TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 19
Previous part

Sthanaka: 19  
Anuvaka: 1  
Page: 1  
Line : 1  Pada: a     om //


Pada: b     
sāvitrair abʰrim ādatte

Pada: c     
prasūtyai \

Pada: d     
iyaṃ vai gāyatry antarikṣaṃ triṣṭub dyaur jagatī diśo 'nuṣṭup

Line : 2  Pada: e     
cʰandobʰir evainām ebʰyo lokebʰya āvartayati \


Pada: f     
ubʰayataḥkṣṇud bʰavati \

Line : 3  Pada: g     
anyataḥkṣṇuten nvai * pʰāleneyad annaṃ kriyate \
      
--
      
FN emended. Ed.: *nvai. Mittwede, Textkritische Bemerkungen, p. 103

Pada: h     
annam arko 'rko 'gnir

Pada: i     
annasyārkasyāvaruddʰyai \


Line : 4  Pada: j     
aratnimātrīṃ kuryāt

Pada: k     
puruṣeṇa vai yajñas saṃmitas \

Pada: l     
yajñapuruṣā saṃmitām * \
      
FN Mittwede, Textkritische Bemerkungen, p. 103


Line : 5  Pada: m     
vyāmamātrīṃ kuryāt \

Pada: n     
etāvad vai puruṣe vīryam \

Pada: o     
vīryeṇa saṃmitām


Pada: p     
aparimitāṃ kuryāt \

Line : 6  Pada: q     
aparimitasyāvaruddʰyai


Pada: r     
yo vr̥kṣaḥ pʰalagrahis tasya kuryāt \

Line : 7  Pada: s     
eṣa vai vanaspatīnāṃ vīryāvattamas

Pada: t     
savīryatvāya


Pada: u     
kalmāṣīṃ vaiṇavīm̐ suṣirāṃ kuryāt \

Line : 8  Pada: v     
agnir vai devebʰyo 'pākrāmat

Pada: w     
sa veṇuṃ prāviśat

Pada: x     
sa etāni varmāṇy anahyata yāni parūm̐ṣi \

Line : 9  Pada: y     
etaṃ * lokam anvacarad yat suṣiras *
      
FN Raghuvira, KpS, xxvi: parūm̐ṣi sa etaṃ
      
FN emended. Ed.: suṣis. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 103

Pada: z     
sa yatrayatrāvasat tan niradahat tat kalmāṣam * abʰavat \
      
FN emended. Ed.: kalmaṣam. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 103

Line : 10  Pada: aa     
yat kalmāṣī vaiṇavī suṣirā bʰavati

Pada: ab     
hy āgneyītamā

Line : 11  Pada: ac     
samr̥ddʰyai \

Pada: ad     
atʰo yad evāsyātra nyaktaṃ tasyāvaruddʰyai //


Anuvaka: 2  
Line : 12  Pada: a     
agnir vai devebʰyo 'pākrāmat

Pada: b     
sa yatrayatrāgaccʰat taṃ prajāpatir anvapaśyat

Line : 13  Pada: c     
prājāpatyo 'śvas \

Pada: d     
yad aśvena yanti \

Pada: e     
agner evānukśātyai \


Pada: f     
etena vai devā asurān uttamam abʰyabʰavan

Line : 14  Pada: g     
yad aśvena yanti

Pada: h     
bʰrātr̥vyasyābʰibʰūtyai \


Pada: i     
etaṃ vai rakṣām̐si nātaran

Page: 2  
Line : 1  Pada: j     
yad aśvena yanti

Pada: k     
rakṣasām atīrtyai \


Pada: l     
aśvaṃ pūrvaṃ nayanti gardabʰam aparam \

Pada: m     
pāpavasīyasasya vyāvr̥ttyai

Line : 2  Pada: n     
tasmāt puṇyaṃ pūrvaṃ yantaṃ pāpīyān paścād anveti


Line : 3  Pada: o     
gardabʰena saṃbʰarati

Pada: p     
tasmād eṣa samāvat paśūnāṃ reto dadʰānānāṃ kaniṣṭʰas \

Line : 4  Pada: q     
agnir hy asya reto niradahat \


Pada: r     
yad etenāsyām ūrjam arkam̐ saṃbʰarati

Pada: s     
tasmād eṣo 'syāṃ jīvitatamaḥ //


Line : 5  Pada: t     
pratūrtaṃ vājinn ādrava yuñjātʰāṃ rāsabʰaṃ yuvam iti \

Pada: u     
aśvagardabʰayor evaiṣa


Line : 6  Pada: v     
yogeyoge tavastaraṃ vājevāje havāmahe sakʰāya indram ūtaya iti \

Line : 7  Pada: w     
ūtyai hi vājāyāgniś cīyate


Pada: x     
pratūrvann ehy * avakrāmann aśastīr iti
      
FN emended. Ed.: ahy. cf. 16.1:221.15. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 103

Pada: y     
bahur vai bʰavato bʰrātr̥vyas \

Line : 8  Pada: z     
bʰavaty eṣa yo 'gniṃ cinute

Pada: aa     
vajry aśvaḥ

Pada: ab     
pāpmāśastir bʰrātr̥vyas \

Line : 9  Pada: ac     
vajreṇaiva pāpmānaṃ bʰrātr̥vyam avakrāmati


Pada: ad     
rudrasya gāṇapatye mayobʰūr ehīti

Line : 10  Pada: ae     
raudrā vai paśavas \

Pada: af     
rudram eva paśūn niryācyātmane karma kurute \


Pada: ag     
urv antarikṣaṃ vīhīti \

Line : 11  Pada: ah     
antarikṣadevatyo hy eṣa etarhi


Pada: ai     
pūṣṇā sayujā saheti

Pada: aj     
pūṣā adʰvanām̐ saṃnetā

Line : 12  Pada: ak     
samaṣṭyai //


Pada: al     
pr̥tʰivyās sadʰastʰād agniṃ purīṣyam aṅgirasvad ābʰareti

Line : 13  Pada: am     
purīṣāyatano agnir aṅgirasa etam agre devatābʰis samabʰaran

Pada: an     
sāyatanam evainaṃ devatābʰis saṃbʰarati \


Line : 14  Pada: ao     
agniṃ purīṣyam aṅgirasvad accʰema iti brūyād yena saṃgaccʰeta

Line : 15  Pada: ap     
sarvo vai puruṣo 'gnimān

Pada: aq     
vājam evāsya vr̥ṅkte


Pada: ar     
prajāpataye procyāgniś cetavyas \

Line : 16  Pada: as     
rājñe procya

Pada: at     
sa hi prājāpatyatamas \


Pada: au     
iyaṃ vāva prajāpatis

Line : 17  Pada: av     
tasyā eṣa karṇo yad valmīkas \

Pada: aw     
yad valmīkavapām uddʰatyābʰimantrayate

Pada: ax     
prajāpataya eva procyāgniṃ cinute

Line : 18  Pada: ay     
śr̥ṇvanty enam agniṃ cikyānam asā agnim aceṣṭeti

Line : 19  Pada: az     
karṇo hi

Pada: ba     
karṇāyāha //


Anuvaka: 3  
Line : 20  Pada: a     
anv agnir uṣasām agram akʰyad iti \

Pada: b     
anukśātyai \


Pada: c     
āgatya vājy adʰvānam̐ sarvā mr̥dʰo vidʰūnuta iti

Line : 21  Pada: d     
mr̥dʰa evaitayāpahate \


Pada: e     
ākramya vājin pr̥tʰivīm agnim iccʰa rucā tvam iti \

Line : 22  Pada: f     
aiccʰad etaṃ pūrvayā prajāpatir avindad uttarayā \

Pada: g     
iccʰaty eva pūrvayā vindaty uttarayā


Page: 3  
Line : 1  Pada: h     
dyaus te pr̥ṣṭʰaṃ pr̥tʰivī sadʰastʰam iti

Pada: i     
vajrī aśvaḥ prājāpatyas \

Line : 2  Pada: j     
lomabʰir ubʰayādataḥ paśūn ati dadbʰir anyatodatas \

Pada: k     
vajreṇaiva bʰrātr̥vyam avagr̥hṇāti


Line : 3  Pada: l     
yatra vai yajñasyānurūpaṃ kriyate tat paśavo 'nurūpā jāyante //

Line : 4  Pada: m     
utkrāmodakramīd ity anurūpābʰām utkramayati

Pada: n     
tasmāt paśavo 'nurūpā jāyante


Line : 5  Pada: o     
dvābʰyām \

Pada: p     
dvipād yajamānaḥ

Pada: q     
pratiṣṭʰityai


Pada: r     
yāṃ anagnā adʰvaryur āhutiṃ juhoty andʰo 'dʰvaryur bʰavati

Line : 6  Pada: s     
rakṣām̐si yajñaṃ gʰnanti \

Pada: t     
agnir vai varuṇānīr abʰyakāṃayata

Line : 7  Pada: u     
tasya tejaḥ parāpatat

Pada: v     
tad dʰiraṇyam abʰavat \

Pada: w     
yad dʰiraṇyam upāsya juhoti \

Line : 8  Pada: x     
agnimaty eva juhoti

Pada: y     
samr̥ddʰyai

Pada: z     
nāndʰo 'dʰvaryur bʰavati

Pada: aa     
na rakṣām̐si * yajñaṃ gʰnanti
      
FN emended. Ed. rakṣām̐si. cf. KpS.30.1:159.13. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 104


Line : 9  Pada: ab     
jigʰarmy agniṃ manasā gʰr̥teneti

Pada: ac     
mano vai vācaḥ kṣepīyas \

Pada: ad     
manasaivāhutim āpnoti


Line : 10  Pada: ae     
pratikṣiyantaṃ bʰuvanāni viśveti

Pada: af     
tasmād eṣa sarvāḥ prajāḥ pratyaṅ kṣiyate *
      
FN Mittwede, Textkritische Bemerkungen, p. 104: kṣiyati


Line : 11  Pada: ag     
vyaciṣṭʰam annaṃ rabʰasaṃ vidānam iti \

Pada: ah     
annam evāsmai svadayati \


Line : 12  Pada: ai     
ā tvā jigʰarmi vacasā gʰr̥teneti

Pada: aj     
pūrvam evoditam anuvadati \


Pada: ak     
arakṣasā manasā taj juṣetʰā iti

Line : 13  Pada: al     
rakṣasām apahatyai


Pada: am     
maryaśrīs spr̥hayadvarṇo agnir iti \

Pada: an     
apacitim evāsmin dadʰāti


Line : 14  Pada: ao     
dvābʰyāṃ juhoti

Pada: ap     
dvipād yajamānaḥ

Pada: aq     
pratiṣṭʰityai //


Line : 15  Pada: ar     
yajñamukʰeyajñamukʰe vai yajñaṃ rakṣām̐si jigʰām̐santi

Pada: as     
yat parilikahati

Pada: at     
rakṣasām apahatyai


Line : 16  Pada: au     
tisr̥bʰiḥ parilikʰati

Pada: av     
traya ime lokās \

Pada: aw     
ebʰya eva lokebʰyo rakṣām̐sy apahanti


Line : 17  Pada: ax     
pari vājapatiḥ kavir iti gāyatryā parilikʰati

Pada: ay     
brahma vai gāyatrī

Line : 18  Pada: az     
brahmaṇaivainaṃ parigr̥hṇāti


Pada: ba     
pari tvāgne puraṃ vayam ity anuṣṭubʰā

Line : 19  Pada: bb     
vāg anuṣṭub

Pada: bc     
anuṣṭup sarvāṇi * ccʰandām̐si paribʰūr
      
FN emended. Ed.: vāg anuṣṭup sarvāṇi. Mittwede, Textkritische Bemerkungen, p. 104

Pada: bd     
vācaiva sarvāṇi ccʰandām̐si parigr̥hṇāti


Line : 20  Pada: be     
tvam agne dyubʰir iti triṣṭubʰā

Pada: bf     
vīryaṃ vai triṣṭub

Pada: bg     
vīryeṇaivainaṃ parigr̥hṇāti \


Line : 21  Pada: bh     
anuṣṭubʰā madʰyataḥ parilikʰati

Pada: bi     
vāg anuṣṭub

Pada: bj     
vācam eva madʰyato dadʰāti

Line : 22  Pada: bk     
tasmān madʰyato vāg vadati


Pada: bl     
tejo vai gāyatrī

Pada: bm     
yajño 'nuṣṭub

Page: 4  
Line : 1  Pada: bn     
indriyaṃ triṣṭup

Pada: bo     
tejasā caivendriyeṇa ca yajñam ubʰayata ātman parigr̥hṇāti //


Anuvaka: 4  
Line : 3  Pada: a     
sāvitrābʰyāṃ kʰanati

Pada: b     
prasūtyai

Pada: c     
dʰūmam eva pūrveṇa vindati jyotir uttareṇa


Line : 4  Pada: d     
dvābʰyām \

Pada: e     
dvipād yajamānaḥ

Pada: f     
pratiṣṭʰityai \


Pada: g     
apāṃ pr̥ṣṭʰam asi yonir agner iti puṣkaraparṇam ādatte \

Line : 5  Pada: h     
apām̐ hy etat pr̥ṣṭʰaṃ yonir agneḥ


Pada: i     
puṣkaraparṇena saṃbʰarati

Pada: j     
svenaivainaṃ yoninā saṃbʰarati

Line : 6  Pada: k     
śāntyai \

Pada: l     
anuddāhāya


Pada: m     
kr̥ṣṇājinena saṃbʰarati

Pada: n     
yajño vai kr̥ṣṇājinam \

Line : 7  Pada: o     
yajñenaiva yajñam̐ saṃbʰarati \

Pada: p     
askandāya

Pada: q     
na hi yajñe yajñas skandati \

Pada: r     
etad vai brahmaṇo rūpaṃ yat kr̥ṣṇājinam \

Line : 8  Pada: s     
brahmaṇā caivainam r̥ksāmābʰyāṃ ca saṃbʰarati


Line : 9  Pada: t     
śarma ca stʰo varma ca stʰa iti sam̐str̥ṇāti \

Pada: u     
iyaṃ vai puṣkaraparṇam asau kr̥ṣṇājinam

Line : 10  Pada: v     
ime evaitat sam̐str̥ṇāti \


Pada: w     
accʰidre bahule ubʰe iti \

Pada: x     
accʰidre hīme bahule ubʰe


Line : 11  Pada: y     
vyacasvatī iti

Pada: z     
tasmād ime vyacasvatī


Pada: aa     
bʰartam agniṃ purīṣyam iti

Pada: ab     
purīṣyo hy eṣa


Line : 12  Pada: ac     
saṃvasātʰām̐ svarvidau samīcī urasā tmaneti

Pada: ad     
tasmād ime nānā satī samīcī


Line : 13  Pada: ae     
agnim antar bʰariṣyantī jyotiṣmantam ajasram id iti

Line : 14  Pada: af     
jyotir evāsminn ajasraṃ dadʰāti


Pada: ag     
purīṣyo 'si viśvabʰarā iti

Pada: ah     
purīṣyo hy eṣa viśvabʰarās \


Line : 15  Pada: ai     
atʰarvā tvā pratʰamo niramantʰad agna iti

Pada: aj     
prajāpatir atʰarvā

Line : 16  Pada: ak     
prajāpatir etam agre 'mantʰat

Pada: al     
prajāpatir evainaṃ janayati


Pada: am     
tam u tvā dadʰyaṅṅ r̥ṣir iti

Line : 17  Pada: an     
dadʰyaṅ ātʰarvaṇas tejasvy āsīt

Pada: ao     
tenaivainam̐ saṃbʰarati


Pada: ap     
tam u tvā pātʰyo vr̥ṣeti

Line : 18  Pada: aq     
pūrvam evoditam anuvadati


Pada: ar     
catasr̥bʰis saṃvapati

Pada: as     
catvāri vai cʰandām̐si

Line : 19  Pada: at     
ccʰandobʰir evainam̐ saṃvapati


Pada: au     
gāyatrībʰir brāhmaṇasya saṃvapet \

Pada: av     
gāyatro hi brāhmaṇas

Line : 20  Pada: aw     
triṣṭubbʰī rājanyasya

Pada: ax     
traiṣṭubʰo hi rājanyas \

Pada: ay     
jagatībʰir vaiśyasya

Pada: az     
jāgato hi vaiśyas \

Line : 21  Pada: ba     
yatʰācʰandasam eva \


Pada: bb     
ubʰayībʰis saṃvaped yaṃ * kāmayeta vasīyān syād iti
      
FN emended. Ed.: ya. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 104

Line : 22  Pada: bc     
tejo vai gāyatrīndriyaṃ triṣṭup

Pada: bd     
tejaś caivāsminn indriyaṃ ca samīcī dadʰāti \


Pada: be     
aṣṭābʰis saṃvapati \

Line : 23  Pada: bf     
aṣṭākṣarā gāyatrī

Pada: bg     
gāyatro 'gnir

Pada: bh     
yāvān evāgnis tam̐ saṃbʰarati


Line : 24  Pada: bi     
sīda hotar iti

Pada: bj     
devatā evāsmin sam̐sādayati


Pada: bk     
ni hoteti

Pada: bl     
manuṣyān eva


Page: 5  
Line : 1  Pada: bm     
sam̐sīdasveti

Pada: bn     
vayām̐sy eva


Pada: bo     
janiṣṭa hi jenyo agre ahnām iti

Pada: bp     
devamanuṣyān evāsmin sam̐sannān prajanayati //


Anuvaka: 5  
Line : 3  Pada: a     
apo devīr upa sr̥ja madʰumatīr iti \

Pada: b     
oṣadʰīnāṃ pratiṣṭʰityai


Pada: c     
tāsām āstʰānād ujjihatām oṣadʰayas supippalā iti

Line : 4  Pada: d     
tasmād oṣadʰayaḥ pʰalaṃ gr̥hṇanti


Line : 5  Pada: e     
saṃ te vāyur mātariśvā dadʰātv iti

Pada: f     
tasmād vāyur vr̥ṣṭiṃ vahati

Pada: g     
prāṇo vai vāyuḥ

Line : 6  Pada: h     
prāṇam evāsmin dadʰāti


Pada: i     
tasmai deva vaṣaḍ astu tubʰyam iti

Pada: j     
ṣaḍ r̥tavas \

Line : 7  Pada: k     
r̥tuṣv eva vr̥ṣṭiṃ dadʰāti

Pada: l     
tasmād r̥tumr̥tuṃ varṣati


Pada: m     
yat pratyakṣaṃ vaṣaṭ kuryād yātayāmā vaṣaṭkāras syāt \

Line : 8  Pada: n     
yan na vaṣaṭ kuryād rakṣām̐si yajñam̐ hanyus

Pada: o     
tasmai deva vaṣaḍ astu tubʰyam iti

Line : 9  Pada: p     
parokṣaṃ na yātayāmā vaṣaṭkāro bʰavati

Pada: q     
na rakṣām̐si yajñaṃ gʰnanti //


Line : 10  Pada: r     
yad ājyena juhuyāc cʰucā pr̥tʰivīm arpayet \

Pada: s     
apo ninayati

Line : 11  Pada: t     
śāntyā anuddāhāya


Pada: u     
sujāto jyotiṣeti \

Pada: v     
etarhi eṣa jāyate yarhi saṃbʰriyate

Line : 12  Pada: w     
jāta evāsmiñ jyotir dadʰāti


Pada: x     
śarma varūtʰam āsadat svar iti

Pada: y     
brahma vai śarma varūtʰam \

Line : 13  Pada: z     
brahmaṇy evainaṃ pratiṣṭʰāpayati


Pada: aa     
vāso agne viśvarūpam̐ saṃvyayasva vibʰāvasa iti

Line : 14  Pada: ab     
ccʰandām̐si agner vāsas \

Pada: ac     
cʰandobʰir evainaṃ paridadʰāti * \
      
FN Raghuvira, KpS, xxvi: paridadʰāty anuṣṭubʰā. Mittwede, Textkritische Bemerkungen, p. 104

Pada: ad     
anuṣṭub agneḥ priyā tanūḥ

Line : 15  Pada: ae     
priyayaivainaṃ tanvā paridadʰāti

Pada: af     
veduko vāso bʰavati ya evaṃ veda //


Line : 16  Pada: ag     
varuṇamenir eṣa upanaddʰas \

Pada: ah     
ud u tiṣṭʰa svadʰvarordʰva ū ṣu ṇa ūtaya iti \

Line : 17  Pada: ai     
ūrdʰvām eva varuṇamenim utsuvati


Pada: aj     
dvābʰyām \

Pada: ak     
dvipād yajamānaḥ

Line : 18  Pada: al     
pratiṣṭʰityai


Pada: am     
sa jāto garbʰo asi rodasyor iti \

Pada: an     
ime vai rodasī

Pada: ao     
anayor eṣa garbʰas \

Line : 19  Pada: ap     
anayor evainaṃ pratiṣṭʰāpayati \


Pada: aq     
agne cārur vibʰr̥ta oṣadʰīṣv iti

Line : 20  Pada: ar     
tasmād agnis sarvā anv oṣadʰīḥ


Pada: as     
pra mātr̥bʰyo adʰi kanikradad iti \

Pada: at     
oṣadʰayo etasya mātaras

Line : 21  Pada: au     
tābʰya evainam adʰipraṇayati


Pada: av     
stʰiro bʰava vīḍvaṅga iti

Page: 6  
Line : 1  Pada: aw     
gardabʰa eva stʰemānaṃ dadʰāti

Pada: ax     
tasmād eṣa paśūnāṃ bʰārabʰāritamas \


Pada: ay     
śivo bʰava prajābʰyo mānuṣībʰyas tvam aṅgira iti \

Line : 2  Pada: az     
abʰi eṣa etarhi prajāś śocayati

Line : 3  Pada: ba     
śāntyai //


Pada: bb     
dyāvāpr̥tʰivī abʰiśuco * māntarikṣaṃ vanaspatīn iti \
      
FN Mittwede, Textkritische Bemerkungen, p. 104

Line : 4  Pada: bc     
ebʰya evainaṃ lokebʰyaś śamayati


Pada: bd     
praitu vājī kanikradad iti

Pada: be     
samaṣṭyai


Line : 5  Pada: bf     
pādy āyuṣaḥ pureti \

Pada: bg     
āyur evāsmin dadʰāti

Pada: bh     
tasmād gardabʰas sarvam āyur eti

Pada: bi     
tasmād gardabʰe pramīte bibʰyati


Line : 6  Pada: bj     
vr̥ṣāgniṃ vr̥ṣaṇaṃ bʰarann iti

Pada: bk     
vr̥ṣā hy eṣa vr̥ṣāṇaṃ bʰarati \


Line : 7  Pada: bl     
apāṃ garbʰam̐ samudriyam iti \

Pada: bm     
apām̐ hy eṣa garbʰas samudriyas \


Pada: bn     
agna āyāhi vītaya iti \

Line : 8  Pada: bo     
agninā vai devā idam agre vyāyan

Pada: bp     
vītyai


Pada: bq     
pracyuto eṣa etarhy āyatanād agataḥ pratiṣṭʰām̐ sa yajamānaṃ caivādʰvaryuṃ ca dʰyāyati \

Line : 9  Pada: br     
r̥tam̐ satyam r̥tam̐ satyam iti \

Line : 10  Pada: bs     
iyaṃ r̥tam asau satyam

Pada: bt     
anayor evainaṃ pratiṣṭʰāpayati \


Pada: bu     
oṣadʰayaḥ pratigr̥hṇītāgnim etam̐ śivam āyantam abʰy atra yuṣmān iti \

Line : 11  Pada: bv     
oṣadʰayo etasya bʰāgadʰeyam \

Line : 12  Pada: bw     
tābʰir evainam̐ samyañcaṃ dadʰāti \

Pada: bx     
atʰo yābʰya enaṃ pracyāvayati tāsv enaṃ pratiṣṭʰāpayati //


Line : 13  Pada: by     
puṣpavatīs supippalā iti

Pada: bz     
tasmād oṣadʰayaḥ pʰalaṃ gr̥hṇanti


Line : 14  Pada: ca     
dvābʰyām upāvaharati

Pada: cb     
dvipād yajamānaḥ

Pada: cc     
pratiṣṭʰityai


Pada: cd     
vi pājaseti vi sram̐sayati

Line : 15  Pada: ce     
varuṇamenim eva viṣyati \


Pada: cf     
āpo hi ṣṭʰā mayobʰuva ity apa upasr̥jati \

Line : 16  Pada: cg     
āpaś śāntās \

Pada: ch     
śāntābʰir evāsya śucam̐ śamayati


Pada: ci     
tisr̥bʰis

Pada: cj     
trivr̥d agnir

Line : 17  Pada: ck     
yāvān evāgnis tasya śucam̐ śamayati \


Pada: cl     
ajalomais sam̐sr̥jati \

Pada: cm     
eṣā agneḥ priyā tanūr yad ajā

Line : 18  Pada: cn     
priyayaivainaṃ tanvā sam̐sr̥jati


Pada: co     
śarkarābʰis \

Pada: cp     
dʰr̥tyai \


Pada: cq     
armyaiḥ * kapālais sam̐sr̥jati \
      
FN Mittwede, Textkritische Bemerkungen, p. 104

Line : 19  Pada: cr     
āraṇyān eva paśūñ * śucārpayati
      
FN Mittwede, Textkritische Bemerkungen, p. 104

Pada: cs     
yad grāmyais sam̐sr̥jed grāmyān paśūñ śucārpayet

Page: 7  
Line : 1  Pada: ct     
tasmād ete samāvat paśūnāṃ prajāyamānānāṃ kaniṣṭʰās \

Pada: cu     
śucā hy eta r̥tāḥ //


Anuvaka: 6  
Line : 3  Pada: a     
mitras sam̐sr̥jya pr̥tʰivīm iti

Pada: b     
varuṇamenir eṣā

Pada: c     
mitreṇaiva varuṇamenim upaiti


Line : 4  Pada: d     
rudrās * sam̐sr̥jya pr̥tʰivīm̐ sam̐sr̥ṣṭāṃ vasubʰī rudrair iti \
      
FN emended. Ed.: rudras. cf. 16.5:225.11. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 104

Pada: e     
etābʰir etāṃ devatābʰiḥ prajāpatis samasr̥jat

Line : 5  Pada: f     
tābʰir evainām̐ sam̐sr̥jati


Pada: g     
prānyair yaccʰaty anv anyair mantrayate

Line : 6  Pada: h     
mitʰunam eva karoti \

Pada: i     
atʰo madʰyata eva yajñasyāśiṣam avarunddʰe


Pada: j     
makʰasya śiro 'sīti

Line : 7  Pada: k     
yajño vai makʰas \

Pada: l     
yajñasyaiva śiraḥ karoti


Pada: m     
vasavas tvā kurvantu gāyatreṇa ccʰandaseti \

Line : 8  Pada: n     
etābʰir etāṃ devatābʰiḥ prajāpatir akarot

Line : 9  Pada: o     
tābʰir evaināṃ karoti


Pada: p     
tryuddʰiṃ karoti

Pada: q     
traya ime lokās \

Pada: r     
imān eva lokān āpnoti


Line : 10  Pada: s     
pañcoddʰiṃ karoti

Pada: t     
pāṅkto yajñas \

Pada: u     
yajñam evāvarunddʰe //


Pada: v     
dʰārayā mayi prajām iti \

Line : 11  Pada: w     
āśīr evaiṣā cʰandasāṃ dohas \


Pada: x     
aratnimātrīṃ kuryāt

Pada: y     
puruṣeṇa vai yajñas saṃmitas \

Line : 12  Pada: z     
yajñapuruṣā saṃmitām * \
      
FN Mittwede, Textkritische Bemerkungen, p. 104


Pada: aa     
yāvad bāhubʰyāṃ paryāpnuyāt tāvatīṃ kuryāt \

Line : 13  Pada: ab     
etāvad vai puruṣe vīryam \

Pada: ac     
vīryeṇa saṃmitām \


Pada: ad     
prādeśamātrīṃ kuryāt \

Pada: ae     
etāvad vai mukʰam \

Line : 14  Pada: af     
mukʰaṃ devānām agnis \

Pada: ag     
mukʰena saṃmitām


Pada: ah     
aparimitāṃ kuryāt \

Pada: ai     
aparimitasyāvaruddʰyai


Line : 15  Pada: aj     
catusstanāṃ kuryāt \

Pada: ak     
adityā dohāya


Pada: al     
ṣaṭstanām

Pada: am     
r̥tūnāṃ dohāya \


Pada: an     
aṣṭāstanām \

Line : 16  Pada: ao     
gāyatryā dohāya


Pada: ap     
dvistanām \

Pada: aq     
dyāvāpr̥tʰivyor dohāya


Pada: ar     
navāśrim abʰicaraṇīyāṃ kuryāt

Line : 17  Pada: as     
trivr̥d vajras \

Pada: at     
vajram eva bʰrātr̥vyāya praharati \


Pada: au     
adityā rāsnāsy aditis te bilaṃ * gr̥hṇātv iti yajuṣā bilaṃ karoti \
      
FN Mittwede, Textkritische Bemerkungen, p. 105

Line : 18  Pada: av     
ayajuṣā hi manuṣyāḥ kurvanti

Line : 19  Pada: aw     
māṇuṣeṇaivaināṃ pātreṇa vyāvartayanti


Pada: ax     
yad eṣā purā paktor * bʰidyetārtiṃ yajamāna ārcʰed dʰanyetāsya yajñaḥ
      
FN Mittwede, Textkritische Bemerkungen, p. 105: paśor

Line : 20  Pada: ay     
kr̥tvāya mahīm ukʰām iti

Line : 21  Pada: az     
devatābʰya evainām̐ saṃprayaccʰati


Pada: ba     
vasavas tvā dʰūpayantu gāyatreṇa ccʰandaseti \

Pada: bb     
etābʰir etāṃ devatābʰiḥ prajāpatir adʰupayat

Line : 22  Pada: bc     
tābʰir evaināṃ dʰūpayati \


Pada: bd     
aśvaśakena dʰūpayati

Page: 8  
Line : 1  Pada: be     
prājāpatyo aśvo yajñaḥ prajāpatis

Pada: bf     
sayonitvāya


Pada: bg     
saptabʰir dʰūpayati

Line : 2  Pada: bh     
śiro etad yajñasya yad ukʰā

Pada: bi     
sapta prāṇāś

Pada: bj     
śīrṣann eva prāṇān dadʰāti

Line : 3  Pada: bk     
tasmāt sapta śīrṣaṇyāḥ prāṇāḥ //


Anuvaka: 7  
Line : 4  Pada: a     
aditis tvā devī viśvadevyāvatīti \

Pada: b     
iyaṃ aditir

Pada: c     
adityaivādityāṃ kʰanati \

Line : 5  Pada: d     
asyā akrūraṃkārāya

Pada: e     
na hi svas svam̐ hinasti


Pada: f     
devānāṃ tvā patnīr iti

Line : 6  Pada: g     
devānāṃ etāṃ patnīr agre 'trādadʰus

Pada: h     
tābʰir evaināṃ dadʰāti


Pada: i     
dʰiṣaṇās tveti

Line : 7  Pada: j     
vidyā vai dʰiṣaṇā

Pada: k     
vidyayaivainām abʰīnddʰe


Pada: l     
varutrīs tveti

Pada: m     
hotrā vai varutrīr

Line : 8  Pada: n     
hotrābʰir evainām̐ śrapayati


Pada: o     
gnās tveti

Pada: p     
ccʰandām̐si vai gnās \

Pada: q     
cʰandobʰir evaināṃ pacati


Line : 9  Pada: r     
janayas tvāccʰinnapatrā iti

Pada: s     
devānāṃ vai patnīr janayas etām agre 'pacan \

Line : 10  Pada: t     
tābʰir evaināṃ pacati //


Pada: u     
dviṣ pacantv ity āha

Pada: v     
tasmād dvis saṃvatsarasya sasyaṃ pacyate


Line : 11  Pada: w     
ṣaḍbʰiḥ pacati

Pada: x     
ṣaḍ r̥tava r̥tubʰir etāṃ devānāṃ patnīr apacan \

Line : 12  Pada: y     
tair evaināṃ pacati


Pada: z     
varuṇamenir eṣābʰīddʰā

Pada: aa     
mitrasya carṣaṇīdʰr̥ta iti

Line : 13  Pada: ab     
mitreṇaiva varuṇamenim upaiti


Pada: ac     
devas tvā savitodvapatv iti sāvitryodvapati

Line : 14  Pada: ad     
prasūtyai \


Pada: ae     
avyatʰamānā pr̥tʰivyām āśā diśa āpr̥ṇeti

Line : 15  Pada: af     
tasmād agnis sarvā diśo vibʰāti \


Pada: ag     
uttiṣṭʰa br̥hatī bʰavordʰvā tiṣṭʰa dʰruvā tvam iti

Line : 16  Pada: ah     
dr̥m̐haty evainam \


Pada: ai     
yad eṣā bʰidyetārtiṃ yajamāna ārcʰed dʰanyetāsya yajñas \

Line : 17  Pada: aj     
mitraitāṃ ta ukʰāṃ paridadāmīti

Pada: ak     
brahma vai mitras \

Pada: al     
brahmaṇa evaināṃ paridadāti //


Line : 18  Pada: am     
yadi bʰidyeta taiḥ kapālais sam̐sr̥jyānyāṃ kuryāt

Pada: an     
saiva tato yajñasya niṣkr̥tis \


Line : 19  Pada: ao     
vasavas tvāccʰr̥ndantu gāyatreṇa ccʰandaseti

Pada: ap     
ccʰandobʰir eṣā kriyate cʰandobʰir dʰūpyate cʰandobʰiḥ pacyate //

Line : 20  Pada: aq     
cʰandām̐sy eva ccʰandobʰir āccʰr̥ndanti svenāyatanena \


Line : 21  Pada: ar     
asuryaṃ vai pātram anāccʰr̥ṇam \

Pada: as     
yad āccʰr̥ṇatti

Pada: at     
devatraiva karoti \


Page: 9  
Line : 1  Pada: au     
ajakṣīreṇāccʰr̥ṇatti

Pada: av     
hy āgneyītamā

Pada: aw     
samr̥ddʰyai \

Pada: ax     
atʰo parameṇaiva payasā //


Anuvaka: 8  
Line : 3  Pada: a     
atʰaite 'gnibʰyaḥ kāmebʰyaḥ paśava ālabʰyante

Pada: b     
kāmā agnayas

Pada: c     
sarvān evaitaiḥ kāmān abʰijayati

Line : 4  Pada: d     
sarvān kāmān spr̥ṇoti


Pada: e     
yat paśūn nālabʰetānavaruddʰā asya paśavas syus \

Line : 5  Pada: f     
yat sam̐stʰāpayed * yātayāmāni śīrṣāṇi syus \
      
FN emended. Ed.: saṃstʰāpayed. Mittwede, Textkritische Bemerkungen, p. 105

Pada: g     
yan na sam̐stʰāpayed yajñaṃ viccʰindyāt \

Line : 6  Pada: h     
yat paśūn ālabʰate

Pada: i     
tenaiva paśūn avarunddʰe


Pada: j     
yat paryagnikr̥tān utsr̥jati

Line : 7  Pada: k     
śīrṣṇām ayātayāmatvāya \


Pada: l     
ekena sam̐stʰāpayati

Pada: m     
yajñasya saṃtatyā aviccʰedāya


Line : 8  Pada: n     
prājāpatyena

Pada: o     
yajño vai prajāpatir

Pada: p     
yajña eva yajñaṃ pratiṣṭʰāpayati

Line : 9  Pada: q     
na yajñaṃ viccʰinatti \


Pada: r     
aindrā ete paśavo ye muṣkarās \

Pada: s     
yad aindrās santo 'gnibʰya ālabʰyante devatābʰyas samadaṃ karoti \

Line : 10  Pada: t     
āgneyīs triṣṭubʰo yājyānuvākyāḥ kuryāt \

Line : 11  Pada: u     
aindrīr vai triṣṭubʰas

Pada: v     
tenaivaindrāḥ kriyante

Pada: w     
na devatābʰyas samadaṃ karoti \


Line : 12  Pada: x     
atʰaiṣa vāyavyaś śvetas tūparas

Pada: y     
sarvān eṣa paśūn praty ālabʰyate

Line : 13  Pada: z     
yat tūparas \

Pada: aa     
aśvaṃ tena paśūnāṃ praty ālabʰyate

Pada: ab     
yac cʰmaśruṇaḥ

Pada: ac     
puruṣaṃ tena

Pada: ad     
yad aṣṭāśapʰas \

Line : 14  Pada: ae     
aṣṭāśapʰān paśūm̐s tena


Pada: af     
niyutvatī yājyānuvākye kuryāt \

Pada: ag     
yajamānasya dʰr̥tyā anunmādāya


Line : 15  Pada: ah     
yan na niyutvatī syātām ud mādyed yajamānaḥ pra patet \

Line : 16  Pada: ai     
vāyumatī śukravatī

Pada: aj     
vāyur agnes tejas

Pada: ak     
tasmād yadriyaṅ vāto vāti tad agnir anveti

Line : 17  Pada: al     
svam eva tat tejo 'nveti


Pada: am     
vāyur vai paśūnāṃ priyaṃ dʰāma

Pada: an     
prāṇo vāyur

Line : 18  Pada: ao     
yad vāyavyas \

Pada: ap     
etam evainam abʰisaṃjānānāḥ paśava upatiṣṭʰante


Pada: aq     
vāyavyā kāryā3 prājāpatyā3 iti mīmām̐sante

Line : 19  Pada: ar     
yad vāyavyāṃ kuryāt prajāpater iyāt \

Line : 20  Pada: as     
yat prājāpatyāṃ vāyor iyāt \

Pada: at     
ya eva kaścāgnau paśur ālabʰyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt \


Line : 21  Pada: au     
yad vāyavyaḥ paśus

Pada: av     
tena vāyor naiti


Pada: aw     
yat prājāpatyaḥ puroḍāśas

Line : 22  Pada: ax     
tena prajāpater naiti


Pada: ay     
yad dvādaśakapālas \

Pada: az     
dvādaśamāsas saṃvatsaras saṃvatsaro 'gnir vaiśvānaras

Line : 23  Pada: ba     
tena vaiśvānaratvān naiti //


Anuvaka: 9  
Page: 10  
Line : 1  Pada: a     
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati \

Pada: b     
agnir vai sarvā devatās \

Pada: c     
viṣṇur yajñas \

Line : 2  Pada: d     
devatāś caiva yajñaṃ cālabʰate

Pada: e     
mukʰaṃ vai devānām agniḥ

Pada: f     
paro 'nto viṣṇur

Line : 3  Pada: g     
yajñasyaivāntau samagrahīt \


Pada: h     
atʰādityebʰyo gʰr̥te carur

Pada: i     
ādityā ita uttamā amuṃ lokam āyan \

Line : 4  Pada: j     
ādityā imāḥ prajā ādityānāṃ nediṣṭʰinis

Pada: k     
svām eva devatām upaiti


Line : 5  Pada: l     
gʰr̥te bʰavati

Pada: m     
gʰr̥tabʰāgā hy ādityās \


Pada: n     
atʰāgnaye vaiśvānarāya dvādaśakapālas

Line : 6  Pada: o     
saṃvatsaro agnir vaiśvānaras \

Pada: p     
dvādaśamāsas saṃvatsaras

Line : 7  Pada: q     
saṃvatsarasyāptyai //


Pada: r     
yo 'yonim agniṃ cinute yajamānasya yonim anu praviśati

Line : 8  Pada: s     
sa enaṃ nirdahati

Pada: t     
saṃvatsaro agnir vaiśvānaras

Pada: u     
saṃvatsaro 'gner yonir

Line : 9  Pada: v     
yad agnaye vaiśvānarāya

Pada: w     
yonimantam evainaṃ cinute \


Pada: x     
eṣā agneḥ priyā tanūr vaiśvānarī

Line : 10  Pada: y     
yad agnaye vaiśvānarāya

Pada: z     
priyāyā evāsya tanve haviṣkr̥tvā priyāṃ tanvam ādatte


Line : 11  Pada: aa     
kāmo agnir vaiśvānaras \

Pada: ab     
yad agnaye vaiśvānarāya nirvapati \

Line : 12  Pada: ac     
aśnute taṃ kāmaṃ yasmai kāmāya dīyate *
      
FN Mittwede, Textkritische Bemerkungen, p. 105: cīyate


Pada: ad     
yad dvādaśakapālas \

Pada: ae     
dvādaśamāsas saṃvatsaras \

Line : 13  Pada: af     
vai prajā bʰram̐śante saṃvatsarāt bʰram̐śante yāḥ pratitiṣṭʰanti saṃvatsare tāḥ pratitiṣṭʰanti

Line : 14  Pada: ag     
saṃvatsara eva pratiṣṭʰāyāgniṃ bibʰarti //


Anuvaka: 10  
Line : 16  Pada: a     
ṣaḍ ādʰītayajūm̐ṣi juhoti

Pada: b     
ṣaḍ r̥tavas \

Pada: c     
r̥tubʰir evainaṃ dīkṣayati \

Pada: d     
r̥tubʰir asyā vīryam udyaccʰate


Line : 17  Pada: e     
saptaitāni juhoti

Pada: f     
sapta prāṇāḥ

Pada: g     
prāṇair evainaṃ dīkṣayati


Line : 18  Pada: h     
nānā juhoti

Pada: i     
tasmān nānāvīryāḥ prāṇāś cakṣuś śrotraṃ vāg


Pada: j     
anuṣṭubʰottamaṃ juhoti

Line : 19  Pada: k     
vāg anuṣṭub

Pada: l     
vācam evottamāṃ dadʰāti

Pada: m     
tasmād vāk prāṇānām uttamā vihitaṃ vadati \

Line : 20  Pada: n     
anuṣṭub vai sarvāṇi ccʰandām̐si

Pada: o     
paśavaś cʰandām̐si \

Pada: p     
annaṃ paśavaḥ

Line : 21  Pada: q     
paśūn evānnādyam avarunddʰe


Pada: r     
yaj jyotiṣi pravr̥ṇakti bʰūtaṃ tenāvarunddʰe

Line : 22  Pada: s     
yad aṅgāreṣu bʰaviṣyat tena \

Pada: t     
aṅgāreṣu pravr̥jyā

Pada: u     
bʰaviṣyad dʰi bʰūyo bʰūtāt \


Pada: v     
su bʰittʰā su riṣa iti

Line : 23  Pada: w     
dr̥m̐haty evainām


Pada: x     
ariṣṭā tvam udihi yajñe asminn iti

Page: 11  
Line : 1  Pada: y     
samaṣṭyai


Pada: z     
dvābʰyāṃ pravr̥ṇakti

Pada: aa     
dvipād yajamānaḥ

Pada: ab     
pratiṣṭʰityai //


Pada: ac     
parīdʰyā bubʰūṣatas \

Line : 2  Pada: ad     
garbʰo dīkṣitas \

Pada: ae     
ata iva eṣa bʰavati \

Pada: af     
ata evainaṃ janayati


Pada: ag     
matʰitvā gataśrer avadadʰyāt \

Line : 3  Pada: ah     
bʰūto hi sa

Pada: ai     
svām eva devatām upaiti \


Pada: aj     
anyata āhr̥tyāvadadʰyād yaṃ kāmayeta bʰrātr̥vyam asmai janayeyam iti

Line : 4  Pada: ak     
bʰrātr̥vyam evāsmai janayati


Line : 5  Pada: al     
bʰr̥jjanād avadadʰyād annakāmasya

Pada: am     
bʰr̥jjane annaṃ kriyate

Pada: an     
sayony evānnam avarunddʰe


Line : 6  Pada: ao     
yo vr̥kṣa upari dīpyeta tasyāvadadʰyāt svargakāmasya \

Pada: ap     
eṣa agnīnām̐ svargyas

Line : 7  Pada: aq     
svargasya lokasya samaṣṭyai


Pada: ar     
drvannas sarpirāsutir iti kr̥mukam ullikʰitaṃ * gʰr̥tenāktvāvadadʰāti \
      
FN emended. Ed.: kr̥mukaṃ likʰitaṃ. Oertel: Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.27. cf. KpS.30.8:168.1: kramukaṃ. Mittwede, Textkritische Bemerkungen, p. 105

Line : 8  Pada: as     
agner vai priyā tanūs tayā kr̥mukaṃ * prāviśat
      
FN Oertel: Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p.27. cf. KpS.30.8:168.2: kramukaṃ

Pada: at     
tejo gʰr̥tam \

Line : 9  Pada: au     
priyām evāsya tanvaṃ tejasā samanakti


Pada: av     
muñjān avadadʰāti \

Pada: aw     
ūrg vai muñjās \

Pada: ax     
ūrjam evāsmā apidadʰāti


Line : 10  Pada: ay     
parasyā adʰi saṃvata ity audumbarīm

Pada: az     
urg udumbaras \

Line : 11  Pada: ba     
ūrjam evāsmā apidadʰāti


Pada: bb     
paramasyāḥ parāvata iti vaikaṅkatīm

Pada: bc     
agner vai sr̥ṣṭasya vikaṅkataṃ bʰā ārcʰat

Line : 12  Pada: bd     
tad evāvarunddʰe


Pada: be     
yad agne kānikāni ceti

Pada: bf     
na ha sma vai purāgnir aparaśuvr̥kṇaṃ dahati

Pada: bg     
tad asmā etābʰiḥ prayoga r̥ṣir asvadayat \

Line : 14  Pada: bh     
yad etābʰis samidʰa ādadʰāti \

Pada: bi     
idʰmam evāsmai svadayati

Pada: bj     
svaditam asyānnaṃ bʰavati ya evaṃ veda


Line : 15  Pada: bk     
ccʰandām̐si agner yonis \

Pada: bl     
yac cʰandobʰir ādadʰāti

Line : 16  Pada: bm     
svenaivainaṃ yoninānubibʰarti


Pada: bn     
rātrīṃrātrīm aprayāvaṃ bʰaranta iti \

Pada: bo     
āśiṣam evāśāste


Line : 17  Pada: bp     
nābʰā pr̥tʰivyās samidʰāno agnim iti

Pada: bq     
pr̥tanā evaitayā jayati //


Line : 18  Pada: br     
yās senā abʰītvarīr iti \

Pada: bs     
agniṃ vai jātaṃ rakṣāṃsy ajigʰām̐san \

Pada: bt     
te devā etā r̥co 'paśyan \

Line : 19  Pada: bu     
tābʰir asmād rakṣāṃsy apāgʰnan

Pada: bv     
yad etābʰis samidʰa ādadʰāti

Line : 20  Pada: bw     
rakṣasām apahatyai \


Pada: bx     
atʰaitan mālimlavam \

Pada: by     
devāś ca asurāś cāspardʰanta

Line : 21  Pada: bz     
te devā etan mālimlavam apaśyan \

Pada: ca     
tenāsurān abʰyabʰavan

Pada: cb     
yad etena samidʰa ādadʰāti

Line : 22  Pada: cc     
bʰrātr̥vyasyābʰibʰūtyai

Pada: cd     
tasmād yām̐ samām agniṃ cinvanti grāhukās stenaṃ bʰavanti


Page: 12  
Line : 1  Pada: ce     
yās senā abʰītvarīr ity audumbarīm \

Pada: cf     
devā vai yatrorjaṃ vyabʰajanta tata udumbaro 'jāyata

Line : 2  Pada: cg     
jātāyaivāsmā ūrjam apidadʰāti


Pada: ch     
dam̐ṣṭrābʰyāṃ malimlūn agna ity āśvattʰīm

Line : 3  Pada: ci     
eṣa vai vanaspatīnām̐ sapatnasāhas \

Pada: cj     
vijityai


Pada: ck     
yarhi dam̐ṣṭrābʰyām iti brūyād yaṃ dviṣyāt taṃ manasā dʰyāyet \

Line : 4  Pada: cl     
mano vai vācaḥ kṣepīyas \

Line : 5  Pada: cm     
āhutim evainaṃ bʰūtām agnaye 'pidadʰāti


Pada: cn     
ye janeṣu malimlava iti vaikaṅkatīm

Line : 6  Pada: co     
agner vai sr̥ṣṭasya vikaṅkataṃ bʰā ārcʰat

Pada: cp     
tad evāvarunddʰe


Pada: cq     
yo asmabʰyam arātīyād iti śamīmayīm \

Line : 7  Pada: cr     
śāntyai


Pada: cs     
nindād yo asmān dipsāc ceti

Pada: ct     
tasmād agnicito nāślīlaṃ kīrtayet


Line : 8  Pada: cu     
sam̐śitaṃ me brahmeti

Pada: cv     
brahmaṇaiva kṣatram̐ sam̐śyati

Line : 9  Pada: cw     
kṣatreṇa brahma

Pada: cx     
tasmād brahmapurohitaṃ * kṣatram aty anyāni kṣatrāṇi
      
FN Mittwede, Textkritische Bemerkungen, p. 105: brahma purohitaṃ

Pada: cy     
tasmād brahma kṣatravad aty anyān brāhmaṇān


Line : 10  Pada: cz     
ud eṣāṃ bāhū atiram ud varco atʰo balam iti \

Pada: da     
āśiṣam evāśāste


Line : 11  Pada: db     
kṣiṇomi brahmaṇāmitrān unnayāmi svām̐ aham iti

Pada: dc     
yatʰāyajuḥ //


Anuvaka: 11  
Line : 13  Pada: a     
dr̥śāno rukma urviyā vyadyaud iti rukmaṃ pratimuñceta

Pada: b     
mr̥tyur agnir amr̥tam̐ hiraṇyam

Line : 14  Pada: c     
amr̥tenaiva mr̥tyor antardʰatte \


Pada: d     
ekavim̐śatinirbādʰo bʰavati

Line : 15  Pada: e     
pratiṣṭʰityai \

Pada: f     
ekavim̐śatir devalokās

Pada: g     
tebʰya eva bʰrātr̥vyaṃ nirbādʰate


Pada: h     
bahiṣṭān nirbādʰaṃ kuryāt \

Line : 16  Pada: i     
asmād evainaṃ lokān nirbādʰate \


Pada: j     
ubʰayataḥ paryasyati pratimuñcamānas \

Line : 17  Pada: k     
ubʰābʰyām evainaṃ lokābʰyāṃ nirbʰajati


Pada: l     
naktoṣāseti \

Pada: m     
ahorātrābʰyām evainaṃ parigr̥hṇāti


Line : 18  Pada: n     
devā agniṃ dʰārayan draviṇodā iti

Pada: o     
prāṇā vai devā draviṇodāḥ

Line : 19  Pada: p     
prāṇair evainaṃ dādʰāra


Pada: q     
ṣaḍudyāmam̐ śikyaṃ bʰavati

Pada: r     
ṣaḍ r̥tavas \

Line : 20  Pada: s     
r̥tubʰir evainaṃ parigr̥hṇāti


Pada: t     
dvādaśodyāmaṃ bʰavati

Pada: u     
dvādaśa māsās saṃvatsaras

Line : 21  Pada: v     
saṃvatsareṇaivainaṃ parigr̥hṇāti


Pada: w     
mauñjaṃ bʰavati \

Pada: x     
ūrg vai muñjās \

Pada: y     
ūrjainaṃ parigr̥hṇāti //


Line : 22  Pada: z     
nādʰonābʰi bibʰr̥yāt \

Pada: aa     
agnir asya reto nirdahet \


Pada: ab     
ūrdʰvaṃ nābʰyā bibʰr̥yāt \

Line : 23  Pada: ac     
ūrdʰvaṃ nābʰyās sadevam

Pada: ad     
agnis sarvā devatās

Pada: ae     
sadeva eva devatā bibʰarti


Page: 13  
Line : 1  Pada: af     
viśvā rūpāṇīti sāvitryā pratimuñcate

Pada: ag     
prasūtyai \


Pada: ah     
āsīnaḥ pratimuñcate

Line : 2  Pada: ai     
tasmād āsīnāḥ prajāḥ prajāyante


Pada: aj     
suparṇo 'si garutmān iti \

Pada: ak     
agner ete saṃbʰārās \

Line : 3  Pada: al     
agnim evaitais saṃbʰarati \

Pada: am     
etad agneḥ priyaṃ dʰāma

Pada: an     
tad evāvarunddʰe


Pada: ao     
divaṃ gaccʰa svaḥ pateti

Line : 4  Pada: ap     
svargasya lokasya samaṣṭyai \


Pada: aq     
asurāṇāṃ ime lokā āsan \

Line : 5  Pada: ar     
te devā viṣṇum abruvan yāvad ayaṃ kumāro vikramate tāvan no datteti

Line : 6  Pada: as     
sa sakr̥d evemāṃ vyakramata gāyatrīṃ cʰandas sakr̥d antarikṣaṃ triṣṭubʰaṃ cʰandas sakr̥d divaṃ jagatīṃ cʰandas sakr̥d diśo 'nuṣṭubʰaṃ cʰandas

Line : 7  Pada: at     
te devā imāṃl lokān asurāṇām avindanta

Line : 8  Pada: au     
tato devā abʰavan parāsurā abʰavan

Pada: av     
ya evaṃ vidvān prakramān prakrāmatīmān eva lokān bʰrātr̥vyasya vindate

Line : 9  Pada: aw     
bʰavaty ātmanā parāsya bʰrātr̥vyo bʰavati \


Line : 10  Pada: ax     
akrandad agnir iti \

Pada: ay     
etayā vai vatsaprīr bʰālandano 'gneḥ priyaṃ dʰāmāvārunddʰa \

Line : 11  Pada: az     
agner evaitayā priyaṃ dʰāmāvarunddʰe \


Pada: ba     
agne 'bʰyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti punar eti

Line : 12  Pada: bb     
tasmād grāmyāḥ paśavas sāyam araṇyād grāmam āyānti


Line : 13  Pada: bc     
catasr̥bʰis \

Pada: bd     
catuṣpādā hi paśavas \


Pada: be     
dakṣiṇā paryāvartate

Pada: bf     
tasmād dakṣiṇo 'rdʰa ātmano vīryāvattaras \


Line : 14  Pada: bg     
ā tvāhārṣam iti \

Pada: bh     
ā hy enam̐ harati


Pada: bi     
viśas tvā sarvā vāñcʰantv asme rāṣṭram adʰiśrayeti

Line : 15  Pada: bj     
yaṃ kāmayeta rāṣṭram̐ syād iti taṃ manasā dʰyāyet \

Line : 16  Pada: bk     
rāṣṭram eva bʰavati \


Pada: bl     
ud uttamaṃ varuṇa pāśam asmad iti

Pada: bm     
śunaśśepo etām ājīgartir varuṇagr̥hīto 'paśyat

Line : 17  Pada: bn     
tayā vai sa varuṇapāśād amucyata

Line : 18  Pada: bo     
varuṇapāśam evaitayā pramuñcate \


Pada: bp     
agre br̥hann uṣasām ūrdʰvo astʰād iti

Pada: bq     
pāpmā vai tamaḥ

Line : 19  Pada: br     
pāpmānam evaitayāpahate


Pada: bs     
ham̐saś śuciṣad iti

Pada: bt     
sāptāny evaitayā prīṇāti


Line : 20  Pada: bu     
sad iti \

Pada: bv     
abʰipūrvam evainam̐ sati pratiṣṭʰāpayati \


Pada: bw     
āsandyām̐ sādayati

Pada: bx     
sūyate eṣo 'gnīnāṃ ya ukʰāyāṃ bʰriyate

Page: 14  
Line : 1  Pada: by     
tasmād āsandyām̐ sādayati


Pada: bz     
yad adʰas sādayet prapādukā garbʰās syur

Line : 2  Pada: ca     
upari sādayati

Pada: cb     
garbʰāṇāṃ dʰr̥tyai \

Pada: cc     
aprapādāya


Line : 3  Pada: cd     
tisr̥bʰir upatiṣṭʰate

Pada: ce     
trayaḥ prāṇāḥ prāṇo vyāno 'pānas

Pada: cf     
tān eva yajamāne dadʰāti

Line : 4  Pada: cg     
traya ime lokās \

Pada: ch     
eṣv eva lokeṣv r̥dʰnoti //


Anuvaka: 12  
Line : 5  Pada: a     
atʰaitad vātsapram

Pada: b     
etena vai vatsaprīr bʰālandano 'gneḥ priyaṃ dʰāmāvārunddʰa \

Line : 6  Pada: c     
agner evaitena priyaṃ dʰāmāvarunddʰe \

Pada: d     
etena vai sa r̥ṣīṇām adʰivādam apājayat

Line : 7  Pada: e     
pāpmānam evaitenādʰivādam apajayati \

Pada: f     
etena vai so 'bʰiśastīr ajayat \

Pada: g     
abʰiśastīr eva jayati ya evaṃ vidvān etenopatiṣṭʰate


Line : 8  Pada: h     
yat prakramān prakrāmati

Line : 9  Pada: i     
yāmaṃ tena dādʰāra


Pada: j     
yad upatiṣṭʰate

Pada: k     
kṣemaṃ tena


Pada: l     
pūrvedyuḥ prakrāmati \

Pada: m     
aparedyur upatiṣṭʰate

Line : 10  Pada: n     
tasmād yāme 'nyāsāṃ prajānāṃ manaḥ kṣeme 'nyāsām \

Pada: o     
tasmād yāyāvaraḥ kṣemasyeśe

Line : 11  Pada: p     
tasmād yāyāvaraḥ kṣemyam adʰyavasyati \


Pada: q     
ekādaśaṃ bʰavati \

Pada: r     
ekādaśākṣarā triṣṭub

Line : 12  Pada: s     
vīryaṃ triṣṭub

Pada: t     
vīryam evāvarunddʰe //


Pada: u     
ekeṣaṃ vai purā na * āsīt
      
FN emended. Ed.: purāna. Mittwede, Textkritische Bemerkungen, p. 106

Pada: v     
tata etad r̥ṣayo 'gnaye dvīṣam ādʰānam apaśyan \

Line : 13  Pada: w     
tasmād dvīṣam agnaya ādʰānaṃ kurvanti

Pada: x     
tām idam anukr̥tiṃ dvīṣam anaḥ kriyate \


Line : 14  Pada: y     
ud u tvā viśve devā iti

Pada: z     
prāṇā vai viśve devāḥ

Line : 15  Pada: aa     
prāṇair evainam udyaccʰate

Pada: ab     
manuṣyā vai viśve devās \

Pada: ac     
manuṣyair evainam udyaccʰate \


Line : 16  Pada: ad     
agne bʰarantu cittibʰir iti

Pada: ae     
yasmā evainaṃ cittāyodyaccʰate tenainam̐ samardʰayati


Line : 17  Pada: af     
pred agne jyotiṣmān yāhīti \

Pada: ag     
abʰi eṣa etarhi prajāś śocayati

Line : 18  Pada: ah     
śāntyai \


Pada: ai     
akrandad agnir ity anumantrayeta yadi kṣvedet

Pada: aj     
krandataiva * hy anasā vahanti
      
FN emended. Ed.: krandatava. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 106

Line : 19  Pada: ak     
tasmād anasvī ca ratʰī cātitʰīnām apacitatamau \


Pada: al     
annapate annasya no dehīti \

Page: 15  
Line : 1  Pada: am     
annam evāsmai svadayati \


Pada: an     
anamīvasya śuṣmiṇa iti \

Pada: ao     
ayakṣmasyety evaitad āha


Line : 2  Pada: ap     
prapra dātāraṃ tāriṣa ūrjaṃ no dʰehi * dvipade catuṣpada iti \
      
FN emended. Ed.: dehi. Raghuvira, KpS, xxvi. Mittwede, Textkritische Bemerkungen, p. 106

Pada: aq     
āśiṣam evāśāste


Line : 3  Pada: ar     
samidʰāgniṃ duvasyateti gʰr̥tenāktvā samidʰam ādadʰāti

Pada: as     
yatʰā brāhmanāyātitʰaye sarpiṣvantaṃ pacaty evam eva tat \


Line : 4  Pada: at     
gāyatryā brāhmaṇasyādadʰyāt \

Line : 5  Pada: au     
gāyatro hi brāhmaṇas

Pada: av     
triṣṭubʰā rājanyasya

Pada: aw     
traiṣṭubʰo hi rājanyas \

Pada: ax     
jagatyā vaiśyasya

Line : 6  Pada: ay     
jāgato hi vaiśyas \

Pada: az     
yatʰācʰandasam eva \


Pada: ba     
āpo devīḥ pratigr̥hṇīta bʰasmaitad ity apsu bʰasma pravapati \

Line : 7  Pada: bb     
āpo agner yonis

Pada: bc     
svam evainaṃ yoniṃ gamayati


Line : 8  Pada: bd     
tisr̥bʰis

Pada: be     
trivr̥d agnir

Pada: bf     
yāvān evāgnis taṃ pratiṣṭʰāṃ gamayati


Pada: bg     
parā eṣo 'gniṃ vapati yo 'psu bʰasma pravapati

Line : 9  Pada: bh     
sam̐sr̥jya mātr̥bʰiṣ ṭvaṃ jyotiṣmān punar āsada iti

Line : 10  Pada: bi     
jyotir evāsmin dadʰāti \


Pada: bj     
ūrjā eṣa paśubʰir vyr̥dʰyate yo 'psu bʰasma pravapati

Line : 11  Pada: bk     
punar ūrjā saha rayyeti

Pada: bl     
punar evorjaṃ paśūn avarunddʰe


Pada: bm     
bodʰā me asya vacaso yaviṣṭʰeti

Line : 12  Pada: bn     
tasmāt prajās suṣupuṣīḥ prabudʰyante


Pada: bo     
sa bodʰi sūrir magʰaveti

Line : 13  Pada: bp     
tasmāt paśavaḥ prertvānaś * caritvā punar etya yatʰālokaṃ niṣīdanti
      
FN emended. Ed.: pretvānaś. Mittwede, Textkritische Bemerkungen, p. 106


Line : 14  Pada: bq     
dvābʰyām \

Pada: br     
dvipād yajamānaḥ

Pada: bs     
pratiṣṭʰityai //


Anuvaka: 13  
Line : 15  Pada: a     
devaṃ barhis sudevaṃ devais syāt

Pada: b     
suvīraṃ vīrais \

Pada: c     
vastor vr̥jyeta \

Pada: d     
aktoḥ prabʰriyeta \

Pada: e     
aty anyān rāyā barhiṣmato madema

Line : 16  Pada: f     
vasuvane vasudʰeyasya vetu

Pada: g     
yaja


Pada: h     
devīr dvāras saṃgʰāte vīḍvīr yāmañ cʰitʰirā dʰruvā devahūtau

Line : 17  Pada: i     
vatsa īm enās taruṇa āmimīyāt kumāro navajātas \

Line : 18  Pada: j     
mainā arvā reṇukakāṭaḥ praṇak \

Pada: k     
vasuvane vasudʰeyasya vyantu

Line : 19  Pada: l     
yaja


Pada: m     
devī uṣāsānaktādyāsmin yajñe prayaty ahvetām

Line : 20  Pada: n     
api nūnaṃ daivīr viśaḥ prāyāsiṣṭām̐ suprīte sudʰite

Pada: o     
vasuvane vasudʰeyasya vītām \

Page: 16  
Line : 1  Pada: p     
yaja


Pada: q     
devī joṣṭrī vasudʰitī yayor anyāgʰā dveṣām̐si yūyavad ānyā vakṣad vasu vāryāṇi yajamānāya

Line : 2  Pada: r     
vasuvane vasudʰeyasya vītām \

Pada: s     
yaja


Pada: t     
devī ūrjāhutī

Line : 3  Pada: u     
iṣam ūrjam anyā vakṣat

Pada: v     
sagdʰim̐ sapītim anyā

Pada: w     
navena pūrvaṃ dayamānās syāma

Line : 4  Pada: x     
purāṇena navam \

Pada: y     
tām ūrjam ūrjāhutī ūrjayamāne adʰātām \

Pada: z     
vasuvane vasudʰeyasya vītām \

Line : 5  Pada: aa     
yaja


Pada: ab     
devā daivyā hotārā potārā neṣṭārā

Pada: ac     
hatāgʰaśam̐sā ābʰaradvasū

Line : 6  Pada: ad     
vasuvane vasudʰeyasya vītām \

Pada: ae     
yaja


Pada: af     
devīs tisras tisro devīr iḍā sarasvatī bʰāratī

Line : 7  Pada: ag     
dyāṃ bʰāraty ādityair aspr̥kṣat sarasvatīmaṃ rudrair yajñam āvīt \

Line : 8  Pada: ah     
ihaiveḍayā vasumatyā sadʰamādaṃ madema

Pada: ai     
vasuvane vasudʰeyasya vyantu

Line : 9  Pada: aj     
yaja


Pada: ak     
devo narāśam̐sas triśīrṣā ṣaḍakṣaś śatam id enam̐ śitipr̥ṣṭʰā ādadʰati

Line : 10  Pada: al     
sahasramīṃ pravahanti mitrāvaruṇed asya hotram arhatas \

Pada: am     
br̥haspatis stotram

Line : 11  Pada: an     
aśvinādʰvaryavam \

Pada: ao     
vasuvane vasudʰeyasya vetu

Pada: ap     
yaja


Pada: aq     
devo vanaspatir varṣaprāvā gʰr̥tanirṇik \

Line : 12  Pada: ar     
dyām agreṇāspr̥kṣat \

Pada: as     
āntarikṣaṃ madʰyenāprāḥ

Pada: at     
pr̥tʰivīm upareṇādr̥m̐hīt \

Line : 13  Pada: au     
vasuvane vasudʰeyasya vetu

Pada: av     
yaja


Pada: aw     
devaṃ barhir vāritīnām \

Pada: ax     
nidʰedʰāsi pracyutīnām apracyutaṃ nikāmadʰaraṇaṃ puruspārhaṃ yaśasvat \

Line : 14  Pada: ay     
enā barhiṣānyā barhīm̐ṣy abʰiṣyāma

Line : 15  Pada: az     
vasuvane vasudʰeyasya vetu

Pada: ba     
yaja


Pada: bb     
devo agnis sviṣṭakr̥t sudraviṇā mandraḥ kavis

Line : 16  Pada: bc     
satyayajī * hotā hoturhotur āyajīyān
      
FN other texts: satyamanmāyajī

Pada: bd     
agne yān devān ayāḍ yām̐ apiprer ye te hotre amatsata tān samanaiṣīr * hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemam \
      
FN Mittwede, Textkritische Bemerkungen, p. 106: sasanuṣīm̐

Line : 18  Pada: be     
sviṣṭakr̥c cāgne hotābʰūs \

Pada: bf     
vasuvane vasudʰeyasya namovāke vīhi

Line : 19  Pada: bg     
yaja \


Pada: bh     
agnim adya hotāram avr̥ṇītāyaṃ yajamānaḥ pacan paktīḥ pacan puroḍāśān badʰnan br̥haspataye cʰāgam \

Line : 20  Pada: bi     
sūpastʰā adya devo vanaspatir abʰavad br̥haspataye cʰāgena badʰnann aśvibʰyāṃ cʰāgam \

Page: 17  
Line : 1  Pada: bj     
sūpastʰā adya devo vanaspatir abʰavat sarasvatyai meṣyā badʰnann indrāya meṣam \

Line : 2  Pada: bk     
sūpastʰā adya devo vanaspatir abʰavad indrāya meṣeṇa \

Line : 3  Pada: bl     
akṣam̐s tān

Pada: bm     
medastaḥ pratipacata \

Pada: bn     
agrabʰīṣata \

Pada: bo     
avīvr̥dʰanta puroḍāśais

Line : 4  Pada: bp     
tvām adyarṣa ārṣeyarṣīṇāṃ napād avr̥ṇītāyaṃ yajamānas \

Pada: bq     
bahubʰya ā saṃgatebʰya eṣa me deveṣu vasu vāryāyakṣyata iti *
      
FN cf. MS.4.13.9:211.10, TB.2.6.15.2

Line : 5  Pada: br     
devā devadānāny adus tāny asmā ā ca śāsvā ca gurasva \

Line : 6  Pada: bs     
iṣitaś ca hotar asi bʰadravācyāya preṣito mānuṣas sūktavākāya

Line : 7  Pada: bt     
sūktaṃ brūhi //


Anuvaka: 14  
Line : 8  Pada: a     
agna āyūm̐ṣi \

Pada: b     
agne pavasva \

Pada: c     
agne pāvaka rociṣā //

Line : 9  Pada: d     
sa naḥ pāvaka dīdivo 'gne devām̐ ihāvaha /

Line : 10  Pada: e     
upa yajñam̐ haviś ca naḥ //

Line : 11  Pada: f     
agniś śucivratatamas \

Pada: g     
ud agne śucayas tava

Pada: h     
sutrāmāṇam \

Pada: i     
mahīm ū ṣu //

Line : 12  Pada: j     
tam̐ hi śaśvanta īḍate srucā devaṃ gʰr̥taścyutā /

Line : 13  Pada: k     
agnim̐ havyāya voḍʰave //

Line : 14  Pada: l     
agniṃ dūtaṃ puro dadʰe //

Line : 15  Pada: m     
sa havyavāḍ amartya uśig dūtaś canohitaḥ /

Line : 16  Pada: n     
agnir dʰiyā samr̥ṇvati //

Line : 17  Pada: o     
agnim̐ stomena bodʰaya samidʰāno amartyam /

Line : 18  Pada: p     
havyā deveṣu no dadʰat //

Line : 19  Pada: q     
preddʰo agne \

Pada: r     
imo agne //

Line : 20  Pada: s     
pīpivām̐sam̐ sarasvatas stanaṃ yo viśvadarśataḥ /

Line : 21  Pada: t     
dʰukṣīmahi prajām iṣam //

Line : 22  Pada: u     
ye te sarasvann ūrmayo madʰumanto gʰr̥taścyutaḥ /

Line : 23  Pada: v     
tebʰir no 'vitā bʰava //

Page: 18  
Line : 1  Pada: w     
divyam̐ suparṇaṃ vāyasaṃ br̥hantam apāṃ patiṃ vr̥ṣabʰam oṣadʰīnām /

Line : 2  Pada: x     
abʰīpato vr̥ṣṇyā tarpayantam̐ * tam̐ sarasvantam avase johavīmi //
      
FN emended. Ed.: tarpayan

Line : 3  Pada: y     
yasya vratam upatiṣṭʰanta āpo yasya vrate paśavo yanti sarve /

Line : 4  Pada: z     
yasya vrate puṣṭipatir niviṣṭas tam̐ sarasvantam avase johavīmi //


Line : 5  Pada: aa     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyāṃ madʰyamikāyāṃ sāvitrā nāmaikonaviṃśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.