TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 21
Sthanaka: 21
Anuvaka: 1
Line : 14
Pada: a
agner
bʰāgo
'si
dīkṣāyā
ādʰipatyam
iti
pursastād
upadadʰāti
Pada: b
yajñamukʰaṃ
vā
agnir
yajñamukʰaṃ
dīkṣā
yajñamukʰaṃ
trivr̥t
\
Line : 15
Pada: c
yajñamukʰam
eva
purastād
dadʰāti
Line : 16
Pada: d
nr̥cakṣasāṃ
bʰāgo
'si
dʰātur
ādʰipatyam
iti
dakṣiṇatas
\
Pada: e
ye
vai
vidvām̐sas
te
nr̥cakṣaso
'nnaṃ
dʰātā
prajananam̐
saptadaśaḥ
Line : 17
Pada: f
prajābʰya
eva
prajātābʰyo
'nnam
apidadʰāti
Line : 18
Pada: g
tasmāj
jāto
'nnam
abʰyāyaccʰati
Pada: h
mitrasya
bʰāgo
'si
varuṇasyādʰipatyam
iti
paścāt
Page: 37
Line : 1
Pada: i
prāṇo
vai
mitro
'pāno
varuṇaḥ
Pada: j
prāṇāpānā
eva
yajamāne
dadʰāti
\
Line : 2
Pada: k
indrasya
bʰāgo
'si
viṣṇor
ādʰipatyam
ity
uttarāt
\
Line : 3
Pada: l
ojo
vā
indra
ojo
viṣṇur
ojaḥ
pañcadaśas
\
Pada: m
oja
evottarād
dadʰāti
Line : 4
Pada: n
tasmād
uttarād
abʰiprayāyī
jayati
//
Pada: o
vasūnāṃ
bʰāgo
'si
rudrāṇām
ādʰipatyam
iti
purastāt
\
Line : 5
Pada: p
yajñamukʰaṃ
vai
vasavo
yajñamukʰaṃ
rudrā
yajñamukʰaṃ
caturvim̐śas
\
Line : 6
Pada: q
yajñamukʰam
eva
purastād
dadʰāti
\
Pada: r
ādityānāṃ
bʰāgo
'si
marutām
ādʰipatyam
iti
dakṣiṇatas
\
Line : 7
Pada: s
annaṃ
vā
ādityā
annaṃ
maruto
'nnaṃ
pañcavim̐śas
\
Pada: t
annam
eva
dakṣiṇato
'varunddʰe
\
Line : 8
Pada: u
adityā
bʰāgo
'si
pūṣṇa
ādʰipatyam
iti
paścāt
Line : 9
Pada: v
pratiṣṭʰā
vā
aditiḥ
pratiṣṭʰā
pūṣā
pratiṣṭʰā
triṇavaḥ
Pada: w
pratiṣṭʰityai
Pada: x
devasya
savitur
bʰāgo
'si
br̥haspater
ādʰipatyam
ity
uttarāt
\
Line : 10
Pada: y
brahma
vai
br̥haspatir
brahma
catuṣṣṭomas
\
Line : 11
Pada: z
brahmavarcasam
evottarād
dadʰāti
Pada: aa
savitr̥matī
bʰavati
Pada: ab
tasmād
udīcī
brāhmaṇebʰyas
saniḥ
prasūtā
Line : 12
Pada: ac
dʰartraṃ
catuṣṣṭoma
iti
purastāt
\
Pada: ad
yajñamukʰaṃ
vai
catuṣṣṭomas
\
Line : 13
Pada: ae
yajñamukʰam
eva
purastād
dadʰāti
//
Pada: af
yavānāṃ
bʰāgo
'sy
ayavānām
ādʰipatyam
iti
dakṣiṇatas
\
Line : 14
Pada: ag
māsā
vai
yavā
annaṃ
māsās
\
Pada: ah
annam
eva
dakṣiṇato
'varunddʰe
\
Line : 15
Pada: ai
r̥bʰūṇāṃ
*
bʰāgo
'si
viśveṣāṃ
devānām
ādʰipatyam
iti
paścāt
FN
emended
.
Ed
.:
r̥bʰūnāṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 108
Line : 16
Pada: aj
trayastrim̐śad
devatās
\
Pada: ak
devatāsv
eva
pratitiṣṭʰati
Pada: al
vīvarto
aṣṭācatvārim̐śa
ity
uttarāt
Line : 17
Pada: am
tasmād
dʰastau
samāvadvīryau
\
Pada: an
arkyasya
vā
eṣā
vidʰām
anuvidʰīyate
\
Line : 18
Pada: ao
annam
arko
'rko
'gnis
\
Pada: ap
atty
annaṃ
yasyaiṣaivaṃ
viduṣo
vidʰīyate
Pada: aq
yā
mukʰyās
tāḥ
purastād
upadadʰāti
\
Line : 19
Pada: ar
āsya
mukʰyo
jāyate
ya
evaṃ
veda
Pada: as
yā
annavatīs
tā
dakṣiṇatas
\
Line : 20
Pada: at
āsyānnādo
jāyate
ya
evaṃ
veda
Pada: au
yāḥ
pratiṣṭāvatīs
tāḥ
paścāt
\
Line : 21
Pada: av
gaccʰati
pratiṣṭʰāṃ
ya
evaṃ
veda
Pada: aw
yā
ojasvatīs
tā
uttarāt
\
Pada: ax
āsya
balī
jāyate
ya
evaṃ
veda
Line : 22
Pada: ay
ya
evam
etāsām
r̥ddʰiṃ
vedardʰnoti
//
Anuvaka: 2
Page: 38
Line : 1
Pada: a
agne
jātān
praṇudā
nas
sapatnān
iti
purastād
upadadʰāti
Pada: b
ya
evainaṃ
pūrvo
'tikrānto
bʰrātr̥vyas
taṃ
tayā
praṇudati
Line : 2
Pada: c
sahasā
jātān
iti
paścāt
\
Pada: d
ya
evāsya
paścād
bʰrātr̥vyas
taṃ
tayāpanudate
Line : 4
Pada: e
pra
śreyām̐saṃ
bʰrātr̥vyaṃ
nudate
Pada: f
prati
pāpīyām̐saṃ
nudate
Pada: g
catuścatvārim̐śas
stoma
iti
dakṣiṇatas
\
Pada: h
ṣoḍaśas
stoma
ity
uttarāt
\
Line : 5
Pada: i
vajro
vai
ṣoḍaśas
\
Pada: j
vajras
triṣṭup
Pada: k
traiṣṭubʰaś
catuścatvārim̐śas
Pada: l
savyāpagrahaṇo
vajro
dakṣiṇāvisarjanas
\
Line : 6
Pada: m
bʰrātr̥vyam
eva
parāṇudya
tasmai
vajram
anuvisr̥jati
Line : 7
Pada: n
catuścatvārim̐śas
stoma
iti
dakṣiṇata
upadadʰāti
Pada: o
brahmavarcasaṃ
vai
catuścatvārim̐śas
\
Line : 8
Pada: p
brahamavarcasam
eva
dakṣiṇato
'varunddʰe
Pada: q
ṣoḍaśas
stoma
ity
uttarāt
\
Pada: r
ojo
vai
ṣoḍaśas
\
Line : 9
Pada: s
oja
evottarād
dadʰāti
Pada: t
tasmād
uttarād
abʰiprayāyī
jayati
//
Line : 10
Pada: u
pr̥tʰivyāḥ
purīṣam
asīti
madʰye
Pada: v
purīṣaṃ
vā
ātmano
madʰyam
\
Pada: w
sātmānam
evāgniṃ
cinute
Line : 11
Pada: x
tā
etā
abʰrātr̥vyā
nāmeṣṭakās
\
Pada: y
nāsya
bʰrātr̥vyo
bʰavati
ya
evaṃ
vidvān
etā
upadʰatte
\
Line : 12
Pada: z
atʰaitā
virājas
\
Pada: aa
virājam
eva
paśuṣūttamāṃ
dadʰāti
Line : 13
Pada: ab
tasmāt
paśumān
uttamāṃ
vācaṃ
vadati
Pada: ac
daśadaśopadadʰāti
Pada: ad
sayatvāya
Pada: ae
devā
vai
svargaṃ
lokaṃ
yantas
teṣāṃ
yāni
ccʰandām̐sy
aniruktāni
svaryāṇy
āsan
\
Line : 14
Pada: af
tais
saha
svargaṃ
lokam
āyan
\
Line : 15
Pada: ag
tāny
r̥ṣayo
'nuprājijñāsanta
Pada: ah
tānīṣṭakābʰir
niramimata
Line : 16
Pada: ai
tānīmāni
ccʰandām̐si
yāny
ayajñavāhāni
Pada: aj
yāny
eva
devānāṃ
cʰandām̐sy
aniruktāni
svargyāṇi
tais
saha
svargaṃ
lokam
eti
ya
evaṃ
vidvān
etā
upadʰatte
//
Line : 18
Pada: ak
atʰaite
stomabʰāgās
\
Pada: al
br̥haspatir
vā
etāṃ
yajñasya
pratiṣṭʰām
āharat
\
Line : 19
Pada: am
yad
eta
upadʰīyante
Pada: an
yajñasya
pratiṣṭʰityai
Pada: ao
br̥haspatir
vā
etat
tejo
yajñasya
samabʰarat
\
Line : 20
Pada: ap
yad
eta
upadʰīyante
Pada: aq
satejasam
evāgniṃ
cinute
Pada: ar
prajāpatiḥ
prajā
asr̥jata
Line : 21
Pada: as
tās
stomabʰāgair
evāsr̥jata
Pada: at
yad
eta
upadʰīyante
Pada: au
prajananāya
Line : 22
Pada: av
dakṣiṇato
vai
devānāṃ
yajño
'vlīyata
Pada: aw
tam̐
stomabʰāgaiḥ
pratyudastabʰnuvan
Page: 39
Line : 1
Pada: ax
yad
ete
dakṣiṇata
udañca
upadʰīyante
Pada: ay
yajñasya
pratyuttabdʰyai
Pada: az
saptasaptopadadʰāti
Line : 2
Pada: ba
savīryatvāya
Pada: bb
trīn
madʰye
Pada: bc
pratiṣṭʰityai
\
Pada: bd
atʰaitā
nākasadas
\
Pada: be
nākasadbʰir
vai
devās
svargaṃ
lokam
āyan
Line : 3
Pada: bf
yad
etā
upadʰīyante
Pada: bg
svargasya
lokasyābʰijityai
//
Line : 4
Pada: bh
na
vā
amuṃ
lokaṃ
jagmuṣe
kiñcanākaṃ
tan
nākasadāṃ
nākasattvam
\
Pada: bi
tā
etās
sarvapr̥ṣṭʰā
nāmeṣṭakās
\
Line : 5
Pada: bj
yad
eva
kiñca
pr̥ṣṭʰā
nāmeṣṭakā
yad
eva
kiñca
pr̥ṣṭʰānāṃ
tejas
tad
avarunddʰe
ya
evaṃ
vidvān
etā
upadʰatte
\
Line : 6
Pada: bk
atʰaitāḥ
pañcacūḍās
\
Pada: bl
yajamānāyatanaṃ
vai
patnyas
\
Line : 7
Pada: bm
yan
nākasatsu
pañcacūḍā
upadadʰāti
Pada: bn
nāka
eva
yajamānaṃ
pratiṣṭʰāpayati
\
Line : 8
Pada: bo
apsaraso
vā
etās
\
Pada: bp
etad
rūpaṃ
kr̥tvā
patnyo
bʰūtvāmuṣmiṃl
loke
yajamānam
upaśerate
Line : 9
Pada: bq
paścāt
prācīm
ekām
upadadʰāti
Pada: br
tasmāt
paścāt
prācī
patny
anvāste
Line : 10
Pada: bs
tanūpānīr
vā
etā
yajamānasya
Pada: bt
sarvam
āyur
eti
ya
evaṃ
vidvān
etā
upadʰatte
*
FN
sic
Line : 11
Pada: bu
etā
vai
devatās
svargyās
Pada: bv
tābʰir
eva
svargaṃ
lokam
eti
\
Pada: bw
etā
vai
devatā
abʰicaraṇīyās
\
Line : 12
Pada: bx
yaṃ
dviṣyāt
taṃ
brūyād
amuṃ
vo
jambʰe
dadʰāmīti
\
Pada: by
etābʰya
evainaṃ
devatābʰya
āvr̥ścati
tājak
pradʰanvati
//
Anuvaka: 3
Line : 14
Pada: a
āyos
tvā
sadane
sādayāmīti
\
Pada: b
āyur
evottamaṃ
dadʰāti
Pada: c
tasmād
āyuḥ
prāṇānām
uttamam
\
Line : 15
Pada: d
svayamātr̥ṇṇā
bʰavati
Pada: e
prāṇānām
utsr̥ṣṭyai
Pada: f
svargasya
lokasyānukśātyai
Line : 16
Pada: g
prājāpatyo
'śvas
\
Pada: h
yad
aśvam
upagʰrāpayati
Pada: i
prajāpatinaivainaṃ
cinute
\
Line : 17
Pada: j
atʰaiṣā
vikarṇī
Pada: k
devānāṃ
vā
eṣā
vikrāntir
Pada: l
yad
vikarṇī
Pada: m
devānām
evainaṃ
vikrāntim
anu
vikramayati
Line : 18
Pada: n
vāyumatī
Pada: o
prāṇo
vai
vāyur
āyus
svayamātr̥ṇṇā
\
Pada: p
āyuś
caivāsmin
prāṇaṃ
ca
samīcī
dadʰāti
Line : 19
Pada: q
saṃ
vā
enam
etad
inddʰe
yac
cinoti
Line : 20
Pada: r
dīpayati
vāyumatyā
Pada: s
saṃvatsaramukʰyaṃ
bʰr̥tvāgniṃ
cinvīta
//
Pada: t
saṃvatsaro
vā
agnir
vaiśvānaras
Line : 21
Pada: u
tasyāhorātrāṇīṣṭakās
\
Pada: v
āpteṣṭakam
evainaṃ
cinuta
r̥dʰnoti
Page: 40
Line : 1
Pada: w
yan
naivaṃ
cinuyāt
priyayainaṃ
tanvā
vyardʰayet
\
Pada: x
yad
evaṃ
cinute
Pada: y
priyayaivainaṃ
tanvā
samardʰayati
Line : 2
Pada: z
satanūr
evaitad
vaiśvānaraś
cīyate
\
Pada: aa
r̥tavyā
upadadʰāti
\
Pada: ab
r̥tūnāṃ
vidʰr̥tyai
Line : 3
Pada: ac
dvedve
upadadʰāti
Pada: ad
dvaudvau
hy
r̥tavas
\
Pada: ae
catasro
madʰyamāyāṃ
cityām
upadadʰāti
\
Pada: af
antarikṣam
iva
vā
eṣā
yā
madʰyamā
citis
\
Line : 4
Pada: ag
śitʰilam
ivāntarikṣam
\
Pada: ah
catasro
diśas
\
Line : 5
Pada: ai
dikṣv
eva
pratitiṣṭʰati
\
Pada: aj
r̥tubʰyo
vā
etā
devā
niramimata
Pada: ak
tadr̥tavyānām
r̥tavyātvam
Line : 6
Pada: al
āyantamāyantam
r̥tuṃ
pratitiṣṭʰati
ya
evaṃ
vidvān
etā
upadʰatte
//
Line : 7
Pada: am
nānāprabʰr̥tayo
bʰavanti
samānodarkās
Pada: an
tasmāt
samānasya
saṃvatsarasya
nānā
rūpāṇi
\
Line : 8
Pada: ao
avakām
upadʰāyeṣṭakām
upadadʰāti
\
Pada: ap
agner
vā
eṣā
vaiśvānarasya
yonir
yad
avakā
Line : 9
Pada: aq
sva
evainā
yonā
upadadʰāti
Pada: ar
śāntyā
anuddāhāya
\
Line : 10
Pada: as
r̥dʰnoti
ya
evaṃ
vidvān
etā
upadʰatte
\
Pada: at
atʰaitā
viśvajyotiṣaḥ
Pada: au
prāṇabʰr̥to
vā
etā
yajamānasya
Line : 11
Pada: av
prāṇam
eva
pratʰamayā
dādʰāra
vyānaṃ
dvitīyayāpānaṃ
tr̥tīyayā
\
Line : 12
Pada: aw
etā
vai
devatās
svargyās
Pada: ax
tābʰir
eva
svargaṃ
lokam
eti
\
Pada: ay
etā
vai
devatā
jyotiṣmatīr
Line : 13
Pada: az
agnir
evāsyāsmiṃl
loke
jyotir
bʰavati
vāyur
antarikṣe
sūryo
divi
Line : 14
Pada: ba
sarve
'smā
ime
lokā
jyotiṣmanto
bʰavanti
\
Pada: bb
adʰipativatīr
bʰavanti
\
Line : 15
Pada: bc
ādʰipatyam
evaitābʰir
gaccʰati
Pada: bd
lokaṃ
pr̥ṇa
ccʰidraṃ
pr̥ṇeti
Pada: be
yad
evāsyonaṃ
yac
cʰidraṃ
tad
āpūrayati
\
Line : 16
Pada: bf
atʰo
sīda
dʰruvā
tvam
iti
Pada: bg
dr̥m̐haty
evainām
Pada: bh
indrāgnī
tvā
br̥haspatir
iti
\
Line : 17
Pada: bi
ojo
vai
vīryam
indrāgnī
Pada: bj
ojasaivainaṃ
vīryeṇa
cinute
Pada: bk
tā
asya
sūdadohasa
iti
Line : 18
Pada: bl
tasmāt
paruṣiparuṣi
sūdas
Pada: bm
somam̐
śrīṇanti
pr̥śnaya
iti
\
Line : 19
Pada: bn
annaṃ
pr̥śnī
\
Pada: bo
annam
evāvarunddʰe
Pada: bp
triṣv
ārocane
diva
iti
Pada: bq
trīṇi
savanāni
Line : 20
Pada: br
savaneṣv
evainaṃ
cinute
\
Pada: bs
anuṣṭub
anucarā
bʰavati
Pada: bt
prāṇo
vā
anuṣṭup
Pada: bu
tasmāt
prāṇas
sarvāṇy
aṅgāny
anusaṃcarati
Line : 21
Pada: bv
vāg
vā
anuṣṭub
Pada: bw
yad
evāsyātra
na
kriyate
yan
na
cīyate
tad
vācā
kalpayati
tad
bʰiṣajyati
//
Anuvaka: 4
Page: 41
Line : 1
Pada: a
yā
āgneyīr
gāyatrīr
mūrdʰanvatīs
tābʰis
tisr̥bʰis
tisraḥ
pūrvārdʰa
upadadʰāti
\
Line : 2
Pada: b
atʰa
triṣṭubbʰir
atʰa
jagatībʰir
atʰānuṣṭubbʰir
atʰa
paṅktibʰir
atʰa
yat
kiñcāgneyaṃ
cʰandas
Line : 3
Pada: c
tisra
ekena
ccʰandasā
tisra
ekena
Pada: d
sarvam
agnim
anūpadadʰāti
\
Pada: e
etām̐
ha
vai
yajñasenaś
caitraś
citiṃ
vidāṃcakāra
Line : 4
Pada: f
tayā
ha
vai
sa
ānardʰa
\
Pada: g
r̥dʰnoti
ya
evaṃ
vidvān
etā
upadʰatte
Line : 5
Pada: h
paśavo
vai
cʰandām̐si
Pada: i
vāmaṃ
devānām
\
Pada: j
paśūn
eva
vāmaṃ
bʰrātr̥vyasya
vr̥ṅkte
//
Line : 6
Pada: k
ātmā
vā
āhavanīyo
bʰrātr̥vyo
dʰiṣṇyas
\
Pada: l
yad
gārhapatya
upadadʰyād
bʰrātr̥vye
vāmaṃ
paśūn
dadʰyāt
\
Line : 7
Pada: m
āhavanīya
upadadʰāti
\
Pada: n
ātmann
eva
vāmaṃ
paśūn
dʰatte
Line : 8
Pada: o
saiśottaravedir
nāma
citis
Pada: p
tasmād
etā
uttamāyāṃ
cityām
upadʰīyante
\
Line : 9
Pada: q
uttamas
samānānāṃ
bʰavati
ya
evaṃ
vidvān
etā
upadʰatte
Pada: r
paśur
vā
agnir
Line : 10
Pada: s
agnimukʰān
prajāpatiḥ
paśūn
asr̥jata
Pada: t
yat
pañca
citayas
Pada: u
tasmāt
pāṅktāḥ
paśava
ucyante
Line : 11
Pada: v
yat
tisras
Pada: w
trivr̥d
dʰy
agnir
Pada: x
yad
dve
Pada: y
dvipād
yajamānaḥ
Pada: z
pratiṣṭʰityai
Line : 12
Pada: aa
dvyakṣaraṃ
loma
dvyakṣaraṃ
carma
*
dvyakṣaraṃ
mām̐saṃ
dvyakṣaram
astʰi
dvyakṣaro
majjā
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 108:
(tvac)
Pada: ab
tad
daśa
Line : 13
Pada: ac
daśākṣarā
*
virāṭ
FN
emended
.
Ed
.:
daśākṣaraṃ
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 108
Pada: ad
tasmād
vairājāḥ
paśava
ucyante
Pada: ae
yo
jānudagʰnas
sa
gāyatracit
\
Line : 14
Pada: af
yo
nābʰidagʰnas
sa
triṣṭupcit
\
Pada: ag
yaḥ
puruṣamātras
sa
jagaccit
\
Pada: ah
śyenacitaṃ
pakṣiṇaṃ
cinvīta
svargakāmas
\
Line : 15
Pada: ai
śyeno
vai
vayasāṃ
kṣepiṣṭʰas
Pada: aj
svargasya
lokasya
samaṣṭyai
\
Line : 16
Pada: ak
alajacitaṃ
pakṣiṇaṃ
catussītaṃ
cinvīta
pratiṣṭʰākāmas
\
Line : 17
Pada: al
catasro
diśas
\
Pada: am
dikṣv
eva
pratitiṣṭʰati
//
Pada: an
kaṅkacitam̐
śīrṣaṇvantaṃ
cinvīta
yaḥ
kāmayeta
saśīrṣāmuṣmiṃlloke
syām
iti
Line : 18
Pada: ao
saśīrṣaivāmuṣmiṃl
loke
bʰavati
//
Line : 19
Pada: ap
praugacitaṃ
cinvīta
yadi
manyeta
pūrvo
mātikrānto
bʰrātr̥vya
iti
Line : 20
Pada: aq
praugacitā
vai
devā
asurān
prāṇudanta
ya
enān
pūrve
'tikrāntā
āsan
Line : 21
Pada: ar
ya
evainaṃ
pūrvo
'tikrānto
bʰrātr̥vyas
taṃ
tena
praṇudate
\
Pada: as
ubʰayataḥpraugaṃ
cinvīta
yadi
manyeta
paścān
me
bʰrātr̥vya
iti
Page: 42
Line : 1
Pada: at
ya
evāsya
paścād
bʰrātr̥vyas
taṃ
tenāpanudate
Line : 2
Pada: au
pra
śreyām̐saṃ
bʰrātr̥vyaṃ
nudate
prati
pāpīyām̐saṃ
nudate
//
Line : 3
Pada: av
ratʰacakracitaṃ
cinvītābʰicaran
Pada: aw
ratʰacakracitam̐
ha
sma
vai
devā
asurebʰyo
vajram
iyadbʰyas
tvety
abʰyavasr̥janti
Line : 4
Pada: ax
vajram
eva
bʰrātr̥vyāya
praharati
Pada: ay
str̥ṇuta
enam̐
samūhyaṃ
cinvīta
paśukāmaḥ
Line : 5
Pada: az
paśavo
vai
purīṣam
\
Pada: ba
paśūn
evāsmai
samūhati
Line : 6
Pada: bb
sarvata
uttaravediṃ
nivapati
*
FN
emended
.
Ed
.:
nirvapati
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
6.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 108
Pada: bc
paśavo
vā
uttaravediḥ
Pada: bd
paśūn
evāvarunddʰe
//
Line : 7
Pada: be
paricāyyaṃ
cinvīta
sajātakāmaḥ
Pada: bf
parīva
vai
sajātā
viśanti
Line : 8
Pada: bg
sajātair
evainaṃ
paricinoti
//
Pada: bh
droṇacitaṃ
cinvītānnakāmaḥ
Pada: bi
pātreṇa
vā
annam
adyate
Line : 9
Pada: bj
tenaiva
mukʰenānnamatti
//
Pada: bk
śmaśānacitaṃ
cinvīta
yaḥ
kāmayeta
pitr̥loka
r̥dʰnuyām
iti
Line : 10
Pada: bl
śmaśānacitā
vai
yamo
'muṣmiṃl
loka
ārdʰnot
Line : 11
Pada: bm
pitr̥loka
evardʰnoti
//
Pada: bn
gāyatracitaṃ
pakṣiṇaṃ
cinvīta
svargakāmas
\
Line : 12
Pada: bo
agnir
vai
tat
pakṣī
bʰūtvā
svargaṃ
lokam
apatat
\
Pada: bp
yad
āhur
gāyatrī
pakṣiṇī
bʰūtvā
svargaṃ
lokam
apatad
iti
Line : 13
Pada: bq
svargasya
lokasya
samaṣṭyai
\
Pada: br
anye
'gnaya
ūrdʰvāś
cīyante
nyañco
'nye
Line : 14
Pada: bs
ya
ūrdʰvāś
cīyante
te
'muṣmai
lokāya
ye
nyañcas
te
'smai
Line : 15
Pada: bt
yad
ūrdʰvas
tiṣṭʰan
hiraṇyaśalkaiḥ
prokṣati
Pada: bu
tenaivainam
ūrdʰvaṃ
cinute
Pada: bv
svargasya
lokasya
samaṣṭyai
//
Anuvaka: 5
Line : 17
Pada: a
dīkṣáyā
virā́ḍ
āptavyā̀
Pada: b
tisró
rā́trīr
dīkṣitás
syāt
Pada: c
trípadā
virā́ṭ
\
Line : 18
Pada: d
virā́jam
evā́pnoti
Pada: e
ṣáḍ
rā́trīr
dīkṣitás
syāt
Pada: f
ṣáḍ
vā́
r̥távas
*
saṃvatsarás
FN
emended
.
Ed
.:
r̥táva
r̥távas
.
cf
. 9.1:104.11, 20.4:21.20, 22.6:62.18,
MS.1.
7.3:111.19, 3.4.6:52.12,
KpS.8
.4:97.23, 31.6:177.14, 31.20:197.12, 34.1:205.2,
TS.5.2
.6.1, 5.4.2.2, 5.6.7.1, 7.4.2.2, 7.5.1.4.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 108
Line : 19
Pada: g
saṃvatsaró
virā́ṭ
\
Pada: h
virā́jam
evā́pnoti
Pada: i
dáśa
rā́trīr
dīkṣitás
syāt
\
Pada: j
dáśākṣarā
virā́ṭ
\
Line : 20
Pada: k
virā́jam
evā́pnoti
Pada: l
dvā́daśa
rā́trīr
dīkṣitás
syāt
\
Pada: m
dvā́daśa
mā́sās
saṃvatsarás
saṃvatsaró
virā́ṭ
\
Line : 21
Pada: n
virā́jam
evā́pnoti
Pada: o
tráyodaśa
rā́trīr
dīkṣitás
syāt
Pada: p
tráyodaśa
mā́sās
saṃvatsarás
saṃvatsaró
virā́ṭ
\
Page: 43
Line : 1
Pada: q
virā́jam
evā́pnoti
Pada: r
páñcadaśa
rā́trīr
dīkṣitás
syāt
Line : 2
Pada: s
páñcadaśārdʰamāsásya
rā́tryo
'rdʰamāsaśas
saṃvatsará
āpyate
Pada: t
saṃvatsaró
virā́ṭ
\
Line : 3
Pada: u
virā́jam
evā́noti
Pada: v
cáturvim̐śatiṃ
rā́trīr
dīkṣitás
syāt
\
Pada: w
cáturvim̐śatis
saṃvatsarásyārdʰamāsā́
ardʰamāsaśás
saṃvatsará
āpyate
Line : 4
Pada: x
saṃvatsaró
virā́ṭ
\
Line : 5
Pada: y
virā́jam
evā́pnoti
Pada: z
mā́saṃ
dīkṣitás
syāt
\
Pada: aa
yó
vaí
mā́sas
sá
saṃvatsarás
Pada: ab
saṃvatsaró
virā́ṭ
\
Line : 6
Pada: ac
virā́jam
evā́pnoti
Pada: ad
catúro
māsó
dīkṣitás
syāt
\
Pada: ae
catúro
vā́
etáṃ
māsó
vásavo
'bibʰarus
Line : 7
Pada: af
té
pr̥tʰivī́m
ā́jayan
gāyatrī́ṃ
cʰándas
\
Pada: ag
aṣṭaú
rudrā́s
Line : 8
Pada: ah
tè
'ntárikṣam
ā́jayam̐s
triṣṭúbʰaṃ
cʰándas
\
Pada: ai
dvā́daśādityā́s
Pada: aj
té
dívam
ā́jayañ
jágatīṃ
cʰándas
Line : 9
Pada: ak
táto
vaí
té
vyāvŕ̥tam
agaccʰañ
cʰraíṣṭʰyaṃ
devā́nām
\
Pada: al
tásmād
dvā́daśa
māsó
bʰr̥tvā́gníṃ
cinvīta
Line : 10
Pada: am
dvā́daśa
mā́sās
saṃvatsarás
saṃvatsarò
'gnír
vaiśvānarás
Line : 11
Pada: an
tásyāhorātrā́ṇī́ṣṭakās
\
Pada: ao
āptéṣṭakam
evaínaṃ
cinute
\
Pada: ap
r̥dʰnóti
Pada: aq
vyāvŕ̥tam
evá
gaccʰati
śraíṣṭʰyam̐
samānā́nām
\
Line : 12
Pada: ar
gāyatráṃ
purástād
gāyati
Pada: as
śíro
vaí
devā́nāṃ
gāyatráṃ
gāyatrò
'gnís
Line : 13
Pada: at
tásmād
gāyatráṃ
purástād
gāyati
\
Pada: au
āgnipāvamānyā́m
Pada: av
ayáṃ
vā́vá
yáḥ
pávate
sá
prāṇás
\
Line : 14
Pada: aw
múkʰaṃ
devā́nām
agnís
\
Pada: ax
mukʰatá
evá
prāṇáṃ
dadʰāti
Pada: ay
tásmān
mukʰatáḥ
prāṇás
\
Line : 15
Pada: az
ratʰantarám
uttarā́d
gā́yati
br̥hád
dakṣiṇatáḥ
Pada: ba
pakṣā́
evā́syópadadʰāti
\
Line : 16
Pada: bb
iyáṃ
vaí
ratʰantarám
asaú
br̥hát
\
Pada: bc
ābʰyā́m
evaínaṃ
párigr̥hṇāti
Pada: bd
yajñāyajñī́yaṃ
*
púccʰe
gā́yati
śróṇyāṃ
vāmadevyám
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 108
Line : 17
Pada: be
ātmā́
vaí
yajñāyajñī́yaṃ
*
tanū́r
vāmadevyám
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 108
Line : 18
Pada: bf
sā́tmānam
evaínam̐
sátanūṃ
cinute
Pada: bg
hŕ̥dayam
apikakṣé
Pada: bh
tásmād
apikakṣé
hŕ̥dayam
anr̥cáṃ
bʰavati
Line : 19
Pada: bi
tásmād
anastʰákam̐
hŕ̥dayam
Pada: bj
arkyaìḥ
párigāyati
\
Pada: bk
arkó
vā́
agnír
Line : 20
Pada: bl
arkám
evā́rkyaìḥ
párigāyati
Pada: bm
śā́ntyai
//
Anuvaka: 6
Page: 44
Line : 1
Pada: a
saṃvatsaró
vā́
antarā́
támas
svargáṃ
lokám
\
Pada: b
jyótiṣmatīr
etā́s
sāhasrī́r
íṣṭakās
\
Line : 2
Pada: c
yád
dʰiraṇyaśalkaíḥ
prokṣáti
Pada: d
jyótiṣaivā́smai
saṃvatsaráṃ
vívāsayati
Line : 3
Pada: e
sahásrasya
pramā́si
sahásrasya
pratimā́sī́ti
Pada: f
sahásrasaṃmitā
hī̀mé
lokā́s
\
Line : 4
Pada: g
gʰnánti
vā́
etád
agnér
yád
asyā́tra
ná
kriyáte
yán
ná
cīyáte
\
Pada: h
amŕ̥tam̐
híraṇyam
\
Line : 5
Pada: i
yád
dʰiraṇyaśalkaíḥ
prokṣáti
\
Pada: j
amŕ̥tenaivā́sya
tanvàṃ
pr̥ṇakti
\
Pada: k
imā́
me
agna
íṣṭakā
dʰenávas
santv
íti
Line : 6
Pada: l
dʰenū́r
evaínāḥ
kurute
Pada: m
tā́
enaṃ
kāmadúgʰā
amúṣmiṃl
loká
úpatiṣṭʰante
Line : 7
Pada: n
rudráṃ
vaí
devā́
yajñā́n
nírabʰajan
Pada: o
sá
devā́n
ā́yatayābʰiparyā́vartata
Line : 8
Pada: p
té
devā́
etác
cʰatarudríyam
apaśyan
\
Pada: q
ténainam
aśamayan
Pada: r
yác
cʰatarudríyaṃ
juhóti
Pada: s
ténaivaínam̐
śamayati
//
Line : 9
Pada: t
jānudagʰné
'gre
juhoti
\
Pada: u
asyā́
evá
rudrám
ávayajate
\
Pada: v
átʰa
nābʰidagʰné
\
Line : 10
Pada: w
antárikṣād
evá
rudrám
ávayajate
\
Pada: x
átʰa
puruṣamātré
\
Pada: y
amúṣyā
evá
rudrám
ávayajate
\
Line : 11
Pada: z
itá
evórdʰváṃ
rudrám
ávayajate
\
Pada: aa
átʰa
puruṣamātré
\
Pada: ab
átʰa
nābʰidagʰné
\
Pada: ac
átʰa
jānudagʰné
\
Line : 12
Pada: ad
amúta
evā́rvā́ñcaṃ
rudrám
ávayajate
Pada: ae
tát
ṣáṭ
sáṃpadyate
Pada: af
ṣád
vā́
r̥távas
\
Line : 13
Pada: ag
r̥túbʰya
evá
rudráṃ
nirávayajate
*
FN
St
:
níravayajate
Pada: ah
gavīdʰukāsaktúbʰir
vā
jartílair
vā
kusayasarpíṣā
vā
mr̥gakṣīréṇa
vā
juhoti
Line : 14
Pada: ai
yád
grāmyéṇa
juhuyā́d
grāmāvacāríṇaṃ
rudráṃ
kuryāt
\
Line : 15
Pada: aj
āraṇyénaivā́raṇyám
abʰí
rudráṃ
nirávayajate
\
Pada: ak
arkaparṇéna
juhoti
\
Line : 16
Pada: al
arkó
vā́
agnír
Pada: am
arkéṇaivaínam
arkā́d
ádʰi
nirávayajate
\
Pada: an
úttarasya
pakṣásya
yā́
caraméṣṭakā
tásyāṃ
juhoti
\
Line : 17
Pada: ao
eṣā́
vaí
rudrásya
dík
Pada: ap
svā́yām
evá
diśí
rudráṃ
pratihŕ̥tyā́vayajate
Line : 18
Pada: aq
paśúr
vā́
agnís
\
Pada: ar
etárhi
vā́
eṣá
jāyate
yárhi
cīyáte
Pada: as
yátʰā
vatsó
jātás
stánaṃ
prépsaty
eváṃ
vā́
eṣá
etárhi
bʰāgadʰéyaṃ
prépsati
Line : 19
Pada: at
sá
yájamānaṃ
caivā́dʰvaryúṃ
ca
dʰyāyati
Page: 45
Line : 1
Pada: au
yác
cʰatarudríyaṃ
juhóti
Pada: av
bʰāgadʰéyenaivaínam̐
śamayati
\
Line : 2
Pada: aw
áṅgiraso
vaí
svargáṃ
lokáṃ
yántas
tè
'jā́yāṃ
gʰarmáṃ
prā́siñcan
Pada: ax
sā́
śócantī
parṇáṃ
párāmr̥śat
Line : 3
Pada: ay
sò
'rkò
'bʰavat
Pada: az
tád
arkásyārkatvám
\
Pada: ba
yád
arkaparṇéna
juhóti
Pada: bb
sayonitvā́ya
Line : 4
Pada: bc
yáṃ
dviṣyā́t
tásya
saṃcaré
paśūnā́ṃ
nyasyet
\
Pada: bd
yáḥ
pratʰamáḥ
paśúr
ākrā́mati
tá
ā́rtim
ā́rcʰanti
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 108:
sá ā́rtim ā́rccʰati
Line : 5
Pada: be
yā́
uttamā́s
tā́
yájamānaṃ
vācayet
\
Pada: bf
etā́
vaí
devátās
svargyā̀s
Line : 6
Pada: bg
tā́bʰir
evá
svargáṃ
lokám
eti
\
Pada: bh
etā́
vaí
devátā
abʰicaraṇī́yās
\
Pada: bi
yáṃ
dviṣyā́t
táṃ
brūyād
amúṃ
vo
jámbʰe
dadʰāmī́ti
\
Line : 7
Pada: bj
etā́bʰya
evaínaṃ
devátābʰya
ā́vr̥ścati
Line : 8
Pada: bk
tāják
prádʰanvati
//
Anuvaka: 7
Line : 9
Pada: a
aśmann
ūrjaṃ
parvate
śiśriyāṇām
ity
adbʰiḥ
pariṣiñcati
Pada: b
prajāpater
vā
eṣa
raso
yad
āpaḥ
Line : 10
Pada: c
prajāpater
evainaṃ
rasena
tarpayati
Pada: d
sa
enaṃ
tr̥ptaḥ
prīto
'kṣudʰyann
upatiṣṭʰate
\
Line : 11
Pada: e
aśman
te
kṣud
yaṃ
dviṣmas
taṃ
te
śug
r̥ccʰatv
iti
Pada: f
yam
eva
dveṣṭi
tam
asya
kṣudʰā
ca
śucā
cārpayati
Line : 12
Pada: g
triḥ
pariṣiñcati
Pada: h
traya
ime
lokās
\
Line : 13
Pada: i
ebʰya
evainaṃ
lokebʰyaś
śamayati
Pada: j
triḥ
punar
apariṣiñcan
paryeti
Pada: k
tat
ṣaṭ
saṃpadyate
Line : 14
Pada: l
ṣaḍ
vā
r̥tavas
\
Pada: m
r̥tubʰya
evainam̐
śamayati
Pada: n
yady
abʰicaret
triḥ
punar
apariṣiñcan
parītya
yā
dakṣiṇā
śroṇis
tasyāṃ
prakṣiṇīyād
idam
aham
amum
āmuṣyāyaṇam
amuṣya
putraṃ
prakṣiṇāmīti
Line : 16
Pada: o
yaivāgnau
śuk
tām
ādāya
tayainam
arpayati
Pada: p
taṃ
bʰidyamānam
anv
ārtim
ārcʰati
Line : 17
Pada: q
yan
nāma
gr̥hṇāti
Pada: r
mūlam
evāsya
ccʰinatti
//
Line : 18
Pada: s
varuṇamenir
vā
eṣa
saṃcitas
\
Pada: t
maṇḍūkena
vikarṣati
Pada: u
maṇḍūkasyāyuṣā
vyeti
Page: 46
Line : 1
Pada: v
na
grāmyān
paśūn
hinasti
nāraṇyān
\
Pada: w
tasmād
etaṃ
vasantā
ca
prāvr̥ṣi
cābʰigaccʰati
Line : 2
Pada: x
śucā
hy
eṣa
r̥tas
\
Pada: y
avakayā
ca
vetasaśākʰayā
ca
vikarṣati
\
Pada: z
apāṃ
vā
etac
cʰaro
yad
avakāpām
etat
puṣyaṃ
yad
vetasas
\
Line : 3
Pada: aa
āpaś
śāntās
\
Pada: ab
śāntābʰir
evāsya
śucam̐
śamayati
Line : 4
Pada: ac
tisr̥bʰis
Pada: ad
trivr̥d
vā
agnir
Pada: ae
yāvān
evāgnis
tasya
śucam̐
śamayati
Line : 5
Pada: af
prajāpatiḥ
prajā
asr̥jata
Pada: ag
tā
akṣudʰyan
\
Pada: ah
tābʰyo
'nnaṃ
prāyaccʰat
Pada: ai
tā
abruvan
no
*
'bʰūd
iti
\
FN
abruvann annaṃ no?
Line : 6
Pada: aj
annaṃ
pāvakam
\
Pada: ak
yat
pāvakavatīr
bʰavanti
\
Pada: al
annādyāya
Pada: am
kam
asmā
agniś
cikyānāya
bʰavati
Line : 7
Pada: an
saptabʰir
vikarṣayati
Pada: ao
sapta
vai
cʰandām̐si
Pada: ap
ccʰandobʰir
evāsya
śucam̐
śamayati
\
Line : 8
Pada: aq
aṣṭābʰir
vikarṣati
\
Pada: ar
aṣṭākṣarā
gāyatrī
Pada: as
gāyatro
'gnir
Pada: at
yāvān
evāgnis
tasya
śucam̐
śamayati
//
Line : 9
Pada: au
saṃlupyotkare
'dʰyasyati
\
Pada: av
eṣā
vā
asyām̐
śuk
Line : 10
Pada: aw
cʰucy
*
evāsya
śucaṃ
dadʰāti
FN
<
śucy
Pada: ax
yaṃ
dviṣyāt
tam
abʰyasyet
\
Pada: ay
śucaivainam
arpayati
Pada: az
pañcagr̥hīta
ājye
pañca
hiraṇyaśalkān
avāsyati
Line : 11
Pada: ba
tejo
vai
hiraṇyam
āyur
gʰr̥tam
\
Line : 12
Pada: bb
tejasaivāsyāyur
vyāgʰārayati
\
Pada: bc
atʰo
paṅktyaivāhutyāgnim
ālabʰate
Pada: bd
namas
te
harase
śociṣa
ity
adʰikrāmati
Line : 13
Pada: be
namaskr̥tya
hi
śreyām̐sam
upacaranti
\
Pada: bf
akṣṇayā
vyāgʰārayati
\
Line : 14
Pada: bg
ajāmitvāya
Pada: bh
nr̥ṣade
veḍ
iti
Pada: bi
pratiṣṭʰityai
Pada: bj
hutādo
vā
anye
devā
ahutādo
'nye
\
Line : 15
Pada: bk
agnicid
attvaitān
ubʰayān
avarunddʰe
Pada: bl
yaj
juhoti
cāva
cokṣati
Pada: bm
tān
eva
prīṇāti
tān
avarunddʰe
te
'syobʰaye
prītā
yajñe
bʰavanti
//
Line : 16
Pada: bn
gurumuṣṭināvokṣati
Line : 17
Pada: bo
sa
hi
prājāpatyatamas
Pada: bp
tenāsya
na
hutaṃ
bʰavati
nāhutam
\
Pada: bq
kr̥ṣṇājinasyopānahau
kurute
Line : 18
Pada: br
brahmaṇo
vā
etad
rūpaṃ
yat
kr̥ṣṇājinam
\
Pada: bs
mr̥tyur
agnis
\
Pada: bt
brahmaṇaiva
mr̥tyor
antardʰatte
\
Line : 19
Pada: bu
antar
mr̥tyor
dʰatte
\
Pada: bv
antar
annādyād
anyatarām
upānahaṃ
kurvīta
\
Line : 20
Pada: bw
antar
mr̥tyor
dʰatte
\
Pada: bx
avānnādyaṃ
runddʰe
Pada: by
prāṇair
vā
eṣa
paśubʰir
vyr̥dʰyate
yo
'gniṃ
cinute
Line : 21
Pada: bz
taṃ
pratʰamo
'dʰikrāmati
prāṇadā
vyānadā
iti
Pada: ca
prāṇair
evainam̐
samardʰayati
Line : 22
Pada: cb
varcodā
varivodā
iti
Pada: cc
prajā
vai
varcaḥ
paśavo
*
varivaḥ
FN
emended
.
Ed
.:
paśavā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 108
Pada: cd
prajayā
caivainaṃ
paśubʰiś
ca
samardʰayati
Page: 47
Line : 1
Pada: ce
prāṇadā
apānadā
ity
avarohati
Pada: cf
rūpeṇaiva
Line : 2
Pada: cg
dvābʰyām
\
Pada: ch
dvipād
yajamānaḥ
Pada: ci
pratiṣṭʰityai
//
Anuvaka: 8
Line : 3
Pada: a
indro
vai
vr̥tram
ahan
\
Pada: b
tam̐
hataṣ
ṣoḍaśabʰir
bʰogair
asināt
Pada: c
so
'gninā
pāpmano
bʰogān
apidahya
vaiśvakarmaṇābʰyāṃ
pāpmano
niramucyata
Line : 4
Pada: d
yad
āgneyyā
juhoti
\
Line : 5
Pada: e
agninaiva
pāpmano
bʰogān
apidahya
vaiśvakarmaṇābʰyāṃ
pāpmano
nirmucyate
\
Line : 6
Pada: f
ekaikayā
juhuyād
yadi
kāmayeta
ciraṃ
pāpmano
mucyeteti
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109:
mucyeyeti
Pada: g
ciram
eva
pāpmano
mucyate
Line : 7
Pada: h
sakr̥t
sarvān
anūddrutyottamayā
*
juhuyād
yadi
kāmayetājiraṃ
pāpmano
mucyeteti
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109:
anudrutyottamayā
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109:
mucyeyeti
Line : 8
Pada: i
ajiram
eva
pāpmano
mucyate
//
Pada: j
ṣoḍaśaṃ
bʰavati
Pada: k
ṣoḍaśakalaḥ
puruṣas
\
Line : 9
Pada: l
yāvān
evāsyātmā
taṃ
pāpmano
muñcati
\
Pada: m
atʰo
ṣoḍaśabʰir
hi
sa
taṃ
bʰogair
asināt
\
Line : 10
Pada: n
nānā
sūktābʰyāṃ
juhoti
Pada: o
sūktayor
nānāvīryatvāya
Pada: p
samidʰa
ādadʰāti
Line : 11
Pada: q
bʰāgedʰeyam
evāsmā
apidadʰāti
Pada: r
yatʰā
janam
eśyate
'vasaṃ
karoty
evam
evaitad
agnaya
ātitʰyaṃ
kriyate
Line : 12
Pada: s
tisra
ādadʰāti
Pada: t
trivr̥d
dʰy
agnir
Pada: u
yāvān
evāgnis
tasmā
ātitʰyaṃ
karoti
\
Line : 13
Pada: v
auḍumbarīr
bʰavanti
\
Pada: w
ūrg
vā
uḍumbaras
\
Pada: x
ūrjam
evāsmā
apidadʰāti
Line : 14
Pada: y
gʰr̥tenānaktI
\
Pada: z
etad
vā
agneḥ
priyaṃ
dʰāma
yad
gʰr̥tam
\
Pada: aa
priyam
evāsmai
dʰāmātitʰyaṃ
karoti
\
Line : 15
Pada: ab
ud
u
tvā
viśve
devā
iti
Pada: ac
prāṇā
vai
viśve
devāḥ
Line : 16
Pada: ad
prāṇair
evainam
udyaccʰate
Pada: ae
manuṣyā
vai
viśve
devās
\
Pada: af
manuṣyair
evainam
udyaccʰate
\
Pada: ag
agne
bʰarantu
cittibʰir
iti
Line : 17
Pada: ah
yasmā
evainaṃ
cittāyodyaccʰate
tenainam̐
samardʰayati
//
Line : 18
Pada: ai
pañca
diśa
iti
Pada: aj
diśa
evainam
anupraṇayati
Pada: ak
dve
parigr̥hyavatī
bʰavatas
\
Pada: al
rakṣasām
apahatyai
Line : 19
Pada: am
harikeśas
sūryaraśmir
iti
Pada: an
sāvitrī
Pada: ao
prasūtyai
Pada: ap
devā
devebʰyo
adʰvarīyanto
astʰur
iti
\
Line : 20
Pada: aq
āśiṣām
evaiṣa
dohas
\
Pada: ar
vimāna
eṣa
iti
Pada: as
svargasyaivaiṣa
lokasya
vimānas
\
Line : 21
Pada: at
ukṣā
samudro
aruṇas
suparṇa
ity
aśmānam
āgnīdʰre
sādayati
\
Line : 22
Pada: au
anārambʰaṇam
iva
vā
etad
anāyatanam
iva
yad
antarikṣam
Pada: av
antarikṣam
āgnīdʰram
\
Line : 23
Pada: aw
yad
āgnīdʰre
sādayati
\
Pada: ax
āyatanam
eva
karoti
Pada: ay
madʰye
divo
nihitaḥ
pr̥śnir
aśmeti
\
Page: 48
Line : 1
Pada: az
annaṃ
pr̥śnī
\
Pada: ba
annam
evāvarunddʰe
Pada: bb
dvābʰyām̐
sādayati
Pada: bc
dvipād
yajamānaḥ
Pada: bd
pratiṣṭʰityai
//
Line : 2
Pada: be
ṣaḍbʰir
āgnīdʰrād
yanti
Pada: bf
ṣaḍ
vā
r̥tavas
\
Pada: bg
r̥tubʰir
eva
Pada: bh
catasr̥bʰir
ā
puccʰāt
\
Pada: bi
catvāri
vai
cʰandām̐si
Line : 3
Pada: bj
ccʰandobʰir
eva
\
Pada: bk
indram
iti
\
Pada: bl
indriyam
evāvarunddʰe
\
Pada: bm
avīvr̥dʰann
iti
Pada: bn
vr̥ddʰim
evopaiti
Line : 4
Pada: bo
vājā
iti
\
Pada: bp
annaṃ
vai
vājās
\
Pada: bq
annam
evāvarunddʰe
\
Pada: br
anuṣṭubʰā
vaiśvadevyā
yanti
Line : 5
Pada: bs
vāg
vā
anuṣṭub
Pada: bt
vaiśvadevī
vāk
Pada: bu
sarvāṇi
vā
eṣā
rūpāṇi
Pada: bv
sarvāṇi
rūpāṇy
agnau
citye
kriyante
Line : 6
Pada: bw
tasmād
etayā
yanti
Pada: bx
sumnahūr
iti
Pada: by
yajño
vai
sumnam
\
Line : 7
Pada: bz
yajñam
evāvarunddʰe
Pada: ca
vājasya
mā
prasavenodgrābʰenodajīgr̥bʰam
iti
Pada: cb
brahma
vā
udgrābʰo
brahma
nigrābʰas
\
Line : 8
Pada: cc
asā
āditya
udyann
udgrābʰa
eṣa
nimrocan
nigrābʰas
\
Line : 9
Pada: cd
brahmaṇaivātmānam
udgr̥hṇāti
brahmaṇā
bʰrātr̥vyam
avagr̥hṇāti
\
Pada: ce
atʰā
sapatnān
indrāgnī
me
viṣūcīnān
vyasyatām
iti
\
Line : 10
Pada: cf
ojo
vai
vīryam
indrāgnī
Pada: cg
ojasaiva
vīryeṇa
bʰrātr̥vyaṃ
vinudate
//
Anuvaka: 9
Line : 12
Pada: a
kramadʰvam
agninā
nākam
iti
Pada: b
svargasya
lokasyākramaḥ
Pada: c
prācīm
anu
pradiśaṃ
prehi
vidvān
iti
Line : 13
Pada: d
devalokam
evopāvartate
Pada: e
viśvā
āśā
dīdyad
vibʰāhīti
Line : 14
Pada: f
tasmād
agnis
sarvā
diśo
vibʰāti
Pada: g
pr̥tʰivyā
aham
ud
antarikṣam
āruham
antarikṣād
divam
āruham
iti
\
Line : 15
Pada: h
eṣām
evaite
lokānām̐
saṃkramās
Pada: i
svaryanto
nāpekṣanta
iti
Line : 16
Pada: j
svargasya
lokasya
samaṣṭyai
\
Pada: k
agne
prehi
pratʰamo
devāyatām
iti
Pada: l
deveṣu
caiva
manuṣyeṣu
ca
cakṣur
dadʰāti
\
Line : 17
Pada: m
iyakṣamāṇā
*
bʰr̥gubʰis
sajoṣā
iti
FN
emended
.
Ed
.:
iyakṣamānā
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109
Pada: n
svargam
evainaṃ
lokaṃ
gamayati
Line : 18
Pada: o
pañcabʰir
adʰikrāmati
Pada: p
pāṅkto
'gnis
\
Pada: q
yāvān
evāgnis
tasmai
namaskr̥tyādʰikrāmati
//
Line : 19
Pada: r
naktoṣāsāgne
sahasrākṣeti
sam̐hitābʰyāṃ
juhoti
\
Line : 20
Pada: s
ahorātre
eva
saṃdadʰāti
Pada: t
tasmād
ahorātre
sam̐hite
Pada: u
kr̥ṣṇāyāś
śvetavatsāyā
juhoti
\
Line : 21
Pada: v
ahnaivāsmai
rātrīṃ
pradāpayati
Pada: w
nānārūpā
vai
paśavo
nānāvratās
Line : 22
Pada: x
ta
etad
eva
prattim
arūpayat
Pada: y
payasā
juhoti
\
Pada: z
etad
evainam
abʰisaṃjānānāḥ
paśava
upatiṣṭʰante
Line : 23
Pada: aa
dadʰnā
svayamātr̥ṇṇāyāṃ
juhoti
\
Pada: ab
asau
vai
svayamātr̥ṇṇorg
dadʰi
\
Page: 49
Line : 1
Pada: ac
amuṣyām
evorjaṃ
dadʰāti
Pada: ad
tasmād
amuto
'rvācīm
ūrjam
upajīvanti
Pada: ae
suparṇo
'si
garutmān
iti
gāyatryā
sādayati
\
Line : 2
Pada: af
asyām
evainam
ākramayati
Pada: ag
bʰāsāntarikṣam
āpr̥ṇeti
triṣṭubʰā
\
Line : 3
Pada: ah
antarikṣam
evainam
ākramayati
\
Pada: ai
ājuhvānas
supratīkaḥ
purastād
iti
jagatyā
\
Line : 4
Pada: aj
amuṣyām
evainam
ākramayati
\
Pada: ak
etābʰir
evainaṃ
devatābʰis
sayujaṃ
kr̥tvā
pratiṣṭʰāpayati
Line : 5
Pada: al
tisr̥bʰis
Pada: am
trivr̥d
vā
agnir
Pada: an
yāvān
evāgnis
taṃ
pratiṣṭʰāṃ
gamayati
//
Line : 6
Pada: ao
tām̐
savitur
iti
sāvitryādadʰāti
Pada: ap
prasūtyai
\
Pada: aq
audumbarīm
Pada: ar
ūrg
vā
udumbaras
\
Line : 7
Pada: as
ūrjam
evāsmā
apidadʰāti
\
Pada: at
agniṃ
vā
ha
vā
agnicid
duhe
'gnir
vāgnicitaṃ
duhe
Line : 8
Pada: au
kaṇvo
ha
vā
etasya
śrāyaso
dohaṃ
vidām̐cakāra
Pada: av
yatʰā
gāṃ
prattāṃ
duha
evam
evaitayāgnim
agnicid
duhe
\
Line : 9
Pada: aw
agne
vidʰema
ta
iti
\
Pada: ax
r̥ddʰyai
Pada: ay
vaikaṅkatīm
Line : 10
Pada: az
agner
vai
sr̥ṣṭasya
vikaṅkataṃ
bʰā
ārcʰat
Pada: ba
tad
evāvarunddʰe
Pada: bb
preddʰo
agne
dīdihi
puro
na
iti
śamīmayīm
\
Line : 11
Pada: bc
śāntyai
Pada: bd
virājā
\
Pada: be
eṣā
vai
sūrmī
karṇakavatī
\
Pada: bf
etām̐
ha
vai
somadakṣaḥ
kauśreyas
sattriṇaḥ
papraccʰa
vida
yūyam̐
sūrmī3ṅ
karṇakavatī3m
iti
Line : 13
Pada: bg
yaivāraṇye
tāṃ
vidmeti
Pada: bh
paśavo
vā
etasyāḥ
karṇaḥ
Pada: bi
paśūn
evāvarunddʰe
//
Line : 14
Pada: bj
etām̐
ha
sma
vai
devā
asurebʰyo
vajram̐
śatagʰnīm
iyadbʰyas
tvety
abʰyavasr̥janti
Line : 15
Pada: bk
vajram
eva
bʰrātr̥vyāva
*
praharati
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109
Pada: bl
str̥ṇuta
*
enam
\
FN
emended
.
Ed
.:
str̥ṇvata
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109
Pada: bm
sapta
te
agne
samidʰa
iti
Line : 16
Pada: bn
sāptāny
evaitayā
prīṇāti
Pada: bo
pūrṇayā
srucā
juhoti
Pada: bp
yatʰā
vatsāya
jātāya
stanam
apidadʰāty
evam
evāsmā
etad
bʰāgadʰeyam
apidadʰāti
Line : 17
Pada: bq
dadʰnā
purastāj
juhoty
ājyenopariṣṭāt
\
Line : 18
Pada: br
ūrg
vai
dadʰi
teja
ājyam
Pada: bs
ūrjaṃ
caivāsmim̐s
tejaś
ca
samīcī
uttame
dadʰāti
\
Line : 19
Pada: bt
atʰo
ime
evāsmai
pradāpayati
//
Anuvaka: 10
Line : 20
Pada: a
atʰaitad
apratiratʰam
Pada: b
etena
vai
devā
asurān
apratyabʰyajayan
\
Pada: c
tad
apratiratʰasyāpratiratʰatvam
Line : 21
Pada: d
apraty
evaitena
bʰrātr̥vyam
abʰijayati
\
Pada: e
eṣā
vai
gāyatrī
jyotiṣpakṣā
Line : 22
Pada: f
tayaiva
svargaṃ
lokam
eti
Pada: g
daśarcaṃ
bʰavati
Pada: h
daśākṣarā
virāḍ
annaṃ
virāḍ
*
FN
emended
.
Ed
.:
annaṃ
.
cf
. 20.1:19.15, 20.4:22.6, 23.8:84.16.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 107
Pada: i
virājy
evānnādye
pratitiṣṭʰati
\
Page: 50
Line : 1
Pada: j
etena
ha
sma
vai
bʰaradvājaḥ
pratardanam̐
saṃnahyann
eti
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109:
saṃnahyānveti
Pada: k
tato
vai
sa
rāṣṭram
abʰavat
\
Line : 2
Pada: l
yaṃ
kāmayeta
rāṣṭram̐
syād
iti
tam
etena
saṃnahyann
iyāt
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109:
saṃnahyānvīyāt
Pada: m
rāṣṭram
eva
bʰavati
Line : 3
Pada: n
tad
etad
bʰuvanacyavaṃ
nāma
havis
\
Pada: o
āstʰānādāstʰānād
evaitena
bʰrātr̥vyaṃ
nudate
Line : 4
Pada: p
saṃgrāme
kuryāt
Pada: q
taijano
vā
bāndʰuko
vedʰmas
syāt
\
Pada: r
yady
aṅgārāḥ
prativeṣṭante
praty
amitrāṇām̐
senā
veṣṭate
\
Line : 5
Pada: s
atʰāgnaye
vaiśvānāraya
dvādaśakapālas
Line : 6
Pada: t
saṃvatsaro
vā
agnir
vaiśvānaras
\
Pada: u
eṣā
saṃvatsarasya
priyā
tanūr
yā
vaiśvānarī
Line : 7
Pada: v
yad
agnaye
vaiśvānarāya
Pada: w
priyāyā
evāsya
tanva
ātitʰyaṃ
karoti
//
Line : 8
Pada: x
kṣatraṃ
vaiśvānaro
viṇ
marutas
\
Pada: y
yad
vaiśvānaraṃ
mārutā
anuhūyante
Pada: z
kṣatrāyaiva
viśam
anuniyunakti
\
Line : 9
Pada: aa
uccair
vaiśvānarasya
yajaty
upām̐śu
mārutāñ
juhoti
Pada: ab
tasmāt
kṣatraṃ
viśam
ativadati
Line : 10
Pada: ac
paśur
vā
agnis
\
Pada: ad
agnimukʰān
prajāpatiḥ
paśūn
asr̥jata
Line : 11
Pada: ae
paśavo
marutas
\
Pada: af
yad
vaiśvānaraṃ
mārutā
anuhūyante
Pada: ag
paśūnāṃ
prajātyai
Pada: ah
yat
prāṅ
paryāvarteta
devaviśā
muhyet
\
Line : 12
Pada: ai
yad
dakṣiṇā
pitr̥devatyas
syāt
\
Pada: aj
yat
pratyaṅ
rakṣasām̐
syāt
\
Line : 13
Pada: ak
yad
udaṅ
mānuṣas
syāt
\
Pada: al
r̥juḥ
pratiṣṭʰito
hotavyas
\
Pada: am
yajamānasya
pratiṣṭʰityai
\
Line : 14
Pada: an
atʰaite
mārutās
Pada: ao
sapta
saptakapālās
Pada: ap
saptasapta
hi
maruto
saptadʰā
gaṇās
\
Line : 15
Pada: aq
gaṇena
gaṇam
anūddrutya
*
juhoti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109
Pada: ar
gaṇaśa
eva
marutas
tarpayati
//
Pada: as
yo
'raṇye
'nuvākyo
gaṇas
tena
madʰye
juhoti
Line : 16
Pada: at
kṣatraṃ
vā
eṣa
marutāṃ
viḍ
itare
Pada: au
kṣatram
eva
viśo
madʰyameṣṭʰaṃ
karoti
Line : 17
Pada: av
yadi
kāmayeta
viśā
kṣatram̐
hanyām
iti
yo
'raṇye
'nuvākyo
gaṇas
tam
itarair
mohayet
\
Line : 18
Pada: aw
viśaiva
kṣatram̐
hanti
Pada: ax
yadi
kāmayeta
kṣatreṇa
viśam̐
hanyām
iti
triṣṭubʰau
yājyānuvākye
kuryāt
\
Line : 19
Pada: ay
ojo
vai
vīryaṃ
triṣṭub
Line : 20
Pada: az
oja
eva
vīryaṃ
viśa
ādāya
tāṃ
kṣatrāyāpidadʰāti
Line : 21
Pada: ba
yaṃ
kāmayeta
kṣatrān
nudeyeti
yo
'raṇye
'nuvākyo
gaṇas
tenāgniṣṭʰaṃ
ratʰavāhanaṃ
vicālayet
\
Page: 51
Line : 1
Pada: bb
etad
vai
rājanyasya
kṣatraṃ
bibʰarti
Pada: bc
kṣatram
eva
marutām
\
Pada: bd
kṣatreṇaivainaṃ
kṣatrān
nudate
\
Line : 2
Pada: be
indraṃ
daivīr
viśo
maruto
'nuvartmāna
iti
\
Pada: bf
etad
vai
devānām
anuvartma
Line : 3
Pada: bg
devānām
evānuvartmanā
yajamānāyānuvartma
karoti
Pada: bh
saṃ
vā
enam
etad
inddʰe
yac
cinoti
Line : 4
Pada: bi
dīpayati
marunnāmaiḥ
//
Anuvaka: 11
Line : 5
Pada: a
vasordʰārāṃ
juhoti
Pada: b
vasor
me
dʰārāsad
iti
vā
eṣā
hūyate
Pada: c
gʰr̥tasya
vā
eṣā
dʰārāmuṣmiṃl
loke
yajamānam
upatiṣṭʰate
Line : 6
Pada: d
saṃtataṃ
juhoti
\
Pada: e
annādyasya
saṃtatyai
\
Line : 7
Pada: f
aviccʰedāya
Pada: g
yaṃ
dviṣyāt
tasya
viccʰindyāt
\
Pada: h
annādyam
evāsya
viccʰinatti
Line : 8
Pada: i
gʰr̥tena
juhoti
Pada: j
tejo
vai
gʰr̥tam
\
Pada: k
tejo
vasordʰārā
Pada: l
tejasy
eva
tejo
dadʰāti
\
Line : 9
Pada: m
akl̥ptasya
vā
eṣā
kl̥ptyai
hūyate
\
Pada: n
anavaruddʰasyāvaruddʰyai
\
Pada: o
anabʰijitasyābʰijityai
Line : 10
Pada: p
prāṇaś
cāpānaś
ceti
Pada: q
prāṇāpānā
eva
yajamāne
dadʰāti
\
Pada: r
annaṃ
ca
cakṣuś
ceti
\
Line : 11
Pada: s
etad
vā
annasya
rūpam
\
Pada: t
rūpeṇaivānnam
avarunddʰe
Pada: u
dvādaśaitāni
dvādaśāni
juhoti
Line : 12
Pada: v
dvādaśa
māsās
saṃvatsaras
Pada: w
saṃvatsareṇaivānnādyam
avarunddʰe
//
Pada: x
agniś
cāpaś
ceti
\
Line : 13
Pada: y
eṣā
vā
annasya
yonis
Pada: z
sayony
evānnam
avarunddʰe
\
Pada: aa
ardʰendrāṇi
juhoti
Line : 14
Pada: ab
devatānām
avaruddʰyai
Pada: ac
yad
ardʰendrāṇi
juhoti
Pada: ad
tasmād
indro
devatānāṃ
bʰūyiṣṭʰabʰāg
Line : 15
Pada: ae
indram
uttaraṃ
karoti
\
Pada: af
indriya
eva
yajamānaṃ
pratiṣṭʰāpayati
\
Pada: ag
am̐śuś
ca
raśmiś
ceti
Line : 16
Pada: ah
yajñamukʰam
vā
am̐śuś
ca
raśmiś
ca
Pada: ai
yajñamukʰam
evāvarunddʰe
Pada: aj
srucaś
ca
camasāś
ceti
\
Pada: ak
etāni
vai
yajñasya
rūpāṇi
Line : 17
Pada: al
rūpair
eva
yajñam
avarunddʰe
\
Pada: am
avabʰr̥tʰaś
ca
svagākāraś
ceti
Line : 18
Pada: an
pratiṣṭʰityai
\
Pada: ao
agniś
ca
gʰarmaś
ceti
\
Pada: ap
etad
vā
agner
brahmavarcasyam
\
Pada: aq
tad
evāvarunddʰe
Line : 19
Pada: ar
triyaviś
ca
triyavī
ceti
\
Pada: as
etāvanti
vai
paśūnāṃ
vayām̐si
Pada: at
savayasa
eva
paśūn
avarunddʰe
\
Line : 20
Pada: au
ekā
ca
tisraś
ceti
Pada: av
manuṣyaccʰandasaṃ
vā
ekā
ca
tisraś
ca
Line : 21
Pada: aw
manuṣyaccʰandasam
evāvarunddʰe
Pada: ax
catasraś
cāṣṭau
ceti
Pada: ay
devaccʰandasaṃ
vai
catasraś
cāṣṭau
ca
Page: 52
Line : 1
Pada: az
devaccʰandasam
evāvarunddʰe
//
Pada: ba
yugmadayujau
stomau
mitʰunau
Pada: bb
prajātyai
Line : 2
Pada: bc
mitʰunam
eva
dvyuttareṇa
karoti
Pada: bd
pra
caturuttareṇa
janayati
\
Pada: be
ekā
ca
tisraś
cety
ā
trayastrim̐śato
juhoti
Line : 3
Pada: bf
trayastrim̐śad
devatās
\
Pada: bg
devatā
evāvarunddʰe
Pada: bh
catasraś
cāṣṭau
cety
aṣṭācatvārim̐śatas
\
Line : 4
Pada: bi
aṣṭācatvārim̐śadakṣarā
jagatī
Pada: bj
jāgatāḥ
paśavaḥ
Line : 5
Pada: bk
paśūn
evāvarunddʰe
\
Pada: bl
asminn
eva
loke
manuṣyaccʰandasenardʰnoty
amuṣmin
devaccʰandasena
\
Line : 6
Pada: bm
ubʰau
lokā
ājayati
Pada: bn
vājaś
ca
prasavaś
ceti
Pada: bo
trayodaśaitā
vyāhr̥tayas
trayodaśamāsas
saṃvatsaras
\
Line : 7
Pada: bp
antata
eva
saṃvatsaraṃ
rohati
\
Pada: bq
āyur
yajñena
kalpatām
iti
Line : 8
Pada: br
yajñasyaivaiṣā
kl̥ptis
\
Pada: bs
r̥k
ca
sāma
ceti
\
Pada: bt
annādyaṃ
vai
vasordʰārā
\
Pada: bu
annādyam
eva
vasordʰārayāvarudʰyānnādo
bʰūtvā
Line : 9
Pada: bv
stomaś
ca
yajuś
ceti
Pada: bw
devakṣatraṃ
vai
stomaś
ca
yajuś
ca
\
Line : 10
Pada: bx
antata
eva
devakṣatraṃ
prāvasyati
//
Anuvaka: 12
Line : 11
Pada: a
devā́
vaí
vājaprasavyà
ājím
ayus
Pada: b
tád
agnír
údajayat
\
Pada: c
yád
vājaprasavyàṃ
juhóti
\
Line : 12
Pada: d
annā́dyasyójjityai
\
Pada: e
ánnasyānnasya
juhoti
Pada: f
sárvam
evā́nnam
ávarunddʰe
Pada: g
yásya
ná
juhóti
téna
vyr̥̀dʰyate
Line : 13
Pada: h
yásya
ná
juhuyā́t
tád
idʰmé
'pi
prókṣet
Pada: i
ténaivá
tád
ávarunddʰe
\
Line : 14
Pada: j
aúdumbareṇa
sruvéṇa
juhoti
\
Pada: k
ū́rg
vā́
udumbáras
\
Pada: l
ūrjaívā́nnā́dyam
ávarunddʰe
\
Line : 15
Pada: m
agnér
vā́
eṣò
'bʰiṣekás
Pada: n
tásmād
agnicíd
várṣati
ná
dʰāvet
\
Pada: o
yád
dʰā́vaty
annā́dyād
dʰāvati
\
Line : 16
Pada: p
átʰaité
rāṣṭrabʰŕ̥taḥ
Pada: q
kṣatráṃ
vā́
eṣò
'gnīnā́ṃ
yác
cīyáte
\
Pada: r
eté
vā́
etásya
rāṣṭráṃ
bibʰrati
Line : 17
Pada: s
tád
rāṣṭrabʰŕ̥tāṃ
rāṣṭrabʰr̥ttvám
\
Pada: t
taír
evā́smai
rāṣṭráṃ
saṃpráyaccʰati
Pada: u
ṣáḍ
eté
Pada: v
ṣád
vā́
r̥távas
\
Line : 18
Pada: w
r̥túbʰir
evā́smai
rāṣṭrám̐
saṃpráyaccʰati
\
Pada: x
átʰo
r̥túṣv
evá
prátitiṣṭʰati
//
Line : 19
Pada: y
mitʰunā́
ā́hutayaḥ
Pada: z
prájātyai
Pada: aa
dvā́daśa
Pada: ab
dvā́daśa
mā́sās
saṃvatsarás
Pada: ac
saṃvatsaréṇaivā́svami
rāṣṭrám̐
saṃpráyaccʰati
\
Page: 53
Line : 1
Pada: ad
átʰo
saṃvatsará
evá
prátitiṣṭʰati
Pada: ae
ratʰamukʰé
trayodaśī́ṃ
juhoti
Line : 2
Pada: af
vájro
vaí
rátʰas
\
Pada: ag
vájreṇaivá
díśo
'bʰíjayati
Pada: ah
tā́
díśo
'bʰíjitā
rátʰeneyate
Line : 3
Pada: ai
vātahomā́ñ
juhoti
Pada: aj
vā́tam
evā́varunddʰe
\
Pada: ak
agnicítam̐
ha
tvā́
eṣò
'múṣmiṃl
lokè
'bʰípavate
Line : 4
Pada: al
trír
juhoti
Pada: am
tráya
imé
lokā́s
\
Pada: an
ebʰyá
evá
lokébʰyo
vā́tam
ávarunddʰe
\
Line : 5
Pada: ao
imé
'smai
lokā́
vā́taṃ
dʰunvanti
\
Pada: ap
añjalínā
juhoti
Line : 6
Pada: aq
hástāvadāno
vaí
vāyús
\
Pada: ar
ná
vaí
vāyúm
avadā́nair
ā́ptum
arhati
\
Pada: as
ekadʰaívaínam
āpnoti
Line : 7
Pada: at
samudró
'si
nábʰasvān
íti
\
Pada: au
etā́ni
vaí
vā́tasya
rūpā́ṇi
Pada: av
rūpaír
evá
vā́tam
ávarunddʰe
//
Line : 8
Pada: aw
prāṇó
vaí
gāyatrī́
Pada: ax
gāyatrám̐
havirdʰā́nam
\
Pada: ay
vyānás
triṣṭup
Pada: az
traíṣṭubʰam
ā́gnīdʰram
Line : 9
Pada: ba
apānó
jágatī
Pada: bb
jā́gatam̐
sádas
\
Pada: bc
mádʰye
divó
níhitaḥ
pŕ̥śnir
áśméti
\
Line : 10
Pada: bd
ásur
vā́vá
sá
pŕ̥śnir
áśmā
\
Pada: be
ásum
evá
prāṇāpānáyor
vyávadadʰāti
Pada: bf
prāṇāpānáyor
vídʰr̥tyai
\
Line : 11
Pada: bg
ékavim̐śatim̐
hotrī́ya
úpadadʰāti
\
Pada: bh
ekavim̐śó
vaí
stómānāṃ
pratiṣṭʰā́
Line : 12
Pada: bi
prátiṣṭʰityai
\
Pada: bj
ékādaśa
brāhmaṇāccʰam̐syè
\
Pada: bk
ékādaśākṣarā
triṣṭúb
Line : 13
Pada: bl
vīryàṃ
triṣṭúb
Pada: bm
vīryàm
evā́varunddʰe
\
Pada: bn
aṣṭā́aṣṭā
ítareṣu
\
Pada: bo
aṣṭā́kṣarā
gāyatrī́
Pada: bp
gāyatryā́m
evá
prátitiṣṭʰati
Line : 14
Pada: bq
ṣáṇ
mārjālī́ye
Pada: br
ṣáḍ
vā́
r̥távas
\
Pada: bs
r̥táva
etáṃ
dakṣiṇā́
páryaharan
Line : 15
Pada: bt
pitára
r̥távas
Pada: bu
tásmād
átra
ṣáḍ
úpadʰīyante
//
Anuvaka: 13
Line : 16
Pada: a
iyaṃ
vām
asya
manmanas
\
Pada: b
śuciṃ
nu
stomam
\
Pada: c
maruto
yad
dʰa
vo
divas
\
Pada: d
yā
vaś
śarma
\
Line : 17
Pada: e
imam
me
varuṇa
Pada: f
tat
tvā
yāmi
Pada: g
kayā
naś
citraḥ
//
Line : 18
Pada: h
kayā
tac
cʰr̥ṇve
śacyā
śaciṣṭʰo
yayā
kr̥ṇoti
muhu
kācid
r̥ṣvaḥ
/
Line : 19
Pada: i
puru
dāśuṣe
vicayiṣṭʰo
am̐ho
'tʰā
dadʰāti
draviṇaṃ
jaritre
//
Line : 20
Pada: j
ud
uttamaṃ
mumugdʰi
no
vi
pāśaṃ
madʰyamaṃ
cr̥ta
/
Line : 21
Pada: k
avādʰamāni
jīvase
//
Page: 54
Line : 1
Pada: l
ud
uttamaṃ
varuṇa
pāśam
asmat
Pada: m
tvaṃ
no
agne
Pada: n
sa
tvaṃ
no
agne
//
Line : 2
Pada: o
anīkavantam
*
ūtaye
'gniṃ
dʰībʰir
havāmahe
/
FN
emended
.
Ed
.:
anekavantam
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109
Line : 3
Pada: p
sa
naḥ
parṣad
ati
dviṣaḥ
//
Line : 4
Pada: q
sainānīkena
suvidatro
asme
yaṣṭā
devām̐
āyajiṣṭʰas
svasti
/
Line : 5
Pada: r
adabdʰo
gopā
uta
naḥ
paraspā
agne
dyumad
uta
revad
didīhi
//
Line : 6
Pada: s
sāṃtapanā
idam̐
havir
marutas
taj
jujuṣṭana
/
Line : 7
Pada: t
yuṣmākotī
riśādasaḥ
//
Line : 8
Pada: u
yo
no
marto
maruto
durhr̥ṇāyus
tiraś
cittāni
*
vasavo
jigʰām̐sati
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 109
Line : 9
Pada: v
druhaḥ
pāśaṃ
prati
ṣū
mucīṣṭa
tapiṣṭʰena
tapasā
hantanā
tam
//
Line : 10
Pada: w
gr̥hamedʰā
riśādaso
maruto
māpabʰūtana
/
Line : 11
Pada: x
pramuñcanto
no
am̐hasaḥ
//
Line : 12
Pada: y
pra
budʰnyā
va
īrate
mahām̐si
pra
nāmāni
prayajyavas
tiradʰvam
/
Line : 13
Pada: z
sahasriyaṃ
damyaṃ
bʰāgam
etaṃ
gr̥hamedʰīyaṃ
maruto
juṣadʰvam
//
Line : 14
Pada: aa
krīḍaṃ
vaś
śardʰo
mārutam
anarvāṇaṃ
ratʰeśubʰam
/
Line : 15
Pada: ab
kaṇvā
abʰi
pragāyata
//
Line : 16
Pada: ac
atyāso
na
ye
marutas
svañco
yakṣadr̥śo
na
śubʰayanta
maryāḥ
/
Line : 17
Pada: ad
te
harmyeṣṭʰāś
śiśavo
na
śubʰrā
vatsāso
na
prakrīḍinaḥ
payodʰāḥ
//
Line : 18
Pada: ae
indrāgnī
Pada: af
śnatʰad
vr̥tram
Pada: ag
ā
tū
na
indra
Pada: ah
tvaṃ
mahām̐
indra
//
Line : 19
Pada: ai
viśvakarman
haviṣā
vāvr̥dʰānas
svayaṃ
yajasva
pr̥tʰivīm
uta
dyām
/
Line : 20
Pada: aj
muhyantv
anye
abʰito
janāsa
ihāsmākaṃ
magʰavā
sūrir
astu
//
Page: 55
Line : 1
Pada: ak
vācaspatiṃ
viśvakarmāṇam
ūtaye
manojuvaṃ
vāje
adyā
huvema
* /
FN
emended
.
Ed
.:
adyāhuvema
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 110
Line : 2
Pada: al
sa
no
nediṣṭʰam̐
havanāni
joṣad
viśvaśaṃbʰūr
avase
sādʰukarmā
//
Anuvaka: 14
Line : 3
Pada: a
uśántas
tvā
havāmaha
uśántas
sámidʰīmahi
/
Line : 4
Pada: b
uśánn
uśatá
ā́vaha
pitr
́
̥̄n
havíṣe
áttave
//
Line : 5
Pada: c
tvám̐
soma
prácikito
manīṣā́
tváṃ
rájiṣṭʰam
ánuneṣi
pántʰām
/
Line : 6
Pada: d
táva
práṇītī
pitáro
na
indo
devéṣu
rátnam
abʰajanta
dʰī́rāḥ
//
Line : 7
Pada: e
tváyā
hí
naḥ
pitáras
soma
pū́rve
kármāṇi
cakrúḥ
pávamāna
dʰī́rāḥ
/
Line : 8
Pada: f
vanvánn
ávātaḥ
paridʰī́r
áporṇu
vīrébʰir
áśvair
magʰávā
bʰavā
naḥ
//
Line : 9
Pada: g
tvám̐
soma
pitŕ̥bʰis
*
saṃvidānó
'nu
dyā́vāpr̥tʰivī́
ā́tatantʰa
/
FN
cf
. 17.19:264.4
Line : 10
Pada: h
tásmai
ta
indo
havíṣā
vidʰema
vayám̐
syāma
pátayo
rayīṇā́m
//
Line : 11
Pada: i
bárhiṣadaḥ
pitara
ūty
àrvā́g
imā́
vo
havyā́
cakr̥mā
juṣádʰvam
/
Line : 12
Pada: j
tá
ā́
gatā́vasā
śáṃtamenā́tʰā
naś
śáṃ
yór
arapó
dadʰāta
//
Line : 13
Pada: k
ā́háṃ
pitr
́
̥̄n
suvidátrām̐
avitsi
nápātaṃ
ca
vikrámaṇaṃ
ca
víṣṇoḥ
/
Line : 14
Pada: l
barhiṣádo
yé
svadʰáyā
sutásya
bʰájanta
pitvás
tá
ihā́gamiṣṭʰāḥ
//
Line : 15
Pada: m
úpahūtāḥ
pitáras
somyā́so
barhiṣyèṣu
nidʰíṣu
priyéṣu
/
Line : 16
Pada: n
tá
ā́gamantu
tá
ihá
śruvantv
ádʰi
bruvantu
tè
'vantv
asmā́n
//
Line : 17
Pada: o
ágniṣvāttāḥ
pitara
éhá
gaccʰata
sádassadas
sadata
supraṇītayaḥ
/
Line : 18
Pada: p
attā́
havī́m̐ṣi
práyatāni
barhíṣy
átʰā
rayím̐
sárvavīraṃ
dadʰātana
//
Line : 19
Pada: q
ágniṣvāttā
ŕ̥tāvr̥dʰaḥ
pítaro
mr̥ḍatā
sú
naḥ
/
Line : 20
Pada: r
pramuñcántu
no
ám̐hasaḥ
//
Page: 56
Line : 1
Pada: s
agniṣvāttā́n
r̥tumáto
havāmahe
nárāśám̐se
somapītʰáṃ
yá
ānaśúḥ
/
Line : 2
Pada: t
tá
ā́gamantu
tá
ihá
śruvantv
ádʰi
bruvantu
tè
'vantv
asmā́n
//
Line : 3
Pada: u
sá
pū́rvayā
nivídā
kavyátāyór
imā́ḥ
prajā́
ajanayan
mánūnām
/
Line : 4
Pada: v
vivásvatā
cákṣasā
dyā́m
apáś
ca
devā́
agníṃ
dʰārayan
draviṇodā́ḥ
//
Line : 5
Pada: w
yó
agníḥ
kavyavā́hanaḥ
pitr
́
̥̄n
yákṣad
r̥tāvŕ̥dʰaḥ
/
Line : 6
Pada: x
préd
u
havyā́ni
vocati
devébʰyaś
ca
pitŕ̥bʰya
ā́
//
Line : 7
Pada: y
tvád
agne
kā́vyā
tván
manīṣā́s
tvád
uktʰā́
*
jāyante
rā́dʰyāni
/
FN
emended
.
Ed
.:
uktā́
Line : 8
Pada: z
tvád
eti
dráviṇaṃ
vīrápeśā
ittʰā́dʰiye
dāśúṣe
mártyāya
//
Line : 9
Pada: aa
vāyúr
agregā́ḥ
Pada: ab
prá
yā́bʰir
yā́si
//
Line : 10
Pada: ac
sī́rā
yuñjanti
kaváyo
yugā́
vítanvate
pŕ̥tʰak
/
Line : 11
Pada: ad
dʰī́rā
índrāya
sumnayā́
//
Line : 12
Pada: ae
śunám̐
huvema
magʰávānam
índram
asmín
bʰáre
nŕ̥tamaṃ
vā́jasātau
/
Line : 13
Pada: af
śr̥ṇvántam
ugrám
ūtáye
samátsu
gʰnántaṃ
vr̥trā́ṇi
saṃjítaṃ
dʰánānām
//
Line : 14
Pada: ag
úd
u
tyám
\
Pada: ah
citráṃ
devā́nām
//
Line : 15
Pada: ai
índraṃ
vayám̐
śunāsīrám
asmín
yajñé
havāmahe
/
Line : 16
Pada: aj
ihá
devám̐
surā́dʰasam
//
Line : 17
Pada: ak
índraṃ
vayáṃ
dʰánapatim̐
sūnúm
anvā́rabʰāmahe
/
Line : 18
Pada: al
sá
naḥ
pitéva
putrébʰya
ī́śānaś
śárma
yaccʰatu
//
Line : 19
Pada: am
iti
śrīmadyajurvedakāṭʰake
carakaśākʰāyāṃ
madʰyamikāyāṃ
pañcacūḍaṃ
nāma
ekaviṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.