TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 18
Sthanaka: 18
Anuvaka: 1
Page: 265
Line : 1
Pada: a
agnís
tigména
śocíṣā
yám̐sad
víśvaṃ
ny
àtríṇam
/
Line : 2
Pada: b
agnír
no
vam̐sate
rayím
//
Line : 3
Pada: c
yá
imā́
víśvā
bʰúvanāni
júhvad
ŕ̥ṣir
hótā
nyásīdat
pitā́
naḥ
/
Line : 4
Pada: d
sá
āśíṣā
dráviṇam
iccʰámānaḥ
paramaccʰád
ávarām̐
ā́viveśa
//
Line : 5
Pada: e
viśvákarmā
vímanā
yó
vyòmā
dʰātā́
vidʰātā́
paramó
ná
saṃvŕ̥k
* /
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 99:
paramotá saṃdŕ̥k
Line : 6
Pada: f
sáṃ
no
mahā́ni
sám
íṣo
mahantāṃ
yátra
saptarṣī́n
pará
ékam
āhúḥ
//
Line : 7
Pada: g
tá
ā́yajanta
dráviṇā
sám
asmā
ŕ̥ṣayaḥ
pū́rve
jánimāni
bʰūnā́
/
Line : 8
Pada: h
asū́rtā
sū́rte
rájasi
ná
sattā́
yé
bʰūtā́ni
samákr̥ṇvann
imā́ni
//
Line : 10
Pada: i
yó
naḥ
pitā́
janitā́
yó
vidʰātā́
yó
nas
sató
abʰy
ā́
sán
ninā́ya
/
Line : 12
Pada: j
yó
devā́nāṃ
nāmadʰā́
éko
ásti
tám̐
saṃpraśnáṃ
bʰúvanā
yanty
anyā́
//
Line : 13
Pada: k
ná
táṃ
vidātʰa
yá
idáṃ
jajānānyád
yuṣmā́kam
ántaraṃ
babʰūva
/
Line : 14
Pada: l
nīhāréṇa
prā́vr̥tā
jálpyā
cāsutŕ̥pa
uktʰaśā́saś
caranti
//
Line : 15
Pada: m
viśvákarmā
céd
ájaniṣṭa
devá
ā́d
íd
gandʰarvó
abʰavad
dvitī́yaḥ
/
Line : 16
Pada: n
tr̥tī́yaḥ
pitā́
janitaúṣadʰīnām
apā́ṃ
gárbʰaṃ
vyàdadʰāt
purutrā́
//
Line : 17
Pada: o
paró
divā́
pará
enā́
pr̥tʰivyā́
paró
devébʰir
ásurair
yád
ásti
/
Line : 18
Pada: p
kám̐
*
svid
gárbʰaṃ
pratʰamáṃ
dadʰra
ā́po
yátra
devā́s
samápaśyanta
víśve
//
FN
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p
. 18
Line : 19
Pada: q
tám
íd
gárbʰaṃ
pratʰamáṃ
dadʰra
ā́po
yátra
devā́s
samápaśyanta
víśve
/
Line : 20
Pada: r
ajásya
nā́bʰā
ádʰy
ékam
árpitaṃ
tátredáṃ
víśvaṃ
bʰúvanam
ádʰi
śritám
//
Anuvaka: 2
Page: 266
Line : 1
Pada: a
cákṣuṣaḥ
pitā́
mánasā
hí
dʰī́ro
gʰr̥tám
ene
ajanan
námnamāne
/
Line : 2
Pada: b
yád
íd
dyā́vāpr̥tʰivī́
ápratʰetām
ā́d
íd
ántā
adadr̥hanta
pū́rve
//
Line : 3
Pada: c
kím̐
svid
vánaṃ
ká
u
sá
vr̥kṣá
āsīd
yáto
dyā́vāpr̥tʰivī́
niṣṭatakṣúḥ
/
Line : 4
Pada: d
mánīṣiṇo
mánasā
pr̥ccʰátéd
u
tád
yád
adʰyátiṣṭʰad
bʰúvanāni
dʰāráyan
//
Line : 5
Pada: e
kím̐
svid
āsīd
ārámbʰaṇam
adʰiṣṭʰā́naṃ
katamát
svit
katʰā́sīt
/
Line : 6
Pada: f
yád
íd
bʰū́miṃ
janáyan
viśvákarmā
ví
dyā́m
aúrṇon
mahinā́
viśvácakṣāḥ
//
Line : 7
Pada: g
yó
viśvácakṣur
utá
viśvátomukʰo
viśvátohasta
utá
viśvátaspāt
/
Line : 8
Pada: h
sáṃ
bāhúbʰyāṃ
námate
sáṃ
yájatrair
dyā́vāpr̥tʰivī́
janáyan
devá
ékaḥ
//
Line : 9
Pada: i
yā́
te
dʰā́māni
paramā́ṇi
yā́vamā́
yā́
madʰyamā́
viśvakarmann
utémā́
/
Line : 10
Pada: j
śíkṣā
sákʰibʰyo
havíṣā
svadʰāvas
svayáṃ
yajasva
tanvàṃ
juṣāṇáḥ
//
Line : 11
Pada: k
víśvakarman
havíṣā
vāvr̥dʰānás
svayáṃ
yajasva
tanvàm̐
svā́
hí
te
* /
FN
emended
.
Ed
.:
svā́hite
.
Raghuvira
,
KpS
,
xxv
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 99
Line : 12
Pada: l
múhyantv
anyé
abʰíto
jánāsa
ihā́smā́kaṃ
magʰávā
sūrír
astu
//
Line : 13
Pada: m
víśvakarman
havíṣā
várdʰanena
trātā́ram
índram
akr̥ṇor
avadʰyám
/
Line : 14
Pada: n
tásmai
víśas
sámanamanta
pūrvī́r
ayám
ugró
vihavyò
yátʰā́sat
//
Line : 15
Pada: o
vācás
pátiṃ
viśvákarmāṇam
ūtáye
manoyújaṃ
vā́je
adyā́
huvema
* /
FN
Raghuvira
,
KpS
,
xxv
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 99
Line : 16
Pada: p
sá
no
nédiṣṭʰam̐
hávanāny
ā́gamad
viśváśaṃbʰūr
ávase
sādʰúkarmā
//
Anuvaka: 3
Line : 17
Pada: a
úd
enam
uttarā́ṃ
nayā́gne
gʰr̥ténā́hutaḥ
/
Line : 18
Pada: b
rāyáspóṣeṇa
sám̐sr̥ja
prajáyā
ca
bahúṃ
kr̥dʰi
//
Line : 19
Pada: c
índremáṃ
prataráṃ
kr̥dʰi
sajātā́nām
asad
vaśī́
/
Line : 20
Pada: d
sám
enaṃ
várcasā
sr̥ja
devébʰyo
bʰāgadā́
asat
//
Page: 267
Line : 1
Pada: e
yásya
kurmó
gr̥hé
havír
ágne
táṃ
*
vardʰayā
tvám
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 99
Line : 2
Pada: f
tásmai
devā́
ádʰibruvann
ayáṃ
ca
bráhmaṇaspátiḥ
//
Line : 3
Pada: g
úd
u
tvā
víśve
devā́
ágne
bʰárantu
cíttibʰiḥ
/
Line : 4
Pada: h
sá
no
bʰava
śivás
tvám̐
suprátīko
vibʰā́vasuḥ
//
Line : 5
Pada: i
páñca
díśo
daívīr
yajñám
avantu
devī́r
ápā́matiṃ
durmatíṃ
bā́dʰamānāḥ
/
Line : 6
Pada: j
rāyáspóṣe
yajñápatim
ābʰájantī
rāyáspóṣe
ádʰi
yajñó
astʰāt
//
Line : 7
Pada: k
sámiddʰe
agnā́
ádʰi
mā́mahāna
uktʰápatra
ī́ḍyo
gr̥bʰītáḥ
/
Line : 8
Pada: l
taptáṃ
gʰarmáṃ
parigŕ̥hyāyajantorjā́
yád
yajñám
áśamanta
devā́ḥ
//
Line : 9
Pada: m
daívyāya
dʰartré
jóṣṭre
devaśrī́ś
śrī́manāś
śatápāt
Pada: n
parigŕ̥hya
yajñám
ayān
//
Line : 10
Pada: o
hárikeśas
sū́ryaraśmiḥ
purástāt
savitā́
jyótir
údayān
ájasram
/
Line : 11
Pada: p
tásya
pūṣā́
prasavé
yāti
devás
saṃpáśyan
víśvā
bʰúvanāni
gopā́ḥ
//
Line : 12
Pada: q
devā́
devébʰyo
adʰvarīyánto
astʰur
vītám̐
śamitám̐
śamitā́
yájadʰyai
/
Line : 13
Pada: r
turī́yo
yajñó
yátra
havyám
éti
táto
vākā́
āśíṣo
no
juṣantām
//
Line : 14
Pada: s
vímāna
eṣá
divó
mádʰya
āsta
āpaprivā́n
ródasī
antárikṣam
/
Line : 15
Pada: t
sá
viśvā́cī
abʰícaṣṭe
gʰr̥tā́cī
antarā́
pū́rvam
áparaṃ
ca
ketúm
//
Line : 16
Pada: u
ukṣā́
samudró
*
aruṇás
suparṇáḥ
pū́rvasya
yóniṃ
pitúr
ā́viveśa
/
FN
emended
.
Ed
.:
samudré
.
cf
. 21.8:47.21.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 99
Line : 17
Pada: v
mádʰye
divó
níhitaḥ
pŕ̥śnir
áśmā
vícakrame
rájasaḥ
pāty
ántau
//
Line : 18
Pada: w
índraṃ
víśvā
avīvr̥dʰan
samudrávyacasaṃ
gíraḥ
/
Line : 19
Pada: x
ratʰī́tamaṃ
ratʰī́nāṃ
vā́jānām̐
sátpatiṃ
pátim
//
Line : 20
Pada: y
sumnahū́r
*
yajñá
ā́
ca
vakṣat
/
FN
emended
.
Ed
.:
sumnahúr
.
cf
. 21.8:48.6:
sumnahūr.
Raghuvira
,
KpS
,
xxiv
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 99
Pada: z
yákṣad
agnír
devó
devā́m̐
ā́
ca
vakṣat
//
Line : 21
Pada: aa
vā́jasya
mā
prasavénodgrābʰéṇódajīgr̥bʰam
/
Line : 22
Pada: ab
átʰā
sapátnām̐
índro
me
nigrābʰéṇā́dʰarām̐
akaḥ
//
Page: 268
Line : 1
Pada: ac
udgrābʰáś
ca
nigrābʰáśca
bráhma
devā́m̐
avīvr̥dʰat
/
Line : 2
Pada: ad
átʰā
sapátnān
indrāgnī́
me
viṣūcī́nān
vyàsyatām
//
Anuvaka: 4
Line : 3
Pada: a
krámadʰvam
agnínā
nā́kam
úkʰyam̐
hásteṣu
bíbʰrataḥ
/
Line : 4
Pada: b
diváḥ
pr̥ṣṭʰám̐
svar
gatvā́
miśrā́
devébʰir
ādʰvam
//
Line : 5
Pada: c
prā́cīm
ánu
pradíśaṃ
préhi
vidvā́n
agnér
agne
puró
agne
bʰavehá
/
Line : 6
Pada: d
víśvā
ā́śā
dī́dyad
víbʰāhy
ū́rjaṃ
no
dʰehi
dvipáde
cátuṣpade
//
Line : 7
Pada: e
pr̥tʰivyā́
ahám
úd
antárikṣam
ā́ruham
antárikṣād
dívam
ā́ruham
/
Line : 8
Pada: f
divó
nā́kasya
pr̥ṣṭʰā́t
svàr
jyótir
agām
ahám
//
Line : 9
Pada: g
svaryánto
*
nā́pekṣanta
ā́
dyā́ṃ
rohanti
ródasī
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 99
Line : 10
Pada: h
yajñáṃ
yé
viśvátodʰāram̐
súvidvām̐so
viteniré
//
Line : 11
Pada: i
ágne
préhi
pratʰamó
devayatā́ṃ
*
cákṣur
devā́nām
utá
mártyānām
/
FN
emended
.
Ed
.:
devāyatā́ṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 100
Line : 12
Pada: j
íyakṣamāṇā
bʰŕ̥gubʰis
sajóṣās
svàr
yantu
yájamānās
svastí
//
Line : 13
Pada: k
náktoṣā́sā
sámanasā
vírūpe
dʰāpáyete
śíśum
ékam̐
samīcī́
/
Line : 14
Pada: l
dyā́vākṣā́mā
rukmó
antár
víbʰāti
devā́
agníṃ
dʰārayan
draviṇodā́ḥ
//
Line : 15
Pada: m
ágne
sahasrākṣa
śatamūrdʰañ
cʰatatejaś
śatáṃ
te
prāṇā́s
sahásraṃ
vyānā́ḥ
/
Line : 16
Pada: n
tvám̐
sāhasrásya
rāyá
īśiṣe
tásmai
te
vidʰema
vā́jāya
svā́hā
/
Pada: o
suparṇò
'si
garútmān
/
Line : 17
Pada: p
pr̥ṣṭʰé
pr̥tʰivyā́s
sīda
Pada: q
bʰāsā́ntárikṣam
ā́pr̥ṇa
Pada: r
jyótiṣā
dívam
úttabʰāna
/
Line : 18
Pada: s
téjasā
díśa
úddr̥m̐ha
//
Line : 19
Pada: t
ājúhvānas
suprátīkaḥ
purástād
ágne
sváṃ
yónim
ā́sīda
sādʰyā́
/
Line : 20
Pada: u
asmín
sadʰástʰe
ádʰy
úttarasmin
víśve
devā́
yájamānaś
ca
sīdata
//
Page: 269
Line : 1
Pada: v
tā́m̐
savitúr
váreṇyasya
citrā́m
ā́háṃ
vr̥ṇe
sumatíṃ
viśvájanyām
/
Line : 2
Pada: w
yā́m
asya
káṇvo
áduhat
prápīnām̐
sahásradʰārāṃ
páyasā
mahī́ṃ
gā́m
//
Line : 3
Pada: x
ágne
vidʰema
te
paramé
jánman
vidʰéma
stómair
ávare
sadʰástʰe
/
Line : 4
Pada: y
yásmād
yóner
udā́ritʰa
yájā
táṃ
prá
tvé
havī́m̐ṣi
juhumas
sámiddʰe
//
Line : 5
Pada: z
préddʰo
agne
dīdihi
puró
nó
'jasrayā
sūrmyā̀
yaviṣṭʰa
/
Line : 6
Pada: aa
tvā́m̐
śáśvanta
úpayanti
vā́jāḥ
//
Line : 7
Pada: ab
saptá
te
agne
samídʰas
saptá
jihvā́s
saptárṣayas
saptá
dʰā́ma
priyā́ṇi
/
Line : 8
Pada: ac
saptá
hótrā
anuvidvā́n
saptá
yónīṃr
ā́pr̥ṇasvā
gʰr̥téna
//
Anuvaka: 5
Line : 9
Pada: a
āśúś
śíśāno
vr̥ṣabʰó
ná
yudʰmó
gʰanāgʰanáḥ
kṣóbʰaṇaś
carṣaṇīnā́m
/
Line : 10
Pada: b
saṃkrándano
'nimiṣá
ekavīráś
śatám̐
sénā
ajayat
sākám
índraḥ
//
Line : 11
Pada: c
saṃkrándanenānimiṣéṇa
jiṣṇúnā
yutkāréṇa
duścyavanéna
dʰr̥ṣṇúnā
/
Line : 12
Pada: d
tád
índreṇa
jayata
tát
sahadʰvaṃ
yúdʰo
nara
íṣuhastena
vŕ̥ṣṇā
//
Line : 13
Pada: e
sá
íṣuhastais
sá
niṣaṅgíbʰir
vaśī́
sám̐sraṣṭā
sá
yúdʰa
índro
gaṇéna
/
Line : 14
Pada: f
sam̐sr̥ṣṭajít
somapā́
bāhuśardʰy
ū̀rdʰvádʰanvā
prátihitābʰir
ástā
//
Line : 15
Pada: g
bŕ̥haspate
páridīyā
rátʰena
rakṣohā́mítrā́m̐
apabā́dʰamānaḥ
/
Line : 16
Pada: h
prabʰañján
sénāḥ
pramr̥ṇó
yudʰā́
jáyann
asmā́kam
edʰy
avitā́
rátʰānām
//
Line : 17
Pada: i
balavijñāyás
stʰáviraḥ
právīras
sáhasvān
vājī́
sáhamāna
ugráḥ
/
Line : 18
Pada: j
abʰívīro
abʰíṣatvā
sahojíj
jaítrāyaṇo
*
rátʰam
ā́tiṣṭʰa
govít
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 100:
jaítrāyaṇī, jaítrāya ṇo
Line : 19
Pada: k
gotrabʰídaṃ
govídaṃ
vájrabāhuṃ
jáyantam
ájmā
*
pramr̥ṇántam
ójasā
/
FN
ájma
in
other
texts
Line : 20
Pada: l
imám̐
sajātā
ánuvīrayadʰvam
índram̐
sákʰāyam
ánu
sáṃvyayadʰvam
//
Page: 270
Line : 1
Pada: m
abʰí
gotrā́ṇi
sáhasā
gā́hamāno
'dayó
vīráś
śatámanyur
índraḥ
/
Line : 2
Pada: n
duścyavanáḥ
pr̥tanāṣā́ḍ
ayudʰyò
'smā́kam̐
sénā
avatu
prá
yutsú
//
Line : 3
Pada: o
índra
eṣāṃ
netā́
bŕ̥haspátir
dákṣiṇā
yajñáḥ
purá
etu
sómaḥ
/
Line : 4
Pada: p
devasenā́nām
abʰibʰañjatīnā́ṃ
jáyantīnāṃ
marúto
yantu
mádʰye
//
Line : 5
Pada: q
índrasya
vŕ̥ṣṇo
váruṇasya
rā́jña
ādityā́nāṃ
marútām̐
śárdʰa
ugrám
/
Line : 6
Pada: r
mahā́manasāṃ
bʰuvanacyavā́nāṃ
gʰóṣo
devā́nāṃ
jáyatām
údastʰāt
//
Line : 7
Pada: s
asmā́kam
índras
sámr̥teṣu
dʰvajéṣv
asmā́kaṃ
yā́
íṣavas
tā́
jayantu
/
Line : 8
Pada: t
asmā́kaṃ
vīrā́
úttare
bʰavantv
asmā́n
u
devā
avatā
bʰáreṣv
ā́
//
Anuvaka: 6
Line : 9
Pada: a
śukrájyotiś
ca
citrájyotiś
ca
Pada: b
satyájyotiś
ca
jyótiṣmām̐ś
ca
Pada: c
satyáś
cartapā́ś
cā́tyam̐hās
\
Line : 10
Pada: d
īdŕ̥ṅ
cānyādŕ̥ṅ
ca
Pada: e
sadŕ̥ṅ
ca
prátisadr̥ṅ
ca
Pada: f
mitáś
ca
sáṃmitaś
ca
sábʰarās
\
Line : 11
Pada: g
r̥táś
ca
satyáś
ca
Pada: h
dʰruváś
ca
dʰarúṇaś
ca
Pada: i
dʰartā́
ca
vidʰartā́
ca
vidʰārayás
\
Line : 12
Pada: j
r̥tajíc
ca
satyajíc
ca
Pada: k
senajíc
ca
suṣéṇaś
ca
\
Pada: l
ántimitraś
ca
dūréamitraś
ca
gaṇás
\
Line : 13
Pada: m
īdŕ̥kṣāsa
etādŕ̥kṣāsa
ū
ṣú
ṇas
sadŕ̥kṣāsaḥ
prátisadr̥kṣāsa
étana
Line : 14
Pada: n
mitā́saś
ca
sáṃmitāso
no
adyá
sábʰaraso
maruto
yajñé
asmín
\
Line : 15
Pada: o
índraṃ
daívīr
víśo
marútó
'nuvartmānas
\
Pada: p
yátʰéndraṃ
daívīr
víśo
marútó
'nuvartmānó
'bʰavann
evám
imáṃ
yájamānaṃ
daívīś
ca
víśo
mā́nuṣīś
cā́nuvartmāno
bʰavantu
//
Anuvaka: 7
Line : 18
Pada: a
vā́jaś
ca
me
prasaváś
ca
me
Pada: b
práyatiś
ca
me
prásr̥tiś
ca
me
Pada: c
dʰītíś
ca
me
krátuś
ca
me
Page: 271
Line : 1
Pada: d
sváraś
ca
me
ślókaś
ca
me
Pada: e
śrāváś
ca
me
śrútiś
ca
me
Pada: f
jyótiś
ca
me
svàś
ca
me
Line : 2
Pada: g
prāṇáś
ca
me
vyānáś
ca
me
\
Pada: h
apānáś
ca
mé
'suś
ca
me
Pada: i
cittáṃ
ca
ma
ā́dʰītaṃ
ca
me
Line : 3
Pada: j
vā́k
ca
me
mánaś
ca
me
Pada: k
cákṣuś
ca
me
śrótraṃ
ca
me
Pada: l
dákṣaś
ca
me
bálaṃ
ca
me
\
Line : 4
Pada: m
ójaś
ca
me
sáhaś
ca
me
\
Pada: n
ātmā́
ca
me
tanū́ś
ca
me
Pada: o
śárma
ca
me
várma
ca
me
\
Line : 5
Pada: p
áṅgāni
ca
me
'stʰā́ni
ca
me
Pada: q
párūm̐ṣi
ca
me
śárīrāṇi
ca
me
\
Pada: r
ā́yuś
ca
me
jarā́
ca
me
Line : 6
Pada: s
jyaíṣṭʰyaṃ
ca
ma
ā́dʰipatyaṃ
ca
me
Pada: t
manyúś
ca
me
bʰā́maś
ca
me
\
Pada: u
ámaś
ca
mé
'mbʰaś
ca
me
Line : 7
Pada: v
jemā́
ca
me
mahimā́
ca
me
Pada: w
varimā́
ca
me
pratʰimā́
ca
me
Line : 8
Pada: x
varṣmā́
ca
me
drāgʰvā́
*
ca
me
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 100:
drāgʰmā́
Pada: y
vr̥ddʰáṃ
ca
me
vŕ̥ddʰiś
ca
me
//
Anuvaka: 8
Line : 9
Pada: a
satyáṃ
ca
me
śraddʰā́
ca
me
Pada: b
jágac
ca
me
dʰánaṃ
ca
me
Pada: c
krīḍā́
ca
me
módaś
ca
me
Line : 10
Pada: d
váśaś
ca
me
tvíṣiś
ca
me
Pada: e
sūktáṃ
ca
me
sukr̥táṃ
ca
me
Pada: f
jātáṃ
ca
me
janiṣyámāṇaṃ
ca
me
Line : 11
Pada: g
vittáṃ
ca
me
védyaṃ
ca
me
Pada: h
bʰūtáṃ
ca
me
bʰaviṣyác
ca
me
Pada: i
sugáṃ
ca
me
supátʰaṃ
ca
me
\
Line : 12
Pada: j
r̥ddʰáṃ
ca
ma
ŕ̥ddʰiś
ca
me
Pada: k
kl̥ptáṃ
ca
me
kŀ̥ptiś
ca
me
Line : 13
Pada: l
matíś
ca
me
sumatíś
ca
me
Pada: m
śáṃ
ca
me
máyaś
ca
me
Pada: n
priyáṃ
ca
me
'nukāmáś
ca
me
Line : 14
Pada: o
kā́maś
ca
me
saumanasáś
ca
me
Pada: p
bʰágaś
ca
me
dráviṇaṃ
ca
me
Pada: q
bʰadráṃ
ca
me
śréyaś
ca
me
Line : 15
Pada: r
vásyaś
ca
me
yáśaś
ca
me
Pada: s
yantā́
ca
me
dʰartā́
ca
me
Pada: t
kṣémaś
ca
me
dʰŕ̥tiś
ca
me
Line : 16
Pada: u
saṃvíc
ca
me
jñā́traṃ
ca
me
Pada: v
víśvaṃ
ca
me
máhaś
ca
me
Pada: w
sū́ś
ca
me
prasū́ś
ca
me
Line : 17
Pada: x
sī́raṃ
ca
me
lāyáś
ca
me
//
Anuvaka: 9
Line : 18
Pada: a
r̥táṃ
ca
me
'mŕ̥taṃ
ca
me
\
Pada: b
ayakṣmáṃ
ca
mé
'nāmayac
ca
me
Pada: c
jīvā́tuś
ca
me
dīrgʰāyutváṃ
ca
me
\
Line : 19
Pada: d
anamitráṃ
ca
mé
'bʰayaṃ
ca
me
Pada: e
sugáṃ
ca
me
śáyanaṃ
ca
me
Page: 272
Line : 1
Pada: f
sūṣā́ś
ca
me
sudínaṃ
ca
me
\
Pada: g
ū́rk
ca
me
sūnŕ̥tā
ca
me
Pada: h
páyaś
ca
me
rásaś
ca
me
Line : 2
Pada: i
gʰr̥táṃ
ca
me
mádʰu
ca
me
Pada: j
ságdʰiś
ca
me
sápītiś
ca
me
Pada: k
kr̥ṣíś
ca
me
vr̥ṣṭíś
ca
me
Line : 3
Pada: l
jaítraṃ
ca
ma
aúdbʰidaṃ
*
ca
me
FN
cf
.
KpS.28
.9:147.4:
audbʰidaṃ.
Pada: m
rayíś
ca
me
rā́yaś
ca
me
Pada: n
puṣṭáṃ
ca
me
púṣṭiś
ca
me
//
Line : 4
Pada: o
vibʰú
ca
me
prabʰú
ca
me
Pada: p
pūrṇáṃ
ca
me
pūrṇátaraṃ
ca
me
Pada: q
kúyavaṃ
ca
mé
'kṣitiś
ca
me
\
Line : 5
Pada: r
ánnaṃ
ca
mé
'kṣuc
ca
me
Pada: s
vrīháyaś
ca
me
yávāś
ca
me
Pada: t
mā́ṣāś
ca
me
tílāś
ca
me
Line : 6
Pada: u
nīvā́rāś
ca
me
śyāmā́kāś
ca
me
\
Pada: v
áṇavaś
ca
me
priyáṅgavaś
ca
me
Line : 7
Pada: w
godʰū́māś
ca
me
masū́rāś
ca
me
Pada: x
mudgā́ś
ca
me
kʰálvāś
ca
me
//
Anuvaka: 10
Line : 8
Pada: a
áśmā
ca
me
mŕ̥ttikā
ca
me
Pada: b
giráyaś
ca
me
párvatāś
ca
me
Pada: c
síkatāś
ca
me
vánaspátayaś
ca
me
Line : 9
Pada: d
híraṇyaṃ
ca
mé
'yaś
ca
me
Pada: e
sī́saṃ
ca
me
trápu
ca
me
Line : 10
Pada: f
śyāmáṃ
ca
me
lohitāyasáṃ
ca
me
\
Pada: g
agníś
ca
ma
ā́paś
ca
me
Pada: h
vīrúdʰaś
ca
ma
óṣadʰayaś
ca
me
Line : 11
Pada: i
kr̥ṣṭapacyáṃ
ca
me
'kr̥ṣṭapacyáṃ
ca
me
Pada: j
grāmyā́ś
ca
me
paśáva
āraṇyā́ś
ca
me
Line : 12
Pada: k
vittáṃ
ca
me
víttiś
ca
me
Pada: l
bʰūtáṃ
ca
me
bʰū́tiś
ca
me
Pada: m
vásu
ca
me
vasatíś
ca
me
Line : 13
Pada: n
kárma
ca
me
śáktiś
ca
me
\
Pada: o
ártʰaś
ca
ma
émaś
ca
me
\
Pada: p
ityā́
ca
me
gátiś
ca
me
\
Line : 14
Pada: q
agníś
ca
ma
índraś
ca
me
Pada: r
sómaś
ca
ma
índraś
ca
me
Pada: s
savitā́
ca
ma
índraś
ca
me
Line : 15
Pada: t
sárasvatī
ca
ma
índraś
ca
me
Pada: u
pūṣā́
ca
ma
índraś
ca
me
Pada: v
bŕ̥haspátiś
ca
ma
índraś
ca
me
Line : 16
Pada: w
mitráś
ca
ma
índraś
ca
me
Pada: x
váruṇaś
ca
ma
índraś
ca
me
Pada: y
dʰātā́
ca
ma
índraś
ca
me
Line : 17
Pada: z
tváṣṭā
ca
ma
índraś
ca
me
Pada: aa
marútaś
ca
ma
índraś
ca
me
Pada: ab
víśve
ca
me
devā́
índraś
ca
me
Line : 18
Pada: ac
pr̥tʰivī́
ca
ma
índraś
ca
me
\
Pada: ad
antárikṣaṃ
ca
ma
índraś
ca
me
Pada: ae
dyaúś
ca
ma
índraś
ca
me
Line : 19
Pada: af
sámāś
ca
ma
índraś
ca
me
Pada: ag
nákṣatrāṇi
ca
ma
índraś
ca
me
Pada: ah
díśaś
ca
ma
índraś
ca
me
//
Anuvaka: 11
Page: 273
Line : 1
Pada: a
am̐śúś
ca
me
raśmíś
ca
me
\
Pada: b
ádābʰyaś
ca
mé
'dʰipatiś
ca
me
\
Pada: c
upām̐śúś
ca
me
'ntaryāmáś
ca
me
\
Line : 2
Pada: d
aindravāyaváś
ca
me
maitrāvaruṇáś
ca
me
\
Pada: e
āśvináś
ca
me
pratiprastʰā́naś
ca
me
Line : 3
Pada: f
śukráś
ca
me
mantʰī́
ca
me
\
Pada: g
āgrāyaṇáś
ca
me
kṣullakávaiśvadevaś
ca
me
Line : 4
Pada: h
dʰruváś
ca
me
vaiśvānaráś
ca
me
\
Pada: i
aindrāgnáś
ca
me
vaiśvadeváś
ca
me
Pada: j
marutvatī́yaś
ca
me
mahendrī́yaś
ca
me
Line : 5
Pada: k
sāvitráś
ca
me
sārasvatáś
ca
me
Pada: l
pātnīvatáś
ca
me
hāriyojanáś
ca
me
Line : 6
Pada: m
srúcaś
ca
me
camasā́ś
ca
me
Pada: n
vāyavyā̀ni
ca
me
droṇakalaśáś
ca
me
Line : 7
Pada: o
pūtabʰŕ̥c
ca
mé
'pūtabʰr̥c
ca
me
Pada: p
grā́vāṇaś
ca
me
'dʰiṣávaṇe
ca
me
\
Pada: q
avabʰr̥tʰáś
ca
me
svagākāráś
ca
me
\
Line : 8
Pada: r
agníś
ca
me
gʰarmáś
ca
me
\
Pada: s
arkáś
ca
me
sū́ryaś
ca
me
Line : 9
Pada: t
prāṇáś
ca
me
'śvamedʰáś
ca
me
Pada: u
pr̥tʰivī́
ca
mé
'ditiś
ca
me
Pada: v
dítiś
ca
me
dyaúś
ca
me
Line : 10
Pada: w
śákvarīr
áṅgulayo
díśaś
ca
me
yajñéna
kalpantām
\
Pada: x
vratáṃ
cartúś
ca
saṃvatsaráś
ca
tápaś
cāhorātré
ūrvaṣṭīvé
br̥hadratʰantaré
ca
me
yajñéna
kalpetām
//
Anuvaka: 12
Line : 12
Pada: a
triyáviś
ca
me
triyavī́
ca
me
Pada: b
dityavā́ṭ
ca
me
dityauhī́
ca
me
Line : 13
Pada: c
páñcāviś
ca
me
pañcāvī́
ca
me
Pada: d
trivatsáś
ca
me
trivatsā́
ca
me
Pada: e
turyavā́ṭ
ca
me
turyauhī́
ca
me
Line : 14
Pada: f
paṣṭʰavā́ṭ
ca
me
paṣṭʰauhī́
ca
me
\
Pada: g
ukṣā́
ca
me
vaśā́
ca
me
\
Line : 15
Pada: h
anaḍvā́m̐ś
ca
me
dʰenúś
ca
me
\
Pada: i
r̥ṣabʰáś
ca
me
vehác
ca
me
\
Pada: j
ékā
ca
me
tisráś
ca
me
Line : 16
Pada: k
tisráś
ca
me
tráyastrim̐śac
ca
me
Pada: l
cátasraś
ca
me
'ṣṭaú
ca
me
\
Pada: m
aṣṭaú
ca
me
'ṣṭā́catvārim̐śac
ca
me
//
Line : 17
Pada: n
vā́jaś
ca
prasaváś
cāpijáś
ca
krátuś
ca
vākpatíś
ca
vásuś
ca
svàr
maurdʰnó
mūrdʰā́
vaiyaśanó
vyàśvām̐
āntyó
'ntyo
bʰauvanó
bʰúvanasya
pátiḥ
prajā́patir
*
FN
registered
without
prajāpatiḥ
in
VC
Page: 274
Line : 1
Pada: o
iyáṃ
te
rā́ṇ
mitró
yantā́si
yámanas
\
Pada: p
ūrjé
tvā
Line : 2
Pada: q
vr̥ṣṭyaí
tvā
Pada: r
prajā́nāṃ
tvā́dʰipatyāya
\
Pada: s
ā́yur
yajñéna
kalpatām
\
Pada: t
máno
yajñéna
kalpatām
\
Line : 3
Pada: u
prāṇó
yajñéna
kalpatām
\
Pada: v
cákṣur
yajñéna
kalpatāṃ
*
<
kalpatām
Pada: w
śrótraṃ
yajñéna
kalpatām
\
Pada: x
vā́g
yajñéna
kalpatām
Line : 4
Pada: y
ātmā́
yajñéna
kalpatām
\
Pada: z
brahmā́
yajñéna
kalpatām
\
Pada: aa
pr̥ṣṭʰáṃ
yajñéna
kalpatām
\
Line : 5
Pada: ab
yajñó
yajñéna
kalpatām
Pada: ac
ŕ̥k
ca
sā́ma
ca
Pada: ad
stómaś
ca
yájuś
ca
Pada: ae
br̥hác
ca
ratʰantaráṃ
ca
Line : 6
Pada: af
svàr
devā́
*
aganma
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 100:
devā
Pada: ag
prajā́pateḥ
prajā́
abʰūvan
\
Pada: ah
amŕ̥tā
abʰūma
Pada: ai
véṭ
svā́hā
//
Anuvaka: 13
Line : 8
Pada: a
vā́jasya
nú
prasavá
íti
ṣáṭ
//
Line : 9
Pada: b
víśve
adyá
marúto
víśva
ūtī́
víśve
bʰavantv
agnáyas
sámiddʰāḥ
/
Line : 10
Pada: c
víśve
mā
devā́
ávasā́gamann
ihá
víśvam
astu
dráviṇaṃ
vā́je
asmín
//
Line : 11
Pada: d
ā́
mā
vā́jasya
Pada: e
vā́jasya
nú
//
Line : 12
Pada: f
vā́jo
mā
saptá
pradíśaś
cátasro
vā
parāvátaḥ
/
Line : 13
Pada: g
vā́jo
mā
víśvair
devaír
dʰánasātā
ihā́vatu
//
Line : 14
Pada: h
vā́jo
me
adyá
prásuvāti
dā́naṃ
vā́jo
devā́n
havíṣā
vardʰayāti
/
Line : 15
Pada: i
vā́jasya
hí
prasavé
nánnamīti
víśvā
ā́śā
vā́japatir
jayeyam
//
Line : 16
Pada: j
vā́jaḥ
purástād
utá
madʰyató
no
vā́jo
devā́n
r̥túbʰiḥ
kalpayāti
/
Line : 17
Pada: k
vā́jasya
hí
prasavé
nánnamīti
sárvā
ā́śā
vā́japatir
bʰaveyam
//
Line : 18
Pada: l
sáṃ
mā
sr̥jāmi
páyasā
pr̥tʰivyā́s
sáṃ
mā
sr̥jāmy
adbʰír
óṣadʰībʰiḥ
/
Line : 19
Pada: m
sò
'háṃ
vā́jam̐
sanāmy
*
agnéḥ
//
FN
Raghuvira
,
KpS
,
xxvi
,
Mittwede
,
Textkritische
Bemerkungen
,
p
. 100:
sanomy
Line : 20
Pada: n
páyaḥ
pr̥tʰivyā́ṃ
páya
óṣadʰīṣu
páyo
divy
àntárikṣe
páyo
dʰāḥ
/
Line : 21
Pada: o
páyasvatīḥ
pradíśas
santu
máhyam
//
Anuvaka: 14
Page: 275
Line : 1
Pada: a
r̥tāṣā́ḍ
r̥tádʰāmāgnír
gandʰarvás
Pada: b
tásyaúṣadʰayo
'psaráso
mudā́
nā́ma
Pada: c
sá
na
idáṃ
bráhma
kṣatráṃ
pātu
Line : 2
Pada: d
tásmai
svā́hā
váṭ
Pada: e
tā́bʰyas
svā́hā
váṭ
Pada: f
suṣumṇás
sū́ryaraśmiś
candrámā
gandʰarvás
Line : 3
Pada: g
tásya
nákṣatrāṇy
apsaráso
bekúrayo
nā́ma
Pada: h
sá
na
idáṃ
bráhma
kṣatráṃ
pātu
Line : 4
Pada: i
tásmai
svā́hā
váṭ
Pada: j
tā́bʰyas
svā́hā
váṭ
Pada: k
sam̐hitó
viśvásāmā
sū́ryo
gandʰarvás
Line : 5
Pada: l
tásya
márīcayo
'psarása
āyúvo
nā́ma
Pada: m
sá
na
idáṃ
bráhma
kṣatráṃ
pātu
Line : 6
Pada: n
tásmai
svā́hā
váṭ
Pada: o
tā́bʰyas
svā́hā
váḍ
Pada: p
bʰujyús
suparṇó
yajñó
gandʰarvás
Line : 7
Pada: q
tásya
dákṣiṇā
apsarásas
stavā́
nā́ma
Pada: r
sá
na
idáṃ
bráhma
kṣatráṃ
pātu
Pada: s
tásmai
svā́hā
váṭ
Line : 8
Pada: t
tā́bʰyas
svā́hā
váṭ
Pada: u
prajā́patir
viśvákarmā
máno
gandʰarvás
Pada: v
tásyarksāmā́ny
apsarása
éṣṭayo
nā́ma
Line : 9
Pada: w
sá
na
idáṃ
bráhma
kṣatráṃ
pātu
Pada: x
tásmai
svā́hā
váṭ
Line : 10
Pada: y
tā́bʰyas
svā́hā
váḍ
Pada: z
iṣiró
viśvávyacā
vā́to
gandʰarvás
Pada: aa
tásyā́po
'psarása
ū́rjo
nā́ma
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 100
Line : 11
Pada: ab
sá
na
idáṃ
bráhma
kṣatráṃ
pātu
Pada: ac
tásmai
svā́hā
váṭ
Pada: ad
tā́bʰyas
svā́hā
váṭ
//
Line : 12
Pada: ae
sá
no
bʰuvanasya
pate
yásya
ta
upári
gr̥hā́
virāṭpate
//
Line : 13
Pada: af
asmaí
bráhmaṇe
'smaí
kṣatrā́ya
máhi
śárma
yaccʰa
svā́hā
//
Pada: ag
samudro
'si
nabʰasvān
ārdradānus
\
Line : 14
Pada: ah
śaṃbʰur
mayobʰūr
abʰi
mā
vāhi
svāhā
Pada: ai
māruto
'si
marutā́ṃ
gaṇas
\
Line : 15
Pada: aj
śaṃbʰur
mayobʰūr
abʰi
mā
vāhi
svāhā
\
Pada: ak
avasyur
asi
duvasvān
\
Pada: al
śaṃbʰur
mayobʰūr
abʰi
mā
vāhi
svāhā
//
Anuvaka: 15
Line : 17
Pada: a
agniṃ
yunajmi
śavasā
gʰr̥tena
divyam̐
suparṇaṃ
vayasā
br̥hantam
/
Line : 18
Pada: b
tena
vayaṃ
patema
bradʰnasya
viṣṭapam̐
svo
ruhāṇā
adʰi
nāka
uttame
//
Line : 19
Pada: c
imau
te
pakṣā
ajarau
patatriṇo
yābʰyāṃ
rakṣām̐sy
apaham̐sy
agne
/
Line : 20
Pada: d
tābʰyāṃ
vayaṃ
patema
sukr̥tām
u
lokaṃ
yatrarṣayo
jagmuḥ
pratʰamāḥ
purāṇāḥ
//
Page: 276
Line : 1
Pada: e
indur
dakṣaś
śyena
r̥tāvā
hiraṇyapakṣaś
śakuno
bʰuraṇyuḥ
/
Line : 2
Pada: f
mahān
sadʰastʰe
dʰruva
ā
niṣattas
\
Pada: g
namas
te
astu
Pada: h
mā
mā
him̐sīḥ
//
Line : 3
Pada: i
divo
mūrdʰāsi
pr̥tʰivyā
nābʰir
ūrg
apām
oṣadʰīnām
/
Line : 4
Pada: j
viśvāyuś
śarma
sapratʰā
namas
patʰe
viśvasya
mūrdʰann
adʰitiṣṭʰasi
śritaḥ
//
Line : 5
Pada: k
samudre
te
hr̥dayam
antar
āyur
udno
dehy
udadʰiṃ
bʰindʰi
* /
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 101:
binddʰi
Line : 6
Pada: l
divaḥ
parjanyād
antarikṣāt
pr̥tʰivyās
Pada: m
tato
mā
vr̥ṣṭyāva
//
Anuvaka: 16
Line : 7
Pada: a
samās
tvāgna
r̥tavo
vardʰayantu
saṃvatsarā
r̥ṣayo
yāni
satyā
/
Line : 8
Pada: b
saṃ
divyena
dīdihi
rocanena
viśvā
ābʰāhi
pradiśaḥ
pr̥tʰivyāḥ
* //
FN
TS
,
KS
:
pradiśaḥ pr̥tʰivyāḥ,
KpS
:
pradiśaḥ pr̥tʰivyām.
Line : 9
Pada: c
saṃ
cedʰyasvāgne
pra
ca
bodʰayainam
uc
ca
tiṣṭʰa
mahate
saubʰagāya
/
Line : 10
Pada: d
mā
ca
riṣad
upasattā
te
agne
brahmāṇas
te
yaśassas
santu
mānye
//
Line : 11
Pada: e
tvām
agne
vr̥ṇate
brāhmaṇā
ime
śivo
agne
saṃvaraṇe
bʰavā
naḥ
/
Line : 12
Pada: f
sapatnahāgne
abʰimātijit
sve
gaye
jāgr̥hy
aprayuccʰan
//
Line : 13
Pada: g
ihaivāgne
adʰi
dʰārayā
rayiṃ
mā
tvā
nikran
pūrvacito
nikāriṇaḥ
/
Line : 14
Pada: h
kṣatram
agne
suyamam
astu
tubʰyam
upasattā
vardʰatāṃ
te
aniṣṭr̥taḥ
//
Line : 15
Pada: i
kṣatreṇāgne
svena
saṃrabʰasva
mitreṇāgne
mitradʰeye
yatasva
/
Line : 16
Pada: j
sajātānāṃ
madʰyameṣṭʰeyāya
rājñām
agne
vihavyò
dīdihīha
//
Line : 17
Pada: k
ati
niho
ati
sridʰo
aty
acittim
ati
nirr̥tim
adya
/
Line : 18
Pada: l
viśvā
hy
agne
duritā
tara
tvam
atʰāsmabʰyam̐
sahavīraṃ
rayiṃ
dāḥ
//
Line : 19
Pada: m
anādʰr̥ṣyo
jātavedā
aniṣṭr̥to
virāḍ
agne
kṣatrabʰr̥d
dīdihīha
/
Line : 20
Pada: n
viśvā
amīvāḥ
pramuñcan
mānuṣebʰyaś
śivebʰir
adya
paripāhi
no
vr̥dʰe
//
Line : 21
Pada: o
amutrabʰūyād
adʰa
yad
yamasya
br̥haspate
abʰiśaster
amuñcaḥ
/
Line : 22
Pada: p
pratyauhatām
aśvinā
mr̥tyum
asmād
devānām
agne
bʰiṣajā
śacībʰiḥ
//
Page: 277
Line : 1
Pada: q
ud
vayaṃ
tamasas
pari
jyotiṣ
paśyanta
uttaram
/
Line : 2
Pada: r
devaṃ
devatrā
sūryam
aganma
jyotir
uttamam
//
Line : 3
Pada: s
br̥haspate
savitar
bodʰayainam̐
sam̐śitaṃ
cit
saṃtarāṃ
sam̐śiśādʰi
/
Line : 4
Pada: t
vardʰayainaṃ
mahate
saubʰagāya
viśva
enam
anumadantu
devāḥ
//
Line : 5
Pada: u
kṣatrabʰr̥d
agnir
anibʰr̥ṣṭatejās
sahasriyo
dyotatām
idʰyamānaḥ
/
Line : 6
Pada: v
varṣman
pr̥tʰivyā
adʰi
jātavedā
ud
antarikṣam
āruhad
agan
dyām
//
Anuvaka: 17
Line : 7
Pada: a
ūrdʰvā
asya
samidʰo
bʰavanty
ūrdʰvā
śukrā
śocīm̐ṣy
agneḥ
/
Line : 8
Pada: b
dyumattamā
supratīkasya
sūnoḥ
//
Line : 9
Pada: c
tanūnapād
asuro
viśvavedā
devo
deveṣu
devaḥ
/
Line : 10
Pada: d
patʰo
anakti
madʰvā
gʰr̥tena
madʰvā
yajñaṃ
nakṣati
prīṇānaḥ
//
Line : 11
Pada: e
narāśam̐so
agne
sukr̥d
devas
savitā
viśvavāraḥ
/
Line : 12
Pada: f
accʰāyaṃ
yanti
*
śavasā
gʰr̥tācīḥ
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 101
Line : 13
Pada: g
īḍānā
vahniṃ
namasāgnim̐
sruco
adʰvareṣu
prayatsu
/
Line : 14
Pada: h
sa
yakṣad
asya
mahimānam
agneḥ
//
Line : 15
Pada: i
stanī
mandras
suprayakṣuḥ
/ *
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 101
Line : 16
Pada: j
vasuś
cetiṣṭʰo
vasudʰātamaś
ca
//
Line : 17
Pada: k
dvāro
devīr
anv
asya
viśvā
vratā
dadante
agneḥ
/
Line : 18
Pada: l
uruvyacaso
dʰāmnā
patyamānāḥ
//
Line : 19
Pada: m
te
asya
yoṣaṇe
divyo
na
yonir
uṣāsānaktāgneḥ
/
Line : 20
Pada: n
imaṃ
yajñam
avatām
adʰvaraṃ
naḥ
//
Line : 21
Pada: o
daivyā
hotārordʰvam
imam
adʰvaraṃ
no
'gner
jihvayābʰigr̥ṇītam
/
Line : 22
Pada: p
kr̥ṇutaṃ
nas
sviṣṭam
//
Page: 278
Line : 1
Pada: q
tisro
devīr
barhir
edam̐
sadantv
iḍā
sarasvatī
bʰāratī
Pada: r
mahīr
gr̥ṇānāḥ
//
Line : 2
Pada: s
tan
nas
turīpam
adbʰutaṃ
purukṣu
/
tvaṣṭaḥ
poṣāya
viṣya
nābʰim
asme
//
Line : 4
Pada: t
vanaspate
'vasr̥ja
rarāṇas
tmanā
deveṣu
/
agnir
haviś
śamitā
sūdayāti
//
Line : 6
Pada: u
agne
svāhā
kr̥ṇuhi
jātaveda
indrāya
havyam
/
Line : 7
Pada: v
viśve
devā
havir
idaṃ
juṣantām
//
Anuvaka: 18
Line : 8
Pada: a
yenarṣayas
tapasā
sattram
*
āsatendʰānā
agnim̐
svar
ābʰarantaḥ
/
FN
emended
.
Ed
.:
satram
Line : 9
Pada: b
tasminn
ahaṃ
nidadʰe
nāke
agniṃ
yam
āhur
manavas
stīrṇabarhiṣam
//
Line : 10
Pada: c
taṃ
patnībʰir
anugaccʰema
devāḥ
putrair
bʰrātr̥bʰir
uta
vā
hiraṇyaiḥ
/
Line : 11
Pada: d
nākaṃ
gr̥hṇānās
sukr̥tasya
loke
tr̥tīye
pr̥ṣṭʰe
adʰi
rocane
divaḥ
//
Line : 12
Pada: e
ā
vāco
madʰyam
aruhad
bʰuraṇyur
ayam
agnis
satpatiś
cekitānaḥ
/
Line : 13
Pada: f
pr̥ṣṭʰe
pr̥tʰivyā
nihito
davidyutad
adʰaspadaṃ
kr̥ṇutāṃ
ye
pr̥tanyavaḥ
//
Line : 14
Pada: g
ayam
agnir
vīratamo
vayodʰās
sahasriyo
dyotatām
aprayuccʰan
/
Line : 15
Pada: h
vibʰrājamānas
sarirasya
madʰya
upaprayāhi
divyāni
dʰāman
//
Line : 16
Pada: i
saṃpracyavadʰvam
upa
saṃprayātāgne
patʰo
devayānān
kr̥ṇudʰvam
/
Line : 17
Pada: j
punaḥ
kr̥ṇvantā
pitarā
yuvānānvātām̐sīt
tvayi
tatum
etam
//
Line : 18
Pada: k
udbudʰyasvāgne
pratijāgr̥hi
tvam
iṣṭāpūrte
sam̐sr̥jetʰām
ayaṃ
ca
/
Line : 19
Pada: l
asmin
sadʰastʰe
adʰy
uttarasmin
viśve
devā
yajamānaś
ca
sīdata
//
Line : 20
Pada: m
yena
sahasraṃ
vahasi
yenāgne
sarvavedasam
/
Line : 21
Pada: n
tenemaṃ
yajñaṃ
no
vaha
svàr
deveṣu
gantave
//
Page: 279
Line : 1
Pada: o
ayaṃ
te
yonir
r̥tviyo
yato
jāto
arocatʰāḥ
/
Line : 2
Pada: p
taṃ
jānann
agna
āroha
tato
no
vardʰayā
rayim
//
Line : 3
Pada: q
iṣṭo
yajño
bʰr̥gubʰir
draviṇodā
yatibʰir
āśīrvām̐
atʰarvabʰiḥ
/
Line : 4
Pada: r
iṣṭo
agnir
āhutas
svāhākr̥taḥ
pipartu
naḥ
/
Line : 5
Pada: s
iṣṭam̐
havis
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 101
Pada: t
svagedaṃ
devebʰyo
namaḥ
//
Anuvaka: 19
Line : 6
Pada: a
juhvam̐
saṃmārṣṭi
Pada: b
yajñamukʰaṃ
vai
juhūr
Pada: c
yajñamukʰam
evālabʰate
Pada: d
juhvā
vai
devā
virājam
ahvayan
\
Line : 7
Pada: e
taj
juhvā
juhūtvam
Pada: f
agnir
vai
virāḍ
Pada: g
agnim
evaitad
virājam̐
hvayati
Pada: h
ccʰandām̐si
vai
devebʰyo
'pākrāman
yajñe
bʰāgadʰeyam
iccʰamānāni
na
vo
'bʰāgadʰeyāni
*
havyaṃ
vakṣyāma
iti
FN
emended
.
Ed
.:
bʰāgadʰeyāni
.
Oertel
,
Zur
Kapiṣṭʰala-Kaṭʰa-Saṃhitā
,
p.2
5.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 101
Line : 9
Pada: i
tebʰya
etac
caturgr̥hītaṃ
prāyaccʰann
anuvākyāyai
yājyāyai
devatāyai
vaṣaṭkārāya
Line : 10
Pada: j
yac
caturgr̥hītena
juhoti
Pada: k
ccʰandām̐sy
eva
bʰāgadʰeyavanti
karoti
Line : 11
Pada: l
sāvitrāṇi
juhoti
Pada: m
prasūtyai
\
Pada: n
eti
vā
etad
yajñamukʰād
yad
anāgneyam
agre
yajñasya
kriyate
Line : 12
Pada: o
yad
aṣṭau
kr̥tvo
gr̥hītvāṣṭā
etāni
juhoti
\
Line : 13
Pada: p
aṣṭākṣarā
gāyatrī
gāyatro
'gnis
Pada: q
tena
yajñamukʰān
naiti
Pada: r
prasūtyai
Pada: s
sāvitrāṇi
Line : 14
Pada: t
yuñjate
mana
iti
manasvanti
Pada: u
mano
hy
agre
yujyate
Pada: v
manasā
yajñas
tāyate
\
Line : 15
Pada: w
agnir
jyotir
iti
jyotiṣmat
Pada: x
savitā
vā
etat
pr̥tʰivyā
jyotis
samabʰarat
\
Line : 16
Pada: y
yad
evāsyātra
nyaktaṃ
tad
etena
saṃbʰarati
Pada: z
ṣaḍ
r̥co
bʰavanti
Pada: aa
ṣaḍ
vā
r̥tavas
\
Line : 17
Pada: ab
r̥tuṣv
eva
pratitiṣṭʰati
Pada: ac
dve
yajuṣī
Pada: ad
dvipād
yajamānaḥ
Pada: ae
pratiṣṭʰityai
Pada: af
yadi
kāmayeta
devatāṃ
yajñayaśasenāhutyārpayeyam
ity
r̥cam
antataḥ
kuryāt
\
Line : 18
Pada: ag
devatām
eva
yajñayaśasenāhutyārpayati
Line : 19
Pada: ah
yadi
kāmayeta
yajamānaṃ
yajñayaśasenāhutyārpayeyam
iti
yajur
antataḥ
kuryāt
\
Line : 20
Pada: ai
yajamānam
eva
yajñayaśasenāhutyārpayati
\
Pada: aj
r̥cā
stomam̐
samardʰayeti
Line : 21
Pada: ak
samr̥ddʰyai
Pada: al
gāyatreṇa
ratʰantaraṃ
br̥had
gāyatravartanīti
\
Pada: am
iyaṃ
vai
ratʰantaram
asau
br̥had
Page: 280
Line : 1
Pada: an
vyaṣṭyā
āhutyā
vā
abʰikramam
anvabʰikramya
yajamāno
vasīyān
bʰavati
\
Line : 2
Pada: ao
āhutyā
apakramam
anvapakramya
pāpīyān
bʰavati
Pada: ap
sakr̥t
sarvāṇy
anudrutyottamena
*
juhuyāt
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
.
101f
.
Line : 3
Pada: aq
āhutyā
evābʰikramam
anvabʰikrāmati
vasīyān
bʰavati
\
Line : 4
Pada: ar
ekaikena
*
juhuyād
yadi
kāmayeta
sadr̥ṅ
yajamānas
syād
iti
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 102:
ekamekam
Pada: as
yajūm̐ṣy
eva
nānā
vīryāṇi
karoti
\
Line : 5
Pada: at
aṣṭā
etāni
bʰavanty
āhutir
navamī
Pada: au
trivr̥tam
eva
yajñamukʰam̐
saṃpādayati
Line : 6
Pada: av
trivr̥d
dʰi
yajñamukʰam
Pada: aw
ūrdʰvas
tiṣṭʰañ
juhoti
\
Pada: ax
ūrdʰvo
hi
tiṣṭʰan
vīryā̀vattaraḥ
Line : 7
Pada: ay
pūrṇayā
srucā
juhoti
Pada: az
pūrṇaḥ
prajāpatiḥ
Pada: ba
prajāpatim
evāpnoti
//
Anuvaka: 20
Line : 9
Pada: a
tvám̐
hy
àgne
pratʰamó
manótāsyā́
dʰiyó
ábʰavo
dasma
hótā
/
Line : 10
Pada: b
tvám̐
sīṃ
vr̥ṣann
akr̥ṇor
duṣṭárītu
sáho
víśvasmai
sáhase
sáhadʰyai
//
Line : 11
Pada: c
ádʰā
hótā
nyàsīdo
yájīyān
iḍáspadá
iṣáyann
ī́ḍyas
sán
/
Line : 12
Pada: d
táṃ
tvā
náraḥ
pratʰamáṃ
devayánto
mahó
rāyé
citáyanto
ánugman
//
Line : 13
Pada: e
vr̥téva
yántaṃ
bahúbʰir
vasavyaìs
tvé
rayíṃ
jāgr̥vā́m̐so
ánugman
/
Line : 14
Pada: f
rúśantam
agníṃ
darśatáṃ
br̥hántaṃ
vapā́vantaṃ
viśváhā
dīdivā́m̐sam
//
Line : 15
Pada: g
padáṃ
devásya
námasā
vyántaś
śravasyávaś
śráva
āpann
ámr̥ktam
/
Line : 16
Pada: h
nā́māni
cid
dadʰire
yajñíyāni
bʰadrā́yāṃ
te
raṇayanta
sáṃdr̥ṣṭau
//
Line : 17
Pada: i
tvā́ṃ
vardʰanti
kṣitáyaḥ
pr̥tʰivyā́ṃ
tvā́ṃ
rā́ya
ubʰáyāso
jánānām
/
Line : 18
Pada: j
tváṃ
trātā́
taraṇe
cétyo
bʰūḥ
pitā́
mātā́
sádam
ín
mā́nuṣyāṇām
//
Line : 19
Pada: k
saparyéṇyas
sá
priyó
vikṣv
àgnír
hótā
mandró
níṣasādā
yájīyān
/
Line : 20
Pada: l
táṃ
tvā
vayáṃ
dáma
ā́
dīdivā́m̐sam
úpa
jñubā́dʰo
námasā
sadema
//
Page: 281
Line : 1
Pada: m
táṃ
tvā
vayám̐
sudʰyò
návyam
agne
sumnāyáva
īmahe
devayántaḥ
/
Line : 2
Pada: n
tváṃ
víśo
anayo
dī́dyāno
divó
agne
br̥hatā́
rocanéna
//
Line : 3
Pada: o
viśā́ṃ
kavíṃ
viśpátim̐
śáśvatīnāṃ
nitóśanaṃ
vr̥ṣabʰáṃ
carṣaṇīnā́m
/
Line : 4
Pada: p
prétīṣaṇim
iṣáyantaṃ
pāvakáṃ
rā́jantam
agníṃ
yajatáṃ
rayīṇā́m
//
Line : 5
Pada: q
só
agna
īje
śaśamé
ca
márto
yás
ta
ā́naṭ
samídʰā
havyádātim
/
Line : 6
Pada: r
yá
ā́hutiṃ
pári
védā
námobʰir
víśvét
sá
vāmā́
dadʰate
tvótaḥ
//
Line : 7
Pada: s
asmā́
u
te
máhi
mahé
vidʰema
námobʰir
agne
samídʰotá
havyaíḥ
/
Line : 8
Pada: t
védī
sūno
sahaso
gīrbʰír
uktʰaír
ā́
te
bʰadrā́yām̐
sumataú
yatema
//
Line : 9
Pada: u
ā́
yás
tatántʰa
ródasī
ví
bʰāsā́
śrávobʰiś
ca
śravasyàs
tárutraḥ
/
Line : 10
Pada: v
br̥hádbʰir
vā́jais
stʰávirebʰir
asmé
revádbʰir
agne
vitaráṃ
víbʰāhi
//
Line : 11
Pada: w
nr̥vád
vaso
sádam
íd
dʰehy
asmé
bʰū́ri
tokā́ya
tánayāya
paśváḥ
/
Line : 12
Pada: x
pūrvī́r
íṣo
br̥hatī́r
āréagʰā
asmé
bʰadrā́
sauśravasā́ni
santu
//
Line : 13
Pada: y
purū́ṇy
agne
purudʰā́
tvāyā́
vásūni
rājan
vasútā
te
aśyām
/
Line : 14
Pada: z
purū́ṇi
hí
tvé
puruvāra
sánty
ágne
vásu
vidʰaté
rā́jani
tvé
//
Anuvaka: 21
Line : 15
Pada: a
hotā
yakṣad
br̥haspatiṃ
cʰāgasya
haviṣa
āvayad
adya
madʰyato
meda
udbʰr̥taṃ
purā
dveṣobʰyaḥ
purā
pauruṣeyyā
gr̥bʰo
gʰasan
nūnaṃ
gʰāseajrāṇāṃ
yavasapratʰamānām̐
sumatkṣarāṇām̐
śatarudriyāṇām
agniṣvāttānāṃ
pīvopavasanānāṃ
pārśvataś
śroṇitaś
*
śitāmata
utsādato
'ṅgādaṅgād
avattānāṃ
karad
evaṃ
br̥haspatir
juṣatām̐
havis
\
FN
emended
.
Ed
.:
śoṇitaś
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 102
Line : 19
Pada: b
hotar
yaja
Pada: c
hotā
yakṣad
aśvinā
cʰāgasya
haviṣa
āttāṃ
gʰastāṃ
karata
evam
aśvinā
juṣetām̐
havis
\
Line : 20
Pada: d
hotar
yaja
Pada: e
hotā
yakṣat
sarasvatīṃ
meṣyā̀
haviṣa
āvayad
gʰasat
karad
evam̐
sarasvatī
juṣatām̐
havis
\
Line : 21
Pada: f
hotar
yaja
Pada: g
hotā
yakṣad
indraṃ
meṣasya
haviṣa
āvayad
gʰasat
karad
evam
indro
juṣatām̐
havis
\
Line : 22
Pada: h
hotar
yaja
//
Page: 282
Line : 1
Pada: i
devebʰyo
vanaspate
havīm̐ṣi
hiraṇyaparṇa
pradivas
te
artʰam
/
Line : 2
Pada: j
pradakṣiṇid
raśanayā
niyūyartasya
vakṣi
patʰibʰī
rajiṣṭʰaiḥ
//
Line : 3
Pada: k
hotā
yakṣad
vanaspatim
Pada: l
abʰi
hi
piṣṭatamayā
rabʰiṣṭʰayā
raśanayādʰita
Line : 4
Pada: m
yatra
br̥haspateś
cʰāgasya
haviṣaḥ
priyā
dʰāmāni
Pada: n
yatrāśvinoś
cʰāgasya
haviṣaḥ
priyā
dʰāmāni
Line : 5
Pada: o
yatra
sarasvatyā
meṣyā
haviṣaḥ
priyā
dʰāmāni
Line : 6
Pada: p
yatrendrasya
meṣasya
haviṣaḥ
priyā
dʰāmāni
Pada: q
yatra
vanaspateḥ
priyā
pātʰām̐si
Line : 7
Pada: r
yatra
devānām
ājyapānāṃ
priyā
dʰāmāni
Pada: s
yatrāgner
hotuḥ
priyā
dʰāmāni
Line : 8
Pada: t
tatraitān
prastutyevopastutyevopāvasrakṣat
\
Pada: u
rabʰīyasa
iva
kr̥tvī
karad
evaṃ
devo
vanaspatir
juṣatām̐
havis
\
Line : 9
Pada: v
hotar
yaja
//
Line : 10
Pada: w
vanaspate
raśanayābʰidʰāya
piṣṭatamayā
vayunāni
vidvān
/
Line : 11
Pada: x
vahā
devatrā
didʰiṣo
havīm̐ṣi
pra
ca
dātāram
amr̥teṣu
vocaḥ
//
Line : 12
Pada: y
piprīhi
devām̐
uśato
yaviṣṭʰa
vidvām̐
r̥tūm̐
r̥tupate
yajeha
/
Line : 13
Pada: z
ye
daivyā
r̥tvijas
tebʰir
agne
tvam̐
hotr̥̄ṇām
asy
āyajiṣṭʰaḥ
//
Line : 14
Pada: aa
hotā
yakṣad
agnim̐
sviṣṭakr̥tam
Pada: ab
ayāḍ
agnir
agneḥ
priyā
dʰāmāni
\
Pada: ac
ayāṭ
somasya
priyā
dʰāmāni
\
Line : 15
Pada: ad
ayāḍ
br̥haspateś
cʰāgasya
haviṣaḥ
priyā
dʰāmāni
\
Pada: ae
ayāḍ
aśvinoś
cʰāgasya
haviṣaḥ
priyā
dʰāmāni
\
Line : 16
Pada: af
ayāṭ
sarasvatyā
meṣyā̀
haviṣaḥ
priyā
dʰāmāni
\
Line : 17
Pada: ag
ayāḍ
indrasya
meṣasya
haviṣaḥ
priyā
dʰāmāni
\
Pada: ah
ayāḍ
vanaspateḥ
priyā
pātʰām̐si
\
Line : 18
Pada: ai
ayāḍ
devānām
ājyapānāṃ
priyā
dʰāmāni
Pada: aj
yakṣad
agner
hotuḥ
priyā
dʰāmāni
Line : 19
Pada: ak
yakṣat
svaṃ
mahimānam
Pada: al
āyajatām
ejyā
iṣaḥ
Pada: am
kr̥ṇotu
so
adʰvarāñ
jātavedās
\
Line : 20
Pada: an
juṣatām̐
havis
\
Pada: ao
hotar
yaja
//
Pada: ap
ā
devānām
Pada: aq
iḍām
agne
//
Page: 283
Line : 1
Pada: ar
agnim̐
sudītim̐
sudr̥śaṃ
gr̥ṇanto
namasyāmas
tveḍya
jātavedaḥ
/
Line : 2
Pada: as
tvāṃ
dūtam
aratim̐
havyavāhaṃ
devā
akr̥ṇvann
amr̥tasya
nābʰim
//
Line : 3
Pada: at
iti
śrīyajuṣi
kāṭʰake
carakaśākʰāyām
iṭʰimikāyāṃ
camā
nāmāṣṭādaśaṃ
stʰānakaṃ
saṃpūrṇam
//
Line : 5
Pada: au
saṃpūrṇā
ca
iṭʰimikā
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.