TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 19
Sthanaka: 19
Anuvaka: 1
Page: 1
Line : 1
Pada: a
om
//
Pada: b
sāvitrair
abʰrim
ādatte
Pada: c
prasūtyai
\
Pada: d
iyaṃ
vai
gāyatry
antarikṣaṃ
triṣṭub
dyaur
jagatī
diśo
'nuṣṭup
Line : 2
Pada: e
cʰandobʰir
evainām
ebʰyo
lokebʰya
āvartayati
\
Pada: f
ubʰayataḥkṣṇud
bʰavati
\
Line : 3
Pada: g
anyataḥkṣṇuten
nvai
*
pʰāleneyad
annaṃ
kriyate
\
--
FN
emended
.
Ed
.:
*nvai
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 103
Pada: h
annam
arko
'rko
'gnir
Pada: i
annasyārkasyāvaruddʰyai
\
Line : 4
Pada: j
aratnimātrīṃ
kuryāt
Pada: k
puruṣeṇa
vai
yajñas
saṃmitas
\
Pada: l
yajñapuruṣā
saṃmitām
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 103
Line : 5
Pada: m
vyāmamātrīṃ
kuryāt
\
Pada: n
etāvad
vai
puruṣe
vīryam
\
Pada: o
vīryeṇa
saṃmitām
Pada: p
aparimitāṃ
kuryāt
\
Line : 6
Pada: q
aparimitasyāvaruddʰyai
Pada: r
yo
vr̥kṣaḥ
pʰalagrahis
tasya
kuryāt
\
Line : 7
Pada: s
eṣa
vai
vanaspatīnāṃ
vīryāvattamas
Pada: t
savīryatvāya
Pada: u
kalmāṣīṃ
vaiṇavīm̐
suṣirāṃ
kuryāt
\
Line : 8
Pada: v
agnir
vai
devebʰyo
'pākrāmat
Pada: w
sa
veṇuṃ
prāviśat
Pada: x
sa
etāni
varmāṇy
anahyata
yāni
parūm̐ṣi
\
Line : 9
Pada: y
etaṃ
*
lokam
anvacarad
yat
suṣiras
*
FN
Raghuvira
,
KpS
,
xxvi
:
parūm̐ṣi sa etaṃ
FN
emended
.
Ed
.:
suṣis
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 103
Pada: z
sa
yatrayatrāvasat
tan
niradahat
tat
kalmāṣam
*
abʰavat
\
FN
emended
.
Ed
.:
kalmaṣam
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 103
Line : 10
Pada: aa
yat
kalmāṣī
vaiṇavī
suṣirā
bʰavati
Pada: ab
sā
hy
āgneyītamā
Line : 11
Pada: ac
samr̥ddʰyai
\
Pada: ad
atʰo
yad
evāsyātra
nyaktaṃ
tasyāvaruddʰyai
//
Anuvaka: 2
Line : 12
Pada: a
agnir
vai
devebʰyo
'pākrāmat
Pada: b
sa
yatrayatrāgaccʰat
taṃ
prajāpatir
anvapaśyat
Line : 13
Pada: c
prājāpatyo
'śvas
\
Pada: d
yad
aśvena
yanti
\
Pada: e
agner
evānukśātyai
\
Pada: f
etena
vai
devā
asurān
uttamam
abʰyabʰavan
Line : 14
Pada: g
yad
aśvena
yanti
Pada: h
bʰrātr̥vyasyābʰibʰūtyai
\
Pada: i
etaṃ
vai
rakṣām̐si
nātaran
Page: 2
Line : 1
Pada: j
yad
aśvena
yanti
Pada: k
rakṣasām
atīrtyai
\
Pada: l
aśvaṃ
pūrvaṃ
nayanti
gardabʰam
aparam
\
Pada: m
pāpavasīyasasya
vyāvr̥ttyai
Line : 2
Pada: n
tasmāt
puṇyaṃ
pūrvaṃ
yantaṃ
pāpīyān
paścād
anveti
Line : 3
Pada: o
gardabʰena
saṃbʰarati
Pada: p
tasmād
eṣa
samāvat
paśūnāṃ
reto
dadʰānānāṃ
kaniṣṭʰas
\
Line : 4
Pada: q
agnir
hy
asya
reto
niradahat
\
Pada: r
yad
etenāsyām
ūrjam
arkam̐
saṃbʰarati
Pada: s
tasmād
eṣo
'syāṃ
jīvitatamaḥ
//
Line : 5
Pada: t
pratūrtaṃ
vājinn
ādrava
yuñjātʰāṃ
rāsabʰaṃ
yuvam
iti
\
Pada: u
aśvagardabʰayor
evaiṣa
Line : 6
Pada: v
yogeyoge
tavastaraṃ
vājevāje
havāmahe
sakʰāya
indram
ūtaya
iti
\
Line : 7
Pada: w
ūtyai
hi
vājāyāgniś
cīyate
Pada: x
pratūrvann
ehy
*
avakrāmann
aśastīr
iti
FN
emended
.
Ed
.:
ahy
.
cf
. 16.1:221.15.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 103
Pada: y
bahur
vai
bʰavato
bʰrātr̥vyas
\
Line : 8
Pada: z
bʰavaty
eṣa
yo
'gniṃ
cinute
Pada: aa
vajry
aśvaḥ
Pada: ab
pāpmāśastir
bʰrātr̥vyas
\
Line : 9
Pada: ac
vajreṇaiva
pāpmānaṃ
bʰrātr̥vyam
avakrāmati
Pada: ad
rudrasya
gāṇapatye
mayobʰūr
ehīti
Line : 10
Pada: ae
raudrā
vai
paśavas
\
Pada: af
rudram
eva
paśūn
niryācyātmane
karma
kurute
\
Pada: ag
urv
antarikṣaṃ
vīhīti
\
Line : 11
Pada: ah
antarikṣadevatyo
hy
eṣa
etarhi
Pada: ai
pūṣṇā
sayujā
saheti
Pada: aj
pūṣā
vā
adʰvanām̐
saṃnetā
Line : 12
Pada: ak
samaṣṭyai
//
Pada: al
pr̥tʰivyās
sadʰastʰād
agniṃ
purīṣyam
aṅgirasvad
ābʰareti
Line : 13
Pada: am
purīṣāyatano
vā
agnir
aṅgirasa
etam
agre
devatābʰis
samabʰaran
Pada: an
sāyatanam
evainaṃ
devatābʰis
saṃbʰarati
\
Line : 14
Pada: ao
agniṃ
purīṣyam
aṅgirasvad
accʰema
iti
brūyād
yena
saṃgaccʰeta
Line : 15
Pada: ap
sarvo
vai
puruṣo
'gnimān
Pada: aq
vājam
evāsya
vr̥ṅkte
Pada: ar
prajāpataye
procyāgniś
cetavyas
\
Line : 16
Pada: as
rājñe
procya
Pada: at
sa
hi
prājāpatyatamas
\
Pada: au
iyaṃ
vāva
prajāpatis
Line : 17
Pada: av
tasyā
eṣa
karṇo
yad
valmīkas
\
Pada: aw
yad
valmīkavapām
uddʰatyābʰimantrayate
Pada: ax
prajāpataya
eva
procyāgniṃ
cinute
Line : 18
Pada: ay
śr̥ṇvanty
enam
agniṃ
cikyānam
asā
agnim
aceṣṭeti
Line : 19
Pada: az
karṇo
hi
Pada: ba
karṇāyāha
//
Anuvaka: 3
Line : 20
Pada: a
anv
agnir
uṣasām
agram
akʰyad
iti
\
Pada: b
anukśātyai
\
Pada: c
āgatya
vājy
adʰvānam̐
sarvā
mr̥dʰo
vidʰūnuta
iti
Line : 21
Pada: d
mr̥dʰa
evaitayāpahate
\
Pada: e
ākramya
vājin
pr̥tʰivīm
agnim
iccʰa
rucā
tvam
iti
\
Line : 22
Pada: f
aiccʰad
vā
etaṃ
pūrvayā
prajāpatir
avindad
uttarayā
\
Pada: g
iccʰaty
eva
pūrvayā
vindaty
uttarayā
Page: 3
Line : 1
Pada: h
dyaus
te
pr̥ṣṭʰaṃ
pr̥tʰivī
sadʰastʰam
iti
Pada: i
vajrī
vā
aśvaḥ
prājāpatyas
\
Line : 2
Pada: j
lomabʰir
ubʰayādataḥ
paśūn
ati
dadbʰir
anyatodatas
\
Pada: k
vajreṇaiva
bʰrātr̥vyam
avagr̥hṇāti
Line : 3
Pada: l
yatra
vai
yajñasyānurūpaṃ
kriyate
tat
paśavo
'nurūpā
jāyante
//
Line : 4
Pada: m
utkrāmodakramīd
ity
anurūpābʰām
utkramayati
Pada: n
tasmāt
paśavo
'nurūpā
jāyante
Line : 5
Pada: o
dvābʰyām
\
Pada: p
dvipād
yajamānaḥ
Pada: q
pratiṣṭʰityai
Pada: r
yāṃ
vā
anagnā
adʰvaryur
āhutiṃ
juhoty
andʰo
'dʰvaryur
bʰavati
Line : 6
Pada: s
rakṣām̐si
yajñaṃ
gʰnanti
\
Pada: t
agnir
vai
varuṇānīr
abʰyakāṃayata
Line : 7
Pada: u
tasya
tejaḥ
parāpatat
Pada: v
tad
dʰiraṇyam
abʰavat
\
Pada: w
yad
dʰiraṇyam
upāsya
juhoti
\
Line : 8
Pada: x
agnimaty
eva
juhoti
Pada: y
samr̥ddʰyai
Pada: z
nāndʰo
'dʰvaryur
bʰavati
Pada: aa
na
rakṣām̐si
*
yajñaṃ
gʰnanti
FN
emended
.
Ed
.
rakṣām̐si
.
cf
.
KpS.30
.1:159.13.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 104
Line : 9
Pada: ab
jigʰarmy
agniṃ
manasā
gʰr̥teneti
Pada: ac
mano
vai
vācaḥ
kṣepīyas
\
Pada: ad
manasaivāhutim
āpnoti
Line : 10
Pada: ae
pratikṣiyantaṃ
bʰuvanāni
viśveti
Pada: af
tasmād
eṣa
sarvāḥ
prajāḥ
pratyaṅ
kṣiyate
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 104:
kṣiyati
Line : 11
Pada: ag
vyaciṣṭʰam
annaṃ
rabʰasaṃ
vidānam
iti
\
Pada: ah
annam
evāsmai
svadayati
\
Line : 12
Pada: ai
ā
tvā
jigʰarmi
vacasā
gʰr̥teneti
Pada: aj
pūrvam
evoditam
anuvadati
\
Pada: ak
arakṣasā
manasā
taj
juṣetʰā
iti
Line : 13
Pada: al
rakṣasām
apahatyai
Pada: am
maryaśrīs
spr̥hayadvarṇo
agnir
iti
\
Pada: an
apacitim
evāsmin
dadʰāti
Line : 14
Pada: ao
dvābʰyāṃ
juhoti
Pada: ap
dvipād
yajamānaḥ
Pada: aq
pratiṣṭʰityai
//
Line : 15
Pada: ar
yajñamukʰeyajñamukʰe
vai
yajñaṃ
rakṣām̐si
jigʰām̐santi
Pada: as
yat
parilikahati
Pada: at
rakṣasām
apahatyai
Line : 16
Pada: au
tisr̥bʰiḥ
parilikʰati
Pada: av
traya
ime
lokās
\
Pada: aw
ebʰya
eva
lokebʰyo
rakṣām̐sy
apahanti
Line : 17
Pada: ax
pari
vājapatiḥ
kavir
iti
gāyatryā
parilikʰati
Pada: ay
brahma
vai
gāyatrī
Line : 18
Pada: az
brahmaṇaivainaṃ
parigr̥hṇāti
Pada: ba
pari
tvāgne
puraṃ
vayam
ity
anuṣṭubʰā
Line : 19
Pada: bb
vāg
vā
anuṣṭub
Pada: bc
anuṣṭup
sarvāṇi
*
ccʰandām̐si
paribʰūr
FN
emended
.
Ed
.:
vāg
vā
anuṣṭup
sarvāṇi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 104
Pada: bd
vācaiva
sarvāṇi
ccʰandām̐si
parigr̥hṇāti
Line : 20
Pada: be
tvam
agne
dyubʰir
iti
triṣṭubʰā
Pada: bf
vīryaṃ
vai
triṣṭub
Pada: bg
vīryeṇaivainaṃ
parigr̥hṇāti
\
Line : 21
Pada: bh
anuṣṭubʰā
madʰyataḥ
parilikʰati
Pada: bi
vāg
vā
anuṣṭub
Pada: bj
vācam
eva
madʰyato
dadʰāti
Line : 22
Pada: bk
tasmān
madʰyato
vāg
vadati
Pada: bl
tejo
vai
gāyatrī
Pada: bm
yajño
'nuṣṭub
Page: 4
Line : 1
Pada: bn
indriyaṃ
triṣṭup
Pada: bo
tejasā
caivendriyeṇa
ca
yajñam
ubʰayata
ātman
parigr̥hṇāti
//
Anuvaka: 4
Line : 3
Pada: a
sāvitrābʰyāṃ
kʰanati
Pada: b
prasūtyai
Pada: c
dʰūmam
eva
pūrveṇa
vindati
jyotir
uttareṇa
Line : 4
Pada: d
dvābʰyām
\
Pada: e
dvipād
yajamānaḥ
Pada: f
pratiṣṭʰityai
\
Pada: g
apāṃ
pr̥ṣṭʰam
asi
yonir
agner
iti
puṣkaraparṇam
ādatte
\
Line : 5
Pada: h
apām̐
hy
etat
pr̥ṣṭʰaṃ
yonir
agneḥ
Pada: i
puṣkaraparṇena
saṃbʰarati
Pada: j
svenaivainaṃ
yoninā
saṃbʰarati
Line : 6
Pada: k
śāntyai
\
Pada: l
anuddāhāya
Pada: m
kr̥ṣṇājinena
saṃbʰarati
Pada: n
yajño
vai
kr̥ṣṇājinam
\
Line : 7
Pada: o
yajñenaiva
yajñam̐
saṃbʰarati
\
Pada: p
askandāya
Pada: q
na
hi
yajñe
yajñas
skandati
\
Pada: r
etad
vai
brahmaṇo
rūpaṃ
yat
kr̥ṣṇājinam
\
Line : 8
Pada: s
brahmaṇā
caivainam
r̥ksāmābʰyāṃ
ca
saṃbʰarati
Line : 9
Pada: t
śarma
ca
stʰo
varma
ca
stʰa
iti
sam̐str̥ṇāti
\
Pada: u
iyaṃ
vai
puṣkaraparṇam
asau
kr̥ṣṇājinam
Line : 10
Pada: v
ime
evaitat
sam̐str̥ṇāti
\
Pada: w
accʰidre
bahule
ubʰe
iti
\
Pada: x
accʰidre
hīme
bahule
ubʰe
Line : 11
Pada: y
vyacasvatī
iti
Pada: z
tasmād
ime
vyacasvatī
Pada: aa
bʰartam
agniṃ
purīṣyam
iti
Pada: ab
purīṣyo
hy
eṣa
Line : 12
Pada: ac
saṃvasātʰām̐
svarvidau
samīcī
urasā
tmaneti
Pada: ad
tasmād
ime
nānā
satī
samīcī
Line : 13
Pada: ae
agnim
antar
bʰariṣyantī
jyotiṣmantam
ajasram
id
iti
Line : 14
Pada: af
jyotir
evāsminn
ajasraṃ
dadʰāti
Pada: ag
purīṣyo
'si
viśvabʰarā
iti
Pada: ah
purīṣyo
hy
eṣa
viśvabʰarās
\
Line : 15
Pada: ai
atʰarvā
tvā
pratʰamo
niramantʰad
agna
iti
Pada: aj
prajāpatir
vā
atʰarvā
Line : 16
Pada: ak
prajāpatir
etam
agre
'mantʰat
Pada: al
prajāpatir
evainaṃ
janayati
Pada: am
tam
u
tvā
dadʰyaṅṅ
r̥ṣir
iti
Line : 17
Pada: an
dadʰyaṅ
vā
ātʰarvaṇas
tejasvy
āsīt
Pada: ao
tenaivainam̐
saṃbʰarati
Pada: ap
tam
u
tvā
pātʰyo
vr̥ṣeti
Line : 18
Pada: aq
pūrvam
evoditam
anuvadati
Pada: ar
catasr̥bʰis
saṃvapati
Pada: as
catvāri
vai
cʰandām̐si
Line : 19
Pada: at
ccʰandobʰir
evainam̐
saṃvapati
Pada: au
gāyatrībʰir
brāhmaṇasya
saṃvapet
\
Pada: av
gāyatro
hi
brāhmaṇas
Line : 20
Pada: aw
triṣṭubbʰī
rājanyasya
Pada: ax
traiṣṭubʰo
hi
rājanyas
\
Pada: ay
jagatībʰir
vaiśyasya
Pada: az
jāgato
hi
vaiśyas
\
Line : 21
Pada: ba
yatʰācʰandasam
eva
\
Pada: bb
ubʰayībʰis
saṃvaped
yaṃ
*
kāmayeta
vasīyān
syād
iti
FN
emended
.
Ed
.:
ya
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 104
Line : 22
Pada: bc
tejo
vai
gāyatrīndriyaṃ
triṣṭup
Pada: bd
tejaś
caivāsminn
indriyaṃ
ca
samīcī
dadʰāti
\
Pada: be
aṣṭābʰis
saṃvapati
\
Line : 23
Pada: bf
aṣṭākṣarā
gāyatrī
Pada: bg
gāyatro
'gnir
Pada: bh
yāvān
evāgnis
tam̐
saṃbʰarati
Line : 24
Pada: bi
sīda
hotar
iti
Pada: bj
devatā
evāsmin
sam̐sādayati
Pada: bk
ni
hoteti
Pada: bl
manuṣyān
eva
Page: 5
Line : 1
Pada: bm
sam̐sīdasveti
Pada: bn
vayām̐sy
eva
Pada: bo
janiṣṭa
hi
jenyo
agre
ahnām
iti
Pada: bp
devamanuṣyān
evāsmin
sam̐sannān
prajanayati
//
Anuvaka: 5
Line : 3
Pada: a
apo
devīr
upa
sr̥ja
madʰumatīr
iti
\
Pada: b
oṣadʰīnāṃ
pratiṣṭʰityai
Pada: c
tāsām
āstʰānād
ujjihatām
oṣadʰayas
supippalā
iti
Line : 4
Pada: d
tasmād
oṣadʰayaḥ
pʰalaṃ
gr̥hṇanti
Line : 5
Pada: e
saṃ
te
vāyur
mātariśvā
dadʰātv
iti
Pada: f
tasmād
vāyur
vr̥ṣṭiṃ
vahati
Pada: g
prāṇo
vai
vāyuḥ
Line : 6
Pada: h
prāṇam
evāsmin
dadʰāti
Pada: i
tasmai
deva
vaṣaḍ
astu
tubʰyam
iti
Pada: j
ṣaḍ
vā
r̥tavas
\
Line : 7
Pada: k
r̥tuṣv
eva
vr̥ṣṭiṃ
dadʰāti
Pada: l
tasmād
r̥tumr̥tuṃ
varṣati
Pada: m
yat
pratyakṣaṃ
vaṣaṭ
kuryād
yātayāmā
vaṣaṭkāras
syāt
\
Line : 8
Pada: n
yan
na
vaṣaṭ
kuryād
rakṣām̐si
yajñam̐
hanyus
Pada: o
tasmai
deva
vaṣaḍ
astu
tubʰyam
iti
Line : 9
Pada: p
parokṣaṃ
na
yātayāmā
vaṣaṭkāro
bʰavati
Pada: q
na
rakṣām̐si
yajñaṃ
gʰnanti
//
Line : 10
Pada: r
yad
ājyena
juhuyāc
cʰucā
pr̥tʰivīm
arpayet
\
Pada: s
apo
ninayati
Line : 11
Pada: t
śāntyā
anuddāhāya
Pada: u
sujāto
jyotiṣeti
\
Pada: v
etarhi
vā
eṣa
jāyate
yarhi
saṃbʰriyate
Line : 12
Pada: w
jāta
evāsmiñ
jyotir
dadʰāti
Pada: x
śarma
varūtʰam
āsadat
svar
iti
Pada: y
brahma
vai
śarma
varūtʰam
\
Line : 13
Pada: z
brahmaṇy
evainaṃ
pratiṣṭʰāpayati
Pada: aa
vāso
agne
viśvarūpam̐
saṃvyayasva
vibʰāvasa
iti
Line : 14
Pada: ab
ccʰandām̐si
vā
agner
vāsas
\
Pada: ac
cʰandobʰir
evainaṃ
paridadʰāti
* \
FN
Raghuvira
,
KpS
,
xxvi
:
paridadʰāty anuṣṭubʰā.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 104
Pada: ad
anuṣṭub
vā
agneḥ
priyā
tanūḥ
Line : 15
Pada: ae
priyayaivainaṃ
tanvā
paridadʰāti
Pada: af
veduko
vāso
bʰavati
ya
evaṃ
veda
//
Line : 16
Pada: ag
varuṇamenir
vā
eṣa
upanaddʰas
\
Pada: ah
ud
u
tiṣṭʰa
svadʰvarordʰva
ū
ṣu
ṇa
ūtaya
iti
\
Line : 17
Pada: ai
ūrdʰvām
eva
varuṇamenim
utsuvati
Pada: aj
dvābʰyām
\
Pada: ak
dvipād
yajamānaḥ
Line : 18
Pada: al
pratiṣṭʰityai
Pada: am
sa
jāto
garbʰo
asi
rodasyor
iti
\
Pada: an
ime
vai
rodasī
Pada: ao
anayor
eṣa
garbʰas
\
Line : 19
Pada: ap
anayor
evainaṃ
pratiṣṭʰāpayati
\
Pada: aq
agne
cārur
vibʰr̥ta
oṣadʰīṣv
iti
Line : 20
Pada: ar
tasmād
agnis
sarvā
anv
oṣadʰīḥ
Pada: as
pra
mātr̥bʰyo
adʰi
kanikradad
gā
iti
\
Pada: at
oṣadʰayo
vā
etasya
mātaras
Line : 21
Pada: au
tābʰya
evainam
adʰipraṇayati
Pada: av
stʰiro
bʰava
vīḍvaṅga
iti
Page: 6
Line : 1
Pada: aw
gardabʰa
eva
stʰemānaṃ
dadʰāti
Pada: ax
tasmād
eṣa
paśūnāṃ
bʰārabʰāritamas
\
Pada: ay
śivo
bʰava
prajābʰyo
mānuṣībʰyas
tvam
aṅgira
iti
\
Line : 2
Pada: az
abʰi
vā
eṣa
etarhi
prajāś
śocayati
Line : 3
Pada: ba
śāntyai
//
Pada: bb
mā
dyāvāpr̥tʰivī
abʰiśuco
*
māntarikṣaṃ
mā
vanaspatīn
iti
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 104
Line : 4
Pada: bc
ebʰya
evainaṃ
lokebʰyaś
śamayati
Pada: bd
praitu
vājī
kanikradad
iti
Pada: be
samaṣṭyai
Line : 5
Pada: bf
mā
pādy
āyuṣaḥ
pureti
\
Pada: bg
āyur
evāsmin
dadʰāti
Pada: bh
tasmād
gardabʰas
sarvam
āyur
eti
Pada: bi
tasmād
gardabʰe
pramīte
bibʰyati
Line : 6
Pada: bj
vr̥ṣāgniṃ
vr̥ṣaṇaṃ
bʰarann
iti
Pada: bk
vr̥ṣā
hy
eṣa
vr̥ṣāṇaṃ
bʰarati
\
Line : 7
Pada: bl
apāṃ
garbʰam̐
samudriyam
iti
\
Pada: bm
apām̐
hy
eṣa
garbʰas
samudriyas
\
Pada: bn
agna
āyāhi
vītaya
iti
\
Line : 8
Pada: bo
agninā
vai
devā
idam
agre
vyāyan
Pada: bp
vītyai
Pada: bq
pracyuto
vā
eṣa
etarhy
āyatanād
agataḥ
pratiṣṭʰām̐
sa
yajamānaṃ
caivādʰvaryuṃ
ca
dʰyāyati
\
Line : 9
Pada: br
r̥tam̐
satyam
r̥tam̐
satyam
iti
\
Line : 10
Pada: bs
iyaṃ
vā
r̥tam
asau
satyam
Pada: bt
anayor
evainaṃ
pratiṣṭʰāpayati
\
Pada: bu
oṣadʰayaḥ
pratigr̥hṇītāgnim
etam̐
śivam
āyantam
abʰy
atra
yuṣmān
iti
\
Line : 11
Pada: bv
oṣadʰayo
vā
etasya
bʰāgadʰeyam
\
Line : 12
Pada: bw
tābʰir
evainam̐
samyañcaṃ
dadʰāti
\
Pada: bx
atʰo
yābʰya
enaṃ
pracyāvayati
tāsv
enaṃ
pratiṣṭʰāpayati
//
Line : 13
Pada: by
puṣpavatīs
supippalā
iti
Pada: bz
tasmād
oṣadʰayaḥ
pʰalaṃ
gr̥hṇanti
Line : 14
Pada: ca
dvābʰyām
upāvaharati
Pada: cb
dvipād
yajamānaḥ
Pada: cc
pratiṣṭʰityai
Pada: cd
vi
pājaseti
vi
sram̐sayati
Line : 15
Pada: ce
varuṇamenim
eva
viṣyati
\
Pada: cf
āpo
hi
ṣṭʰā
mayobʰuva
ity
apa
upasr̥jati
\
Line : 16
Pada: cg
āpaś
śāntās
\
Pada: ch
śāntābʰir
evāsya
śucam̐
śamayati
Pada: ci
tisr̥bʰis
Pada: cj
trivr̥d
vā
agnir
Line : 17
Pada: ck
yāvān
evāgnis
tasya
śucam̐
śamayati
\
Pada: cl
ajalomais
sam̐sr̥jati
\
Pada: cm
eṣā
vā
agneḥ
priyā
tanūr
yad
ajā
Line : 18
Pada: cn
priyayaivainaṃ
tanvā
sam̐sr̥jati
Pada: co
śarkarābʰis
\
Pada: cp
dʰr̥tyai
\
Pada: cq
armyaiḥ
*
kapālais
sam̐sr̥jati
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 104
Line : 19
Pada: cr
āraṇyān
eva
paśūñ
*
śucārpayati
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 104
Pada: cs
yad
grāmyais
sam̐sr̥jed
grāmyān
paśūñ
śucārpayet
Page: 7
Line : 1
Pada: ct
tasmād
ete
samāvat
paśūnāṃ
prajāyamānānāṃ
kaniṣṭʰās
\
Pada: cu
śucā
hy
eta
r̥tāḥ
//
Anuvaka: 6
Line : 3
Pada: a
mitras
sam̐sr̥jya
pr̥tʰivīm
iti
Pada: b
varuṇamenir
vā
eṣā
Pada: c
mitreṇaiva
varuṇamenim
upaiti
Line : 4
Pada: d
rudrās
*
sam̐sr̥jya
pr̥tʰivīm̐
sam̐sr̥ṣṭāṃ
vasubʰī
rudrair
iti
\
FN
emended
.
Ed
.:
rudras
.
cf
. 16.5:225.11.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 104
Pada: e
etābʰir
vā
etāṃ
devatābʰiḥ
prajāpatis
samasr̥jat
Line : 5
Pada: f
tābʰir
evainām̐
sam̐sr̥jati
Pada: g
prānyair
yaccʰaty
anv
anyair
mantrayate
Line : 6
Pada: h
mitʰunam
eva
karoti
\
Pada: i
atʰo
madʰyata
eva
yajñasyāśiṣam
avarunddʰe
Pada: j
makʰasya
śiro
'sīti
Line : 7
Pada: k
yajño
vai
makʰas
\
Pada: l
yajñasyaiva
śiraḥ
karoti
Pada: m
vasavas
tvā
kurvantu
gāyatreṇa
ccʰandaseti
\
Line : 8
Pada: n
etābʰir
vā
etāṃ
devatābʰiḥ
prajāpatir
akarot
Line : 9
Pada: o
tābʰir
evaināṃ
karoti
Pada: p
tryuddʰiṃ
karoti
Pada: q
traya
ime
lokās
\
Pada: r
imān
eva
lokān
āpnoti
Line : 10
Pada: s
pañcoddʰiṃ
karoti
Pada: t
pāṅkto
yajñas
\
Pada: u
yajñam
evāvarunddʰe
//
Pada: v
dʰārayā
mayi
prajām
iti
\
Line : 11
Pada: w
āśīr
evaiṣā
cʰandasāṃ
dohas
\
Pada: x
aratnimātrīṃ
kuryāt
Pada: y
puruṣeṇa
vai
yajñas
saṃmitas
\
Line : 12
Pada: z
yajñapuruṣā
saṃmitām
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 104
Pada: aa
yāvad
bāhubʰyāṃ
paryāpnuyāt
tāvatīṃ
kuryāt
\
Line : 13
Pada: ab
etāvad
vai
puruṣe
vīryam
\
Pada: ac
vīryeṇa
saṃmitām
\
Pada: ad
prādeśamātrīṃ
kuryāt
\
Pada: ae
etāvad
vai
mukʰam
\
Line : 14
Pada: af
mukʰaṃ
devānām
agnis
\
Pada: ag
mukʰena
saṃmitām
Pada: ah
aparimitāṃ
kuryāt
\
Pada: ai
aparimitasyāvaruddʰyai
Line : 15
Pada: aj
catusstanāṃ
kuryāt
\
Pada: ak
adityā
dohāya
Pada: al
ṣaṭstanām
Pada: am
r̥tūnāṃ
dohāya
\
Pada: an
aṣṭāstanām
\
Line : 16
Pada: ao
gāyatryā
dohāya
Pada: ap
dvistanām
\
Pada: aq
dyāvāpr̥tʰivyor
dohāya
Pada: ar
navāśrim
abʰicaraṇīyāṃ
kuryāt
Line : 17
Pada: as
trivr̥d
vajras
\
Pada: at
vajram
eva
bʰrātr̥vyāya
praharati
\
Pada: au
adityā
rāsnāsy
aditis
te
bilaṃ
*
gr̥hṇātv
iti
yajuṣā
bilaṃ
karoti
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 105
Line : 18
Pada: av
ayajuṣā
hi
manuṣyāḥ
kurvanti
Line : 19
Pada: aw
māṇuṣeṇaivaināṃ
pātreṇa
vyāvartayanti
Pada: ax
yad
vā
eṣā
purā
paktor
*
bʰidyetārtiṃ
yajamāna
ārcʰed
dʰanyetāsya
yajñaḥ
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 105:
paśor
Line : 20
Pada: ay
kr̥tvāya
sā
mahīm
ukʰām
iti
Line : 21
Pada: az
devatābʰya
evainām̐
saṃprayaccʰati
Pada: ba
vasavas
tvā
dʰūpayantu
gāyatreṇa
ccʰandaseti
\
Pada: bb
etābʰir
vā
etāṃ
devatābʰiḥ
prajāpatir
adʰupayat
Line : 22
Pada: bc
tābʰir
evaināṃ
dʰūpayati
\
Pada: bd
aśvaśakena
dʰūpayati
Page: 8
Line : 1
Pada: be
prājāpatyo
vā
aśvo
yajñaḥ
prajāpatis
Pada: bf
sayonitvāya
Pada: bg
saptabʰir
dʰūpayati
Line : 2
Pada: bh
śiro
vā
etad
yajñasya
yad
ukʰā
Pada: bi
sapta
prāṇāś
Pada: bj
śīrṣann
eva
prāṇān
dadʰāti
Line : 3
Pada: bk
tasmāt
sapta
śīrṣaṇyāḥ
prāṇāḥ
//
Anuvaka: 7
Line : 4
Pada: a
aditis
tvā
devī
viśvadevyāvatīti
\
Pada: b
iyaṃ
vā
aditir
Pada: c
adityaivādityāṃ
kʰanati
\
Line : 5
Pada: d
asyā
akrūraṃkārāya
Pada: e
na
hi
svas
svam̐
hinasti
Pada: f
devānāṃ
tvā
patnīr
iti
Line : 6
Pada: g
devānāṃ
vā
etāṃ
patnīr
agre
'trādadʰus
Pada: h
tābʰir
evaināṃ
dadʰāti
Pada: i
dʰiṣaṇās
tveti
Line : 7
Pada: j
vidyā
vai
dʰiṣaṇā
Pada: k
vidyayaivainām
abʰīnddʰe
Pada: l
varutrīs
tveti
Pada: m
hotrā
vai
varutrīr
Line : 8
Pada: n
hotrābʰir
evainām̐
śrapayati
Pada: o
gnās
tveti
Pada: p
ccʰandām̐si
vai
gnās
\
Pada: q
cʰandobʰir
evaināṃ
pacati
Line : 9
Pada: r
janayas
tvāccʰinnapatrā
iti
Pada: s
devānāṃ
vai
patnīr
janayas
tā
etām
agre
'pacan
\
Line : 10
Pada: t
tābʰir
evaināṃ
pacati
//
Pada: u
dviṣ
pacantv
ity
āha
Pada: v
tasmād
dvis
saṃvatsarasya
sasyaṃ
pacyate
Line : 11
Pada: w
ṣaḍbʰiḥ
pacati
Pada: x
ṣaḍ
vā
r̥tava
r̥tubʰir
etāṃ
devānāṃ
patnīr
apacan
\
Line : 12
Pada: y
tair
evaināṃ
pacati
Pada: z
varuṇamenir
vā
eṣābʰīddʰā
Pada: aa
mitrasya
carṣaṇīdʰr̥ta
iti
Line : 13
Pada: ab
mitreṇaiva
varuṇamenim
upaiti
Pada: ac
devas
tvā
savitodvapatv
iti
sāvitryodvapati
Line : 14
Pada: ad
prasūtyai
\
Pada: ae
avyatʰamānā
pr̥tʰivyām
āśā
diśa
āpr̥ṇeti
Line : 15
Pada: af
tasmād
agnis
sarvā
diśo
vibʰāti
\
Pada: ag
uttiṣṭʰa
br̥hatī
bʰavordʰvā
tiṣṭʰa
dʰruvā
tvam
iti
Line : 16
Pada: ah
dr̥m̐haty
evainam
\
Pada: ai
yad
vā
eṣā
bʰidyetārtiṃ
yajamāna
ārcʰed
dʰanyetāsya
yajñas
\
Line : 17
Pada: aj
mitraitāṃ
ta
ukʰāṃ
paridadāmīti
Pada: ak
brahma
vai
mitras
\
Pada: al
brahmaṇa
evaināṃ
paridadāti
//
Line : 18
Pada: am
yadi
bʰidyeta
taiḥ
kapālais
sam̐sr̥jyānyāṃ
kuryāt
Pada: an
saiva
tato
yajñasya
niṣkr̥tis
\
Line : 19
Pada: ao
vasavas
tvāccʰr̥ndantu
gāyatreṇa
ccʰandaseti
Pada: ap
ccʰandobʰir
vā
eṣā
kriyate
cʰandobʰir
dʰūpyate
cʰandobʰiḥ
pacyate
//
Line : 20
Pada: aq
cʰandām̐sy
eva
ccʰandobʰir
āccʰr̥ndanti
svenāyatanena
\
Line : 21
Pada: ar
asuryaṃ
vai
pātram
anāccʰr̥ṇam
\
Pada: as
yad
āccʰr̥ṇatti
Pada: at
devatraiva
karoti
\
Page: 9
Line : 1
Pada: au
ajakṣīreṇāccʰr̥ṇatti
Pada: av
sā
hy
āgneyītamā
Pada: aw
samr̥ddʰyai
\
Pada: ax
atʰo
parameṇaiva
payasā
//
Anuvaka: 8
Line : 3
Pada: a
atʰaite
'gnibʰyaḥ
kāmebʰyaḥ
paśava
ālabʰyante
Pada: b
kāmā
vā
agnayas
Pada: c
sarvān
evaitaiḥ
kāmān
abʰijayati
Line : 4
Pada: d
sarvān
kāmān
spr̥ṇoti
Pada: e
yat
paśūn
nālabʰetānavaruddʰā
asya
paśavas
syus
\
Line : 5
Pada: f
yat
sam̐stʰāpayed
*
yātayāmāni
śīrṣāṇi
syus
\
FN
emended
.
Ed
.:
saṃstʰāpayed
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 105
Pada: g
yan
na
sam̐stʰāpayed
yajñaṃ
viccʰindyāt
\
Line : 6
Pada: h
yat
paśūn
ālabʰate
Pada: i
tenaiva
paśūn
avarunddʰe
Pada: j
yat
paryagnikr̥tān
utsr̥jati
Line : 7
Pada: k
śīrṣṇām
ayātayāmatvāya
\
Pada: l
ekena
sam̐stʰāpayati
Pada: m
yajñasya
saṃtatyā
aviccʰedāya
Line : 8
Pada: n
prājāpatyena
Pada: o
yajño
vai
prajāpatir
Pada: p
yajña
eva
yajñaṃ
pratiṣṭʰāpayati
Line : 9
Pada: q
na
yajñaṃ
viccʰinatti
\
Pada: r
aindrā
vā
ete
paśavo
ye
muṣkarās
\
Pada: s
yad
aindrās
santo
'gnibʰya
ālabʰyante
devatābʰyas
samadaṃ
karoti
\
Line : 10
Pada: t
āgneyīs
triṣṭubʰo
yājyānuvākyāḥ
kuryāt
\
Line : 11
Pada: u
aindrīr
vai
triṣṭubʰas
Pada: v
tenaivaindrāḥ
kriyante
Pada: w
na
devatābʰyas
samadaṃ
karoti
\
Line : 12
Pada: x
atʰaiṣa
vāyavyaś
śvetas
tūparas
Pada: y
sarvān
vā
eṣa
paśūn
praty
ālabʰyate
Line : 13
Pada: z
yat
tūparas
\
Pada: aa
aśvaṃ
tena
paśūnāṃ
praty
ālabʰyate
Pada: ab
yac
cʰmaśruṇaḥ
Pada: ac
puruṣaṃ
tena
Pada: ad
yad
aṣṭāśapʰas
\
Line : 14
Pada: ae
aṣṭāśapʰān
paśūm̐s
tena
Pada: af
niyutvatī
yājyānuvākye
kuryāt
\
Pada: ag
yajamānasya
dʰr̥tyā
anunmādāya
Line : 15
Pada: ah
yan
na
niyutvatī
syātām
ud
vā
mādyed
yajamānaḥ
pra
vā
patet
\
Line : 16
Pada: ai
vāyumatī
śukravatī
Pada: aj
vāyur
vā
agnes
tejas
Pada: ak
tasmād
yadriyaṅ
vāto
vāti
tad
agnir
anveti
Line : 17
Pada: al
svam
eva
tat
tejo
'nveti
Pada: am
vāyur
vai
paśūnāṃ
priyaṃ
dʰāma
Pada: an
prāṇo
vāyur
Line : 18
Pada: ao
yad
vāyavyas
\
Pada: ap
etam
evainam
abʰisaṃjānānāḥ
paśava
upatiṣṭʰante
Pada: aq
vāyavyā
kāryā3
prājāpatyā3
iti
mīmām̐sante
Line : 19
Pada: ar
yad
vāyavyāṃ
kuryāt
prajāpater
iyāt
\
Line : 20
Pada: as
yat
prājāpatyāṃ
vāyor
iyāt
\
Pada: at
ya
eva
kaścāgnau
paśur
ālabʰyate
tasyāgnaye
vaiśvānarāya
puroḍāśaṃ
kuryāt
\
Line : 21
Pada: au
yad
vāyavyaḥ
paśus
Pada: av
tena
vāyor
naiti
Pada: aw
yat
prājāpatyaḥ
puroḍāśas
Line : 22
Pada: ax
tena
prajāpater
naiti
Pada: ay
yad
dvādaśakapālas
\
Pada: az
dvādaśamāsas
saṃvatsaras
saṃvatsaro
'gnir
vaiśvānaras
Line : 23
Pada: ba
tena
vaiśvānaratvān
naiti
//
Anuvaka: 9
Page: 10
Line : 1
Pada: a
āgnāvaiṣṇavam
ekādaśakapālaṃ
nirvapati
\
Pada: b
agnir
vai
sarvā
devatās
\
Pada: c
viṣṇur
yajñas
\
Line : 2
Pada: d
devatāś
caiva
yajñaṃ
cālabʰate
Pada: e
mukʰaṃ
vai
devānām
agniḥ
Pada: f
paro
'nto
viṣṇur
Line : 3
Pada: g
yajñasyaivāntau
samagrahīt
\
Pada: h
atʰādityebʰyo
gʰr̥te
carur
Pada: i
ādityā
vā
ita
uttamā
amuṃ
lokam
āyan
\
Line : 4
Pada: j
ādityā
imāḥ
prajā
ādityānāṃ
nediṣṭʰinis
Pada: k
svām
eva
devatām
upaiti
Line : 5
Pada: l
gʰr̥te
bʰavati
Pada: m
gʰr̥tabʰāgā
hy
ādityās
\
Pada: n
atʰāgnaye
vaiśvānarāya
dvādaśakapālas
Line : 6
Pada: o
saṃvatsaro
vā
agnir
vaiśvānaras
\
Pada: p
dvādaśamāsas
saṃvatsaras
Line : 7
Pada: q
saṃvatsarasyāptyai
//
Pada: r
yo
'yonim
agniṃ
cinute
yajamānasya
yonim
anu
praviśati
Line : 8
Pada: s
sa
enaṃ
nirdahati
Pada: t
saṃvatsaro
vā
agnir
vaiśvānaras
Pada: u
saṃvatsaro
'gner
yonir
Line : 9
Pada: v
yad
agnaye
vaiśvānarāya
Pada: w
yonimantam
evainaṃ
cinute
\
Pada: x
eṣā
vā
agneḥ
priyā
tanūr
yā
vaiśvānarī
Line : 10
Pada: y
yad
agnaye
vaiśvānarāya
Pada: z
priyāyā
evāsya
tanve
haviṣkr̥tvā
priyāṃ
tanvam
ādatte
Line : 11
Pada: aa
kāmo
vā
agnir
vaiśvānaras
\
Pada: ab
yad
agnaye
vaiśvānarāya
nirvapati
\
Line : 12
Pada: ac
aśnute
taṃ
kāmaṃ
yasmai
kāmāya
dīyate
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 105:
cīyate
Pada: ad
yad
dvādaśakapālas
\
Pada: ae
dvādaśamāsas
saṃvatsaras
\
Line : 13
Pada: af
yā
vai
prajā
bʰram̐śante
saṃvatsarāt
tā
bʰram̐śante
yāḥ
pratitiṣṭʰanti
saṃvatsare
tāḥ
pratitiṣṭʰanti
Line : 14
Pada: ag
saṃvatsara
eva
pratiṣṭʰāyāgniṃ
bibʰarti
//
Anuvaka: 10
Line : 16
Pada: a
ṣaḍ
ādʰītayajūm̐ṣi
juhoti
Pada: b
ṣaḍ
vā
r̥tavas
\
Pada: c
r̥tubʰir
evainaṃ
dīkṣayati
\
Pada: d
r̥tubʰir
asyā
vīryam
udyaccʰate
Line : 17
Pada: e
saptaitāni
juhoti
Pada: f
sapta
prāṇāḥ
Pada: g
prāṇair
evainaṃ
dīkṣayati
Line : 18
Pada: h
nānā
juhoti
Pada: i
tasmān
nānāvīryāḥ
prāṇāś
cakṣuś
śrotraṃ
vāg
Pada: j
anuṣṭubʰottamaṃ
juhoti
Line : 19
Pada: k
vāg
vā
anuṣṭub
Pada: l
vācam
evottamāṃ
dadʰāti
Pada: m
tasmād
vāk
prāṇānām
uttamā
vihitaṃ
vadati
\
Line : 20
Pada: n
anuṣṭub
vai
sarvāṇi
ccʰandām̐si
Pada: o
paśavaś
cʰandām̐si
\
Pada: p
annaṃ
paśavaḥ
Line : 21
Pada: q
paśūn
evānnādyam
avarunddʰe
Pada: r
yaj
jyotiṣi
pravr̥ṇakti
bʰūtaṃ
tenāvarunddʰe
Line : 22
Pada: s
yad
aṅgāreṣu
bʰaviṣyat
tena
\
Pada: t
aṅgāreṣu
pravr̥jyā
Pada: u
bʰaviṣyad
dʰi
bʰūyo
bʰūtāt
\
Pada: v
mā
su
bʰittʰā
mā
su
riṣa
iti
Line : 23
Pada: w
dr̥m̐haty
evainām
Pada: x
ariṣṭā
tvam
udihi
yajñe
asminn
iti
Page: 11
Line : 1
Pada: y
samaṣṭyai
Pada: z
dvābʰyāṃ
pravr̥ṇakti
Pada: aa
dvipād
yajamānaḥ
Pada: ab
pratiṣṭʰityai
//
Pada: ac
parīdʰyā
bubʰūṣatas
\
Line : 2
Pada: ad
garbʰo
dīkṣitas
\
Pada: ae
ata
iva
vā
eṣa
bʰavati
\
Pada: af
ata
evainaṃ
janayati
Pada: ag
matʰitvā
gataśrer
avadadʰyāt
\
Line : 3
Pada: ah
bʰūto
hi
sa
Pada: ai
svām
eva
devatām
upaiti
\
Pada: aj
anyata
āhr̥tyāvadadʰyād
yaṃ
kāmayeta
bʰrātr̥vyam
asmai
janayeyam
iti
Line : 4
Pada: ak
bʰrātr̥vyam
evāsmai
janayati
Line : 5
Pada: al
bʰr̥jjanād
avadadʰyād
annakāmasya
Pada: am
bʰr̥jjane
vā
annaṃ
kriyate
Pada: an
sayony
evānnam
avarunddʰe
Line : 6
Pada: ao
yo
vr̥kṣa
upari
dīpyeta
tasyāvadadʰyāt
svargakāmasya
\
Pada: ap
eṣa
vā
agnīnām̐
svargyas
Line : 7
Pada: aq
svargasya
lokasya
samaṣṭyai
Pada: ar
drvannas
sarpirāsutir
iti
kr̥mukam
ullikʰitaṃ
*
gʰr̥tenāktvāvadadʰāti
\
FN
emended
.
Ed
.:
kr̥mukaṃ
likʰitaṃ
.
Oertel
:
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
7.
cf
.
KpS.30
.8:168.1:
kramukaṃ.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 105
Line : 8
Pada: as
agner
vai
priyā
tanūs
tayā
kr̥mukaṃ
*
prāviśat
FN
Oertel
:
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
7.
cf
.
KpS.30
.8:168.2:
kramukaṃ
Pada: at
tejo
gʰr̥tam
\
Line : 9
Pada: au
priyām
evāsya
tanvaṃ
tejasā
samanakti
Pada: av
muñjān
avadadʰāti
\
Pada: aw
ūrg
vai
muñjās
\
Pada: ax
ūrjam
evāsmā
apidadʰāti
Line : 10
Pada: ay
parasyā
adʰi
saṃvata
ity
audumbarīm
Pada: az
urg
vā
udumbaras
\
Line : 11
Pada: ba
ūrjam
evāsmā
apidadʰāti
Pada: bb
paramasyāḥ
parāvata
iti
vaikaṅkatīm
Pada: bc
agner
vai
sr̥ṣṭasya
vikaṅkataṃ
bʰā
ārcʰat
Line : 12
Pada: bd
tad
evāvarunddʰe
Pada: be
yad
agne
kānikāni
ceti
Pada: bf
na
ha
sma
vai
purāgnir
aparaśuvr̥kṇaṃ
dahati
Pada: bg
tad
asmā
etābʰiḥ
prayoga
r̥ṣir
asvadayat
\
Line : 14
Pada: bh
yad
etābʰis
samidʰa
ādadʰāti
\
Pada: bi
idʰmam
evāsmai
svadayati
Pada: bj
svaditam
asyānnaṃ
bʰavati
ya
evaṃ
veda
Line : 15
Pada: bk
ccʰandām̐si
vā
agner
yonis
\
Pada: bl
yac
cʰandobʰir
ādadʰāti
Line : 16
Pada: bm
svenaivainaṃ
yoninānubibʰarti
Pada: bn
rātrīṃrātrīm
aprayāvaṃ
bʰaranta
iti
\
Pada: bo
āśiṣam
evāśāste
Line : 17
Pada: bp
nābʰā
pr̥tʰivyās
samidʰāno
agnim
iti
Pada: bq
pr̥tanā
evaitayā
jayati
//
Line : 18
Pada: br
yās
senā
abʰītvarīr
iti
\
Pada: bs
agniṃ
vai
jātaṃ
rakṣāṃsy
ajigʰām̐san
\
Pada: bt
te
devā
etā
r̥co
'paśyan
\
Line : 19
Pada: bu
tābʰir
asmād
rakṣāṃsy
apāgʰnan
Pada: bv
yad
etābʰis
samidʰa
ādadʰāti
Line : 20
Pada: bw
rakṣasām
apahatyai
\
Pada: bx
atʰaitan
mālimlavam
\
Pada: by
devāś
ca
vā
asurāś
cāspardʰanta
Line : 21
Pada: bz
te
devā
etan
mālimlavam
apaśyan
\
Pada: ca
tenāsurān
abʰyabʰavan
Pada: cb
yad
etena
samidʰa
ādadʰāti
Line : 22
Pada: cc
bʰrātr̥vyasyābʰibʰūtyai
Pada: cd
tasmād
yām̐
samām
agniṃ
cinvanti
grāhukās
stenaṃ
bʰavanti
Page: 12
Line : 1
Pada: ce
yās
senā
abʰītvarīr
ity
audumbarīm
\
Pada: cf
devā
vai
yatrorjaṃ
vyabʰajanta
tata
udumbaro
'jāyata
Line : 2
Pada: cg
jātāyaivāsmā
ūrjam
apidadʰāti
Pada: ch
dam̐ṣṭrābʰyāṃ
malimlūn
agna
ity
āśvattʰīm
Line : 3
Pada: ci
eṣa
vai
vanaspatīnām̐
sapatnasāhas
\
Pada: cj
vijityai
Pada: ck
yarhi
dam̐ṣṭrābʰyām
iti
brūyād
yaṃ
dviṣyāt
taṃ
manasā
dʰyāyet
\
Line : 4
Pada: cl
mano
vai
vācaḥ
kṣepīyas
\
Line : 5
Pada: cm
āhutim
evainaṃ
bʰūtām
agnaye
'pidadʰāti
Pada: cn
ye
janeṣu
malimlava
iti
vaikaṅkatīm
Line : 6
Pada: co
agner
vai
sr̥ṣṭasya
vikaṅkataṃ
bʰā
ārcʰat
Pada: cp
tad
evāvarunddʰe
Pada: cq
yo
asmabʰyam
arātīyād
iti
śamīmayīm
\
Line : 7
Pada: cr
śāntyai
Pada: cs
nindād
yo
asmān
dipsāc
ceti
Pada: ct
tasmād
agnicito
nāślīlaṃ
kīrtayet
Line : 8
Pada: cu
sam̐śitaṃ
me
brahmeti
Pada: cv
brahmaṇaiva
kṣatram̐
sam̐śyati
Line : 9
Pada: cw
kṣatreṇa
brahma
Pada: cx
tasmād
brahmapurohitaṃ
*
kṣatram
aty
anyāni
kṣatrāṇi
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 105:
brahma purohitaṃ
Pada: cy
tasmād
brahma
kṣatravad
aty
anyān
brāhmaṇān
Line : 10
Pada: cz
ud
eṣāṃ
bāhū
atiram
ud
varco
atʰo
balam
iti
\
Pada: da
āśiṣam
evāśāste
Line : 11
Pada: db
kṣiṇomi
brahmaṇāmitrān
unnayāmi
svām̐
aham
iti
Pada: dc
yatʰāyajuḥ
//
Anuvaka: 11
Line : 13
Pada: a
dr̥śāno
rukma
urviyā
vyadyaud
iti
rukmaṃ
pratimuñceta
Pada: b
mr̥tyur
vā
agnir
amr̥tam̐
hiraṇyam
Line : 14
Pada: c
amr̥tenaiva
mr̥tyor
antardʰatte
\
Pada: d
ekavim̐śatinirbādʰo
bʰavati
Line : 15
Pada: e
pratiṣṭʰityai
\
Pada: f
ekavim̐śatir
devalokās
Pada: g
tebʰya
eva
bʰrātr̥vyaṃ
nirbādʰate
Pada: h
bahiṣṭān
nirbādʰaṃ
kuryāt
\
Line : 16
Pada: i
asmād
evainaṃ
lokān
nirbādʰate
\
Pada: j
ubʰayataḥ
paryasyati
pratimuñcamānas
\
Line : 17
Pada: k
ubʰābʰyām
evainaṃ
lokābʰyāṃ
nirbʰajati
Pada: l
naktoṣāseti
\
Pada: m
ahorātrābʰyām
evainaṃ
parigr̥hṇāti
Line : 18
Pada: n
devā
agniṃ
dʰārayan
draviṇodā
iti
Pada: o
prāṇā
vai
devā
draviṇodāḥ
Line : 19
Pada: p
prāṇair
evainaṃ
dādʰāra
Pada: q
ṣaḍudyāmam̐
śikyaṃ
bʰavati
Pada: r
ṣaḍ
vā
r̥tavas
\
Line : 20
Pada: s
r̥tubʰir
evainaṃ
parigr̥hṇāti
Pada: t
dvādaśodyāmaṃ
bʰavati
Pada: u
dvādaśa
māsās
saṃvatsaras
Line : 21
Pada: v
saṃvatsareṇaivainaṃ
parigr̥hṇāti
Pada: w
mauñjaṃ
bʰavati
\
Pada: x
ūrg
vai
muñjās
\
Pada: y
ūrjainaṃ
parigr̥hṇāti
//
Line : 22
Pada: z
nādʰonābʰi
bibʰr̥yāt
\
Pada: aa
agnir
asya
reto
nirdahet
\
Pada: ab
ūrdʰvaṃ
nābʰyā
bibʰr̥yāt
\
Line : 23
Pada: ac
ūrdʰvaṃ
nābʰyās
sadevam
Pada: ad
agnis
sarvā
devatās
Pada: ae
sadeva
eva
devatā
bibʰarti
Page: 13
Line : 1
Pada: af
viśvā
rūpāṇīti
sāvitryā
pratimuñcate
Pada: ag
prasūtyai
\
Pada: ah
āsīnaḥ
pratimuñcate
Line : 2
Pada: ai
tasmād
āsīnāḥ
prajāḥ
prajāyante
Pada: aj
suparṇo
'si
garutmān
iti
\
Pada: ak
agner
vā
ete
saṃbʰārās
\
Line : 3
Pada: al
agnim
evaitais
saṃbʰarati
\
Pada: am
etad
vā
agneḥ
priyaṃ
dʰāma
Pada: an
tad
evāvarunddʰe
Pada: ao
divaṃ
gaccʰa
svaḥ
pateti
Line : 4
Pada: ap
svargasya
lokasya
samaṣṭyai
\
Pada: aq
asurāṇāṃ
vā
ime
lokā
āsan
\
Line : 5
Pada: ar
te
devā
viṣṇum
abruvan
yāvad
ayaṃ
kumāro
vikramate
tāvan
no
datteti
Line : 6
Pada: as
sa
sakr̥d
evemāṃ
vyakramata
gāyatrīṃ
cʰandas
sakr̥d
antarikṣaṃ
triṣṭubʰaṃ
cʰandas
sakr̥d
divaṃ
jagatīṃ
cʰandas
sakr̥d
diśo
'nuṣṭubʰaṃ
cʰandas
Line : 7
Pada: at
te
devā
imāṃl
lokān
asurāṇām
avindanta
Line : 8
Pada: au
tato
devā
abʰavan
parāsurā
abʰavan
Pada: av
ya
evaṃ
vidvān
prakramān
prakrāmatīmān
eva
lokān
bʰrātr̥vyasya
vindate
Line : 9
Pada: aw
bʰavaty
ātmanā
parāsya
bʰrātr̥vyo
bʰavati
\
Line : 10
Pada: ax
akrandad
agnir
iti
\
Pada: ay
etayā
vai
vatsaprīr
bʰālandano
'gneḥ
priyaṃ
dʰāmāvārunddʰa
\
Line : 11
Pada: az
agner
evaitayā
priyaṃ
dʰāmāvarunddʰe
\
Pada: ba
agne
'bʰyāvartinn
agne
aṅgiraḥ
punar
ūrjā
saha
rayyeti
punar
eti
Line : 12
Pada: bb
tasmād
grāmyāḥ
paśavas
sāyam
araṇyād
grāmam
āyānti
Line : 13
Pada: bc
catasr̥bʰis
\
Pada: bd
catuṣpādā
hi
paśavas
\
Pada: be
dakṣiṇā
paryāvartate
Pada: bf
tasmād
dakṣiṇo
'rdʰa
ātmano
vīryāvattaras
\
Line : 14
Pada: bg
ā
tvāhārṣam
iti
\
Pada: bh
ā
hy
enam̐
harati
Pada: bi
viśas
tvā
sarvā
vāñcʰantv
asme
rāṣṭram
adʰiśrayeti
Line : 15
Pada: bj
yaṃ
kāmayeta
rāṣṭram̐
syād
iti
taṃ
manasā
dʰyāyet
\
Line : 16
Pada: bk
rāṣṭram
eva
bʰavati
\
Pada: bl
ud
uttamaṃ
varuṇa
pāśam
asmad
iti
Pada: bm
śunaśśepo
vā
etām
ājīgartir
varuṇagr̥hīto
'paśyat
Line : 17
Pada: bn
tayā
vai
sa
varuṇapāśād
amucyata
Line : 18
Pada: bo
varuṇapāśam
evaitayā
pramuñcate
\
Pada: bp
agre
br̥hann
uṣasām
ūrdʰvo
astʰād
iti
Pada: bq
pāpmā
vai
tamaḥ
Line : 19
Pada: br
pāpmānam
evaitayāpahate
Pada: bs
ham̐saś
śuciṣad
iti
Pada: bt
sāptāny
evaitayā
prīṇāti
Line : 20
Pada: bu
sad
iti
\
Pada: bv
abʰipūrvam
evainam̐
sati
pratiṣṭʰāpayati
\
Pada: bw
āsandyām̐
sādayati
Pada: bx
sūyate
vā
eṣo
'gnīnāṃ
ya
ukʰāyāṃ
bʰriyate
Page: 14
Line : 1
Pada: by
tasmād
āsandyām̐
sādayati
Pada: bz
yad
adʰas
sādayet
prapādukā
garbʰās
syur
Line : 2
Pada: ca
upari
sādayati
Pada: cb
garbʰāṇāṃ
dʰr̥tyai
\
Pada: cc
aprapādāya
Line : 3
Pada: cd
tisr̥bʰir
upatiṣṭʰate
Pada: ce
trayaḥ
prāṇāḥ
prāṇo
vyāno
'pānas
Pada: cf
tān
eva
yajamāne
dadʰāti
Line : 4
Pada: cg
traya
ime
lokās
\
Pada: ch
eṣv
eva
lokeṣv
r̥dʰnoti
//
Anuvaka: 12
Line : 5
Pada: a
atʰaitad
vātsapram
Pada: b
etena
vai
vatsaprīr
bʰālandano
'gneḥ
priyaṃ
dʰāmāvārunddʰa
\
Line : 6
Pada: c
agner
evaitena
priyaṃ
dʰāmāvarunddʰe
\
Pada: d
etena
vai
sa
r̥ṣīṇām
adʰivādam
apājayat
Line : 7
Pada: e
pāpmānam
evaitenādʰivādam
apajayati
\
Pada: f
etena
vai
so
'bʰiśastīr
ajayat
\
Pada: g
abʰiśastīr
eva
jayati
ya
evaṃ
vidvān
etenopatiṣṭʰate
Line : 8
Pada: h
yat
prakramān
prakrāmati
Line : 9
Pada: i
yāmaṃ
tena
dādʰāra
Pada: j
yad
upatiṣṭʰate
Pada: k
kṣemaṃ
tena
Pada: l
pūrvedyuḥ
prakrāmati
\
Pada: m
aparedyur
upatiṣṭʰate
Line : 10
Pada: n
tasmād
yāme
'nyāsāṃ
prajānāṃ
manaḥ
kṣeme
'nyāsām
\
Pada: o
tasmād
yāyāvaraḥ
kṣemasyeśe
Line : 11
Pada: p
tasmād
yāyāvaraḥ
kṣemyam
adʰyavasyati
\
Pada: q
ekādaśaṃ
bʰavati
\
Pada: r
ekādaśākṣarā
triṣṭub
Line : 12
Pada: s
vīryaṃ
triṣṭub
Pada: t
vīryam
evāvarunddʰe
//
Pada: u
ekeṣaṃ
vai
purā
na
*
āsīt
FN
emended
.
Ed
.:
purāna
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 106
Pada: v
tata
etad
r̥ṣayo
'gnaye
dvīṣam
ādʰānam
apaśyan
\
Line : 13
Pada: w
tasmād
dvīṣam
agnaya
ādʰānaṃ
kurvanti
Pada: x
tām
idam
anukr̥tiṃ
dvīṣam
anaḥ
kriyate
\
Line : 14
Pada: y
ud
u
tvā
viśve
devā
iti
Pada: z
prāṇā
vai
viśve
devāḥ
Line : 15
Pada: aa
prāṇair
evainam
udyaccʰate
Pada: ab
manuṣyā
vai
viśve
devās
\
Pada: ac
manuṣyair
evainam
udyaccʰate
\
Line : 16
Pada: ad
agne
bʰarantu
cittibʰir
iti
Pada: ae
yasmā
evainaṃ
cittāyodyaccʰate
tenainam̐
samardʰayati
Line : 17
Pada: af
pred
agne
jyotiṣmān
yāhīti
\
Pada: ag
abʰi
vā
eṣa
etarhi
prajāś
śocayati
Line : 18
Pada: ah
śāntyai
\
Pada: ai
akrandad
agnir
ity
anumantrayeta
yadi
kṣvedet
Pada: aj
krandataiva
*
hy
anasā
vahanti
FN
emended
.
Ed
.:
krandatava
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 106
Line : 19
Pada: ak
tasmād
anasvī
ca
ratʰī
cātitʰīnām
apacitatamau
\
Pada: al
annapate
annasya
no
dehīti
\
Page: 15
Line : 1
Pada: am
annam
evāsmai
svadayati
\
Pada: an
anamīvasya
śuṣmiṇa
iti
\
Pada: ao
ayakṣmasyety
evaitad
āha
Line : 2
Pada: ap
prapra
dātāraṃ
tāriṣa
ūrjaṃ
no
dʰehi
*
dvipade
catuṣpada
iti
\
FN
emended
.
Ed
.:
dehi
.
Raghuvira
,
KpS
,
xxvi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 106
Pada: aq
āśiṣam
evāśāste
Line : 3
Pada: ar
samidʰāgniṃ
duvasyateti
gʰr̥tenāktvā
samidʰam
ādadʰāti
Pada: as
yatʰā
brāhmanāyātitʰaye
sarpiṣvantaṃ
pacaty
evam
eva
tat
\
Line : 4
Pada: at
gāyatryā
brāhmaṇasyādadʰyāt
\
Line : 5
Pada: au
gāyatro
hi
brāhmaṇas
Pada: av
triṣṭubʰā
rājanyasya
Pada: aw
traiṣṭubʰo
hi
rājanyas
\
Pada: ax
jagatyā
vaiśyasya
Line : 6
Pada: ay
jāgato
hi
vaiśyas
\
Pada: az
yatʰācʰandasam
eva
\
Pada: ba
āpo
devīḥ
pratigr̥hṇīta
bʰasmaitad
ity
apsu
bʰasma
pravapati
\
Line : 7
Pada: bb
āpo
vā
agner
yonis
Pada: bc
svam
evainaṃ
yoniṃ
gamayati
Line : 8
Pada: bd
tisr̥bʰis
Pada: be
trivr̥d
vā
agnir
Pada: bf
yāvān
evāgnis
taṃ
pratiṣṭʰāṃ
gamayati
Pada: bg
parā
vā
eṣo
'gniṃ
vapati
yo
'psu
bʰasma
pravapati
Line : 9
Pada: bh
sam̐sr̥jya
mātr̥bʰiṣ
ṭvaṃ
jyotiṣmān
punar
āsada
iti
Line : 10
Pada: bi
jyotir
evāsmin
dadʰāti
\
Pada: bj
ūrjā
vā
eṣa
paśubʰir
vyr̥dʰyate
yo
'psu
bʰasma
pravapati
Line : 11
Pada: bk
punar
ūrjā
saha
rayyeti
Pada: bl
punar
evorjaṃ
paśūn
avarunddʰe
Pada: bm
bodʰā
me
asya
vacaso
yaviṣṭʰeti
Line : 12
Pada: bn
tasmāt
prajās
suṣupuṣīḥ
prabudʰyante
Pada: bo
sa
bodʰi
sūrir
magʰaveti
Line : 13
Pada: bp
tasmāt
paśavaḥ
prertvānaś
*
caritvā
punar
etya
yatʰālokaṃ
niṣīdanti
FN
emended
.
Ed
.:
pretvānaś
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 106
Line : 14
Pada: bq
dvābʰyām
\
Pada: br
dvipād
yajamānaḥ
Pada: bs
pratiṣṭʰityai
//
Anuvaka: 13
Line : 15
Pada: a
devaṃ
barhis
sudevaṃ
devais
syāt
Pada: b
suvīraṃ
vīrais
\
Pada: c
vastor
vr̥jyeta
\
Pada: d
aktoḥ
prabʰriyeta
\
Pada: e
aty
anyān
rāyā
barhiṣmato
madema
Line : 16
Pada: f
vasuvane
vasudʰeyasya
vetu
Pada: g
yaja
Pada: h
devīr
dvāras
saṃgʰāte
vīḍvīr
yāmañ
cʰitʰirā
dʰruvā
devahūtau
Line : 17
Pada: i
vatsa
īm
enās
taruṇa
āmimīyāt
kumāro
vā
navajātas
\
Line : 18
Pada: j
mainā
arvā
reṇukakāṭaḥ
praṇak
\
Pada: k
vasuvane
vasudʰeyasya
vyantu
Line : 19
Pada: l
yaja
Pada: m
devī
uṣāsānaktādyāsmin
yajñe
prayaty
ahvetām
Line : 20
Pada: n
api
nūnaṃ
daivīr
viśaḥ
prāyāsiṣṭām̐
suprīte
sudʰite
Pada: o
vasuvane
vasudʰeyasya
vītām
\
Page: 16
Line : 1
Pada: p
yaja
Pada: q
devī
joṣṭrī
vasudʰitī
yayor
anyāgʰā
dveṣām̐si
yūyavad
ānyā
vakṣad
vasu
vāryāṇi
yajamānāya
Line : 2
Pada: r
vasuvane
vasudʰeyasya
vītām
\
Pada: s
yaja
Pada: t
devī
ūrjāhutī
Line : 3
Pada: u
iṣam
ūrjam
anyā
vakṣat
Pada: v
sagdʰim̐
sapītim
anyā
Pada: w
navena
pūrvaṃ
dayamānās
syāma
Line : 4
Pada: x
purāṇena
navam
\
Pada: y
tām
ūrjam
ūrjāhutī
ūrjayamāne
adʰātām
\
Pada: z
vasuvane
vasudʰeyasya
vītām
\
Line : 5
Pada: aa
yaja
Pada: ab
devā
daivyā
hotārā
potārā
neṣṭārā
Pada: ac
hatāgʰaśam̐sā
ābʰaradvasū
Line : 6
Pada: ad
vasuvane
vasudʰeyasya
vītām
\
Pada: ae
yaja
Pada: af
devīs
tisras
tisro
devīr
iḍā
sarasvatī
bʰāratī
Line : 7
Pada: ag
dyāṃ
bʰāraty
ādityair
aspr̥kṣat
sarasvatīmaṃ
rudrair
yajñam
āvīt
\
Line : 8
Pada: ah
ihaiveḍayā
vasumatyā
sadʰamādaṃ
madema
Pada: ai
vasuvane
vasudʰeyasya
vyantu
Line : 9
Pada: aj
yaja
Pada: ak
devo
narāśam̐sas
triśīrṣā
ṣaḍakṣaś
śatam
id
enam̐
śitipr̥ṣṭʰā
ādadʰati
Line : 10
Pada: al
sahasramīṃ
pravahanti
mitrāvaruṇed
asya
hotram
arhatas
\
Pada: am
br̥haspatis
stotram
Line : 11
Pada: an
aśvinādʰvaryavam
\
Pada: ao
vasuvane
vasudʰeyasya
vetu
Pada: ap
yaja
Pada: aq
devo
vanaspatir
varṣaprāvā
gʰr̥tanirṇik
\
Line : 12
Pada: ar
dyām
agreṇāspr̥kṣat
\
Pada: as
āntarikṣaṃ
madʰyenāprāḥ
Pada: at
pr̥tʰivīm
upareṇādr̥m̐hīt
\
Line : 13
Pada: au
vasuvane
vasudʰeyasya
vetu
Pada: av
yaja
Pada: aw
devaṃ
barhir
vāritīnām
\
Pada: ax
nidʰedʰāsi
pracyutīnām
apracyutaṃ
nikāmadʰaraṇaṃ
puruspārhaṃ
yaśasvat
\
Line : 14
Pada: ay
enā
barhiṣānyā
barhīm̐ṣy
abʰiṣyāma
Line : 15
Pada: az
vasuvane
vasudʰeyasya
vetu
Pada: ba
yaja
Pada: bb
devo
agnis
sviṣṭakr̥t
sudraviṇā
mandraḥ
kavis
Line : 16
Pada: bc
satyayajī
*
hotā
hoturhotur
āyajīyān
FN
other
texts
:
satyamanmāyajī
Pada: bd
agne
yān
devān
ayāḍ
yām̐
apiprer
ye
te
hotre
amatsata
tān
samanaiṣīr
*
hotrāṃ
devaṃgamāṃ
divi
deveṣu
yajñam
erayemam
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 106:
sasanuṣīm̐
Line : 18
Pada: be
sviṣṭakr̥c
cāgne
hotābʰūs
\
Pada: bf
vasuvane
vasudʰeyasya
namovāke
vīhi
Line : 19
Pada: bg
yaja
\
Pada: bh
agnim
adya
hotāram
avr̥ṇītāyaṃ
yajamānaḥ
pacan
paktīḥ
pacan
puroḍāśān
badʰnan
br̥haspataye
cʰāgam
\
Line : 20
Pada: bi
sūpastʰā
adya
devo
vanaspatir
abʰavad
br̥haspataye
cʰāgena
badʰnann
aśvibʰyāṃ
cʰāgam
\
Page: 17
Line : 1
Pada: bj
sūpastʰā
adya
devo
vanaspatir
abʰavat
sarasvatyai
meṣyā
badʰnann
indrāya
meṣam
\
Line : 2
Pada: bk
sūpastʰā
adya
devo
vanaspatir
abʰavad
indrāya
meṣeṇa
\
Line : 3
Pada: bl
akṣam̐s
tān
Pada: bm
medastaḥ
pratipacata
\
Pada: bn
agrabʰīṣata
\
Pada: bo
avīvr̥dʰanta
puroḍāśais
Line : 4
Pada: bp
tvām
adyarṣa
ārṣeyarṣīṇāṃ
napād
avr̥ṇītāyaṃ
yajamānas
\
Pada: bq
bahubʰya
ā
saṃgatebʰya
eṣa
me
deveṣu
vasu
vāryāyakṣyata
iti
*
FN
cf
.
MS.4.1
3.9:211.10,
TB.2.6.
15.2
Line : 5
Pada: br
tā
yā
devā
devadānāny
adus
tāny
asmā
ā
ca
śāsvā
ca
gurasva
\
Line : 6
Pada: bs
iṣitaś
ca
hotar
asi
bʰadravācyāya
preṣito
mānuṣas
sūktavākāya
Line : 7
Pada: bt
sūktaṃ
brūhi
//
Anuvaka: 14
Line : 8
Pada: a
agna
āyūm̐ṣi
\
Pada: b
agne
pavasva
\
Pada: c
agne
pāvaka
rociṣā
//
Line : 9
Pada: d
sa
naḥ
pāvaka
dīdivo
'gne
devām̐
ihāvaha
/
Line : 10
Pada: e
upa
yajñam̐
haviś
ca
naḥ
//
Line : 11
Pada: f
agniś
śucivratatamas
\
Pada: g
ud
agne
śucayas
tava
Pada: h
sutrāmāṇam
\
Pada: i
mahīm
ū
ṣu
//
Line : 12
Pada: j
tam̐
hi
śaśvanta
īḍate
srucā
devaṃ
gʰr̥taścyutā
/
Line : 13
Pada: k
agnim̐
havyāya
voḍʰave
//
Line : 14
Pada: l
agniṃ
dūtaṃ
puro
dadʰe
//
Line : 15
Pada: m
sa
havyavāḍ
amartya
uśig
dūtaś
canohitaḥ
/
Line : 16
Pada: n
agnir
dʰiyā
samr̥ṇvati
//
Line : 17
Pada: o
agnim̐
stomena
bodʰaya
samidʰāno
amartyam
/
Line : 18
Pada: p
havyā
deveṣu
no
dadʰat
//
Line : 19
Pada: q
preddʰo
agne
\
Pada: r
imo
agne
//
Line : 20
Pada: s
pīpivām̐sam̐
sarasvatas
stanaṃ
yo
viśvadarśataḥ
/
Line : 21
Pada: t
dʰukṣīmahi
prajām
iṣam
//
Line : 22
Pada: u
ye
te
sarasvann
ūrmayo
madʰumanto
gʰr̥taścyutaḥ
/
Line : 23
Pada: v
tebʰir
no
'vitā
bʰava
//
Page: 18
Line : 1
Pada: w
divyam̐
suparṇaṃ
vāyasaṃ
br̥hantam
apāṃ
patiṃ
vr̥ṣabʰam
oṣadʰīnām
/
Line : 2
Pada: x
abʰīpato
vr̥ṣṇyā
tarpayantam̐
*
tam̐
sarasvantam
avase
johavīmi
//
FN
emended
.
Ed
.:
tarpayan
Line : 3
Pada: y
yasya
vratam
upatiṣṭʰanta
āpo
yasya
vrate
paśavo
yanti
sarve
/
Line : 4
Pada: z
yasya
vrate
puṣṭipatir
niviṣṭas
tam̐
sarasvantam
avase
johavīmi
//
Line : 5
Pada: aa
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyāṃ
madʰyamikāyāṃ
sāvitrā
nāmaikonaviṃśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.