

Pada: bc     
mádʰye divó níhitaḥ pŕ̥śnir áśméti \

Line : 10  Pada: bd     
ásur vā́vá pŕ̥śnir áśmā \

Pada: be     
ásum evá prāṇāpānáyor vyávadadʰāti

Pada: bf     
prāṇāpānáyor vídʰr̥tyai \


Line : 11  Pada: bg     
ékavim̐śatim̐ hotrī́ya úpadadʰāti \

Pada: bh     
ekavim̐śó vaí stómānāṃ pratiṣṭʰā́

Line : 12  Pada: bi     
prátiṣṭʰityai \


Pada: bj     
ékādaśa brāhmaṇāccʰam̐syè \

Pada: bk     
ékādaśākṣarā triṣṭúb

Line : 13  Pada: bl     
vīryàṃ triṣṭúb

Pada: bm     
vīryàm evā́varunddʰe \


Pada: bn     
aṣṭā́aṣṭā ítareṣu \

Pada: bo     
aṣṭā́kṣarā gāyatrī́

Pada: bp     
gāyatryā́m evá prátitiṣṭʰati


Line : 14  Pada: bq     
ṣáṇ mārjālī́ye

Pada: br     
ṣáḍ vā́ r̥távas \

Pada: bs     
r̥táva etáṃ dakṣiṇā́ páryaharan

Line : 15  Pada: bt     
pitára r̥távas

Pada: bu     
tásmād átra ṣáḍ úpadʰīyante //


Anuvaka: 13  
Line : 16  Pada: a     
iyaṃ vām asya manmanas \

Pada: b     
śuciṃ nu stomam \

Pada: c     
maruto yad dʰa vo divas \

Pada: d     
vaś śarma \

Line : 17  Pada: e     
imam me varuṇa

Pada: f     
tat tvā yāmi

Pada: g     
kayā naś citraḥ //

Line : 18  Pada: h     
kayā tac cʰr̥ṇve śacyā śaciṣṭʰo yayā kr̥ṇoti muhu kācid r̥ṣvaḥ /

Line : 19  Pada: i     
puru dāśuṣe vicayiṣṭʰo am̐ho 'tʰā dadʰāti draviṇaṃ jaritre //

Line : 20  Pada: j     
ud uttamaṃ mumugdʰi no vi pāśaṃ madʰyamaṃ cr̥ta /

Line : 21  Pada: k     
avādʰamāni jīvase //

Page: 54  
Line : 1  Pada: l     
ud uttamaṃ varuṇa pāśam asmat

Pada: m     
tvaṃ no agne

Pada: n     
sa tvaṃ no agne //

Line : 2  Pada: o     
anīkavantam * ūtaye 'gniṃ dʰībʰir havāmahe /
      
FN emended. Ed.: anekavantam. Mittwede, Textkritische Bemerkungen, p. 109

Line : 3  Pada: p     
sa naḥ parṣad ati dviṣaḥ //

Line : 4  Pada: q     
sainānīkena suvidatro asme yaṣṭā devām̐ āyajiṣṭʰas svasti /

Line : 5  Pada: r     
adabdʰo gopā uta naḥ paraspā agne dyumad uta revad didīhi //

Line : 6  Pada: s     
sāṃtapanā idam̐ havir marutas taj jujuṣṭana /

Line : 7  Pada: t     
yuṣmākotī riśādasaḥ //

Line : 8  Pada: u     
yo no marto maruto durhr̥ṇāyus tiraś cittāni * vasavo jigʰām̐sati /
      
FN Mittwede, Textkritische Bemerkungen, p. 109

Line : 9  Pada: v     
druhaḥ pāśaṃ prati ṣū mucīṣṭa tapiṣṭʰena tapasā hantanā tam //

Line : 10  Pada: w     
gr̥hamedʰā riśādaso maruto māpabʰūtana /

Line : 11  Pada: x     
pramuñcanto no am̐hasaḥ //

Line : 12  Pada: y     
pra budʰnyā va īrate mahām̐si pra nāmāni prayajyavas tiradʰvam /

Line : 13  Pada: z     
sahasriyaṃ damyaṃ bʰāgam etaṃ gr̥hamedʰīyaṃ maruto juṣadʰvam //

Line : 14  Pada: aa     
krīḍaṃ vaś śardʰo mārutam anarvāṇaṃ ratʰeśubʰam /

Line : 15  Pada: ab     
kaṇvā abʰi pragāyata //

Line : 16  Pada: ac     
atyāso na ye marutas svañco yakṣadr̥śo na śubʰayanta maryāḥ /

Line : 17  Pada: ad     
te harmyeṣṭʰāś śiśavo na śubʰrā vatsāso na prakrīḍinaḥ payodʰāḥ //

Line : 18  Pada: ae     
indrāgnī

Pada: af     
śnatʰad vr̥tram

Pada: ag     
ā na indra

Pada: ah     
tvaṃ mahām̐ indra //

Line : 19  Pada: ai     
viśvakarman haviṣā vāvr̥dʰānas svayaṃ yajasva pr̥tʰivīm uta dyām /

Line : 20  Pada: aj     
muhyantv anye abʰito janāsa ihāsmākaṃ magʰavā sūrir astu //

Page: 55  
Line : 1  Pada: ak     
vācaspatiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema * /
      
FN emended. Ed.: adyāhuvema. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 110

Line : 2  Pada: al     
sa no nediṣṭʰam̐ havanāni joṣad viśvaśaṃbʰūr avase sādʰukarmā //


Anuvaka: 14  
Line : 3  Pada: a     
uśántas tvā havāmaha uśántas sámidʰīmahi /

Line : 4  Pada: b     
uśánn uśatá ā́vaha pitŕ̥̄n havíṣe áttave //

Line : 5  Pada: c     
tvám̐ soma prácikito manīṣā́ tváṃ rájiṣṭʰam ánuneṣi pántʰām /

Line : 6  Pada: d     
táva práṇītī pitáro na indo devéṣu rátnam abʰajanta dʰī́rāḥ //

Line : 7  Pada: e     
tváyā naḥ pitáras soma pū́rve kármāṇi cakrúḥ pávamāna dʰī́rāḥ /

Line : 8  Pada: f     
vanvánn ávātaḥ paridʰī́r áporṇu vīrébʰir áśvair magʰávā bʰavā naḥ //

Line : 9  Pada: g     
tvám̐ soma pitŕ̥bʰis * saṃvidānó 'nu dyā́vāpr̥tʰivī́ ā́tatantʰa /
      
FN cf. 17.19:264.4

Line : 10  Pada: h     
tásmai ta indo havíṣā vidʰema vayám̐ syāma pátayo rayīṇā́m //

Line : 11  Pada: i     
bárhiṣadaḥ pitara ūty àrvā́g imā́ vo havyā́ cakr̥mā juṣádʰvam /

Line : 12  Pada: j     
ā́ gatā́vasā śáṃtamenā́tʰā naś śáṃ yór arapó dadʰāta //

Line : 13  Pada: k     
ā́háṃ pitŕ̥̄n suvidátrām̐ avitsi nápātaṃ ca vikrámaṇaṃ ca víṣṇoḥ /

Line : 14  Pada: l     
barhiṣádo svadʰáyā sutásya bʰájanta pitvás ihā́gamiṣṭʰāḥ //

Line : 15  Pada: m     
úpahūtāḥ pitáras somyā́so barhiṣyèṣu nidʰíṣu priyéṣu /

Line : 16  Pada: n     
ā́gamantu ihá śruvantv ádʰi bruvantu 'vantv asmā́n //

Line : 17  Pada: o     
ágniṣvāttāḥ pitara éhá gaccʰata sádassadas sadata supraṇītayaḥ /

Line : 18  Pada: p     
attā́ havī́m̐ṣi práyatāni barhíṣy átʰā rayím̐ sárvavīraṃ dadʰātana //

Line : 19  Pada: q     
ágniṣvāttā ŕ̥tāvr̥dʰaḥ pítaro mr̥ḍatā naḥ /

Line : 20  Pada: r     
pramuñcántu no ám̐hasaḥ //

Page: 56  
Line : 1  Pada: s     
agniṣvāttā́n r̥tumáto havāmahe nárāśám̐se somapītʰáṃ ānaśúḥ /

Line : 2  Pada: t     
ā́gamantu ihá śruvantv ádʰi bruvantu 'vantv asmā́n //

Line : 3  Pada: u     
pū́rvayā nivídā kavyátāyór imā́ḥ prajā́ ajanayan mánūnām /

Line : 4  Pada: v     
vivásvatā cákṣasā dyā́m apáś ca devā́ agníṃ dʰārayan draviṇodā́ḥ //

Line : 5  Pada: w     
agníḥ kavyavā́hanaḥ pitŕ̥̄n yákṣad r̥tāvŕ̥dʰaḥ /

Line : 6  Pada: x     
préd u havyā́ni vocati devébʰyaś ca pitŕ̥bʰya ā́ //

Line : 7  Pada: y     
tvád agne kā́vyā tván manīṣā́s tvád uktʰā́ * jāyante rā́dʰyāni /
      
FN emended. Ed.: uktā́

Line : 8  Pada: z     
tvád eti dráviṇaṃ vīrápeśā ittʰā́dʰiye dāśúṣe mártyāya //

Line : 9  Pada: aa     
vāyúr agregā́ḥ

Pada: ab     
prá yā́bʰir yā́si //

Line : 10  Pada: ac     
sī́rā yuñjanti kaváyo yugā́ vítanvate pŕ̥tʰak /

Line : 11  Pada: ad     
dʰī́rā índrāya sumnayā́ //

Line : 12  Pada: ae     
śunám̐ huvema magʰávānam índram asmín bʰáre nŕ̥tamaṃ vā́jasātau /

Line : 13  Pada: af     
śr̥ṇvántam ugrám ūtáye samátsu gʰnántaṃ vr̥trā́ṇi saṃjítaṃ dʰánānām //

Line : 14  Pada: ag     
úd u tyám \

Pada: ah     
citráṃ devā́nām //

Line : 15  Pada: ai     
índraṃ vayám̐ śunāsīrám asmín yajñé havāmahe /

Line : 16  Pada: aj     
ihá devám̐ surā́dʰasam //

Line : 17  Pada: ak     
índraṃ vayáṃ dʰánapatim̐ sūnúm anvā́rabʰāmahe /

Line : 18  Pada: al     
naḥ pitéva putrébʰya ī́śānaś śárma yaccʰatu //


Line : 19  Pada: am     
iti śrīmadyajurvedakāṭʰake carakaśākʰāyāṃ madʰyamikāyāṃ pañcacūḍaṃ nāma ekaviṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.