TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 20
Sthanaka: 20
Anuvaka: 1
Line : 7
Pada: a
apeta
vīta
vi
ca
sarpatāta
iti
devayajanam
adʰyavasyati
Pada: b
yo
vā
asyā
adʰipatiṃ
devayajanam
aniryācyāgniṃ
cinute
yamāya
te
'gnayaś
cīyante
Line : 9
Pada: c
yamo
'syā
adʰipatir
Pada: d
yamam
evāsyā
adʰipatiṃ
devayajanaṃ
niryācyātmane
'gniṃ
cinute
\
Line : 10
Pada: e
iṣvagreṇa
ha
vā
asyā
anāmr̥tam
iccʰanto
na
vividus
\
Line : 11
Pada: f
yad
etena
devayajanam
adʰyavasyati
\
Pada: g
asyā
evānāmr̥te
'gniṃ
cinute
\
Pada: h
uvāca
ha
sanāccʰava
etan
mā
katipayatʰaṃ
yajurāyatanād
acucyavad
iti
Line : 13
Pada: i
divaḥ
priye
dʰāmann
agniś
cetavyas
\
Pada: j
ūṣā
vai
divaḥ
priyaṃ
dʰāma
Pada: k
yad
ūṣān
upavapati
Line : 14
Pada: l
diva
eva
priye
dʰāmann
agniṃ
cinute
\
Pada: m
iṣṭakā
vā
etā
vaiśvānarīr
aparimitā
yat
sikatās
\
Line : 15
Pada: n
yat
sikatā
upavapati
Pada: o
tā
evāvarunddʰe
\
Pada: p
agner
vā
eṣā
vaiśvānarasya
priyā
tanūr
yat
sikatās
\
Line : 16
Pada: q
yat
sikatā
upavapati
Pada: r
tām
evāvarunddʰe
\
Page: 19
Line : 1
Pada: s
ayam̐
so
agnir
iti
\
Pada: t
etad
viśvāmitrasya
sūktam
Pada: u
etena
vai
viśvāmitro
'gneḥ
priyaṃ
dʰāmāvārunddʰa
\
Line : 2
Pada: v
agner
evaitena
priyaṃ
dʰāmāvarunddʰe
Pada: w
catasraḥ
prācīr
upadadʰāti
Line : 3
Pada: x
catvāri
vai
cʰandām̐si
Pada: y
ccʰandobʰir
devās
svargaṃ
lokam
āyan
\
Pada: z
teṣāṃ
diśas
samavlīyanta
Line : 4
Pada: aa
ta
etā
diśyā
apaśyan
\
Pada: ab
tābʰir
diśo
'dr̥m̐han
Pada: ac
yad
dve
purastāt
samīcī
upadadʰāti
dve
paścāt
\
Line : 5
Pada: ad
diśāṃ
vidʰr̥tyai
\
Pada: ae
aṣṭā
etā
upadadʰāti
\
Pada: af
aṣṭākṣarā
gāyatrī
Line : 6
Pada: ag
gāyatrī
svargaṃ
lokam
añjasā
veda
Pada: ah
svargasya
lokasya
prajñātyai
\
Line : 7
Pada: ai
aṣṭā
etā
upadadʰāti
\
Pada: aj
aṣṭākṣarā
gāyatrī
Pada: ak
gāyatro
'gnis
\
Pada: al
yāvān
evāgnis
taṃ
cinute
\
Line : 8
Pada: am
aṣṭā
etā
upadʰāya
trayodaśa
lokaṃpr̥ṇayopadadʰāti
Pada: an
tā
ekavim̐śatis
saṃpadyante
\
Line : 9
Pada: ao
ekavim̐śo
vai
stomānāṃ
pratiṣṭʰā
Pada: ap
pratiṣṭʰā
gārhapatyas
\
Line : 10
Pada: aq
ekavim̐śasyaiva
pratiṣṭʰām
anu
gārhapatyena
pratitiṣṭʰati
Pada: ar
praty
agniṃ
cikyānas
tiṣṭʰati
ya
evaṃ
veda
Line : 11
Pada: as
pañcacitīkaṃ
cinvīta
pratʰamaṃ
cinvānaḥ
Pada: at
pāṅkto
vai
yajñaḥ
Line : 12
Pada: au
pāṅktāḥ
paśavas
\
Pada: av
yajñaṃ
caiva
paśūm̐ś
cāvarunddʰe
Pada: aw
tricitīkaṃ
cinvīta
dvitīyaṃ
cinvānas
Line : 13
Pada: ax
traya
ime
lokās
\
Pada: ay
eśv
eva
lokeṣv
r̥dʰnoti
\
Pada: az
ekacitīkaṃ
cinvītottamaṃ
cinvānas
\
Line : 14
Pada: ba
ekavr̥d
eva
svargaṃ
lokam
eti
Pada: bb
pañca
citayaḥ
pañca
purīṣāṇi
Line : 15
Pada: bc
tad
daśa
Pada: bd
daśākṣarā
virāḍ
annaṃ
virāḍ
Pada: be
virājy
evānnādye
pratitiṣṭʰati
\
Line : 16
Pada: bf
astʰi
vā
iṣṭakā
mām̐saṃ
purīṣam
\
Pada: bg
yad
iṣṭakāṃ
purīṣeṇābʰyūhati
Pada: bh
tasmād
astʰi
mām̐sena
ccʰannam
\
Line : 17
Pada: bi
na
duścarmā
bʰavati
ya
evaṃ
veda
Pada: bj
samitam̐
saṃkalpetʰām
iti
saṃnivapati
Line : 18
Pada: bk
kṣatraṃ
vā
etā
agnīnāṃ
yaś
cokʰāyāṃ
bʰriyate
yaś
ca
cīyate
Line : 19
Pada: bl
brahmaṇā
kṣatram̐
sameti
Pada: bm
brahma
yajus
\
Pada: bn
brahmaṇaivainau
saṃnivapati
Pada: bo
caturbʰis
saṃnivapati
Line : 20
Pada: bp
catvāri
vai
cʰandām̐si
Pada: bq
ccʰandobʰir
evainau
saṃnivapati
\
Pada: br
eṣā
vā
agneḥ
priyā
tanūr
yac
cʰandām̐si
Line : 21
Pada: bs
priyayaivainau
tanvā
sam̐śāsti
Pada: bt
yat
saṃnyupya
viharati
Line : 22
Pada: bu
tasmād
brahmaṇā
kṣatram̐
sameti
brahmaṇā
vyeti
Pada: bv
māteva
putraṃ
pr̥tʰivī
*
purīṣyam
iti
\
FN
emended
.
Ed
.:
pr̥tʰivīṃ
.
cf
. 16.11:233.21.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 106
Page: 20
Line : 1
Pada: bw
r̥tubʰir
evainaṃ
dīkṣayitvartubʰir
vimuñcati
Pada: bx
prajāpatir
viśvakarmā
vimuñcatv
iti
Line : 2
Pada: by
prajāpatim
evāsyā
vimoktāraṃ
karoti
//
Anuvaka: 2
Line : 3
Pada: a
atʰaitā
nairr̥tīs
Pada: b
tisraḥ
kr̥ṣṇās
tuṣapakvās
\
Pada: c
yat
kr̥ṣṇās
\
Pada: d
eṣa
hi
taṃ
varṇas
sacate
yaṃ
nirr̥tir
gr̥hṇāti
\
Line : 4
Pada: e
etad
vai
nirr̥tyā
bʰāgadʰeyam
\
Pada: f
yat
tuṣās
\
Pada: g
rūpeṇa
caiva
bʰāgadʰeyena
ca
nirr̥tiṃ
niravadayate
Line : 5
Pada: h
yad
asya
pāre
rajasa
iti
vaiśvānaryādatte
Line : 6
Pada: i
svadayaty
eva
\
Pada: j
imāṃ
diśam̐
haranti
\
Pada: k
etām̐
hi
taṃ
diśam̐
haranti
yaṃ
nirr̥tir
gr̥hṇāti
\
Line : 7
Pada: l
eṣā
vai
nirr̥tyā
dik
Pada: m
svāyām
eva
diśi
nirr̥tiṃ
niravadayate
Line : 8
Pada: n
svakr̥ta
iriṇa
upadadʰāti
\
Pada: o
etad
vā
asyā
nirr̥tigr̥hītam
\
Pada: p
yatraivāsyā
nirr̥tigr̥hītaṃ
nirr̥tiṃ
niravadayate
//
Line : 9
Pada: q
parācīr
upadadʰāti
Pada: r
parācīm
eva
nirr̥tiṃ
niravadayate
Line : 10
Pada: s
tisra
upadadʰāti
Pada: t
tredʰāvihito
vai
puruṣas
\
Pada: u
yāvān
evāsyātmā
tasmān
nirr̥tiṃ
niravadayate
Line : 11
Pada: v
yaṃ
te
devī
nirr̥tir
ābabandʰeti
śikyam
adʰinyasyati
Line : 12
Pada: w
nairr̥to
vai
pāśas
\
Pada: x
nirr̥tipāśād
evainaṃ
muñcati
Line : 13
Pada: y
pitr̥lokaṃ
vā
ete
nigaccʰanti
ye
dakṣiṇā
nairr̥tībʰiś
caranti
Line : 14
Pada: z
devaloka
āhavanīyas
\
Pada: aa
yad
āhavanīyam
upatiṣṭʰate
Pada: ab
devalokam
evopāvartate
Line : 15
Pada: ac
triṣṭubʰopatiṣṭʰate
Pada: ad
vīryaṃ
vai
triṣṭub
Pada: ae
vīryam
evāsmin
dadʰāti
\
Pada: af
ekayā
\
Pada: ag
ekadʰaivāsmin
vīryaṃ
dadʰāti
//
Anuvaka: 3
Line : 17
Pada: a
yāvān
puruṣa
ūrdʰvabāhus
tāvatā
veṇunā
vimimīte
\
Pada: b
etāvad
vai
puruṣe
vīryam
\
Line : 18
Pada: c
vīryeṇaivainaṃ
vimimīte
Pada: d
trīn
puruṣān
prāñcaṃ
mimīte
caturas
tiryañcam
\
Line : 19
Pada: e
tasmāt
sapta
puruṣān
abʰy
agnicid
annam
atti
trīn
parastāt
trīn
avastād
ātmā
saptamas
\
Line : 20
Pada: f
aratnimātraṃ
pakṣayor
upadadʰāti
prādeśamātraṃ
puccʰe
Pada: g
puruṣeṇa
vai
yajñas
saṃmitas
\
Line : 21
Pada: h
yajñapuruṣā
saṃmitam
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 106
Pada: i
tasmāt
pakṣapravayām̐si
vayāṃsi
Pada: j
ṣaḍgavena
kr̥ṣati
Page: 21
Line : 1
Pada: k
ṣaḍ
vā
r̥tavas
\
Pada: l
r̥tubʰir
eva
Pada: m
tisrastisras
sītās
saṃpādayati
Pada: n
trivr̥d
dʰy
agnis
Line : 2
Pada: o
tā
dvādaśa
saṃpadyante
//
Pada: p
dvādaśa
māsās
saṃvatsaras
Pada: q
saṃvatsarasyaiva
vidʰām
anuvidʰīyate
\
Line : 3
Pada: r
atʰo
r̥tubʰir
eva
kr̥ṣṭvā
saṃvatsare
pratitiṣṭʰati
\
Pada: s
iyaṃ
vā
agner
atidāhād
abibʰet
Line : 4
Pada: t
saitad
dviguṇaṃ
kr̥ṣṭaṃ
cākr̥ṣṭaṃ
cākuruta
Pada: u
yat
kr̥ṣṭaṃ
cākr̥ṣṭaṃ
ca
bʰavati
\
Line : 5
Pada: v
asyā
anatidāhāya
\
Pada: w
atʰo
dviguṇenaivāsyā
vīryam
udyaccʰate
\
Pada: x
etāvanto
vai
paśavo
dvipādaś
ca
catuṣpādaś
ca
Line : 6
Pada: y
tān
etad
agnau
pratidadʰāti
Pada: z
yad
udīca
utsr̥jed
rudrāya
paśūn
apidadʰyād
apaśus
syāt
\
Line : 7
Pada: aa
yad
dakṣiṇā
pitr̥bʰyo
nidʰūvet
\
Pada: ab
yat
pratīco
rakṣām̐si
hanyur
Line : 8
Pada: ac
dakṣiṇā
prācas
sūryam
abʰy
utsr̥jati
Pada: ad
sūryo
vai
paśūnāṃ
prāṇaḥ
Line : 9
Pada: ae
prāṇam
evainān
abʰy
utsr̥jati
\
Pada: af
oṣadʰīnām
r̥gbʰir
oṣadʰīnāṃ
pʰalāni
vapati
Line : 10
Pada: ag
rūpeṇaivānnam
avarunddʰe
\
Pada: ah
annasyānnasya
vapati
Pada: ai
sarvam
evānnam
avarunddʰe
Pada: aj
yasya
na
vapati
tena
vyr̥dʰyate
Line : 11
Pada: ak
yasya
na
vapet
tan
manasā
dʰyāyet
Pada: al
tenaiva
tad
avarunddʰe
Pada: am
caturdaśabʰir
vapati
Line : 12
Pada: an
sapta
vai
grāmyā
oṣadʰayas
saptāraṇyās
Pada: ao
tā
evobʰayīr
avarunddʰe
\
Line : 13
Pada: ap
annam
arko
'rko
'gnir
Pada: aq
arka
evaitad
arkaś
cīyate
Pada: ar
kr̥ṣṭe
vapati
Pada: as
kr̥ṣṭe
hy
āśiṣṭʰam
oṣadʰayaḥ
pratitiṣṭʰanti
\
Line : 14
Pada: at
anusītaṃ
prajātyai
Pada: au
dvādaśasu
sītāsu
vapati
Pada: av
dvādaśa
māsās
saṃvatsaras
Line : 15
Pada: aw
saṃvatsareṇaivāsmā
annaṃ
pacati
//
Anuvaka: 4
Line : 16
Pada: a
digbʰyo
loṣṭān
samasyati
Pada: b
digbʰya
ūrjam̐
saṃbʰarati
\
Pada: c
ūrjy
evāgniṃ
cinute
Pada: d
yāṃ
janatāṃ
dviṣyāt
tasyā
diśa
āhared
iṣam
ūrjam
aham
ita
ādīti
\
Line : 17
Pada: e
iṣam
evāsyā
ūrjam
ādatte
Line : 18
Pada: f
kṣodʰukā
bʰavati
\
Pada: g
uttaravediṃ
nivapati
\
Pada: h
uttaravedyām̐
hy
agniś
cīyate
\
Pada: i
atʰo
yajñaparur
eva
nāntareti
Line : 19
Pada: j
paśavo
vā
uttaravediḥ
Pada: k
paśūn
evāvarunddʰe
\
Pada: l
agne
tava
śravo
vaya
iti
ṣaḍr̥cena
nivapati
Line : 20
Pada: m
ṣaḍ
vā
r̥tavas
saṃvatsaras
Pada: n
saṃvatsaro
'gnir
vaiśvānaras
\
Line : 21
Pada: o
rūpeṇaiva
vaiśvānaram
avarunddʰe
\
Pada: p
aṣṭākṣarā
pratʰamā
\
Pada: q
aṣṭāśapʰāḥ
paśavaḥ
Line : 22
Pada: r
paśūn
evāvarunddʰe
\
Pada: s
ūnātiriktā
mitʰunāḥ
Pada: t
prajātyai
Pada: u
samudraṃ
vai
nāmaitat
prajāpateś
cʰandas
Page: 22
Line : 1
Pada: v
samudrāt
paśavaḥ
prajāyante
Pada: w
paśūnāṃ
prajātyai
\
Pada: x
indro
vai
vr̥trāya
vajraṃ
prāharat
Line : 2
Pada: y
sa
tredʰābʰavat
spʰyas
tr̥tīyaṃ
yūpas
tr̥tīyaṃ
ratʰas
tr̥tīyam
\
Line : 3
Pada: z
yad
aśīryata
tāś
śarkarāḥ
Pada: aa
paśur
vā
agnir
vajraś
śarkarās
\
Pada: ab
yac
cʰarkarābʰiḥ
pariminoti
Line : 4
Pada: ac
vajreṇaivāsmai
paśūn
parigr̥hṇāti
Pada: ad
tasmāt
paśavo
vajreṇa
vidʰr̥tās
Line : 5
Pada: ae
tasmāt
stʰeyān
astʰeyaso
nādatte
Pada: af
daśabʰirdaśabʰiḥ
pariminuyād
annakāmasya
Line : 6
Pada: ag
daśākṣarā
virāḍ
annaṃ
virāḍ
Pada: ah
virājy
evānnādye
pratitiṣṭʰati
Pada: ai
navabʰirnavabʰir
abʰicaratas
Line : 7
Pada: aj
trivr̥d
vajras
\
Pada: ak
vajram
eva
bʰrātr̥vyāya
praharati
Pada: al
saptabʰissaptabʰiḥ
paśukāmasya
Line : 8
Pada: am
sapta
prāṇāḥ
Pada: an
prāṇebʰyo
'dʰi
paśavaḥ
prajāyante
Pada: ao
paśūnāṃ
prajātyai
\
Line : 9
Pada: ap
aparimitya
śarkarās
sikatā
vyūhed
yaṃ
kāmayetāpaśus
syād
iti
\
Pada: aq
aparigr̥hītam
evāsya
retaḥ
parāsiñcaty
apaśur
bʰavati
Line : 10
Pada: ar
parimitya
śarkarās
sikatā
vyūhed
yaṃ
kāmayeta
paśumān
syād
iti
Line : 11
Pada: as
parigr̥hītam
evāsmai
retas
siñcati
paśumān
bʰavati
Line : 12
Pada: at
ccʰandām̐si
vā
agner
yonis
somo
retodʰās
\
Pada: au
yac
cʰandobʰir
nyupya
saumyā
vyūhati
Line : 13
Pada: av
yonā
eva
reto
dadʰāti
vyūhati
Pada: aw
tasmād
yonau
garbʰā
vardʰante
Line : 14
Pada: ax
samānaprabʰr̥tayo
bʰavanti
nānodarkās
Pada: ay
tasmāt
samānād
yoner
nānārūpāḥ
prajāyante
Line : 15
Pada: az
gāyatryā
brāhmaṇasya
vyūhet
\
Pada: ba
gāyatro
hi
brāhmaṇas
Pada: bb
triṣṭubʰā
rājanyasya
Line : 16
Pada: bc
traiṣṭubʰo
hi
rājanyas
\
Pada: bd
jagatyā
vaiśyasya
Pada: be
jāgato
hi
vaiśyas
\
Line : 17
Pada: bf
yatʰāccʰandasam
eva
//
Anuvaka: 5
Line : 18
Pada: a
upām̐śv
anvāha
\
Pada: b
anirukto
vā
etarhy
agnir
yarhy
avyāvr̥ttas
Pada: c
tasmād
upām̐śv
anvāha
Line : 19
Pada: d
ccʰandām̐sy
anvāha
Pada: e
ccʰandobʰir
vā
agnir
uttaravedim
ānaśe
Pada: f
tasmāc
cʰandām̐sy
anvāha
Line : 20
Pada: g
sūryasya
vā
etad
adʰvānaṃ
yanti
yad
aśvaṃ
prāñcaṃ
ca
pratyañcaṃ
cākramayanti
Pada: h
tasmād
asā
ādityaḥ
prāṅ
caiti
pratyaṅ
ca
Line : 21
Pada: i
prājāpatyo
'śvas
\
Pada: j
yad
aśvam
ākramayati
Line : 22
Pada: k
prajāpatinaivainaṃ
cinute
\
Pada: l
apāṃ
pr̥ṣṭʰam
asi
yonir
agner
iti
puṣkaraparṇam
upadadʰāti
Page: 23
Line : 1
Pada: m
sva
evainaṃ
yonau
cinute
Pada: n
śāntyā
anuddāhāya
//
Pada: o
vardʰamāno
mahām̐
ā
ca
puṣkara
iti
Line : 2
Pada: p
vardʰate
hy
eṣa
yo
bʰavati
Pada: q
divo
mātrayā
variṇā
pratʰasveti
Line : 3
Pada: r
pratʰayaty
eva
Pada: s
brahma
yajñānaṃ
pratʰamaṃ
purastād
iti
rukmam
upadadʰāti
Line : 4
Pada: t
brahmamukʰābʰir
vai
prajāpatiḥ
prajābʰir
ārdʰnot
\
Pada: u
r̥ddʰyai
\
Pada: v
ekavim̐śatinirbādʰo
bʰavati
Line : 5
Pada: w
pratiṣṭʰityai
\
Pada: x
ekavim̐śatir
devalokās
Pada: y
tebʰya
eva
bʰrātr̥vyaṃ
nirbādʰate
\
Line : 6
Pada: z
adʰastān
nirbādʰān
kuryāt
\
Pada: aa
bʰrātr̥vyasya
nigr̥hītyai
Pada: ab
na
pr̥tʰivyāṃ
nāntarikṣe
na
divy
agniś
cetavyas
\
Line : 7
Pada: ac
yat
pr̥tʰivyāṃ
cinvītauṣadʰīś
śucā
nirdahet
\
Pada: ad
yad
antarikṣe
vayām̐si
Line : 8
Pada: ae
yad
divi
divam
Pada: af
amr̥tam̐
hiraṇyam
\
Pada: ag
yad
rukmam
upadadʰāti
\
Pada: ah
amr̥ta
evāgniṃ
cinute
//
Line : 9
Pada: ai
hiraṇyagarbʰas
samavartatāgra
iti
puruṣam̐
hiraṇyayam
*
upadadʰāti
FN
cf
.
KpS.31
.7:179.8:
hiraṇmayam.
MS.3.
2.6:23.13:
púruṣo hiraṇyáyaḥ.
Line : 10
Pada: aj
yajamānalokam
evaitena
dādʰāra
* \
FN
emended
.
Ed
.:
dadʰāra
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 106
Pada: ak
atʰo
madʰyejyotiṣam
evāgniṃ
cinute
Line : 11
Pada: al
drapsaś
caskandety
abʰimr̥śati
Pada: am
hotrāsv
evainam̐
satye
pratiṣṭʰāpayati
Pada: an
sarpaśīrṣair
upatiṣṭʰate
Line : 12
Pada: ao
mr̥tyava
evainaṃ
paridadāti
* \
FN
emended
.
Ed
.:
paridadʰāti
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 106
Pada: ap
atʰo
yā
sarpe
tviṣis
tām
evāvarunddʰe
Line : 13
Pada: aq
yad
upadadʰyāt
pramāyukas
syāt
\
Pada: ar
yat
samīcīnam
itaraiś
śīrṣair
upadadʰyād
grāmyān
paśūn
dam̐śukās
syur
Line : 14
Pada: as
yad
viṣūcīnam
āraṇyān
Pada: at
yajur
eva
vadet
Pada: au
tenaiva
tāṃ
tviṣim
avarunddʰe
Line : 15
Pada: av
tena
śāntam
Pada: aw
etasmād
dʰa
vai
purāgnicitam
adidr̥kṣanta
Pada: ax
sarvā
hy
etās
tviṣīr
avāruddʰa
yāgnau
yā
sarpe
yā
sūrye
\
Line : 16
Pada: ay
atʰaitad
vāmadevasya
rākṣogʰnaṃ
yajñamukʰe
Line : 17
Pada: az
yajñamukʰe
vai
yajñaṃ
rakṣām̐si
jigʰām̐santi
Pada: ba
rakṣasām
apahatyai
Pada: bb
pañcarcaṃ
bʰavati
Pada: bc
pāṅkto
'gnir
Line : 18
Pada: bd
yāvān
evāgnis
tasmād
rakṣām̐sy
apahanti
Pada: be
sarvā
diśo
'nuparicāraṃ
juhoti
Line : 19
Pada: bf
digbʰya
eva
rakṣām̐si
hanti
Pada: bg
srucā
upadadʰāti
\
Pada: bh
ime
evaitad
upadʰatte
Pada: bi
tūṣṇīm
upadadʰāti
Line : 20
Pada: bj
na
hīme
yajuṣāptum
arhati
\
Pada: bk
ātmā
vai
puruṣo
bāhū
srucau
Pada: bl
yat
srucā
upadadʰāti
Line : 21
Pada: bm
sātmatvāya
Pada: bn
dakṣiṇato
vai
devānāṃ
rakṣām̐sy
āhutīr
niṣkāvam
ādan
\
Page: 24
Line : 1
Pada: bo
tāni
kārṣmaryeṇāntaradadʰata
Pada: bp
yat
kārṣmaryamayīṃ
*
dakṣiṇata
upadadʰāti
FN
emended
.
Ed
.:
kārṣmaryamayīr
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 107
Line : 2
Pada: bq
rakṣasām
antarhityai
//
Pada: br
gʰr̥tena
pūrayati
Pada: bs
vajro
vai
kārṣmaryo
vajro
gʰr̥tam
\
Pada: bt
vajra
eva
vajraṃ
dadʰāti
Line : 3
Pada: bu
gāyatryopadadʰāti
Pada: bv
gāyatro
vā
agnir
gāyatraccʰandās
Line : 4
Pada: bw
svenaivainaṃ
cʰandasā
samardʰayati
Pada: bx
dadʰnaudumbarīṃ
pūrayati
\
Pada: by
annaṃ
vai
dadʰy
ūrg
udumbaras
\
Line : 5
Pada: bz
anna
evorjaṃ
dadʰāti
Pada: ca
triṣṭubʰopadadʰāti
\
Pada: cb
aindrī
vai
triṣṭub
annam
indriyam
Pada: cc
indriyam
evānnādyam
avarunddʰe
\
Line : 6
Pada: cd
iyaṃ
vai
kārṣmaryamayy
asā
audumbarī
Pada: ce
yad
audumbarīm
uttarām
upadadʰāti
Line : 7
Pada: cf
tasmād
asā
asyā
uttarā
Pada: cg
mūrdʰanvatī
Pada: ch
mūrdʰaivaitābʰyāṃ
kriyate
Line : 8
Pada: ci
virājy
agniś
cetavyas
Pada: cj
srug
vai
virāḍ
Pada: ck
yat
srucā
upadadʰāti
Pada: cl
virājy
evāgniṃ
cinute
//
Anuvaka: 6
Line : 10
Pada: a
yāṃ
vā
avidvān
adʰvaryur
iṣṭakāṃ
pratʰamām
upadadʰāti
tayā
yajamānasya
prāṇam
apidadʰāti
prajāyāś
ca
paśūnāṃ
ca
Line : 11
Pada: b
svayamātr̥ṇṇā
bʰavati
Pada: c
prāṇānām
utsr̥ṣṭyai
Line : 12
Pada: d
svargasya
lokasyānukśātyai
Pada: e
prājāpatyo
'śvas
\
Pada: f
yad
aśvam
upagʰrāpayati
Line : 13
Pada: g
prajāpatinaivainaṃ
cinute
\
Pada: h
iyaṃ
vai
svayamātr̥ṇṇā
\
Pada: i
imām
evaitad
upadʰatte
Line : 14
Pada: j
yadi
manyeta
pūrvo
mātikrānto
bʰrātr̥vya
iti
prācīm
udūhet
\
Pada: k
ya
evainaṃ
pūrvo
'tikrānto
bʰrātr̥vyas
tam
anayā
praṇudate
Line : 15
Pada: l
yadi
manyeta
paścān
me
bʰrātr̥vya
iti
pratīcīm
apohet
\
Line : 16
Pada: m
ya
evāsya
paścād
bʰrātr̥vyas
tam
anayāpanudate
Pada: n
pra
śreyām̐saṃ
bʰrātr̥vyaṃ
nudate
Line : 17
Pada: o
prati
pāpīyām̐saṃ
nudate
//
Pada: p
yadi
manyeta
sadr̥ṅ
mayeti
vicālayet
\
Line : 18
Pada: q
yā
vā
iyaṃ
prajā
vyadʰūnuta
parā
tā
abʰavan
\
Pada: r
iyam
evainaṃ
vidʰūnute
\
Line : 19
Pada: s
atʰaiṣā
dūrveṣṭakā
Pada: t
paśur
vā
agnir
Pada: u
na
paśava
āyavase
*
ramante
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 107
Pada: v
paśubʰya
evaitad
āyatanaṃ
karoti
Line : 20
Pada: w
paśūnāṃ
dʰr̥tyai
Pada: x
kāṇḍātkāṇḍāt
prarohantīti
Pada: y
pratiṣṭʰityai
Line : 21
Pada: z
sahasreṇa
śatena
ceti
Pada: aa
sahasravatī
prajāpatinā
saṃmitā
Pada: ab
gaccʰati
sāhasrīṃ
puṣṭiṃ
paśūnāṃ
ya
evaṃ
vidvān
etām
upadʰatte
\
Line : 22
Pada: ac
atʰaiṣā
vāmabʰr̥t
\
Pada: ad
etayā
vai
devā
asurāṇāṃ
vāmaṃ
paśūn
avr̥ñjata
Page: 25
Line : 1
Pada: ae
vāmam
evaitayā
paśūn
bʰrātr̥vyasya
vr̥ṅkte
Line : 2
Pada: af
dviyajur
bʰavati
Pada: ag
bʰrātr̥vyalokam
eva
dviyajuṣā
vr̥ṅkte
Pada: ah
dvitīye
hi
loke
bʰrātr̥vyas
\
Line : 3
Pada: ai
hiraṇyaśīrṣṇī
bʰavati
Pada: aj
hiraṇyajyotir
eva
svargaṃ
lokam
eti
//
Line : 4
Pada: ak
prabāhuk
kācā
āhatau
bʰavatas
Pada: al
tasmāt
prabāhug
akṣyau
\
Pada: am
atʰaite
retassicau
\
Line : 5
Pada: an
asau
vai
svarāḍ
iyaṃ
virāḍ
Pada: ao
uttānāyām̐
striyāṃ
pumān
retas
siñcati
\
Line : 6
Pada: ap
asā
asyāṃ
retas
siñcati
\
Pada: aq
iyaṃ
prajanayati
\
Pada: ar
agnir
atti
Pada: as
saretasam
agniṃ
cinute
Line : 7
Pada: at
prajāyate
'tty
annaṃ
ya
evaṃ
vidvān
ete
upadʰatte
Pada: au
svarāḍ
asīti
dakṣiṇata
upadadʰāti
Line : 8
Pada: av
tasmād
dakṣiṇataḥ
pumān
striyam
upaśaye
Pada: aw
yadi
pūrvavayase
cinvītobʰe
saha
pratʰamāyāṃ
cityām
upadadʰyāt
Line : 9
Pada: ax
samīcī
evāsmai
retas
siñcatas
\
Line : 10
Pada: ay
anyatarām
upadadʰyād
yaṃ
dviṣyāt
tasya
Pada: az
retasaivainaṃ
vyardʰayati
Pada: ba
yady
uttaravayase
cinvīta
pratʰamāyām
anyāṃ
cityām
upadadʰyād
uttamāyām
anyām
\
Line : 12
Pada: bb
reta
eva
siktam
ābʰyāṃ
parigr̥hṇāti
\
Pada: bc
r̥tavye
upadadʰāti
\
Pada: bd
r̥tūnāṃ
vidʰr̥tyai
Line : 13
Pada: be
dvedve
upadadʰāti
Pada: bf
dvaudvau
hy
r̥tavas
\
Pada: bg
atʰaiṣā
tryālikʰitā
Pada: bh
devāś
ca
vā
asurāś
ca
samāvad
eva
yajñe
'kurvata
Line : 14
Pada: bi
yad
eva
devā
akurvata
tad
asurā
akurvata
Line : 15
Pada: bj
te
devā
etāṃ
tryālikʰitām
apaśyan
\
Pada: bk
tām
uttaralakṣmāṇam
upādadʰata
Pada: bl
tad
asurān
ānvavāyan
\
Line : 16
Pada: bm
tato
devā
abʰavan
parāsurā
abʰavan
Pada: bn
ya
evaṃ
vidvān
etām
uttaralakṣmāṇam
upadʰatte
bʰrātr̥vyasyānanvavāyāya
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
\
Line : 18
Pada: bo
adʰaralakṣmāṇam
upadadʰyād
yaṃ
dviṣyāt
tasya
\
Pada: bp
asurayonim
evainam
anuparābʰāvayati
\
Line : 19
Pada: bq
ime
vai
lokās
tryālikʰitā
\
Pada: br
imān
evaitayā
lokān
āpnoti
Pada: bs
yasyā
mr̥da
ukʰāṃ
kurvanti
tasyā
etāṃ
kuryāt
Line : 20
Pada: bt
tenaivāsya
sarvā
iṣṭakā
jyotiṣmatīr
yajuṣmatīr
bʰavanti
//
Anuvaka: 7
Line : 22
Pada: a
medʰo
vā
eṣa
paśūnāṃ
yat
kūrmas
\
Pada: b
yat
kūrmam
upadadʰāti
\
Pada: c
etam
evainaṃ
medʰam
abʰisaṃjānānāḥ
paśava
upatiṣṭʰante
Line : 23
Pada: d
jīvantam
upadadʰāti
Pada: e
sa
hi
medʰyas
\
Pada: f
catuṣpād
bʰavati
Page: 26
Line : 1
Pada: g
catasro
diśas
\
Pada: h
dikśv
eva
pratitiṣṭʰati
Pada: i
mahī
dyauḥ
pr̥tʰivī
ca
na
iti
Line : 2
Pada: j
dyāvāpr̥tʰivyor
evaitayā
rūpe
dādʰāra
Pada: k
dadʰnā
ca
madʰunā
cābʰyanakti
\
Line : 3
Pada: l
apāṃ
vā
eṣa
oṣadʰīnāṃ
raso
yan
madʰu
Pada: m
yan
madʰunābʰyanakti
\
Pada: n
apām
evauṣadʰīnāṃ
rasam
avarunddʰe
Line : 4
Pada: o
medʰo
vā
eṣa
paśūnām
ūrg
dadʰi
Pada: p
yad
dadʰnābʰyanakti
Pada: q
paśūnām
eva
medʰa
ūrjaṃ
dadʰāti
\
Line : 5
Pada: r
iṣṭakacid
vā
anyo
'gniḥ
paśucid
anyas
\
Pada: s
yaj
jīvantaṃ
kūrmam
upadadʰāti
Line : 6
Pada: t
tenaivainaṃ
paśucitaṃ
karoti
\
Pada: u
eṣa
vai
svargasya
lokasyottamapadī
Line : 7
Pada: v
yatʰā
kṣetravit
prajānann
añjasānyān
nayaty
evam
evainam
eṣa
svargaṃ
lokam
abʰinayati
//
Line : 8
Pada: w
viṣṇor
nābʰā
agniś
cetavyas
\
Pada: x
yo
'nābʰim
agniṃ
cinute
yajamānasya
nābʰim
anupraviśati
Line : 9
Pada: y
sa
enaṃ
nirdahati
\
Pada: z
eṣā
vai
viṣṇor
nābʰis
\
Line : 10
Pada: aa
yad
ulūkʰalam
upadadʰāti
Pada: ab
viṣṇor
eva
nābʰā
agniṃ
cinute
\
Pada: ac
audumbaraṃ
bʰavati
\
Line : 11
Pada: ad
ūrg
vā
udumbaras
\
Pada: ae
ūrjam
eva
madʰyato
dadʰāti
yajamāne
ca
prajāsu
ca
Pada: af
tasmān
madʰyataḥ
prajā
ūrg
ūrjayati
//
Line : 12
Pada: ag
prādeśamātraṃ
bʰavati
\
Pada: ah
etāvatī
hi
viṣṇor
nābʰis
\
Line : 13
Pada: ai
vaiṣṇavyā
karmaṇyayopadadʰāti
*
FN
emended
.
Ed
.:
karmaṇyabʰyopadadʰāti
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 107
Pada: aj
karma
hy
etat
kriyate
\
Pada: ak
atʰaiṣokʰā
\
Pada: al
ojo
vā
etad
vīryam̐
saṃbʰriyate
Line : 14
Pada: am
yad
ukʰā
\
Pada: an
oja
eva
vīryam
avarunddʰe
\
Pada: ao
eṣāṃ
vā
etal
lokānāṃ
jyotir
avarunddʰe
Line : 15
Pada: ap
jyotir
madʰyato
dadʰāti
Pada: aq
madʰyejyotiṣam
agniṃ
cinute
Pada: ar
tasmān
madʰyato
jyotir
upāsate
Line : 16
Pada: as
sikatābʰiḥ
pūrayati
svenāyatanena
\
Pada: at
agner
vā
etad
vaiśvānarasya
bʰasma
yat
sikatās
\
Line : 17
Pada: au
rūpeṇaiva
vaiśvānaram
avarunddʰe
Pada: av
yad
ūnām
upadadʰyāt
kṣodʰuko
yajamānas
syāt
Line : 18
Pada: aw
pūrṇām
*
upadadʰāti
\
FN
emended
.
Ed
.:
pūrṇam
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 107
Pada: ax
akṣodʰuko
yajamāno
bʰavati
\
Line : 19
Pada: ay
anupadasvad
annam
atti
Pada: az
gʰr̥tena
pūrayati
\
Pada: ba
etad
vā
agneḥ
priyaṃ
dʰāma
yad
gʰr̥tam
\
Line : 20
Pada: bb
priyeṇaivainaṃ
dʰāmnā
samardʰayati
//
Anuvaka: 8
Page: 27
Line : 1
Pada: a
ekavim̐śatiṃ
māṣān
pratinyupya
puruṣaśīrṣam
āharati
\
Pada: b
amedʰyā
vai
māṣā
amedʰyaṃ
puruṣaśīrṣam
Line : 2
Pada: c
amedʰyenaivāmedʰyaṃ
krīṇāti
\
Pada: d
ekavim̐śatir
bʰavanti
\
Pada: e
ekavim̐śo
vai
puruṣas
\
Line : 3
Pada: f
yāvān
evāsyātmā
taṃ
krīṇāti
Pada: g
saptadʰātr̥ṇṇāṃ
valmīkavapāṃ
pratinidadʰāti
Line : 4
Pada: h
vyr̥ddʰaṃ
vā
etat
prāṇais
Pada: i
sapta
śīrṣaṇyāḥ
prāṇāḥ
Pada: j
prāṇair
evainat
samardʰayati
Line : 5
Pada: k
yamagātʰā
gāyati
Pada: l
yamalokād
evainad
vr̥ṅkte
Pada: m
tisro
gāyati
Pada: n
traya
ime
lokās
\
Line : 6
Pada: o
ebʰya
evainal
lokebʰyo
vr̥ṅkte
Pada: p
tasmād
gāyate
na
deyaṃ
Pada: q
gātʰā
hy
eva
tad
vr̥ṅkte
\
Line : 7
Pada: r
apa
vā
etasmād
indriyaṃ
krāmati
prāṇāś
śīrṣan
vīryaṃ
cakṣuś
śrotraṃ
vāk
\
Line : 8
Pada: s
vyr̥ddʰendriyaṃ
vā
etad
amedʰyam
\
Pada: t
mr̥taśīrṣam
iti
vā
etad
āhur
Pada: u
medʰyam̐
hiraṇyam
\
Line : 9
Pada: v
yad
dʰiraṇyaśalkaiḥ
pratyasyati
Pada: w
medʰyam
evainad
yajñiyaṃ
karoti
\
Pada: x
ukʰāyām
apidʰāya
pratyasyati
Line : 10
Pada: y
pratiṣṭʰām
evainad
gamayitvā
prāṇais
samardʰayati
Pada: z
sahasradā
asi
sahasrāya
tveti
puruṣaśīrṣam
upadadʰāti
Line : 11
Pada: aa
puruṣo
ha
tvai
sahasraṃ
paśūn
yaccʰati
Pada: ab
sahasram
anye
paśavas
\
Line : 12
Pada: ac
yan
madʰye
puruṣaśīrṣam
upadadʰāti
Pada: ad
sayatvāya
\
Pada: ae
atʰaitāni
paśuśīrṣāṇi
\
Pada: af
etā
ha
vai
sāhasrīr
iṣṭakās
somadakṣaḥ
kauśreyaś
śyāmaparṇāyopadadʰau
Line : 13
Pada: ag
tato
vai
sāhasrīṃ
puṣṭiṃ
paśūnāṃ
jagāma
Line : 14
Pada: ah
gaccʰati
sāhasrīṃ
puṣṭiṃ
paśūnāṃ
ya
evaṃ
vidvān
etā
upadʰatte
Line : 15
Pada: ai
purastāt
pratīcīnam
aśvasya
śira
upadadʰāti
paścāt
prācīnam
r̥ṣabʰasya
Line : 16
Pada: aj
goaśvān
evāsmin
samīco
dadʰāti
Pada: ak
samīcīnāny
upadadʰyād
yaṃ
kāmayeta
paśumān
syād
iti
Line : 17
Pada: al
samīca
evāsmin
paśūn
dadʰāti
Line : 18
Pada: am
viṣūcīnāny
upadadʰyād
yaṃ
kāmayetāpaśus
syād
iti
Pada: an
vimukʰān
evāsmāt
paśūn
karoti
//
Line : 19
Pada: ao
nāntarā
paśuśīrṣāṇi
vyaveyād
adʰvaryur
Pada: ap
yaviṣṭʰo
vai
nāmaiṣo
'gniḥ
Line : 20
Pada: aq
prāṇān
asya
yuveta
pramīyeta
\
Pada: ar
ekam
upadʰāyaitais
sarvair
upatiṣṭʰeta
Pada: as
tad
vā
sarvato
'nuparihāram̐
sādayet
Line : 21
Pada: at
tenaiva
sarvāṇy
upadʰīyante
Pada: au
nārtim
ārcʰaty
adʰvaryur
na
bʰreṣaṃ
nyeti
\
Line : 22
Pada: av
etāvanto
vai
paśavo
dvipādaś
ca
catuṣpādaś
ca
Pada: aw
tān
etac
cʰucārpayati
\
Page: 28
Line : 1
Pada: ax
amum
āraṇyam
anu
te
diśāmīti
Pada: ay
grāmyebʰya
eva
paśubʰya
āraṇyān
paśūñ
śucam
anūtsr̥jati
Line : 2
Pada: az
tasmād
ete
samāvat
paśūnāṃ
prajāyamānānāṃ
kaniṣṭʰās
\
Line : 3
Pada: ba
śucā
hy
eta
r̥tāḥ
//
Anuvaka: 9
Line : 4
Pada: a
paśúr
vā́
agníḥ
Pada: b
paśór
eṣá
yónir
víkriyate
Pada: c
réto
'pasyā̀s
\
Pada: d
yád
apasyā̀
upadádʰāti
Line : 5
Pada: e
yónā
evá
réto
dadʰāti
Pada: f
yadā́
vaí
paśús
saṃvártaté
'tʰa
jāyate
Line : 6
Pada: g
paśávaś
cʰandasyā̀s
\
Pada: h
yád
apasyā̀
ánu
ccʰandasyā̀
upadádʰāti
Pada: i
paśūnā́ṃ
prájātyai
Line : 7
Pada: j
páñcópadadʰāti
Pada: k
pā́ṅktāḥ
paśávas
\
Pada: l
yā́vān
evá
paśús
táṃ
prájanayati
\
Pada: m
iyáṃ
vā́
agnér
atidāhā́d
abibʰet
Line : 8
Pada: n
saítā́
apasyā̀
asr̥jata
Pada: o
tā́
úpādʰatta
Pada: p
yád
apsyā̀
upadʰīyánte
\
Line : 9
Pada: q
asyā́
ánatidāhāya
\
Pada: r
uvā́ca
heyám
ádad
ít
sá
bráhmaṇā́nnaṃ
yásyaitā́
upadʰīyánta
íti
\
Line : 10
Pada: s
átti
bráhmaṇā́nnaṃ
yá
eváṃ
vidvā́n
etā́
upadʰatté
Pada: t
páñca
purástāt
pratī́cīr
úpadadʰāti
Line : 11
Pada: u
tásmāt
purástāt
pratyáṅ
paśúr
jāyate
Pada: v
páñca
dakṣiṇatá
údīcīs
Line : 12
Pada: w
tásmād
dakṣiṇatáḥ
púmān
stríyam
úpaśaye
//
Pada: x
páñca
paścā́t
prā́cīs
Line : 13
Pada: y
tásmāt
paścā́t
prācī́naṃ
réto
dʰīyate
Pada: z
páñcottarā́c
cʰandasyā̀ḥ
Pada: aa
paśávo
vaí
cʰandasyā̀
uttarā́dāyatanāḥ
paśávaḥ
Line : 14
Pada: ab
paśū́n
evá
prájātān
svám
āyátanam
abʰipáryūhati
Line : 15
Pada: ac
paśūnā́m
áhim̐sāyai
Pada: ad
nóttarā́d
apasyā̀
úpadadʰyāt
\
Pada: ae
yád
upadadʰyā́d
abʰīpatáḥ
prajā́
váruṇo
gr̥hṇīyāt
\
Line : 16
Pada: af
apasyā̀
ánu
prāṇabʰŕ̥ta
úpadadʰāti
Pada: ag
rétasy
evá
sikté
prāṇáṃ
mánaś
cákṣuś
śrótraṃ
vā́caṃ
dadʰāti
Line : 17
Pada: ah
tásmāt
prāṇán
páśyañ
śr̥ṇván
vádan
paśúr
jāyate
\
Line : 18
Pada: ai
ayáṃ
puró
bʰū́r
íti
yā́ḥ
prāṇávatīs
tā́ḥ
purástād
úpadadʰāti
Line : 19
Pada: aj
prāṇám
evá
purástād
dadʰāti
Pada: ak
tásmāt
prā́ṅ
paśúḥ
prā́ṇiti
\
Pada: al
ayáṃ
dakṣiṇā́
viśvákarméti
yā́
mánasvatīs
tā́
dakṣiṇatás
\
Page: 29
Line : 1
Pada: am
mána
evá
dakṣiṇató
dadʰāti
Line : 2
Pada: an
tásmād
dákṣiṇó
'rdʰo
manasvítaras
Pada: ao
tásmād
dakṣiṇató
mána
úpacaranti
\
Pada: ap
ayáṃ
paścā́d
viśvávyacā
íti
yā́ś
cákṣuṣmatīs
tā́ḥ
paścā́t
\
Line : 3
Pada: aq
cákṣur
evá
paścā́d
dadʰāti
Pada: ar
tásmāt
prā́ṅ
paśúḥ
paśyati
\
Line : 4
Pada: as
idám
uttarā́t
svàr
íti
yā́ś
śrótravatīs
tā́
uttarā́t
\
Line : 5
Pada: at
śrótram
*
evóttarā́d
dadʰāti
--
FN
emended
.
Ed
.:
śótram
(
*c
cʰótram)
.
Pada: au
tásmād
uttarā́t
paśúr
bʰū́yaś
śr̥ṇoti
\
Pada: av
iyám
upári
matír
íti
yā́
vā́ṅmatīs
tā́
mádʰye
Line : 6
Pada: aw
vā́cam
evá
madʰyató
dadʰāti
Pada: ax
tásmān
madʰyató
vā́g
vadati
\
Line : 7
Pada: ay
akṣṇayópadadʰāti
Pada: az
tásmād
akṣṇayā́ṅgāni
paśávo
háranto
yanti
Line : 8
Pada: ba
yā́ḥ
purástād
upā́dadʰāt
tā́bʰir
vásiṣṭʰa
ārdʰnot
\
Pada: bb
yā́
dakṣiṇatás
tā́bʰir
bʰarádvājas
\
Line : 9
Pada: bc
yā́ḥ
paścā́t
tā́bʰir
jamádagnir
Pada: bd
yā́
uttarā́t
tā́bʰir
viśvā́mitras
\
Pada: be
yā́
mádʰye
tā́bʰir
viśvákarmā
Line : 10
Pada: bf
yá
evám
etā́sām
ŕ̥ddʰiṃ
védardʰnóti
Pada: bg
yá
evám
āsāṃ
kŀ̥ptiṃ
véda
kálpate
'smai
Line : 11
Pada: bh
yá
evám
āsāṃ
bandʰútāṃ
véda
bándʰumān
bʰavati
Pada: bi
yá
evám
āsāṃ
nidā́naṃ
véda
nidā́navān
bʰavati
Line : 12
Pada: bj
yá
evám
āsām
āyátanaṃ
védāyátanavān
bʰavati
Pada: bk
yá
evám
āsāṃ
pratiṣṭʰā́ṃ
véda
gáccʰati
pratiṣṭʰā́m
\
Line : 13
Pada: bl
nidā́navān
āyátanavān
bʰavati
yá
eváṃ
véda
//
Anuvaka: 10
Line : 15
Pada: a
atʰaitā
āśvinīr
Pada: b
utsannayajño
vā
eṣa
yad
agniḥ
Pada: c
ko
ha
tad
veda
yāvad
etasya
na
kriyate
yāvan
na
cīyate
tad
etābʰiḥ
kalpayati
tad
bʰiṣajyati
Line : 17
Pada: d
pañcaitā
upadadʰāti
Pada: e
pāṅkto
'gnir
Pada: f
yāvān
evāgnis
tasmai
bʰeṣajaṃ
karoti
\
Pada: g
agner
evaitābʰir
diśaḥ
kalpayati
\
Line : 18
Pada: h
adityās
tvā
pr̥ṣṭʰe
sādayāmīti
\
Pada: i
imān
evaitayā
lokān
dādʰāra
\
Line : 19
Pada: j
r̥tavyā
upadadʰāti
\
Pada: k
r̥tūnāṃ
kl̥ptyai
Pada: l
pañcopadadʰāti
Pada: m
pañca
vā
r̥tavas
\
Line : 20
Pada: n
yāvanta
evartavas
tān
kalpayati
Pada: o
samānaprabʰr̥tayo
bʰavanti
samānodarkās
Line : 21
Pada: p
samānaprabʰr̥tayo
hy
r̥tavas
samānodarkās
\
Pada: q
ekayā
vyāhr̥tyā
vyāvartayati
Pada: r
tasmād
r̥tavo
vyāvartante
//
Line : 22
Pada: s
tasmāt
samānasya
saṃvatsarasya
nānārūpāṇi
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 107
Pada: t
āśvinīr
anvr̥tavyā
upadadʰāti
Page: 30
Line : 1
Pada: u
retasy
eva
hita
r̥tūn
upadadʰāti
Pada: v
tasmād
reto
hitam
r̥tūn
anu
prajāyate
\
Line : 2
Pada: w
r̥tavyā
anu
vāyavyā
upadadʰāti
\
Pada: x
r̥tūṣv
eva
prāṇaṃ
dadʰāti
Line : 3
Pada: y
tasmād
ete
samānāḥ
pariyanto
na
jīryanti
Pada: z
tasmād
r̥tūn
anu
vāyur
āvarīvartti
Line : 4
Pada: aa
vāyavyā
anv
apsyā
upadadʰāti
Pada: ab
tasmād
vāyur
vr̥ṣṭiṃ
vahati
Pada: ac
vr̥ṣṭim
evaitābʰir
avarunddʰe
Line : 5
Pada: ad
yad
ekadʰopadadʰyād
ekam
r̥tuṃ
varṣet
\
Pada: ae
anuparihāram̐
sādayati
Line : 6
Pada: af
tasmād
r̥tumr̥tuṃ
varṣati
\
Pada: ag
apasyā
anu
vayasyā
upadadʰāti
Pada: ah
paśavo
vai
vayasyās
\
Line : 7
Pada: ai
yad
apasyā
anu
vayasyā
upadadʰāti
Pada: aj
tasmāt
paśavo
nānāmanaso
nānāvratās
\
Line : 8
Pada: ak
apa
evābʰi
samanasas
\
Pada: al
apasyā
upadʰāya
vayasyā
upadadʰyād
yaṃ
kāmayeta
paśumān
syād
iti
Line : 9
Pada: am
saṃjñānaṃ
vā
etat
paśūnāṃ
yad
āpaḥ
Pada: an
paśūnām
eva
saṃjñāne
'gniṃ
cinute
paśumān
bʰavati
Line : 10
Pada: ao
vayasyā
upadʰāyāpasyā
upadadʰyād
yaṃ
kāmayetāpaśus
syād
iti
Line : 11
Pada: ap
paśūnām
evāsaṃjñāne
'gniṃ
cinute
'paśur
bʰavati
//
Line : 12
Pada: aq
catasraḥ
purastād
upadadʰāti
Pada: ar
tasmāt
purastāt
paśur
aṇīyān
\
Pada: as
tasmāc
catvāri
cakṣuṣo
rūpāṇi
dve
śukle
dve
kr̥ṣṇe
Line : 13
Pada: at
mūrdʰanvatīs
Pada: au
tasmāt
purastāt
paśūnāṃ
mūrdʰā
Line : 14
Pada: av
pañcapañcābʰitaḥ
Pada: aw
paśos
sayatvāya
Pada: ax
tasmāt
prāṅ
paśuḥ
pravaṇas
\
Line : 15
Pada: ay
basto
vaya
iti
dakṣiṇata
upadadʰāti
Pada: az
vr̥ṣṇir
vaya
ity
uttarāt
\
Pada: ba
am̐sā
evāsyopadadʰāti
Line : 16
Pada: bb
vyāgʰro
vaya
iti
dakṣiṇe
pakṣe
Pada: bc
sim̐ho
vaya
ity
uttarasmin
Pada: bd
pakṣayor
eva
vīryaṃ
dadʰāti
Line : 17
Pada: be
vyāgʰro
vaya
iti
pūrvām
\
Pada: bf
sim̐ho
vaya
ity
aparām
\
Line : 18
Pada: bg
tasmāt
puro
vyāgʰro
jāyate
paścāt
sim̐haḥ
Pada: bh
puruṣo
vaya
iti
madʰye
Pada: bi
tasmāt
puruṣaḥ
paśūnām
adʰipatiḥ
//
Anuvaka: 11
Line : 20
Pada: a
indrāgnī
avyatʰamānām
iṣṭakāṃ
dr̥m̐hataṃ
yuvam
iti
\
Pada: b
ojo
vai
vīryam
indrāgnī
Line : 21
Pada: c
antarikṣam
eṣā
citis
\
Pada: d
śitʰilam
ivāntarikṣam
\
Pada: e
prajā
antarikṣam
\
Pada: f
prajāsv
evaujo
vīryaṃ
dadʰāti
Line : 22
Pada: g
svayamātr̥ṇṇā
bʰavati
Pada: h
prāṇānām
utsr̥ṣṭyai
Pada: i
svargasya
lokasyānukśāntyai
Page: 31
Line : 1
Pada: j
prājāpatyo
'śvas
\
Pada: k
yad
aśvam
upagʰrāpayati
Pada: l
prajāpatinaivainaṃ
cinute
\
Line : 2
Pada: m
atʰaitā
diśyās
\
Pada: n
devānāṃ
vai
svargaṃ
lokaṃ
yatāṃ
teṣāṃ
diśas
samaklīyanta
Line : 3
Pada: o
ta
etā
diśyā
apaśyan
\
Pada: p
tābʰir
diśo
'dr̥m̐han
Pada: q
yad
etā
upadʰīyante
Line : 4
Pada: r
diśāṃ
vidʰr̥tyai
Pada: s
rājñy
asi
prācī
dig
iti
Pada: t
tasmād
eṣā
diśāṃ
rājñī
Line : 5
Pada: u
virāḍ
asi
dakṣiṇā
dig
iti
Pada: v
tasmād
eṣā
diśāṃ
virājati
Pada: w
samrāḍ
asi
pratīcī
dig
iti
Line : 6
Pada: x
tasmād
atra
sāmrājyam
\
Pada: y
svarāḍ
asy
udīcī
dig
iti
Pada: z
tasmād
atra
svārājyam
Line : 7
Pada: aa
adʰipatny
asi
br̥hatī
dig
iti
Pada: ab
tasmād
eṣā
diśām
adʰipatnī
\
Line : 8
Pada: ac
etāny
eva
sarvāṇi
bʰavati
ya
evaṃ
vidvān
etā
upadʰatte
\
Pada: ad
āyur
me
pāhīti
daśa
purastād
upadadʰāti
Line : 9
Pada: ae
nava
vai
puruṣe
prāṇā
nābʰir
daśamī
Pada: af
prāṇān
evāsmin
dadʰāti
Line : 10
Pada: ag
jyotir
me
yaccʰety
uttamām
\
Pada: ah
jyotir
evottamaṃ
dadʰāti
Pada: ai
tasmād
vāk
prāṇānāṃ
jyotir
uttamam
\
Line : 11
Pada: aj
daśaitā
upadadʰāti
Pada: ak
daśākṣarā
virāṭ
\
Pada: al
virāṭ
cʰandasāṃ
jyotis
\
Line : 12
Pada: am
cakṣur
jyotis
\
Pada: an
cakṣur
eva
prajānāṃ
purastād
dadʰāti
Pada: ao
mā
cʰanda
iti
dakṣiṇata
upadadʰāti
Line : 13
Pada: ap
tasmād
dakṣiṇāvr̥to
māsāḥ
Pada: aq
pr̥tʰivī
cʰanda
iti
paścāt
Line : 14
Pada: ar
pratiṣṭʰityai
\
Pada: as
agnir
devatety
uttarāt
\
Pada: at
ojo
vā
agnir
Pada: au
ojo
evottarād
dadʰāti
Line : 15
Pada: av
tasmād
uttarād
abʰiprayāyī
jayati
Pada: aw
dvādaśa
dakṣiṇata
upadadʰāti
dvādaśa
paścād
dvādaśottarāt
Line : 16
Pada: ax
tāṣ
ṣaṭtrim̐śat
saṃpadyante
Pada: ay
ṣaṭtrim̐śadakṣarā
br̥hatī
Line : 17
Pada: az
br̥hatī
cʰandasām̐
svārājyam
ānaśe
Pada: ba
svārājyaṃ
gaccʰati
ya
evaṃ
vidvān
etā
upadʰatte
Line : 18
Pada: bb
ṣaṭtrim̐śad
etās
\
Pada: bc
ṣaṭtrim̐śadakṣarā
br̥hatī
Pada: bd
bārhatāḥ
paśavo
'ntarikṣa
Line : 19
Pada: be
meṣā
citiḥ
paśavo
'ntarikṣam
\
Pada: bf
paśuṣv
eva
paśūn
dadʰāti
\
Pada: bg
ādityadʰāmāno
vā
anye
prāṇā
aṅgirodʰāmāno
'nye
Line : 20
Pada: bh
ye
purastāt
ta
ādityadʰāmānas
\
Pada: bi
ye
paścāt
te
'ṅgirodʰāmānas
\
Line : 21
Pada: bj
mūrdʰāsi
rāḍ
iti
purastād
upadadʰāti
Pada: bk
ya
ādityadʰāmānaḥ
prāṇās
tām̐s
tad
dādʰāra
Line : 22
Pada: bl
yantrī
rāḍ
iti
paścāt
\
Pada: bm
ye
'ṅgirodʰāmānaḥ
prāṇās
tām̐s
tad
dādʰāra
Page: 32
Line : 1
Pada: bn
sapta
purastād
upadadʰāti
sapta
paścāt
Pada: bo
tasmād
adʰaraḥ
prāṇa
uttareṣāṃ
prāṇānām
ardʰabʰāk
Line : 2
Pada: bp
prajāpatiḥ
prajās
sr̥ṣṭvā
tāsām
akāmayata
mūrdʰā
syām
iti
Line : 3
Pada: bq
sa
etā
mūrdʰanyā
apaśyat
tābʰir
nirajihīta
Pada: br
tāsāṃ
mūrdʰābʰavat
Line : 4
Pada: bs
tan
mūrdʰanyānāṃ
mūrdʰanyātvam
\
Pada: bt
mūrdʰaiva
samānānāṃ
bʰavati
ya
evaṃ
vidvān
etā
upadʰatte
//
Anuvaka: 12
Line : 6
Pada: a
āśus
trivr̥d
iti
purastād
upadadʰāti
Pada: b
yajñamukʰaṃ
vai
trivr̥t
\
Pada: c
yajñamukʰam
eva
purastād
viyātayati
Line : 7
Pada: d
vyomā
saptadaśa
iti
dakṣiṇatas
\
Pada: e
annaṃ
vai
saptadaśas
Pada: f
saptadaśam̐
saṃvatsaram
annam
anuprajāyate
\
Line : 8
Pada: g
annam
eva
dakṣiṇato
bʰavati
Pada: h
tasmād
dakṣiṇena
hastena
puruṣo
'nnam
atti
Line : 9
Pada: i
yat
saptadaśavatīṃ
*
dakṣiṇata
upadadʰāti
FN
emended
.
Ed
.:
saptadaśavatīr
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 107
Pada: j
tasmād
dakṣiṇaṃ
pakṣaṃ
vayām̐sy
anupariplavante
\
Line : 10
Pada: k
ekavim̐śavatīṃ
paścāt
Pada: l
pratiṣṭʰityai
Pada: m
paścād
dʰi
vayām̐si
pratitiṣṭʰanti
Line : 11
Pada: n
pañcadaśavatīm
uttarāt
\
Pada: o
ojo
vai
pañcadaśas
\
Line : 12
Pada: p
oja
evottarād
dadʰāti
Pada: q
tasmād
uttarād
abʰiprayāyī
jayati
\
Pada: r
agner
bʰāgo
'si
dīkṣāyā
ādʰipatyam
*
iti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 107:
pratūrtir aṣṭādaśa
Line : 13
Pada: s
purastād
vai
trivr̥tau
\
Pada: t
abʰipūrvam
eva
yajñamukʰe
viyātayati
Line : 14
Pada: u
pañcadaśavatīṃ
*
dakṣiṇatas
saptadaśavatīm
uttarāt
FN
emended
.
Ed
.:
pañcadaśavatīr
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 107
Pada: v
pakṣayos
sayatvāya
\
Pada: w
annaṃ
vai
saptadaśas
\
Line : 15
Pada: x
yat
saptadaśavatīm
ubʰayata
upadadʰāti
\
Pada: y
annam
evobʰayato
dadʰāti
Pada: z
tasmād
ubʰābʰyām̐
hastābʰyāṃ
parigr̥hya
puruṣo
'nnam
atti
\
Line : 16
Pada: aa
ekavim̐śatī
bʰavati
Pada: ab
pratiṣṭʰityai
\
Line : 17
Pada: ac
agner
bʰāgo
'si
dīkṣāyā
ādʰipatyam
iti
\
Pada: ad
etadetad
vai
devā
etābʰir
aspr̥ṇvan
\
Line : 18
Pada: ae
etadetad
evaitābʰis
spr̥ṇoti
Pada: af
tā
etās
spr̥tayo
nāmeṣṭakās
\
Pada: ag
ekayāstuvata
prajā
adʰīyanteti
\
Line : 19
Pada: ah
etadetad
vai
devā
etābʰir
asr̥janta
\
Pada: ai
etad
evaitābʰis
sarvam
avarunddʰe
\
Line : 20
Pada: aj
arkyasya
vā
eṣā
vidʰām
anuvidʰīyate
\
Pada: ak
annam
arko
'rko
'gnis
\
Line : 21
Pada: al
atty
annaṃ
yasyaiṣaivaṃ
viduṣo
vidʰīyate
//
Anuvaka: 13
Page: 33
Line : 1
Pada: a
devāś
ca
vā
asurāś
ca
samāvad
eva
yajñe
'kurvata
Pada: b
yad
eva
devā
akurvata
tad
asurā
akurvata
Line : 2
Pada: c
te
devā
etāṃ
caturtʰīṃ
citim
apaśyan
\
Pada: d
tām
anyatʰānūcyānyatʰopādadʰata
Line : 3
Pada: e
tad
asurā
nānvavāyan
\
Pada: f
tato
devā
abʰavan
parāsurā
abʰavan
Line : 4
Pada: g
ya
evaṃ
vidvān
etāṃ
caturtʰīṃ
citim
upadʰatte
bʰrātr̥vyasyānanvavāyāya
bʰavaty
ātmanā
parāsya
bʰrtr̥vyo
bʰavati
\
Line : 5
Pada: h
āśus
trivr̥d
iti
purastād
upadadʰāti
Line : 6
Pada: i
yajñamukʰaṃ
vai
trivr̥t
\
Pada: j
yajñamukʰam
eva
purastād
dadʰāti
Pada: k
vyomā
saptadaśa
iti
dakṣiṇatas
\
Line : 7
Pada: l
annaṃ
vai
saptadaśas
\
Pada: m
annam
eva
dakṣiṇato
'varunddʰe
\
Pada: n
ekavim̐śavatīṃ
paścāt
Line : 8
Pada: o
pratiṣṭʰityai
Pada: p
pañcadaśavatīm
uttarāt
\
Pada: q
ojo
vai
pañcadaśas
\
Pada: r
ojo
evottarād
dadʰāti
Line : 9
Pada: s
tasmād
uttarād
abʰiprayāyī
jayati
Pada: t
pratūrtir
aṣṭādaśa
iti
purastāt
\
Pada: u
dvau
trivr̥tau
\
Line : 10
Pada: v
abʰipūrvam
eva
yajñamukʰe
dadʰāti
\
Pada: w
abʰīvartas
savim̐śa
iti
dakṣiṇatas
\
Line : 11
Pada: x
annaṃ
vai
savim̐ṣas
\
Pada: y
annam
eva
dakṣiṇato
'varunddʰe
Pada: z
varco
dvāvim̐śa
iti
paścāt
\
Line : 12
Pada: aa
yad
dve
Pada: ab
dvipād
yajamānaḥ
Pada: ac
pratiṣṭʰityai
Pada: ad
yad
vim̐śatis
\
Pada: ae
dve
virājā
annaṃ
virāṭ
\
Pada: af
virājy
evānnādye
pratitiṣṭʰati
Line : 13
Pada: ag
tapo
navadaśa
ity
uttarāt
Pada: ah
tasmāt
savyo
hastayos
tapasvitaro
bāhukucanaṃ
nigaccʰati
Line : 14
Pada: ai
yoniś
caturvim̐śa
iti
purastāt
\
Pada: aj
yajñamukʰaṃ
vai
caturvim̐śas
\
Line : 15
Pada: ak
yajñamukʰam
eva
purastād
dadʰāti
Pada: al
garbʰāḥ
pañcavim̐śa
iti
dakṣiṇatas
\
Line : 16
Pada: am
annaṃ
vai
pañcavim̐śas
\
Pada: an
annam
eva
dakṣiṇato
'varunddʰe
Pada: ao
yad
daśa
Line : 17
Pada: ap
daśākṣarā
virāḍ
annaṃ
virāḍ
*
FN
emended
.
Ed
.:
annaṃ
.
cf
. 20.1:19.15, 20.4:22.6, 23.8:84.16.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 107
Pada: aq
virājy
evānnādye
pratitiṣṭʰati
//
Pada: ar
yat
pañcadaśa
Pada: as
yajñaḥ
pañcadaśas
\
Line : 18
Pada: at
vajram
evopariṣṭād
dadʰāti
Pada: au
rakṣasām
apahatyai
\
Pada: av
ojas
triṇava
iti
paścāt
\
Line : 19
Pada: aw
ime
vai
lokās
triṇavas
\
Pada: ax
eṣv
eva
lokeṣu
pratitiṣṭʰati
Pada: ay
saṃbʰaraṇas
trayovim̐śa
ity
uttarāt
Line : 20
Pada: az
tasmāt
savyo
hastayos
saṃbʰāryataraḥ
Pada: ba
kratur
ekatrim̐śa
iti
purastāt
\
Line : 21
Pada: bb
vāg
vā
ekatrim̐śas
\
Pada: bc
vācam
eva
yajñamukʰe
dadʰāti
Pada: bd
bradʰnasya
viṣṭapaṃ
catustrim̐śa
iti
dakṣiṇatas
\
Line : 22
Pada: be
asau
vā
ādityo
bradʰnasya
viṣṭapam
\
Pada: bf
brahmavarcasam
asā
ādityas
\
Page: 34
Line : 1
Pada: bg
brahmavarcasam
eva
dakṣiṇato
'varunddʰe
Pada: bh
pratiṣṭʰā
trayastrim̐śa
iti
paścāt
Line : 2
Pada: bi
trayastrim̐śad
devatās
\
Pada: bj
devatāsv
eva
pratitiṣṭʰati
Pada: bk
nākaṣ
ṣaṭtrim̐śa
ity
uttarāt
Line : 3
Pada: bl
svargo
vai
loko
nākas
Pada: bm
svarga
eva
loke
yajamānaṃ
pratiṣṭʰāpayati
//
Anuvaka: 14
Line : 5
Pada: a
ehy
ū
ṣu
bravāṇi
te
//
Line : 6
Pada: b
yatro
kvaca
te
mano
dakṣaṃ
dadʰasa
uttaram
/
Line : 7
Pada: c
tatrā
sadaḥ
kr̥ṇavase
//
Line : 8
Pada: d
nahi
te
pūrtam
akṣipad
bʰuvan
nemānāṃ
vaso
/
Line : 9
Pada: e
atʰā
duvo
vanavase
//
Line : 10
Pada: f
āgnir
agāmi
bʰārato
vr̥trahā
purucetanaḥ
/
Line : 11
Pada: g
divodāsasya
satpatiḥ
//
Line : 12
Pada: h
sa
hi
viśvāti
pārtʰivā
rayiṃ
dāśan
mahitvanā
/
Line : 13
Pada: i
vanvann
avāto
astr̥taḥ
//
Line : 14
Pada: j
sa
pratnavan
navīyasāgne
dyumnena
saṃyatā
/
Line : 15
Pada: k
br̥hat
tatantʰa
bʰānunā
//
Line : 16
Pada: l
agna
āyāhi
vītaye
gr̥ṇāno
havyadātaye
/
Line : 17
Pada: m
ni
hotā
satsi
barhiṣi
//
Line : 18
Pada: n
agniṃ
dūtaṃ
vr̥ṇīmahe
hotāraṃ
viśvavedasam
/
Line : 19
Pada: o
asya
yajñasya
sukratum
//
Line : 20
Pada: p
agnir
vr̥trāṇi
jaṅgʰanat
\
Pada: q
agnināgnis
samidʰyate
\
Pada: r
agnim̐
stomena
bodʰaya
\
Pada: s
agnir
mūrdʰā
Line : 21
Pada: t
preddʰo
agne
\
Pada: u
agnim̐
hotāraṃ
manye
//
Line : 22
Pada: v
ebʰir
no
arkair
bʰavā
no
arvāṅ
svar
ṇa
jyotiḥ
/
Line : 23
Pada: w
agne
viśvebʰis
sumanā
anīkaiḥ
//
Page: 35
Line : 1
Pada: x
adʰa
hy
agne
krator
bʰadrasya
Pada: y
dakṣasya
sādʰoḥ
/
ratʰīr
r̥tasya
br̥hato
babʰūtʰa
//
Line : 3
Pada: z
agnā
yo
martyo
duvo
dʰiyaṃ
jujoṣa
dʰītibʰiḥ
/
Line : 4
Pada: aa
bʰasan
nu
ṣu
pra
pūrvya
iṣaṃ
vurītāvase
//
Line : 5
Pada: ab
agnes
stomaṃ
manāmahe
sidʰram
adya
divaspr̥śaḥ
/
Line : 6
Pada: ac
devasya
draviṇasyavaḥ
//
Anuvaka: 15
Line : 7
Pada: a
vaiśvānaro
na
ūtaye
//
Pada: b
pr̥ṣṭo
divi
//
Line : 8
Pada: c
parjanyāya
pragāyata
divas
putrāya
mīḍʰuṣe
/
Line : 9
Pada: d
sa
no
yavasam
iccʰatu
//
Line : 10
Pada: e
idaṃ
vacaḥ
parjanyāya
svarāje
hr̥do
astv
antaraṃ
taj
jujoṣat
/
Line : 11
Pada: f
mayobʰuvo
vr̥ṣṭayas
santv
asmai
supippalā
oṣadʰīr
devagopāḥ
//
Line : 12
Pada: g
samidʰo
agna
ājyasya
vyantu
Pada: h
tanūnapād
agna
ājyasya
vetu
\
Pada: i
iḍo
agna
ājyasya
vyantu
Line : 13
Pada: j
barhir
agna
ājyasya
vetu
Pada: k
duro
agna
ājyasya
vyantu
Pada: l
duro
agna
ājyasya
vyantu
\
Line : 14
Pada: m
iḍo
agna
ājyasya
vyantu
Pada: n
barhir
agna
ājyasya
vetu
Line : 15
Pada: o
duro
agna
ājyasya
vyantu
\
Pada: p
uṣāsānaktāgna
ājyasya
vītām
\
Pada: q
daivyā
hotārāgna
ājyasya
vītām
\
Line : 16
Pada: r
tisro
devīr
agna
ājyasya
vyantu
//
Pada: s
svāhāgnim
\
Pada: t
svāhā
somam
\
Line : 17
Pada: u
svāhāgnim
\
Pada: v
svāhā
somam
\
Pada: w
svāhā
savitāram
\
Pada: x
svāhā
sarasvatīm
\
Line : 18
Pada: y
svāhā
pūṣaṇam
\
Pada: z
svāhā
marutas
svatavasas
Pada: aa
svāhā
viśvān
devān
Pada: ab
svāhā
dyāvāpr̥tʰivī
Line : 19
Pada: ac
svāhāgnim̐
hotāram
\
Pada: ad
svāhā
devā
ājyapā
juṣāṇā
ājyasya
vyantu
Line : 20
Pada: ae
tvam
agne
sapratʰā
asi
Pada: af
tvam̐
soma
mahe
bʰagam
Pada: ag
agnir
mūrdʰā
Pada: ah
bʰuvo
yajñasya
Line : 21
Pada: ai
vr̥ṣā
soma
Pada: aj
yā
te
dʰāmāni
Pada: ak
tat
\
Pada: al
viśvā
rūpāṇi
Pada: am
pāvakā
nas
\
Pada: an
ā
no
divaḥ
Line : 22
Pada: ao
pūṣā
gā
anvetu
nas
\
Pada: ap
śukraṃ
te
anyat
//
Page: 36
Line : 1
Pada: aq
iheha
vas
svatavaso
marutas
sūryatvacaḥ
/
Line : 2
Pada: ar
śarmā
sapratʰā
āvr̥ṇe
//
Line : 3
Pada: as
pra
citram
arkaṃ
gr̥ṇate
turāya
mārutāya
svatavase
bʰaradʰvam
/
Line : 4
Pada: at
ye
sahām̐si
sahasā
sahante
rejate
agne
pr̥tʰivī
makʰebʰyaḥ
//
Line : 5
Pada: au
viśve
devās
\
Pada: av
ye
keca
jmā
Pada: aw
mahī
dyaur
Pada: ax
gʰr̥tavatī
Pada: ay
piprīhi
devān
Pada: az
ā
devānām
\
Line : 6
Pada: ba
devaṃ
barhir
Pada: bb
vasuvane
vasudʰeyasya
vetu
Pada: bc
devīr
dvāras
\
Pada: bd
vasuvane
vasudʰeyasya
vyantu
Line : 7
Pada: be
devī
uṣāsānaktā
Pada: bf
vasuvane
vasudʰeyasya
vītām
oṃ
Pada: bg
devī
joṣṭrī
Pada: bh
vasuvane
vasudʰeyasya
vītām
\
Line : 8
Pada: bi
devī
ūrjāhutī
Pada: bj
vasuvane
vasudʰeyasya
vītām
\
Pada: bk
devā
daivyā
hotārā
Line : 9
Pada: bl
vasuvane
vasudʰeyasya
vītām
\
Pada: bm
devīs
tisras
tisro
devīr
Pada: bn
vasuvane
vasudʰeyasya
vyantu
Line : 10
Pada: bo
devo
narāśam̐sas
\
Pada: bp
vasuvane
vasudʰeyasya
vetu
Pada: bq
devo
agnis
sviṣṭakr̥t
\
Line : 11
Pada: br
śaṃ
no
bʰavantu
Pada: bs
vājevāje
//
Line : 12
Pada: bt
iti
śrīyajuṣi
kāṭʰake
carakaśākʰāyāṃ
madʰyamikāyām
apetavītaṃ
nāma
viṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.