TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 20
Previous part

Sthanaka: 20  
Anuvaka: 1  
Line : 7  Pada: a     apeta vīta vi ca sarpatāta iti devayajanam adʰyavasyati

Pada: b     
yo asyā adʰipatiṃ devayajanam aniryācyāgniṃ cinute yamāya te 'gnayaś cīyante

Line : 9  Pada: c     
yamo 'syā adʰipatir

Pada: d     
yamam evāsyā adʰipatiṃ devayajanaṃ niryācyātmane 'gniṃ cinute \


Line : 10  Pada: e     
iṣvagreṇa ha asyā anāmr̥tam iccʰanto na vividus \

Line : 11  Pada: f     
yad etena devayajanam adʰyavasyati \

Pada: g     
asyā evānāmr̥te 'gniṃ cinute \


Pada: h     
uvāca ha sanāccʰava etan katipayatʰaṃ yajurāyatanād acucyavad iti

Line : 13  Pada: i     
divaḥ priye dʰāmann agniś cetavyas \

Pada: j     
ūṣā vai divaḥ priyaṃ dʰāma

Pada: k     
yad ūṣān upavapati

Line : 14  Pada: l     
diva eva priye dʰāmann agniṃ cinute \


Pada: m     
iṣṭakā etā vaiśvānarīr aparimitā yat sikatās \

Line : 15  Pada: n     
yat sikatā upavapati

Pada: o     
evāvarunddʰe \


Pada: p     
agner eṣā vaiśvānarasya priyā tanūr yat sikatās \

Line : 16  Pada: q     
yat sikatā upavapati

Pada: r     
tām evāvarunddʰe \


Page: 19  
Line : 1  Pada: s     
ayam̐ so agnir iti \

Pada: t     
etad viśvāmitrasya sūktam

Pada: u     
etena vai viśvāmitro 'gneḥ priyaṃ dʰāmāvārunddʰa \

Line : 2  Pada: v     
agner evaitena priyaṃ dʰāmāvarunddʰe


Pada: w     
catasraḥ prācīr upadadʰāti

Line : 3  Pada: x     
catvāri vai cʰandām̐si

Pada: y     
ccʰandobʰir devās svargaṃ lokam āyan \

Pada: z     
teṣāṃ diśas samavlīyanta

Line : 4  Pada: aa     
ta etā diśyā apaśyan \

Pada: ab     
tābʰir diśo 'dr̥m̐han

Pada: ac     
yad dve purastāt samīcī upadadʰāti dve paścāt \

Line : 5  Pada: ad     
diśāṃ vidʰr̥tyai \


Pada: ae     
aṣṭā etā upadadʰāti \

Pada: af     
aṣṭākṣarā gāyatrī

Line : 6  Pada: ag     
gāyatrī svargaṃ lokam añjasā veda

Pada: ah     
svargasya lokasya prajñātyai \


Line : 7  Pada: ai     
aṣṭā etā upadadʰāti \

Pada: aj     
aṣṭākṣarā gāyatrī

Pada: ak     
gāyatro 'gnis \

Pada: al     
yāvān evāgnis taṃ cinute \


Line : 8  Pada: am     
aṣṭā etā upadʰāya trayodaśa lokaṃpr̥ṇayopadadʰāti

Pada: an     
ekavim̐śatis saṃpadyante \

Line : 9  Pada: ao     
ekavim̐śo vai stomānāṃ pratiṣṭʰā

Pada: ap     
pratiṣṭʰā gārhapatyas \

Line : 10  Pada: aq     
ekavim̐śasyaiva pratiṣṭʰām anu gārhapatyena pratitiṣṭʰati

Pada: ar     
praty agniṃ cikyānas tiṣṭʰati ya evaṃ veda


Line : 11  Pada: as     
pañcacitīkaṃ cinvīta pratʰamaṃ cinvānaḥ

Pada: at     
pāṅkto vai yajñaḥ

Line : 12  Pada: au     
pāṅktāḥ paśavas \

Pada: av     
yajñaṃ caiva paśūm̐ś cāvarunddʰe


Pada: aw     
tricitīkaṃ cinvīta dvitīyaṃ cinvānas

Line : 13  Pada: ax     
traya ime lokās \

Pada: ay     
eśv eva lokeṣv r̥dʰnoti \


Pada: az     
ekacitīkaṃ cinvītottamaṃ cinvānas \

Line : 14  Pada: ba     
ekavr̥d eva svargaṃ lokam eti


Pada: bb     
pañca citayaḥ pañca purīṣāṇi

Line : 15  Pada: bc     
tad daśa

Pada: bd     
daśākṣarā virāḍ annaṃ virāḍ

Pada: be     
virājy evānnādye pratitiṣṭʰati \


Line : 16  Pada: bf     
astʰi iṣṭakā mām̐saṃ purīṣam \

Pada: bg     
yad iṣṭakāṃ purīṣeṇābʰyūhati

Pada: bh     
tasmād astʰi mām̐sena ccʰannam \

Line : 17  Pada: bi     
na duścarmā bʰavati ya evaṃ veda


Pada: bj     
samitam̐ saṃkalpetʰām iti saṃnivapati

Line : 18  Pada: bk     
kṣatraṃ etā agnīnāṃ yaś cokʰāyāṃ bʰriyate yaś ca cīyate

Line : 19  Pada: bl     
brahmaṇā kṣatram̐ sameti

Pada: bm     
brahma yajus \

Pada: bn     
brahmaṇaivainau saṃnivapati


Pada: bo     
caturbʰis saṃnivapati

Line : 20  Pada: bp     
catvāri vai cʰandām̐si

Pada: bq     
ccʰandobʰir evainau saṃnivapati \

Pada: br     
eṣā agneḥ priyā tanūr yac cʰandām̐si

Line : 21  Pada: bs     
priyayaivainau tanvā sam̐śāsti

Pada: bt     
yat saṃnyupya viharati

Line : 22  Pada: bu     
tasmād brahmaṇā kṣatram̐ sameti brahmaṇā vyeti


Pada: bv     
māteva putraṃ pr̥tʰivī * purīṣyam iti \
      
FN emended. Ed.: pr̥tʰivīṃ. cf. 16.11:233.21. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 106

Page: 20  
Line : 1  Pada: bw     
r̥tubʰir evainaṃ dīkṣayitvartubʰir vimuñcati


Pada: bx     
prajāpatir viśvakarmā vimuñcatv iti

Line : 2  Pada: by     
prajāpatim evāsyā vimoktāraṃ karoti //


Anuvaka: 2  
Line : 3  Pada: a     
atʰaitā nairr̥tīs

Pada: b     
tisraḥ kr̥ṣṇās tuṣapakvās \

Pada: c     
yat kr̥ṣṇās \

Pada: d     
eṣa hi taṃ varṇas sacate yaṃ nirr̥tir gr̥hṇāti \


Line : 4  Pada: e     
etad vai nirr̥tyā bʰāgadʰeyam \

Pada: f     
yat tuṣās \

Pada: g     
rūpeṇa caiva bʰāgadʰeyena ca nirr̥tiṃ niravadayate


Line : 5  Pada: h     
yad asya pāre rajasa iti vaiśvānaryādatte

Line : 6  Pada: i     
svadayaty eva \


Pada: j     
imāṃ diśam̐ haranti \

Pada: k     
etām̐ hi taṃ diśam̐ haranti yaṃ nirr̥tir gr̥hṇāti \

Line : 7  Pada: l     
eṣā vai nirr̥tyā dik

Pada: m     
svāyām eva diśi nirr̥tiṃ niravadayate


Line : 8  Pada: n     
svakr̥ta iriṇa upadadʰāti \

Pada: o     
etad asyā nirr̥tigr̥hītam \

Pada: p     
yatraivāsyā nirr̥tigr̥hītaṃ nirr̥tiṃ niravadayate //


Line : 9  Pada: q     
parācīr upadadʰāti

Pada: r     
parācīm eva nirr̥tiṃ niravadayate


Line : 10  Pada: s     
tisra upadadʰāti

Pada: t     
tredʰāvihito vai puruṣas \

Pada: u     
yāvān evāsyātmā tasmān nirr̥tiṃ niravadayate


Line : 11  Pada: v     
yaṃ te devī nirr̥tir ābabandʰeti śikyam adʰinyasyati

Line : 12  Pada: w     
nairr̥to vai pāśas \

Pada: x     
nirr̥tipāśād evainaṃ muñcati


Line : 13  Pada: y     
pitr̥lokaṃ ete nigaccʰanti ye dakṣiṇā nairr̥tībʰiś caranti

Line : 14  Pada: z     
devaloka āhavanīyas \

Pada: aa     
yad āhavanīyam upatiṣṭʰate

Pada: ab     
devalokam evopāvartate


Line : 15  Pada: ac     
triṣṭubʰopatiṣṭʰate

Pada: ad     
vīryaṃ vai triṣṭub

Pada: ae     
vīryam evāsmin dadʰāti \


Pada: af     
ekayā \

Pada: ag     
ekadʰaivāsmin vīryaṃ dadʰāti //


Anuvaka: 3  
Line : 17  Pada: a     
yāvān puruṣa ūrdʰvabāhus tāvatā veṇunā vimimīte \

Pada: b     
etāvad vai puruṣe vīryam \

Line : 18  Pada: c     
vīryeṇaivainaṃ vimimīte


Pada: d     
trīn puruṣān prāñcaṃ mimīte caturas tiryañcam \

Line : 19  Pada: e     
tasmāt sapta puruṣān abʰy agnicid annam atti trīn parastāt trīn avastād ātmā saptamas \


Line : 20  Pada: f     
aratnimātraṃ pakṣayor upadadʰāti prādeśamātraṃ puccʰe

Pada: g     
puruṣeṇa vai yajñas saṃmitas \

Line : 21  Pada: h     
yajñapuruṣā saṃmitam * \
      
FN Mittwede, Textkritische Bemerkungen, p. 106

Pada: i     
tasmāt pakṣapravayām̐si vayāṃsi


Pada: j     
ṣaḍgavena kr̥ṣati

Page: 21  
Line : 1  Pada: k     
ṣaḍ r̥tavas \

Pada: l     
r̥tubʰir eva


Pada: m     
tisrastisras sītās saṃpādayati

Pada: n     
trivr̥d dʰy agnis

Line : 2  Pada: o     
dvādaśa saṃpadyante //

Pada: p     
dvādaśa māsās saṃvatsaras

Pada: q     
saṃvatsarasyaiva vidʰām anuvidʰīyate \

Line : 3  Pada: r     
atʰo r̥tubʰir eva kr̥ṣṭvā saṃvatsare pratitiṣṭʰati \


Pada: s     
iyaṃ agner atidāhād abibʰet

Line : 4  Pada: t     
saitad dviguṇaṃ kr̥ṣṭaṃ cākr̥ṣṭaṃ cākuruta

Pada: u     
yat kr̥ṣṭaṃ cākr̥ṣṭaṃ ca bʰavati \

Line : 5  Pada: v     
asyā anatidāhāya \

Pada: w     
atʰo dviguṇenaivāsyā vīryam udyaccʰate \

Pada: x     
etāvanto vai paśavo dvipādaś ca catuṣpādaś ca

Line : 6  Pada: y     
tān etad agnau pratidadʰāti


Pada: z     
yad udīca utsr̥jed rudrāya paśūn apidadʰyād apaśus syāt \

Line : 7  Pada: aa     
yad dakṣiṇā pitr̥bʰyo nidʰūvet \

Pada: ab     
yat pratīco rakṣām̐si hanyur

Line : 8  Pada: ac     
dakṣiṇā prācas sūryam abʰy utsr̥jati

Pada: ad     
sūryo vai paśūnāṃ prāṇaḥ

Line : 9  Pada: ae     
prāṇam evainān abʰy utsr̥jati \


Pada: af     
oṣadʰīnām r̥gbʰir oṣadʰīnāṃ pʰalāni vapati

Line : 10  Pada: ag     
rūpeṇaivānnam avarunddʰe \


Pada: ah     
annasyānnasya vapati

Pada: ai     
sarvam evānnam avarunddʰe


Pada: aj     
yasya na vapati tena vyr̥dʰyate

Line : 11  Pada: ak     
yasya na vapet tan manasā dʰyāyet

Pada: al     
tenaiva tad avarunddʰe


Pada: am     
caturdaśabʰir vapati

Line : 12  Pada: an     
sapta vai grāmyā oṣadʰayas saptāraṇyās

Pada: ao     
evobʰayīr avarunddʰe \


Line : 13  Pada: ap     
annam arko 'rko 'gnir

Pada: aq     
arka evaitad arkaś cīyate


Pada: ar     
kr̥ṣṭe vapati

Pada: as     
kr̥ṣṭe hy āśiṣṭʰam oṣadʰayaḥ pratitiṣṭʰanti \

Line : 14  Pada: at     
anusītaṃ prajātyai


Pada: au     
dvādaśasu sītāsu vapati

Pada: av     
dvādaśa māsās saṃvatsaras

Line : 15  Pada: aw     
saṃvatsareṇaivāsmā annaṃ pacati //


Anuvaka: 4  
Line : 16  Pada: a     
digbʰyo loṣṭān samasyati

Pada: b     
digbʰya ūrjam̐ saṃbʰarati \

Pada: c     
ūrjy evāgniṃ cinute


Pada: d     
yāṃ janatāṃ dviṣyāt tasyā diśa āhared iṣam ūrjam aham ita ādīti \

Line : 17  Pada: e     
iṣam evāsyā ūrjam ādatte

Line : 18  Pada: f     
kṣodʰukā bʰavati \


Pada: g     
uttaravediṃ nivapati \

Pada: h     
uttaravedyām̐ hy agniś cīyate \

Pada: i     
atʰo yajñaparur eva nāntareti

Line : 19  Pada: j     
paśavo uttaravediḥ

Pada: k     
paśūn evāvarunddʰe \


Pada: l     
agne tava śravo vaya iti ṣaḍr̥cena nivapati

Line : 20  Pada: m     
ṣaḍ r̥tavas saṃvatsaras

Pada: n     
saṃvatsaro 'gnir vaiśvānaras \

Line : 21  Pada: o     
rūpeṇaiva vaiśvānaram avarunddʰe \


Pada: p     
aṣṭākṣarā pratʰamā \

Pada: q     
aṣṭāśapʰāḥ paśavaḥ

Line : 22  Pada: r     
paśūn evāvarunddʰe \

Pada: s     
ūnātiriktā mitʰunāḥ

Pada: t     
prajātyai

Pada: u     
samudraṃ vai nāmaitat prajāpateś cʰandas

Page: 22  
Line : 1  Pada: v     
samudrāt paśavaḥ prajāyante

Pada: w     
paśūnāṃ prajātyai \


Pada: x     
indro vai vr̥trāya vajraṃ prāharat

Line : 2  Pada: y     
sa tredʰābʰavat spʰyas tr̥tīyaṃ yūpas tr̥tīyaṃ ratʰas tr̥tīyam \

Line : 3  Pada: z     
yad aśīryata tāś śarkarāḥ

Pada: aa     
paśur agnir vajraś śarkarās \

Pada: ab     
yac cʰarkarābʰiḥ pariminoti

Line : 4  Pada: ac     
vajreṇaivāsmai paśūn parigr̥hṇāti

Pada: ad     
tasmāt paśavo vajreṇa vidʰr̥tās

Line : 5  Pada: ae     
tasmāt stʰeyān astʰeyaso nādatte


Pada: af     
daśabʰirdaśabʰiḥ pariminuyād annakāmasya

Line : 6  Pada: ag     
daśākṣarā virāḍ annaṃ virāḍ

Pada: ah     
virājy evānnādye pratitiṣṭʰati


Pada: ai     
navabʰirnavabʰir abʰicaratas

Line : 7  Pada: aj     
trivr̥d vajras \

Pada: ak     
vajram eva bʰrātr̥vyāya praharati


Pada: al     
saptabʰissaptabʰiḥ paśukāmasya

Line : 8  Pada: am     
sapta prāṇāḥ

Pada: an     
prāṇebʰyo 'dʰi paśavaḥ prajāyante

Pada: ao     
paśūnāṃ prajātyai \


Line : 9  Pada: ap     
aparimitya śarkarās sikatā vyūhed yaṃ kāmayetāpaśus syād iti \

Pada: aq     
aparigr̥hītam evāsya retaḥ parāsiñcaty apaśur bʰavati


Line : 10  Pada: ar     
parimitya śarkarās sikatā vyūhed yaṃ kāmayeta paśumān syād iti

Line : 11  Pada: as     
parigr̥hītam evāsmai retas siñcati paśumān bʰavati


Line : 12  Pada: at     
ccʰandām̐si agner yonis somo retodʰās \

Pada: au     
yac cʰandobʰir nyupya saumyā vyūhati

Line : 13  Pada: av     
yonā eva reto dadʰāti vyūhati

Pada: aw     
tasmād yonau garbʰā vardʰante


Line : 14  Pada: ax     
samānaprabʰr̥tayo bʰavanti nānodarkās

Pada: ay     
tasmāt samānād yoner nānārūpāḥ prajāyante


Line : 15  Pada: az     
gāyatryā brāhmaṇasya vyūhet \

Pada: ba     
gāyatro hi brāhmaṇas

Pada: bb     
triṣṭubʰā rājanyasya

Line : 16  Pada: bc     
traiṣṭubʰo hi rājanyas \

Pada: bd     
jagatyā vaiśyasya

Pada: be     
jāgato hi vaiśyas \

Line : 17  Pada: bf     
yatʰāccʰandasam eva //


Anuvaka: 5  
Line : 18  Pada: a     
upām̐śv anvāha \

Pada: b     
anirukto etarhy agnir yarhy avyāvr̥ttas

Pada: c     
tasmād upām̐śv anvāha


Line : 19  Pada: d     
ccʰandām̐sy anvāha

Pada: e     
ccʰandobʰir agnir uttaravedim ānaśe

Pada: f     
tasmāc cʰandām̐sy anvāha


Line : 20  Pada: g     
sūryasya etad adʰvānaṃ yanti yad aśvaṃ prāñcaṃ ca pratyañcaṃ cākramayanti

Pada: h     
tasmād asā ādityaḥ prāṅ caiti pratyaṅ ca


Line : 21  Pada: i     
prājāpatyo 'śvas \

Pada: j     
yad aśvam ākramayati

Line : 22  Pada: k     
prajāpatinaivainaṃ cinute \


Pada: l     
apāṃ pr̥ṣṭʰam asi yonir agner iti puṣkaraparṇam upadadʰāti

Page: 23  
Line : 1  Pada: m     
sva evainaṃ yonau cinute

Pada: n     
śāntyā anuddāhāya //


Pada: o     
vardʰamāno mahām̐ ā ca puṣkara iti

Line : 2  Pada: p     
vardʰate hy eṣa yo bʰavati


Pada: q     
divo mātrayā variṇā pratʰasveti

Line : 3  Pada: r     
pratʰayaty eva


Pada: s     
brahma yajñānaṃ pratʰamaṃ purastād iti rukmam upadadʰāti

Line : 4  Pada: t     
brahmamukʰābʰir vai prajāpatiḥ prajābʰir ārdʰnot \

Pada: u     
r̥ddʰyai \


Pada: v     
ekavim̐śatinirbādʰo bʰavati

Line : 5  Pada: w     
pratiṣṭʰityai \

Pada: x     
ekavim̐śatir devalokās

Pada: y     
tebʰya eva bʰrātr̥vyaṃ nirbādʰate \


Line : 6  Pada: z     
adʰastān nirbādʰān kuryāt \

Pada: aa     
bʰrātr̥vyasya nigr̥hītyai


Pada: ab     
na pr̥tʰivyāṃ nāntarikṣe na divy agniś cetavyas \

Line : 7  Pada: ac     
yat pr̥tʰivyāṃ cinvītauṣadʰīś śucā nirdahet \

Pada: ad     
yad antarikṣe vayām̐si

Line : 8  Pada: ae     
yad divi divam

Pada: af     
amr̥tam̐ hiraṇyam \

Pada: ag     
yad rukmam upadadʰāti \

Pada: ah     
amr̥ta evāgniṃ cinute //


Line : 9  Pada: ai     
hiraṇyagarbʰas samavartatāgra iti puruṣam̐ hiraṇyayam * upadadʰāti
      
FN cf. KpS.31.7:179.8: hiraṇmayam. MS.3.2.6:23.13: púruṣo hiraṇyáyaḥ.

Line : 10  Pada: aj     
yajamānalokam evaitena dādʰāra * \
      
FN emended. Ed.: dadʰāra. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 106

Pada: ak     
atʰo madʰyejyotiṣam evāgniṃ cinute


Line : 11  Pada: al     
drapsaś caskandety abʰimr̥śati

Pada: am     
hotrāsv evainam̐ satye pratiṣṭʰāpayati


Pada: an     
sarpaśīrṣair upatiṣṭʰate

Line : 12  Pada: ao     
mr̥tyava evainaṃ paridadāti * \
      
FN emended. Ed.: paridadʰāti. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 106

Pada: ap     
atʰo sarpe tviṣis tām evāvarunddʰe


Line : 13  Pada: aq     
yad upadadʰyāt pramāyukas syāt \

Pada: ar     
yat samīcīnam itaraiś śīrṣair upadadʰyād grāmyān paśūn dam̐śukās syur

Line : 14  Pada: as     
yad viṣūcīnam āraṇyān

Pada: at     
yajur eva vadet

Pada: au     
tenaiva tāṃ tviṣim avarunddʰe

Line : 15  Pada: av     
tena śāntam

Pada: aw     
etasmād dʰa vai purāgnicitam adidr̥kṣanta

Pada: ax     
sarvā hy etās tviṣīr avāruddʰa yāgnau sarpe sūrye \


Line : 16  Pada: ay     
atʰaitad vāmadevasya rākṣogʰnaṃ yajñamukʰe

Line : 17  Pada: az     
yajñamukʰe vai yajñaṃ rakṣām̐si jigʰām̐santi

Pada: ba     
rakṣasām apahatyai


Pada: bb     
pañcarcaṃ bʰavati

Pada: bc     
pāṅkto 'gnir

Line : 18  Pada: bd     
yāvān evāgnis tasmād rakṣām̐sy apahanti


Pada: be     
sarvā diśo 'nuparicāraṃ juhoti

Line : 19  Pada: bf     
digbʰya eva rakṣām̐si hanti


Pada: bg     
srucā upadadʰāti \

Pada: bh     
ime evaitad upadʰatte


Pada: bi     
tūṣṇīm upadadʰāti

Line : 20  Pada: bj     
na hīme yajuṣāptum arhati \


Pada: bk     
ātmā vai puruṣo bāhū srucau

Pada: bl     
yat srucā upadadʰāti

Line : 21  Pada: bm     
sātmatvāya


Pada: bn     
dakṣiṇato vai devānāṃ rakṣām̐sy āhutīr niṣkāvam ādan \

Page: 24  
Line : 1  Pada: bo     
tāni kārṣmaryeṇāntaradadʰata

Pada: bp     
yat kārṣmaryamayīṃ * dakṣiṇata upadadʰāti
      
FN emended. Ed.: kārṣmaryamayīr. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 107

Line : 2  Pada: bq     
rakṣasām antarhityai //


Pada: br     
gʰr̥tena pūrayati

Pada: bs     
vajro vai kārṣmaryo vajro gʰr̥tam \

Pada: bt     
vajra eva vajraṃ dadʰāti


Line : 3  Pada: bu     
gāyatryopadadʰāti

Pada: bv     
gāyatro agnir gāyatraccʰandās

Line : 4  Pada: bw     
svenaivainaṃ cʰandasā samardʰayati


Pada: bx     
dadʰnaudumbarīṃ pūrayati \

Pada: by     
annaṃ vai dadʰy ūrg udumbaras \

Line : 5  Pada: bz     
anna evorjaṃ dadʰāti


Pada: ca     
triṣṭubʰopadadʰāti \

Pada: cb     
aindrī vai triṣṭub annam indriyam

Pada: cc     
indriyam evānnādyam avarunddʰe \


Line : 6  Pada: cd     
iyaṃ vai kārṣmaryamayy asā audumbarī

Pada: ce     
yad audumbarīm uttarām upadadʰāti

Line : 7  Pada: cf     
tasmād asā asyā uttarā


Pada: cg     
mūrdʰanvatī

Pada: ch     
mūrdʰaivaitābʰyāṃ kriyate


Line : 8  Pada: ci     
virājy agniś cetavyas

Pada: cj     
srug vai virāḍ

Pada: ck     
yat srucā upadadʰāti

Pada: cl     
virājy evāgniṃ cinute //


Anuvaka: 6  
Line : 10  Pada: a     
yāṃ avidvān adʰvaryur iṣṭakāṃ pratʰamām upadadʰāti tayā yajamānasya prāṇam apidadʰāti prajāyāś ca paśūnāṃ ca

Line : 11  Pada: b     
svayamātr̥ṇṇā bʰavati

Pada: c     
prāṇānām utsr̥ṣṭyai

Line : 12  Pada: d     
svargasya lokasyānukśātyai


Pada: e     
prājāpatyo 'śvas \

Pada: f     
yad aśvam upagʰrāpayati

Line : 13  Pada: g     
prajāpatinaivainaṃ cinute \


Pada: h     
iyaṃ vai svayamātr̥ṇṇā \

Pada: i     
imām evaitad upadʰatte


Line : 14  Pada: j     
yadi manyeta pūrvo mātikrānto bʰrātr̥vya iti prācīm udūhet \

Pada: k     
ya evainaṃ pūrvo 'tikrānto bʰrātr̥vyas tam anayā praṇudate


Line : 15  Pada: l     
yadi manyeta paścān me bʰrātr̥vya iti pratīcīm apohet \

Line : 16  Pada: m     
ya evāsya paścād bʰrātr̥vyas tam anayāpanudate

Pada: n     
pra śreyām̐saṃ bʰrātr̥vyaṃ nudate

Line : 17  Pada: o     
prati pāpīyām̐saṃ nudate //


Pada: p     
yadi manyeta sadr̥ṅ mayeti vicālayet \

Line : 18  Pada: q     
iyaṃ prajā vyadʰūnuta parā abʰavan \

Pada: r     
iyam evainaṃ vidʰūnute \


Line : 19  Pada: s     
atʰaiṣā dūrveṣṭakā

Pada: t     
paśur agnir

Pada: u     
na paśava āyavase * ramante
      
FN Mittwede, Textkritische Bemerkungen, p. 107

Pada: v     
paśubʰya evaitad āyatanaṃ karoti

Line : 20  Pada: w     
paśūnāṃ dʰr̥tyai


Pada: x     
kāṇḍātkāṇḍāt prarohantīti

Pada: y     
pratiṣṭʰityai


Line : 21  Pada: z     
sahasreṇa śatena ceti

Pada: aa     
sahasravatī prajāpatinā saṃmitā

Pada: ab     
gaccʰati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etām upadʰatte \


Line : 22  Pada: ac     
atʰaiṣā vāmabʰr̥t \

Pada: ad     
etayā vai devā asurāṇāṃ vāmaṃ paśūn avr̥ñjata

Page: 25  
Line : 1  Pada: ae     
vāmam evaitayā paśūn bʰrātr̥vyasya vr̥ṅkte


Line : 2  Pada: af     
dviyajur bʰavati

Pada: ag     
bʰrātr̥vyalokam eva dviyajuṣā vr̥ṅkte

Pada: ah     
dvitīye hi loke bʰrātr̥vyas \


Line : 3  Pada: ai     
hiraṇyaśīrṣṇī bʰavati

Pada: aj     
hiraṇyajyotir eva svargaṃ lokam eti //


Line : 4  Pada: ak     
prabāhuk kācā āhatau bʰavatas

Pada: al     
tasmāt prabāhug akṣyau \


Pada: am     
atʰaite retassicau \

Line : 5  Pada: an     
asau vai svarāḍ iyaṃ virāḍ

Pada: ao     
uttānāyām̐ striyāṃ pumān retas siñcati \

Line : 6  Pada: ap     
asā asyāṃ retas siñcati \

Pada: aq     
iyaṃ prajanayati \

Pada: ar     
agnir atti

Pada: as     
saretasam agniṃ cinute

Line : 7  Pada: at     
prajāyate 'tty annaṃ ya evaṃ vidvān ete upadʰatte


Pada: au     
svarāḍ asīti dakṣiṇata upadadʰāti

Line : 8  Pada: av     
tasmād dakṣiṇataḥ pumān striyam upaśaye


Pada: aw     
yadi pūrvavayase cinvītobʰe saha pratʰamāyāṃ cityām upadadʰyāt

Line : 9  Pada: ax     
samīcī evāsmai retas siñcatas \


Line : 10  Pada: ay     
anyatarām upadadʰyād yaṃ dviṣyāt tasya

Pada: az     
retasaivainaṃ vyardʰayati


Pada: ba     
yady uttaravayase cinvīta pratʰamāyām anyāṃ cityām upadadʰyād uttamāyām anyām \

Line : 12  Pada: bb     
reta eva siktam ābʰyāṃ parigr̥hṇāti \


Pada: bc     
r̥tavye upadadʰāti \

Pada: bd     
r̥tūnāṃ vidʰr̥tyai


Line : 13  Pada: be     
dvedve upadadʰāti

Pada: bf     
dvaudvau hy r̥tavas \


Pada: bg     
atʰaiṣā tryālikʰitā

Pada: bh     
devāś ca asurāś ca samāvad eva yajñe 'kurvata

Line : 14  Pada: bi     
yad eva devā akurvata tad asurā akurvata

Line : 15  Pada: bj     
te devā etāṃ tryālikʰitām apaśyan \

Pada: bk     
tām uttaralakṣmāṇam upādadʰata

Pada: bl     
tad asurān ānvavāyan \

Line : 16  Pada: bm     
tato devā abʰavan parāsurā abʰavan

Pada: bn     
ya evaṃ vidvān etām uttaralakṣmāṇam upadʰatte bʰrātr̥vyasyānanvavāyāya bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati \


Line : 18  Pada: bo     
adʰaralakṣmāṇam upadadʰyād yaṃ dviṣyāt tasya \

Pada: bp     
asurayonim evainam anuparābʰāvayati \

Line : 19  Pada: bq     
ime vai lokās tryālikʰitā \

Pada: br     
imān evaitayā lokān āpnoti


Pada: bs     
yasyā mr̥da ukʰāṃ kurvanti tasyā etāṃ kuryāt

Line : 20  Pada: bt     
tenaivāsya sarvā iṣṭakā jyotiṣmatīr yajuṣmatīr bʰavanti //


Anuvaka: 7  
Line : 22  Pada: a     
medʰo eṣa paśūnāṃ yat kūrmas \

Pada: b     
yat kūrmam upadadʰāti \

Pada: c     
etam evainaṃ medʰam abʰisaṃjānānāḥ paśava upatiṣṭʰante


Line : 23  Pada: d     
jīvantam upadadʰāti

Pada: e     
sa hi medʰyas \


Pada: f     
catuṣpād bʰavati

Page: 26  
Line : 1  Pada: g     
catasro diśas \

Pada: h     
dikśv eva pratitiṣṭʰati


Pada: i     
mahī dyauḥ pr̥tʰivī ca na iti

Line : 2  Pada: j     
dyāvāpr̥tʰivyor evaitayā rūpe dādʰāra


Pada: k     
dadʰnā ca madʰunā cābʰyanakti \

Line : 3  Pada: l     
apāṃ eṣa oṣadʰīnāṃ raso yan madʰu

Pada: m     
yan madʰunābʰyanakti \

Pada: n     
apām evauṣadʰīnāṃ rasam avarunddʰe

Line : 4  Pada: o     
medʰo eṣa paśūnām ūrg dadʰi

Pada: p     
yad dadʰnābʰyanakti

Pada: q     
paśūnām eva medʰa ūrjaṃ dadʰāti \


Line : 5  Pada: r     
iṣṭakacid anyo 'gniḥ paśucid anyas \

Pada: s     
yaj jīvantaṃ kūrmam upadadʰāti

Line : 6  Pada: t     
tenaivainaṃ paśucitaṃ karoti \

Pada: u     
eṣa vai svargasya lokasyottamapadī

Line : 7  Pada: v     
yatʰā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abʰinayati //


Line : 8  Pada: w     
viṣṇor nābʰā agniś cetavyas \

Pada: x     
yo 'nābʰim agniṃ cinute yajamānasya nābʰim anupraviśati

Line : 9  Pada: y     
sa enaṃ nirdahati \

Pada: z     
eṣā vai viṣṇor nābʰis \

Line : 10  Pada: aa     
yad ulūkʰalam upadadʰāti

Pada: ab     
viṣṇor eva nābʰā agniṃ cinute \


Pada: ac     
audumbaraṃ bʰavati \

Line : 11  Pada: ad     
ūrg udumbaras \

Pada: ae     
ūrjam eva madʰyato dadʰāti yajamāne ca prajāsu ca

Pada: af     
tasmān madʰyataḥ prajā ūrg ūrjayati //


Line : 12  Pada: ag     
prādeśamātraṃ bʰavati \

Pada: ah     
etāvatī hi viṣṇor nābʰis \

Line : 13  Pada: ai     
vaiṣṇavyā karmaṇyayopadadʰāti *
      
FN emended. Ed.: karmaṇyabʰyopadadʰāti. Mittwede, Textkritische Bemerkungen, p. 107

Pada: aj     
karma hy etat kriyate \


Pada: ak     
atʰaiṣokʰā \

Pada: al     
ojo etad vīryam̐ saṃbʰriyate

Line : 14  Pada: am     
yad ukʰā \

Pada: an     
oja eva vīryam avarunddʰe \

Pada: ao     
eṣāṃ etal lokānāṃ jyotir avarunddʰe

Line : 15  Pada: ap     
jyotir madʰyato dadʰāti


Pada: aq     
madʰyejyotiṣam agniṃ cinute

Pada: ar     
tasmān madʰyato jyotir upāsate


Line : 16  Pada: as     
sikatābʰiḥ pūrayati svenāyatanena \

Pada: at     
agner etad vaiśvānarasya bʰasma yat sikatās \

Line : 17  Pada: au     
rūpeṇaiva vaiśvānaram avarunddʰe


Pada: av     
yad ūnām upadadʰyāt kṣodʰuko yajamānas syāt

Line : 18  Pada: aw     
pūrṇām * upadadʰāti \
      
FN emended. Ed.: pūrṇam. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 107

Pada: ax     
akṣodʰuko yajamāno bʰavati \

Line : 19  Pada: ay     
anupadasvad annam atti


Pada: az     
gʰr̥tena pūrayati \

Pada: ba     
etad agneḥ priyaṃ dʰāma yad gʰr̥tam \

Line : 20  Pada: bb     
priyeṇaivainaṃ dʰāmnā samardʰayati //


Anuvaka: 8  
Page: 27  
Line : 1  Pada: a     
ekavim̐śatiṃ māṣān pratinyupya puruṣaśīrṣam āharati \

Pada: b     
amedʰyā vai māṣā amedʰyaṃ puruṣaśīrṣam

Line : 2  Pada: c     
amedʰyenaivāmedʰyaṃ krīṇāti \


Pada: d     
ekavim̐śatir bʰavanti \

Pada: e     
ekavim̐śo vai puruṣas \

Line : 3  Pada: f     
yāvān evāsyātmā taṃ krīṇāti


Pada: g     
saptadʰātr̥ṇṇāṃ valmīkavapāṃ pratinidadʰāti

Line : 4  Pada: h     
vyr̥ddʰaṃ etat prāṇais

Pada: i     
sapta śīrṣaṇyāḥ prāṇāḥ

Pada: j     
prāṇair evainat samardʰayati


Line : 5  Pada: k     
yamagātʰā gāyati

Pada: l     
yamalokād evainad vr̥ṅkte


Pada: m     
tisro gāyati

Pada: n     
traya ime lokās \

Line : 6  Pada: o     
ebʰya evainal lokebʰyo vr̥ṅkte

Pada: p     
tasmād gāyate na deyaṃ

Pada: q     
gātʰā hy eva tad vr̥ṅkte \


Line : 7  Pada: r     
apa etasmād indriyaṃ krāmati prāṇāś śīrṣan vīryaṃ cakṣuś śrotraṃ vāk \

Line : 8  Pada: s     
vyr̥ddʰendriyaṃ etad amedʰyam \

Pada: t     
mr̥taśīrṣam iti etad āhur

Pada: u     
medʰyam̐ hiraṇyam \

Line : 9  Pada: v     
yad dʰiraṇyaśalkaiḥ pratyasyati

Pada: w     
medʰyam evainad yajñiyaṃ karoti \


Pada: x     
ukʰāyām apidʰāya pratyasyati

Line : 10  Pada: y     
pratiṣṭʰām evainad gamayitvā prāṇais samardʰayati


Pada: z     
sahasradā asi sahasrāya tveti puruṣaśīrṣam upadadʰāti

Line : 11  Pada: aa     
puruṣo ha tvai sahasraṃ paśūn yaccʰati

Pada: ab     
sahasram anye paśavas \

Line : 12  Pada: ac     
yan madʰye puruṣaśīrṣam upadadʰāti

Pada: ad     
sayatvāya \


Pada: ae     
atʰaitāni paśuśīrṣāṇi \

Pada: af     
etā ha vai sāhasrīr iṣṭakās somadakṣaḥ kauśreyaś śyāmaparṇāyopadadʰau

Line : 13  Pada: ag     
tato vai sāhasrīṃ puṣṭiṃ paśūnāṃ jagāma

Line : 14  Pada: ah     
gaccʰati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etā upadʰatte


Line : 15  Pada: ai     
purastāt pratīcīnam aśvasya śira upadadʰāti paścāt prācīnam r̥ṣabʰasya

Line : 16  Pada: aj     
goaśvān evāsmin samīco dadʰāti


Pada: ak     
samīcīnāny upadadʰyād yaṃ kāmayeta paśumān syād iti

Line : 17  Pada: al     
samīca evāsmin paśūn dadʰāti


Line : 18  Pada: am     
viṣūcīnāny upadadʰyād yaṃ kāmayetāpaśus syād iti

Pada: an     
vimukʰān evāsmāt paśūn karoti //


Line : 19  Pada: ao     
nāntarā paśuśīrṣāṇi vyaveyād adʰvaryur

Pada: ap     
yaviṣṭʰo vai nāmaiṣo 'gniḥ

Line : 20  Pada: aq     
prāṇān asya yuveta pramīyeta \


Pada: ar     
ekam upadʰāyaitais sarvair upatiṣṭʰeta

Pada: as     
tad sarvato 'nuparihāram̐ sādayet

Line : 21  Pada: at     
tenaiva sarvāṇy upadʰīyante

Pada: au     
nārtim ārcʰaty adʰvaryur na bʰreṣaṃ nyeti \


Line : 22  Pada: av     
etāvanto vai paśavo dvipādaś ca catuṣpādaś ca

Pada: aw     
tān etac cʰucārpayati \

Page: 28  
Line : 1  Pada: ax     
amum āraṇyam anu te diśāmīti

Pada: ay     
grāmyebʰya eva paśubʰya āraṇyān paśūñ śucam anūtsr̥jati

Line : 2  Pada: az     
tasmād ete samāvat paśūnāṃ prajāyamānānāṃ kaniṣṭʰās \

Line : 3  Pada: ba     
śucā hy eta r̥tāḥ //


Anuvaka: 9  
Line : 4  Pada: a     
paśúr vā́ agníḥ

Pada: b     
paśór eṣá yónir víkriyate

Pada: c     
réto 'pasyā̀s \

Pada: d     
yád apasyā̀ upadádʰāti

Line : 5  Pada: e     
yónā evá réto dadʰāti


Pada: f     
yadā́ vaí paśús saṃvártaté 'tʰa jāyate

Line : 6  Pada: g     
paśávaś cʰandasyā̀s \

Pada: h     
yád apasyā̀ ánu ccʰandasyā̀ upadádʰāti

Pada: i     
paśūnā́ṃ prájātyai


Line : 7  Pada: j     
páñcópadadʰāti

Pada: k     
pā́ṅktāḥ paśávas \

Pada: l     
yā́vān evá paśús táṃ prájanayati \


Pada: m     
iyáṃ vā́ agnér atidāhā́d abibʰet

Line : 8  Pada: n     
saítā́ apasyā̀ asr̥jata

Pada: o     
tā́ úpādʰatta

Pada: p     
yád apsyā̀ upadʰīyánte \

Line : 9  Pada: q     
asyā́ ánatidāhāya \

Pada: r     
uvā́ca heyám ádad ít bráhmaṇā́nnaṃ yásyaitā́ upadʰīyánta íti \

Line : 10  Pada: s     
átti bráhmaṇā́nnaṃ eváṃ vidvā́n etā́ upadʰatté


Pada: t     
páñca purástāt pratī́cīr úpadadʰāti

Line : 11  Pada: u     
tásmāt purástāt pratyáṅ paśúr jāyate

Pada: v     
páñca dakṣiṇatá údīcīs

Line : 12  Pada: w     
tásmād dakṣiṇatáḥ púmān stríyam úpaśaye //

Pada: x     
páñca paścā́t prā́cīs

Line : 13  Pada: y     
tásmāt paścā́t prācī́naṃ réto dʰīyate


Pada: z     
páñcottarā́c cʰandasyā̀ḥ

Pada: aa     
paśávo vaí cʰandasyā̀ uttarā́dāyatanāḥ paśávaḥ

Line : 14  Pada: ab     
paśū́n evá prájātān svám āyátanam abʰipáryūhati

Line : 15  Pada: ac     
paśūnā́m áhim̐sāyai


Pada: ad     
nóttarā́d apasyā̀ úpadadʰyāt \

Pada: ae     
yád upadadʰyā́d abʰīpatáḥ prajā́ váruṇo gr̥hṇīyāt \

Line : 16  Pada: af     
apasyā̀ ánu prāṇabʰŕ̥ta úpadadʰāti

Pada: ag     
rétasy evá sikté prāṇáṃ mánaś cákṣuś śrótraṃ vā́caṃ dadʰāti

Line : 17  Pada: ah     
tásmāt prāṇán páśyañ śr̥ṇván vádan paśúr jāyate \


Line : 18  Pada: ai     
ayáṃ puró bʰū́r íti yā́ḥ prāṇávatīs tā́ḥ purástād úpadadʰāti

Line : 19  Pada: aj     
prāṇám evá purástād dadʰāti

Pada: ak     
tásmāt prā́ṅ paśúḥ prā́ṇiti \


Pada: al     
ayáṃ dakṣiṇā́ viśvákarméti yā́ mánasvatīs tā́ dakṣiṇatás \

Page: 29  
Line : 1  Pada: am     
mána evá dakṣiṇató dadʰāti

Line : 2  Pada: an     
tásmād dákṣiṇó 'rdʰo manasvítaras

Pada: ao     
tásmād dakṣiṇató mána úpacaranti \


Pada: ap     
ayáṃ paścā́d viśvávyacā íti yā́ś cákṣuṣmatīs tā́ḥ paścā́t \

Line : 3  Pada: aq     
cákṣur evá paścā́d dadʰāti

Pada: ar     
tásmāt prā́ṅ paśúḥ paśyati \


Line : 4  Pada: as     
idám uttarā́t svàr íti yā́ś śrótravatīs tā́ uttarā́t \

Line : 5  Pada: at     
śrótram * evóttarā́d dadʰāti
      
--
      
FN emended. Ed.: śótram ( *c cʰótram).

Pada: au     
tásmād uttarā́t paśúr bʰū́yaś śr̥ṇoti \


Pada: av     
iyám upári matír íti yā́ vā́ṅmatīs tā́ mádʰye

Line : 6  Pada: aw     
vā́cam evá madʰyató dadʰāti

Pada: ax     
tásmān madʰyató vā́g vadati \


Line : 7  Pada: ay     
akṣṇayópadadʰāti

Pada: az     
tásmād akṣṇayā́ṅgāni paśávo háranto yanti


Line : 8  Pada: ba     
yā́ḥ purástād upā́dadʰāt tā́bʰir vásiṣṭʰa ārdʰnot \

Pada: bb     
yā́ dakṣiṇatás tā́bʰir bʰarádvājas \

Line : 9  Pada: bc     
yā́ḥ paścā́t tā́bʰir jamádagnir

Pada: bd     
yā́ uttarā́t tā́bʰir viśvā́mitras \

Pada: be     
yā́ mádʰye tā́bʰir viśvákarmā

Line : 10  Pada: bf     
evám etā́sām ŕ̥ddʰiṃ védardʰnóti

Pada: bg     
evám āsāṃ kŀ̥ptiṃ véda kálpate 'smai

Line : 11  Pada: bh     
evám āsāṃ bandʰútāṃ véda bándʰumān bʰavati

Pada: bi     
evám āsāṃ nidā́naṃ véda nidā́navān bʰavati

Line : 12  Pada: bj     
evám āsām āyátanaṃ védāyátanavān bʰavati

Pada: bk     
evám āsāṃ pratiṣṭʰā́ṃ véda gáccʰati pratiṣṭʰā́m \

Line : 13  Pada: bl     
nidā́navān āyátanavān bʰavati eváṃ véda //


Anuvaka: 10  
Line : 15  Pada: a     
atʰaitā āśvinīr

Pada: b     
utsannayajño eṣa yad agniḥ

Pada: c     
ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābʰiḥ kalpayati tad bʰiṣajyati

Line : 17  Pada: d     
pañcaitā upadadʰāti

Pada: e     
pāṅkto 'gnir

Pada: f     
yāvān evāgnis tasmai bʰeṣajaṃ karoti \

Pada: g     
agner evaitābʰir diśaḥ kalpayati \


Line : 18  Pada: h     
adityās tvā pr̥ṣṭʰe sādayāmīti \

Pada: i     
imān evaitayā lokān dādʰāra \


Line : 19  Pada: j     
r̥tavyā upadadʰāti \

Pada: k     
r̥tūnāṃ kl̥ptyai


Pada: l     
pañcopadadʰāti

Pada: m     
pañca r̥tavas \

Line : 20  Pada: n     
yāvanta evartavas tān kalpayati


Pada: o     
samānaprabʰr̥tayo bʰavanti samānodarkās

Line : 21  Pada: p     
samānaprabʰr̥tayo hy r̥tavas samānodarkās \


Pada: q     
ekayā vyāhr̥tyā vyāvartayati

Pada: r     
tasmād r̥tavo vyāvartante //

Line : 22  Pada: s     
tasmāt samānasya saṃvatsarasya nānārūpāṇi * \
      
FN Mittwede, Textkritische Bemerkungen, p. 107


Pada: t     
āśvinīr anvr̥tavyā upadadʰāti

Page: 30  
Line : 1  Pada: u     
retasy eva hita r̥tūn upadadʰāti

Pada: v     
tasmād reto hitam r̥tūn anu prajāyate \


Line : 2  Pada: w     
r̥tavyā anu vāyavyā upadadʰāti \

Pada: x     
r̥tūṣv eva prāṇaṃ dadʰāti

Line : 3  Pada: y     
tasmād ete samānāḥ pariyanto na jīryanti

Pada: z     
tasmād r̥tūn anu vāyur āvarīvartti


Line : 4  Pada: aa     
vāyavyā anv apsyā upadadʰāti

Pada: ab     
tasmād vāyur vr̥ṣṭiṃ vahati

Pada: ac     
vr̥ṣṭim evaitābʰir avarunddʰe


Line : 5  Pada: ad     
yad ekadʰopadadʰyād ekam r̥tuṃ varṣet \

Pada: ae     
anuparihāram̐ sādayati

Line : 6  Pada: af     
tasmād r̥tumr̥tuṃ varṣati \


Pada: ag     
apasyā anu vayasyā upadadʰāti

Pada: ah     
paśavo vai vayasyās \

Line : 7  Pada: ai     
yad apasyā anu vayasyā upadadʰāti

Pada: aj     
tasmāt paśavo nānāmanaso nānāvratās \

Line : 8  Pada: ak     
apa evābʰi samanasas \


Pada: al     
apasyā upadʰāya vayasyā upadadʰyād yaṃ kāmayeta paśumān syād iti

Line : 9  Pada: am     
saṃjñānaṃ etat paśūnāṃ yad āpaḥ

Pada: an     
paśūnām eva saṃjñāne 'gniṃ cinute paśumān bʰavati


Line : 10  Pada: ao     
vayasyā upadʰāyāpasyā upadadʰyād yaṃ kāmayetāpaśus syād iti

Line : 11  Pada: ap     
paśūnām evāsaṃjñāne 'gniṃ cinute 'paśur bʰavati //


Line : 12  Pada: aq     
catasraḥ purastād upadadʰāti

Pada: ar     
tasmāt purastāt paśur aṇīyān \

Pada: as     
tasmāc catvāri cakṣuṣo rūpāṇi dve śukle dve kr̥ṣṇe


Line : 13  Pada: at     
mūrdʰanvatīs

Pada: au     
tasmāt purastāt paśūnāṃ mūrdʰā


Line : 14  Pada: av     
pañcapañcābʰitaḥ

Pada: aw     
paśos sayatvāya

Pada: ax     
tasmāt prāṅ paśuḥ pravaṇas \


Line : 15  Pada: ay     
basto vaya iti dakṣiṇata upadadʰāti

Pada: az     
vr̥ṣṇir vaya ity uttarāt \

Pada: ba     
am̐sā evāsyopadadʰāti


Line : 16  Pada: bb     
vyāgʰro vaya iti dakṣiṇe pakṣe

Pada: bc     
sim̐ho vaya ity uttarasmin

Pada: bd     
pakṣayor eva vīryaṃ dadʰāti


Line : 17  Pada: be     
vyāgʰro vaya iti pūrvām \

Pada: bf     
sim̐ho vaya ity aparām \

Line : 18  Pada: bg     
tasmāt puro vyāgʰro jāyate paścāt sim̐haḥ


Pada: bh     
puruṣo vaya iti madʰye

Pada: bi     
tasmāt puruṣaḥ paśūnām adʰipatiḥ //


Anuvaka: 11  
Line : 20  Pada: a     
indrāgnī avyatʰamānām iṣṭakāṃ dr̥m̐hataṃ yuvam iti \

Pada: b     
ojo vai vīryam indrāgnī

Line : 21  Pada: c     
antarikṣam eṣā citis \

Pada: d     
śitʰilam ivāntarikṣam \

Pada: e     
prajā antarikṣam \

Pada: f     
prajāsv evaujo vīryaṃ dadʰāti


Line : 22  Pada: g     
svayamātr̥ṇṇā bʰavati

Pada: h     
prāṇānām utsr̥ṣṭyai

Pada: i     
svargasya lokasyānukśāntyai


Page: 31  
Line : 1  Pada: j     
prājāpatyo 'śvas \

Pada: k     
yad aśvam upagʰrāpayati

Pada: l     
prajāpatinaivainaṃ cinute \


Line : 2  Pada: m     
atʰaitā diśyās \

Pada: n     
devānāṃ vai svargaṃ lokaṃ yatāṃ teṣāṃ diśas samaklīyanta

Line : 3  Pada: o     
ta etā diśyā apaśyan \

Pada: p     
tābʰir diśo 'dr̥m̐han

Pada: q     
yad etā upadʰīyante

Line : 4  Pada: r     
diśāṃ vidʰr̥tyai


Pada: s     
rājñy asi prācī dig iti

Pada: t     
tasmād eṣā diśāṃ rājñī


Line : 5  Pada: u     
virāḍ asi dakṣiṇā dig iti

Pada: v     
tasmād eṣā diśāṃ virājati


Pada: w     
samrāḍ asi pratīcī dig iti

Line : 6  Pada: x     
tasmād atra sāmrājyam \


Pada: y     
svarāḍ asy udīcī dig iti

Pada: z     
tasmād atra svārājyam


Line : 7  Pada: aa     
adʰipatny asi br̥hatī dig iti

Pada: ab     
tasmād eṣā diśām adʰipatnī \

Line : 8  Pada: ac     
etāny eva sarvāṇi bʰavati ya evaṃ vidvān etā upadʰatte \


Pada: ad     
āyur me pāhīti daśa purastād upadadʰāti

Line : 9  Pada: ae     
nava vai puruṣe prāṇā nābʰir daśamī

Pada: af     
prāṇān evāsmin dadʰāti


Line : 10  Pada: ag     
jyotir me yaccʰety uttamām \

Pada: ah     
jyotir evottamaṃ dadʰāti

Pada: ai     
tasmād vāk prāṇānāṃ jyotir uttamam \


Line : 11  Pada: aj     
daśaitā upadadʰāti

Pada: ak     
daśākṣarā virāṭ \

Pada: al     
virāṭ cʰandasāṃ jyotis \

Line : 12  Pada: am     
cakṣur jyotis \

Pada: an     
cakṣur eva prajānāṃ purastād dadʰāti


Pada: ao     
cʰanda iti dakṣiṇata upadadʰāti

Line : 13  Pada: ap     
tasmād dakṣiṇāvr̥to māsāḥ


Pada: aq     
pr̥tʰivī cʰanda iti paścāt

Line : 14  Pada: ar     
pratiṣṭʰityai \


Pada: as     
agnir devatety uttarāt \

Pada: at     
ojo agnir

Pada: au     
ojo evottarād dadʰāti

Line : 15  Pada: av     
tasmād uttarād abʰiprayāyī jayati


Pada: aw     
dvādaśa dakṣiṇata upadadʰāti dvādaśa paścād dvādaśottarāt

Line : 16  Pada: ax     
tāṣ ṣaṭtrim̐śat saṃpadyante

Pada: ay     
ṣaṭtrim̐śadakṣarā br̥hatī

Line : 17  Pada: az     
br̥hatī cʰandasām̐ svārājyam ānaśe

Pada: ba     
svārājyaṃ gaccʰati ya evaṃ vidvān etā upadʰatte


Line : 18  Pada: bb     
ṣaṭtrim̐śad etās \

Pada: bc     
ṣaṭtrim̐śadakṣarā br̥hatī

Pada: bd     
bārhatāḥ paśavo 'ntarikṣa

Line : 19  Pada: be     
meṣā citiḥ paśavo 'ntarikṣam \

Pada: bf     
paśuṣv eva paśūn dadʰāti \


Pada: bg     
ādityadʰāmāno anye prāṇā aṅgirodʰāmāno 'nye

Line : 20  Pada: bh     
ye purastāt ta ādityadʰāmānas \

Pada: bi     
ye paścāt te 'ṅgirodʰāmānas \

Line : 21  Pada: bj     
mūrdʰāsi rāḍ iti purastād upadadʰāti

Pada: bk     
ya ādityadʰāmānaḥ prāṇās tām̐s tad dādʰāra

Line : 22  Pada: bl     
yantrī rāḍ iti paścāt \

Pada: bm     
ye 'ṅgirodʰāmānaḥ prāṇās tām̐s tad dādʰāra


Page: 32  
Line : 1  Pada: bn     
sapta purastād upadadʰāti sapta paścāt

Pada: bo     
tasmād adʰaraḥ prāṇa uttareṣāṃ prāṇānām ardʰabʰāk


Line : 2  Pada: bp     
prajāpatiḥ prajās sr̥ṣṭvā tāsām akāmayata mūrdʰā syām iti

Line : 3  Pada: bq     
sa etā mūrdʰanyā apaśyat tābʰir nirajihīta

Pada: br     
tāsāṃ mūrdʰābʰavat

Line : 4  Pada: bs     
tan mūrdʰanyānāṃ mūrdʰanyātvam \

Pada: bt     
mūrdʰaiva samānānāṃ bʰavati ya evaṃ vidvān etā upadʰatte //


Anuvaka: 12  
Line : 6  Pada: a     
āśus trivr̥d iti purastād upadadʰāti

Pada: b     
yajñamukʰaṃ vai trivr̥t \

Pada: c     
yajñamukʰam eva purastād viyātayati


Line : 7  Pada: d     
vyomā saptadaśa iti dakṣiṇatas \

Pada: e     
annaṃ vai saptadaśas

Pada: f     
saptadaśam̐ saṃvatsaram annam anuprajāyate \

Line : 8  Pada: g     
annam eva dakṣiṇato bʰavati

Pada: h     
tasmād dakṣiṇena hastena puruṣo 'nnam atti


Line : 9  Pada: i     
yat saptadaśavatīṃ * dakṣiṇata upadadʰāti
      
FN emended. Ed.: saptadaśavatīr. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 107

Pada: j     
tasmād dakṣiṇaṃ pakṣaṃ vayām̐sy anupariplavante \


Line : 10  Pada: k     
ekavim̐śavatīṃ paścāt

Pada: l     
pratiṣṭʰityai

Pada: m     
paścād dʰi vayām̐si pratitiṣṭʰanti


Line : 11  Pada: n     
pañcadaśavatīm uttarāt \

Pada: o     
ojo vai pañcadaśas \

Line : 12  Pada: p     
oja evottarād dadʰāti

Pada: q     
tasmād uttarād abʰiprayāyī jayati \


Pada: r     
agner bʰāgo 'si dīkṣāyā ādʰipatyam * iti
      
FN Mittwede, Textkritische Bemerkungen, p. 107: pratūrtir aṣṭādaśa

Line : 13  Pada: s     
purastād vai trivr̥tau \

Pada: t     
abʰipūrvam eva yajñamukʰe viyātayati


Line : 14  Pada: u     
pañcadaśavatīṃ * dakṣiṇatas saptadaśavatīm uttarāt
      
FN emended. Ed.: pañcadaśavatīr. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 107

Pada: v     
pakṣayos sayatvāya \


Pada: w     
annaṃ vai saptadaśas \

Line : 15  Pada: x     
yat saptadaśavatīm ubʰayata upadadʰāti \

Pada: y     
annam evobʰayato dadʰāti

Pada: z     
tasmād ubʰābʰyām̐ hastābʰyāṃ parigr̥hya puruṣo 'nnam atti \


Line : 16  Pada: aa     
ekavim̐śatī bʰavati

Pada: ab     
pratiṣṭʰityai \


Line : 17  Pada: ac     
agner bʰāgo 'si dīkṣāyā ādʰipatyam iti \

Pada: ad     
etadetad vai devā etābʰir aspr̥ṇvan \

Line : 18  Pada: ae     
etadetad evaitābʰis spr̥ṇoti

Pada: af     
etās spr̥tayo nāmeṣṭakās \


Pada: ag     
ekayāstuvata prajā adʰīyanteti \

Line : 19  Pada: ah     
etadetad vai devā etābʰir asr̥janta \

Pada: ai     
etad evaitābʰis sarvam avarunddʰe \

Line : 20  Pada: aj     
arkyasya eṣā vidʰām anuvidʰīyate \

Pada: ak     
annam arko 'rko 'gnis \

Line : 21  Pada: al     
atty annaṃ yasyaiṣaivaṃ viduṣo vidʰīyate //


Anuvaka: 13  
Page: 33  
Line : 1  Pada: a     
devāś ca asurāś ca samāvad eva yajñe 'kurvata

Pada: b     
yad eva devā akurvata tad asurā akurvata

Line : 2  Pada: c     
te devā etāṃ caturtʰīṃ citim apaśyan \

Pada: d     
tām anyatʰānūcyānyatʰopādadʰata

Line : 3  Pada: e     
tad asurā nānvavāyan \

Pada: f     
tato devā abʰavan parāsurā abʰavan

Line : 4  Pada: g     
ya evaṃ vidvān etāṃ caturtʰīṃ citim upadʰatte bʰrātr̥vyasyānanvavāyāya bʰavaty ātmanā parāsya bʰrtr̥vyo bʰavati \


Line : 5  Pada: h     
āśus trivr̥d iti purastād upadadʰāti

Line : 6  Pada: i     
yajñamukʰaṃ vai trivr̥t \

Pada: j     
yajñamukʰam eva purastād dadʰāti


Pada: k     
vyomā saptadaśa iti dakṣiṇatas \

Line : 7  Pada: l     
annaṃ vai saptadaśas \

Pada: m     
annam eva dakṣiṇato 'varunddʰe \


Pada: n     
ekavim̐śavatīṃ paścāt

Line : 8  Pada: o     
pratiṣṭʰityai


Pada: p     
pañcadaśavatīm uttarāt \

Pada: q     
ojo vai pañcadaśas \

Pada: r     
ojo evottarād dadʰāti

Line : 9  Pada: s     
tasmād uttarād abʰiprayāyī jayati


Pada: t     
pratūrtir aṣṭādaśa iti purastāt \

Pada: u     
dvau trivr̥tau \

Line : 10  Pada: v     
abʰipūrvam eva yajñamukʰe dadʰāti \


Pada: w     
abʰīvartas savim̐śa iti dakṣiṇatas \

Line : 11  Pada: x     
annaṃ vai savim̐ṣas \

Pada: y     
annam eva dakṣiṇato 'varunddʰe


Pada: z     
varco dvāvim̐śa iti paścāt \

Line : 12  Pada: aa     
yad dve

Pada: ab     
dvipād yajamānaḥ

Pada: ac     
pratiṣṭʰityai

Pada: ad     
yad vim̐śatis \

Pada: ae     
dve virājā annaṃ virāṭ \

Pada: af     
virājy evānnādye pratitiṣṭʰati


Line : 13  Pada: ag     
tapo navadaśa ity uttarāt

Pada: ah     
tasmāt savyo hastayos tapasvitaro bāhukucanaṃ nigaccʰati


Line : 14  Pada: ai     
yoniś caturvim̐śa iti purastāt \

Pada: aj     
yajñamukʰaṃ vai caturvim̐śas \

Line : 15  Pada: ak     
yajñamukʰam eva purastād dadʰāti


Pada: al     
garbʰāḥ pañcavim̐śa iti dakṣiṇatas \

Line : 16  Pada: am     
annaṃ vai pañcavim̐śas \

Pada: an     
annam eva dakṣiṇato 'varunddʰe

Pada: ao     
yad daśa

Line : 17  Pada: ap     
daśākṣarā virāḍ annaṃ virāḍ *
      
FN emended. Ed.: annaṃ. cf. 20.1:19.15, 20.4:22.6, 23.8:84.16. Mittwede, Textkritische Bemerkungen, p. 107

Pada: aq     
virājy evānnādye pratitiṣṭʰati //

Pada: ar     
yat pañcadaśa

Pada: as     
yajñaḥ pañcadaśas \

Line : 18  Pada: at     
vajram evopariṣṭād dadʰāti

Pada: au     
rakṣasām apahatyai \


Pada: av     
ojas triṇava iti paścāt \

Line : 19  Pada: aw     
ime vai lokās triṇavas \

Pada: ax     
eṣv eva lokeṣu pratitiṣṭʰati


Pada: ay     
saṃbʰaraṇas trayovim̐śa ity uttarāt

Line : 20  Pada: az     
tasmāt savyo hastayos saṃbʰāryataraḥ


Pada: ba     
kratur ekatrim̐śa iti purastāt \

Line : 21  Pada: bb     
vāg ekatrim̐śas \

Pada: bc     
vācam eva yajñamukʰe dadʰāti


Pada: bd     
bradʰnasya viṣṭapaṃ catustrim̐śa iti dakṣiṇatas \

Line : 22  Pada: be     
asau ādityo bradʰnasya viṣṭapam \

Pada: bf     
brahmavarcasam asā ādityas \

Page: 34  
Line : 1  Pada: bg     
brahmavarcasam eva dakṣiṇato 'varunddʰe


Pada: bh     
pratiṣṭʰā trayastrim̐śa iti paścāt

Line : 2  Pada: bi     
trayastrim̐śad devatās \

Pada: bj     
devatāsv eva pratitiṣṭʰati


Pada: bk     
nākaṣ ṣaṭtrim̐śa ity uttarāt

Line : 3  Pada: bl     
svargo vai loko nākas

Pada: bm     
svarga eva loke yajamānaṃ pratiṣṭʰāpayati //


Anuvaka: 14  
Line : 5  Pada: a     
ehy ū ṣu bravāṇi te //

Line : 6  Pada: b     
yatro kvaca te mano dakṣaṃ dadʰasa uttaram /

Line : 7  Pada: c     
tatrā sadaḥ kr̥ṇavase //

Line : 8  Pada: d     
nahi te pūrtam akṣipad bʰuvan nemānāṃ vaso /

Line : 9  Pada: e     
atʰā duvo vanavase //

Line : 10  Pada: f     
āgnir agāmi bʰārato vr̥trahā purucetanaḥ /

Line : 11  Pada: g     
divodāsasya satpatiḥ //

Line : 12  Pada: h     
sa hi viśvāti pārtʰivā rayiṃ dāśan mahitvanā /

Line : 13  Pada: i     
vanvann avāto astr̥taḥ //

Line : 14  Pada: j     
sa pratnavan navīyasāgne dyumnena saṃyatā /

Line : 15  Pada: k     
br̥hat tatantʰa bʰānunā //

Line : 16  Pada: l     
agna āyāhi vītaye gr̥ṇāno havyadātaye /

Line : 17  Pada: m     
ni hotā satsi barhiṣi //

Line : 18  Pada: n     
agniṃ dūtaṃ vr̥ṇīmahe hotāraṃ viśvavedasam /

Line : 19  Pada: o     
asya yajñasya sukratum //

Line : 20  Pada: p     
agnir vr̥trāṇi jaṅgʰanat \

Pada: q     
agnināgnis samidʰyate \

Pada: r     
agnim̐ stomena bodʰaya \

Pada: s     
agnir mūrdʰā

Line : 21  Pada: t     
preddʰo agne \

Pada: u     
agnim̐ hotāraṃ manye //

Line : 22  Pada: v     
ebʰir no arkair bʰavā no arvāṅ svar ṇa jyotiḥ /

Line : 23  Pada: w     
agne viśvebʰis sumanā anīkaiḥ //

Page: 35  
Line : 1  Pada: x     
adʰa hy agne krator bʰadrasya

Pada: y     
dakṣasya sādʰoḥ / ratʰīr r̥tasya br̥hato babʰūtʰa //

Line : 3  Pada: z     
agnā yo martyo duvo dʰiyaṃ jujoṣa dʰītibʰiḥ /

Line : 4  Pada: aa     
bʰasan nu ṣu pra pūrvya iṣaṃ vurītāvase //

Line : 5  Pada: ab     
agnes stomaṃ manāmahe sidʰram adya divaspr̥śaḥ /

Line : 6  Pada: ac     
devasya draviṇasyavaḥ //


Anuvaka: 15  
Line : 7  Pada: a     
vaiśvānaro na ūtaye //

Pada: b     
pr̥ṣṭo divi //

Line : 8  Pada: c     
parjanyāya pragāyata divas putrāya mīḍʰuṣe /

Line : 9  Pada: d     
sa no yavasam iccʰatu //

Line : 10  Pada: e     
idaṃ vacaḥ parjanyāya svarāje hr̥do astv antaraṃ taj jujoṣat /

Line : 11  Pada: f     
mayobʰuvo vr̥ṣṭayas santv asmai supippalā oṣadʰīr devagopāḥ //

Line : 12  Pada: g     
samidʰo agna ājyasya vyantu

Pada: h     
tanūnapād agna ājyasya vetu \

Pada: i     
iḍo agna ājyasya vyantu

Line : 13  Pada: j     
barhir agna ājyasya vetu

Pada: k     
duro agna ājyasya vyantu

Pada: l     
duro agna ājyasya vyantu \

Line : 14  Pada: m     
iḍo agna ājyasya vyantu

Pada: n     
barhir agna ājyasya vetu

Line : 15  Pada: o     
duro agna ājyasya vyantu \

Pada: p     
uṣāsānaktāgna ājyasya vītām \

Pada: q     
daivyā hotārāgna ājyasya vītām \

Line : 16  Pada: r     
tisro devīr agna ājyasya vyantu //

Pada: s     
svāhāgnim \

Pada: t     
svāhā somam \

Line : 17  Pada: u     
svāhāgnim \

Pada: v     
svāhā somam \

Pada: w     
svāhā savitāram \

Pada: x     
svāhā sarasvatīm \

Line : 18  Pada: y     
svāhā pūṣaṇam \

Pada: z     
svāhā marutas svatavasas

Pada: aa     
svāhā viśvān devān

Pada: ab     
svāhā dyāvāpr̥tʰivī

Line : 19  Pada: ac     
svāhāgnim̐ hotāram \

Pada: ad     
svāhā devā ājyapā juṣāṇā ājyasya vyantu

Line : 20  Pada: ae     
tvam agne sapratʰā asi

Pada: af     
tvam̐ soma mahe bʰagam

Pada: ag     
agnir mūrdʰā

Pada: ah     
bʰuvo yajñasya

Line : 21  Pada: ai     
vr̥ṣā soma

Pada: aj     
te dʰāmāni

Pada: ak     
tat \

Pada: al     
viśvā rūpāṇi

Pada: am     
pāvakā nas \

Pada: an     
ā no divaḥ

Line : 22  Pada: ao     
pūṣā anvetu nas \

Pada: ap     
śukraṃ te anyat //

Page: 36  
Line : 1  Pada: aq     
iheha vas svatavaso marutas sūryatvacaḥ /

Line : 2  Pada: ar     
śarmā sapratʰā āvr̥ṇe //

Line : 3  Pada: as     
pra citram arkaṃ gr̥ṇate turāya mārutāya svatavase bʰaradʰvam /

Line : 4  Pada: at     
ye sahām̐si sahasā sahante rejate agne pr̥tʰivī makʰebʰyaḥ //

Line : 5  Pada: au     
viśve devās \

Pada: av     
ye keca jmā

Pada: aw     
mahī dyaur

Pada: ax     
gʰr̥tavatī

Pada: ay     
piprīhi devān

Pada: az     
ā devānām \


Line : 6  Pada: ba     
devaṃ barhir

Pada: bb     
vasuvane vasudʰeyasya vetu


Pada: bc     
devīr dvāras \

Pada: bd     
vasuvane vasudʰeyasya vyantu


Line : 7  Pada: be     
devī uṣāsānaktā

Pada: bf     
vasuvane vasudʰeyasya vītām oṃ


Pada: bg     
devī joṣṭrī

Pada: bh     
vasuvane vasudʰeyasya vītām \


Line : 8  Pada: bi     
devī ūrjāhutī

Pada: bj     
vasuvane vasudʰeyasya vītām \


Pada: bk     
devā daivyā hotārā

Line : 9  Pada: bl     
vasuvane vasudʰeyasya vītām \


Pada: bm     
devīs tisras tisro devīr

Pada: bn     
vasuvane vasudʰeyasya vyantu


Line : 10  Pada: bo     
devo narāśam̐sas \

Pada: bp     
vasuvane vasudʰeyasya vetu


Pada: bq     
devo agnis sviṣṭakr̥t \

Line : 11  Pada: br     
śaṃ no bʰavantu

Pada: bs     
vājevāje //


Line : 12  Pada: bt     
iti śrīyajuṣi kāṭʰake carakaśākʰāyāṃ madʰyamikāyām apetavītaṃ nāma viṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.