TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 17
Sthanaka: 17
Anuvaka: 1
Page: 246
Line : 1
Pada: a
dʰruvákṣitir
dʰruváyonir
dʰruvā́si
dʰruvám̐
yónim
ā́sīda
sādʰyā́
/
Line : 2
Pada: b
úkʰyasya
ketúṃ
pratʰamáṃ
juṣāṇā́śvínādʰvaryū́
sādayatām
ihá
tvā
//
Line : 3
Pada: c
kulāyínī
gʰr̥távatī
púraṃdʰis
syoné
sīda
sádane
pr̥tʰivyā́ḥ
/
Line : 4
Pada: d
abʰí
tvā
rudrā́
vásavo
gr̥ṇantv
imā́
bráhma
pīpihi
saúbʰagāya
\
Pada: e
aśvínādʰvaryū́
sādayatām
ihá
tvā
//
Line : 6
Pada: f
svaír
dákṣair
dákṣapitehá
sīda
devā́nām̐
sumné
br̥haté
ráṇāya
/
Line : 7
Pada: g
pitévaidʰi
sūnáva
ā́
suśévas
svāveśáyā
tanvā̀
sáṃviśasva
\
Pada: h
aśvínādʰvaryū́
sādayatām
ihá
tvā
//
Line : 9
Pada: i
agnéḥ
púrīṣam
asy
ápso
nā́ma
tā́ṃ
tvā
víśve
abʰígr̥ṇantu
devā́ḥ
/
Line : 10
Pada: j
stómapr̥ṣṭʰā
gʰr̥távatīhá
sīda
prajā́vad
asmé
dráviṇā́yajasva
\
Pada: k
aśvínādʰvaryū́
sādayatām
ihá
tvā
//
Line : 12
Pada: l
ádityās
tvā
pr̥ṣṭʰé
sādayāmy
antárikṣasya
dʰartrī́ṃ
viṣṭámbʰanīṃ
diśā́m
//
ádʰipatnīṃ
*
bʰúvanānām
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 95
Line : 13
Pada: m
ūrmír
drapsó
apā́m
asi
/
Line : 14
Pada: n
viśvákarmā
ta
ŕ̥ṣir
Pada: o
aśvínādʰvaryū́
sādayatām
ihá
tvā
//
Line : 15
Pada: p
sajū́r
r̥túbʰis
Pada: q
sajū́r
vidʰā́bʰis
Pada: r
sajū́r
devaís
Pada: s
sajū́r
devaír
vayonādʰaír
Pada: t
agnáye
tvā
vaiśvānarā́ya
\
Line : 16
Pada: u
aśvínādʰvaryū́
sādayatām
ihá
tvā
//
Pada: v
sajū́r
r̥túbʰis
Pada: w
sajū́r
vidʰā́bʰis
Line : 17
Pada: x
sajū́r
vásubʰis
Pada: y
sajū́
rudraís
*
FN
emended
.
Ed
.:
rudaís
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 95
Pada: z
sajū́r
ādityaís
Pada: aa
sajū́r
víśvair
devaír
vayonādʰaír
Pada: ab
agnáye
tvā
vaiśvānarā́ya
\
Line : 18
Pada: ac
aśvínādʰvaryū́
sādayatām
ihá
tvā
//
Pada: ad
prāṇáṃ
me
pāhi
Pada: ae
vyānáṃ
me
pāhi
\
Line : 19
Pada: af
apānáṃ
me
pāhi
Pada: ag
cákṣur
ma
urviyā́
víbʰāhi
Pada: ah
śrótraṃ
me
ślokaya
\
Pada: ai
apáḥ
pinva
\
Line : 20
Pada: aj
óṣadʰīr
jinva
Pada: ak
dvipā́d
ava
Pada: al
cátuṣpāt
pāhi
Pada: am
divó
vā
vr̥ṣṭím
éraya
//
Anuvaka: 2
Page: 247
Line : 1
Pada: a
triyavir
vayas
\
Pada: b
gāyatrī
cʰandas
\
Pada: c
dityavāḍ
vayas
Pada: d
triṣṭup
cʰandaḥ
Pada: e
pañcāvir
vayas
\
Line : 2
Pada: f
virāṭ
cʰandas
Pada: g
trivatso
vayas
\
Pada: h
uṣṇihā
cʰandas
Pada: i
turyavāḍ
vayas
\
Pada: j
anuṣṭup
cʰandaḥ
Line : 3
Pada: k
paṣṭʰavāḍ
vayas
\
Pada: l
br̥hatī
cʰandas
\
Pada: m
ukṣā
vayaḥ
Pada: n
kakup
cʰandas
\
Pada: o
dʰenur
vayas
\
Pada: p
jagatī
cʰandas
\
Line : 4
Pada: q
anaḍvān
vayaḥ
Pada: r
paṅktiś
cʰandas
\
Pada: s
r̥ṣabʰo
vayas
Pada: t
satobr̥hatī
cʰandas
\
Pada: u
basto
vayas
\
Pada: v
yuvalaṃ
cʰandas
\
Line : 5
Pada: w
vr̥ṣṇir
vayas
\
Pada: x
viśālaṃ
cʰandas
\
Pada: y
vyāgʰro
vayas
\
Pada: z
anādʰr̥ṣyaṃ
cʰandas
Pada: aa
sim̐ho
vayas
\
Line : 6
Pada: ab
cʰadiś
cʰandaḥ
Pada: ac
puruṣo
vayas
Pada: ad
tandraṃ
cʰandaḥ
Pada: ae
kṣatraṃ
vayas
\
Pada: af
mayandaṃ
cʰandas
\
Line : 7
Pada: ag
viṣṭambʰo
vayas
\
Pada: ah
adʰipatiś
cʰandas
\
Pada: ai
mūrdʰā
vayaḥ
Pada: aj
prajāpatiś
cʰandas
\
Pada: ak
viśvakarmā
vayaḥ
Line : 8
Pada: al
parameṣṭʰī
cʰandaḥ
//
Anuvaka: 3
Line : 9
Pada: a
indrāgnī
avyatʰamānām
iṣṭakāṃ
dr̥m̐hataṃ
yuvam
/
Line : 10
Pada: b
pr̥ṣṭʰena
dyāvāpr̥tʰivī
antarikṣaṃ
ca
vibādʰase
//
Line : 11
Pada: c
rājñy
asi
prācī
dik
\
Pada: d
virāḍ
asi
dakṣiṇā
dik
Pada: e
samrāḍ
asi
pratīcī
dik
Line : 12
Pada: f
svarāḍ
asy
udīcī
dik
\
Pada: g
adʰipatny
asi
br̥hatī
dik
\
Pada: h
āyur
me
pāhi
Pada: i
prāṇaṃ
me
pāhi
Line : 13
Pada: j
vyānaṃ
me
pāhi
\
Pada: k
apānaṃ
me
pāhi
Pada: l
cakṣur
me
pāhi
Pada: m
śrotraṃ
me
pāhi
Pada: n
mano
me
pinva
Line : 14
Pada: o
vācaṃ
me
jinva
\
Pada: p
ātmānaṃ
me
pāhi
Pada: q
jyotir
me
yaccʰa
Pada: r
mā
cʰandaḥ
Line : 15
Pada: s
pramā
cʰandaḥ
Pada: t
pratimā
cʰandas
\
Pada: u
asrīvayaś
cʰandaḥ
Pada: v
paṅktiś
cʰandas
\
Pada: w
uṣṇihā
cʰandas
\
Line : 16
Pada: x
anuṣṭup
cʰandas
\
Pada: y
virāṭ
cʰandas
\
Pada: z
br̥hatī
cʰandas
\
Pada: aa
gāyatrī
cʰandas
Pada: ab
triṣṭup
cʰandas
\
Pada: ac
jagatī
cʰandaḥ
Line : 17
Pada: ad
pr̥tʰivī
cʰandas
\
Pada: ae
antarikṣaṃ
cʰandas
\
Pada: af
dyauś
cʰandas
Pada: ag
samā
cʰandas
\
Pada: ah
nakṣatrāṇi
cʰandas
\
Line : 18
Pada: ai
vāk
cʰandas
\
Pada: aj
manaś
cʰandaḥ
Pada: ak
kr̥ṣiś
cʰandas
\
Pada: al
hiraṇyaṃ
cʰandas
\
Pada: am
gauś
cʰandas
\
Line : 19
Pada: an
ajā
cʰandas
\
Pada: ao
aśvaś
cʰandas
\
Pada: ap
agnir
devatā
Pada: aq
vāto
devatā
Pada: ar
sūryo
devatā
Line : 20
Pada: as
candramā
devatā
Pada: at
vasavo
devatā
Pada: au
rudrā
devatā
\
Pada: av
ādityā
devatā
Pada: aw
maruto
devatā
Line : 21
Pada: ax
viśve
devā
devatā
\
Pada: ay
indro
devatā
Pada: az
varuṇo
devatā
Pada: ba
br̥haspatir
devatā
Pada: bb
mūrdʰāsi
rāṭ
\
Line : 22
Pada: bc
dʰruvāsi
dʰaruṇā
Pada: bd
dʰartry
asi
dʰaraṇī
\
Pada: be
āyuṣe
tvā
Pada: bf
varcase
tvā
Pada: bg
kr̥ṣyai
tvā
Pada: bh
kṣemāya
tvā
Line : 23
Pada: bi
yantrī
rāṭ
\
Pada: bj
yantry
asi
yamanī
Pada: bk
dʰruvāsi
dʰaritrī
\
Pada: bl
iṣe
tvā
\
Pada: bm
ūrje
tvā
Pada: bn
rayyai
tvā
Line : 24
Pada: bo
poṣāya
tvā
//
Anuvaka: 4
Page: 248
Line : 1
Pada: a
āśus
trivr̥t
\
Pada: b
bʰāntaḥ
pañcadaśas
\
Pada: c
vyomā
saptadaśaḥ
Pada: d
pratūrtir
aṣṭādaśas
Pada: e
tapo
navadaśas
\
Line : 2
Pada: f
abʰīvartas
savim̐śas
\
Pada: g
dʰaruṇa
ekavim̐śas
\
Pada: h
varco
dvāvim̐śas
Pada: i
saṃbʰaraṇas
trayovim̐śas
\
Line : 3
Pada: j
yoniś
caturvim̐śas
\
Pada: k
garbʰāḥ
pañcavim̐śas
\
Pada: l
ojas
triṇavaḥ
Pada: m
kratur
ekatrim̐śaḥ
Line : 4
Pada: n
pratiṣṭʰā
trayastrim̐śas
\
Pada: o
bradʰnasya
viṣṭapaṃ
catustrim̐śas
\
Pada: p
nākaṣ
ṣaṭtrim̐śas
\
Line : 5
Pada: q
vīvarto
aṣṭācatvārim̐śas
\
Pada: r
dʰartraṃ
catuṣṭomas
\
Pada: s
agner
bʰāgo
'si
Pada: t
dīkṣāyā
ādʰipatyam
\
Line : 6
Pada: u
brahma
spr̥tam
\
Pada: v
trivr̥t
stomas
\
Pada: w
indrasya
bʰāgo
'si
Pada: x
viṣṇor
ādʰipatyam
\
Line : 7
Pada: y
kṣatram̐
spr̥tam
\
Pada: z
pañcadaśas
stomas
\
Pada: aa
nr̥cakṣasāṃ
bʰāgo
'si
Pada: ab
dʰātur
ādʰipatyam
\
Line : 8
Pada: ac
janitram̐
spr̥tam
\
Pada: ad
saptadaśas
stomas
\
Pada: ae
mitrasya
bʰāgo
'si
Pada: af
varuṇasyādʰipatyam
\
Line : 9
Pada: ag
divo
vr̥ṣṭir
Pada: ah
vātas
spr̥tas
\
Pada: ai
ekavim̐śas
stomas
\
Pada: aj
vasūnāṃ
bʰāgo
'si
Pada: ak
rudrāṇām
ādʰipatyam
\
Line : 10
Pada: al
catuṣpāt
spr̥tam
\
Pada: am
caturvim̐śas
stomas
\
Pada: an
ādityānāṃ
bʰāgo
'si
Pada: ao
marutām
ādʰipatyam
\
Line : 11
Pada: ap
garbʰās
spr̥tāḥ
Pada: aq
pañcavim̐śas
stomas
\
Pada: ar
adityā
bʰāgo
'si
Line : 12
Pada: as
pūṣṇa
ādʰipatyam
Pada: at
ojas
spr̥tam
\
Pada: au
triṇavas
stomas
\
Pada: av
devasya
savitur
bʰāgo
'si
Line : 13
Pada: aw
br̥haspater
ādʰipatyam
\
Pada: ax
samīcīr
diśas
spr̥tās
\
Pada: ay
catuṣṭomas
stomas
\
Pada: az
yavānāṃ
bʰāgo
'si
\
Line : 14
Pada: ba
ayavānām
ādʰipatyam
\
Pada: bb
prajās
spr̥tās
\
Pada: bc
catuścatvārim̐śas
stomas
\
Pada: bd
r̥bʰūṇāṃ
bʰāgo
'si
Line : 15
Pada: be
viśveṣāṃ
devānām
ādʰipatyam
\
Pada: bf
bʰūtaṃ
niśāntam
\
Pada: bg
trayastrim̐śas
stomaḥ
//
Anuvaka: 5
Line : 16
Pada: a
ekayāstuvata
Pada: b
prajā
adʰīyanta
Pada: c
prajāpatir
adʰipatir
āsīt
Pada: d
tisr̥bʰir
astuvata
Line : 17
Pada: e
brahmāsr̥jyata
Pada: f
brahmaṇaspatir
adʰipatir
āsīt
Pada: g
pañcabʰir
astuvata
Pada: h
bʰūtāny
asr̥jyanta
Line : 18
Pada: i
bʰūtānāṃ
patir
adʰipatir
āsīt
Pada: j
saptabʰir
astuvata
Pada: k
saptarṣayo
'sr̥jyanta
Pada: l
dʰātādʰipatir
āsīt
\
Line : 19
Pada: m
navabʰir
astuvata
Pada: n
pitaro
'sr̥jyanta
\
Pada: o
aditir
adʰipatny
āsīt
\
Pada: p
ekādaśabʰir
astuvata
\
Line : 20
Pada: q
ārtavā
asr̥jyanta
\
Pada: r
r̥tavo
'dʰipataya
āsan
\
Pada: s
trayodaśabʰir
astuvata
Line : 21
Pada: t
māsā
asr̥jyanta
Pada: u
saṃvatsaro
'dʰipatir
āsīt
Pada: v
pañcadaśabʰir
astuvata
Pada: w
kṣatram
asr̥jyata
\
Pada: x
indro
'dʰipatir
āsīt
Line : 22
Pada: y
saptadaśabʰir
astuvata
Pada: z
paśavo
'sr̥jyanta
Pada: aa
br̥haspatir
adʰipatir
āsīt
\
Line : 23
Pada: ab
navadaśabʰir
astuvata
Pada: ac
śūdrāryā
asr̥jyetām
Pada: ad
ahorātre
adʰipatnī
āstām
Page: 249
Line : 1
Pada: ae
ekavim̐śatyāstuvata
\
Pada: af
ekaśapʰāḥ
paśavo
'sr̥jyanta
Pada: ag
varuṇo
'dʰipatir
āsīt
Line : 2
Pada: ah
trayovim̐śatyāstuvata
Pada: ai
kṣudrāḥ
paśavo
'sr̥jyanta
Pada: aj
pūṣādʰipatir
āsīt
Line : 3
Pada: ak
pañcavim̐śatyāstuvata
\
Pada: al
āraṇyāḥ
paśavo
'sr̥jyanta
Pada: am
vāyur
adʰipatir
āsīt
Line : 4
Pada: an
saptavim̐śatyāstuvata
Pada: ao
dyāvāpr̥tʰivī
vyaitām
\
Pada: ap
vasavo
rudrā
anuvyāyan
\
Pada: aq
ta
evādʰipataya
āsan
Line : 5
Pada: ar
navavim̐śatyāstuvata
Pada: as
vanaspatayo
'sr̥jyanta
Pada: at
somo
'dʰipatir
āsīt
\
Line : 6
Pada: au
ekatrim̐śatāstuvata
Pada: av
prajā
asr̥jyanta
Pada: aw
yavāś
cāyavāś
cādʰipataya
āsan
\
Line : 7
Pada: ax
trayastrim̐śatāstuvata
Pada: ay
bʰūtāny
aśāmyan
Pada: az
prajāpatiḥ
parameṣṭʰy
adʰipatir
āsīt
//
Anuvaka: 6
Line : 9
Pada: a
agne
jātān
praṇudā
nas
sapatnān
praty
ajātāñ
jātavedo
nudasva
/
Line : 10
Pada: b
adʰi
no
brūhi
sumanā
aheḍañ
śarman
te
syāma
trivarūtʰa
udbʰau
//
Line : 11
Pada: c
sahasā
jātān
praṇudā
nas
sapatnān
praty
ajātāñ
jātavedo
nudasva
/
Line : 12
Pada: d
adʰi
no
brūhi
sumanasyamāno
vayam̐
syāma
praṇudā
nas
sapatnān
//
Line : 13
Pada: e
catuścatvārim̐śas
stomas
\
Pada: f
varco
draviṇam
\
Pada: g
ṣoḍaśas
stomas
\
Pada: h
ojo
draviṇam
//
Line : 15
Pada: i
pr̥tʰivyāḥ
purīṣam
asy
apso
nāma
tāṃ
tvā
viśve
abʰigr̥ṇantu
devāḥ
/
Line : 16
Pada: j
stomapr̥ṣṭʰā
gʰr̥tavatīha
sīda
prajāvad
asme
draviṇāyajasva
//
Line : 17
Pada: k
evaś
cʰandas
\
Pada: l
varivaś
cʰandas
\
Pada: m
śambʰūś
cʰandaḥ
Pada: n
paribʰūś
cʰandas
\
Pada: o
āccʰac
cʰandas
\
Pada: p
manaś
cʰandas
\
Line : 18
Pada: q
vyacaś
cʰandas
Pada: r
sindʰuś
cʰandas
Pada: s
samudraṃ
cʰandas
Pada: t
sariraṃ
cʰandaḥ
Pada: u
kakup
cʰandas
Line : 19
Pada: v
trikakup
cʰandaḥ
Pada: w
kāvyaṃ
cʰandas
\
Pada: x
aṅkupaṃ
cʰandaḥ
Pada: y
kṣuro
bʰrajaś
cʰandas
\
Pada: z
akṣarapaṅktiś
cʰandaḥ
Line : 20
Pada: aa
padapaṅktiś
cʰandas
\
Pada: ab
viṣṭārapaṅktiś
cʰandas
\
Pada: ac
āccʰac
cʰandaḥ
Pada: ad
praccʰac
cʰandas
Line : 21
Pada: ae
saṃyac
cʰandas
\
Pada: af
viyac
cʰandas
\
Pada: ag
br̥hac
cʰandas
\
Pada: ah
ratʰantaraṃ
cʰandas
\
Pada: ai
nikāyaṃ
cʰandas
\
Pada: aj
vīvadʰaś
cʰandas
\
Line : 22
Pada: ak
giraś
cʰandas
\
Pada: al
bʰrājaś
*
cʰandas
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 95
Pada: am
sam̐stup
cʰandas
\
Pada: an
anuṣṭup
cʰandas
\
Pada: ao
evaś
cʰandas
\
Page: 250
Line : 1
Pada: ap
varivaś
cʰandas
\
Pada: aq
vayaś
cʰandas
\
Pada: ar
vayaskr̥c
cʰandas
\
Pada: as
viśālaṃ
cʰandas
\
Pada: at
viṣpardʰāś
cʰandas
\
Line : 2
Pada: au
cʰadiś
cʰandas
\
Pada: av
dūrohaṇaṃ
cʰandas
Pada: aw
tandraṃ
cʰandas
\
Pada: ax
aṅkāṅkaṃ
*
cʰandaḥ
//
FN
emended
.
Ed
.:
aṅkaṅkaṃ
.
Raghuvira
,
KpS
,
xxv
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 95
Anuvaka: 7
Line : 3
Pada: a
raśmir
asi
Pada: b
kṣayāya
tvā
Pada: c
kṣayaṃ
jinva
Pada: d
pretir
asi
Pada: e
dʰarmaṇe
tvā
Pada: f
dʰarma
*
jinva
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 96
Line : 4
Pada: g
anvitir
asi
Pada: h
dive
tvā
Pada: i
divaṃ
jinva
Pada: j
saṃdʰir
asi
\
Pada: k
antarikṣāya
tvā
\
Pada: l
antarikṣaṃ
*
jinva
FN
emended
.
Ed
.:
antakṣiṃ
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 96
Line : 5
Pada: m
pratidʰir
asi
Pada: n
pr̥tʰivyai
tvā
Pada: o
pr̥tʰivīṃ
jinva
Pada: p
viṣṭambʰo
'si
Pada: q
vr̥ṣṭyai
tvā
Line : 6
Pada: r
vr̥ṣṭiṃ
jinva
Pada: s
pravāsi
\
Pada: t
ahne
tvā
\
Pada: u
ahar
jinva
\
Pada: v
anuvāsi
Pada: w
rātryai
tvā
Pada: x
rātrīṃ
jinva
\
Pada: y
uśig
asi
Line : 7
Pada: z
vasubʰyas
tvā
Pada: aa
vasūñ
jinva
Pada: ab
praketo
'si
Pada: ac
rudrebʰyas
tvā
Pada: ad
rudrāñ
jinva
Line : 8
Pada: ae
suditir
asi
\
Pada: af
ādityebʰyas
tvā
\
Pada: ag
ādityāñ
jinva
\
Pada: ah
ojo
'si
Pada: ai
pitr̥bʰyas
tvā
Pada: aj
pitr̥̄ñ
jinva
Line : 9
Pada: ak
tantur
asi
Pada: al
prajābʰyas
tvā
Pada: am
prajā
jinva
Pada: an
pr̥tanāṣāḍ
asi
Pada: ao
paśubʰyas
tvā
Pada: ap
paśūñ
jinva
Line : 10
Pada: aq
revad
asi
\
Pada: ar
oṣadʰībʰyas
tvā
\
Pada: as
oṣadʰīr
jinva
\
Pada: at
abʰijid
asi
yuktagrāvā
\
Pada: au
indrāya
tvā
\
Pada: av
indraṃ
jinva
\
Line : 11
Pada: aw
adʰipatir
asi
Pada: ax
prāṇāya
tvā
Pada: ay
prāṇaṃ
jinva
Pada: az
dʰaruṇo
'si
\
Pada: ba
apānāya
tvā
\
Pada: bb
apānaṃ
jinva
Line : 12
Pada: bc
sam̐sarpo
'si
Pada: bd
cakṣuṣe
tvā
Pada: be
cakṣur
jinva
Pada: bf
vayodʰā
asi
Pada: bg
śrotrāya
tvā
Line : 13
Pada: bh
śrotraṃ
jinva
Pada: bi
trivr̥d
asi
Pada: bj
trivr̥te
tvā
Pada: bk
savr̥d
asi
Pada: bl
savr̥te
tvā
Pada: bm
pravr̥d
asi
Pada: bn
pravr̥te
tvā
\
Line : 14
Pada: bo
anūvr̥d
asi
\
Pada: bp
anūvr̥te
tvā
Pada: bq
sam̐roho
'si
Pada: br
viroho
'si
Pada: bs
praroho
'si
\
Pada: bt
anūroho
'si
Line : 15
Pada: bu
vasuko
'si
Pada: bv
vasyaṣṭir
asi
Pada: bw
veṣaśrīr
asi
Pada: bx
devasya
savituḥ
prasave
br̥haspataye
stuta
//
Anuvaka: 8
Line : 17
Pada: a
rājñy
asi
Pada: b
prācī
dik
\
Pada: c
vasavas
te
devā
adʰipatayas
\
Pada: d
agnir
hetīnāṃ
pratidʰartā
Line : 18
Pada: e
trivr̥t
tvā
stomaḥ
pr̥tʰivyām̐
śrayatu
\
Pada: f
ājyam
uktʰam
avyatʰāya
stabʰnātu
Line : 19
Pada: g
ratʰantaram̐
sāma
pratiṣṭʰityā
antarikṣam
Pada: h
r̥ṣayas
tvā
pratʰamajā
deveṣu
divo
mātrayā
variṇā
pratʰantu
Line : 20
Pada: i
vidʰartā
cāyam
adʰipatis
Pada: j
te
tvā
sarve
saṃvidānā
nākasya
pr̥ṣṭʰe
svarge
loke
yajamānaṃ
ca
sādayantu
Line : 21
Pada: k
virāḍ
asi
Pada: l
dakṣiṇā
dik
\
Page: 251
Line : 1
Pada: m
rudrās
te
devā
adʰipatayas
\
Pada: n
indro
hetīnāṃ
pratidʰartā
Pada: o
pañcadaśas
tvā
stomaḥ
pr̥tʰivyām̐
śrayatu
Line : 2
Pada: p
praugam
uktʰam
avyatʰāya
stabʰnātu
Pada: q
br̥hat
sāma
pratiṣṭʰityā
antarikṣam
Line : 3
Pada: r
r̥ṣayas
tvā
pratʰamajā
deveṣu
divo
mātrayā
variṇā
pratʰantu
Line : 4
Pada: s
vidʰartā
cāyam
adʰipatis
Pada: t
te
tvā
sarve
saṃvidānā
nākasya
pr̥ṣṭʰe
svarge
loke
yajamānaṃ
ca
sādayantu
Line : 5
Pada: u
samrāḍ
asi
Pada: v
pratīcī
dik
\
Pada: w
ādityās
te
devā
adʰipatayas
Line : 6
Pada: x
somo
hetīnāṃ
pratidʰartā
Pada: y
saptadaśas
tvā
stomaḥ
pratʰivyām̐
śrayatu
Line : 7
Pada: z
marutvatīyam
uktʰam
avyatʰāya
stabʰnātu
Pada: aa
vairūpam̐
sāma
pratiṣṭʰityā
antarikṣam
Line : 8
Pada: ab
r̥ṣayas
tvā
pratʰamajā
deveṣu
divo
mātrayā
variṇā
pratʰantu
Line : 9
Pada: ac
vidʰartā
cāyam
adʰipatis
Pada: ad
te
tvā
sarve
saṃvidānā
nākasya
pr̥ṣṭʰe
svarge
loke
yajamānaṃ
ca
sādayantu
Line : 10
Pada: ae
svarāḍ
asi
\
Pada: af
udīcī
diṅ
*
FN
<
diś
Pada: ag
marutas
te
devā
adʰipatayas
\
Line : 11
Pada: ah
varuṇo
hetīnāṃ
pratidʰartā
\
Pada: ai
ekavim̐śas
tvā
stomaḥ
pr̥tʰivyām̐
śrayatu
Line : 12
Pada: aj
niṣkevalyam
uktʰam
avyatʰāya
stabʰnātu
Pada: ak
vairājam̐
sāma
pratiṣṭʰityā
antarikṣam
Line : 13
Pada: al
r̥ṣayas
tvā
pratʰamajā
deveṣu
divo
mātrayā
variṇā
pratʰantu
Pada: am
vidʰartā
cāyam
adʰipatis
Line : 14
Pada: an
te
tvā
sarve
saṃvidānā
nākasya
pr̥ṣṭʰe
svarge
loke
yajamānaṃ
ca
sādayantu
\
Line : 15
Pada: ao
adʰipatny
asi
Pada: ap
br̥hatī
dik
\
Pada: aq
viśve
te
devā
adʰipatayas
\
Line : 16
Pada: ar
br̥haspatir
hetīnāṃ
pratidʰartā
Pada: as
triṇavatrayastrim̐śau
tvā
stomau
pr̥tʰivyām̐
śrayatām
\
Line : 17
Pada: at
vaiśvadevāgnimārute
uktʰe
avyatʰāya
stabʰnītām
\
Pada: au
śākvararaivate
sāmanī
pratiṣṭʰityā
antarikṣam
Line : 18
Pada: av
r̥ṣayas
tvā
pratʰamajā
deveṣu
divo
mātrayā
variṇā
pratʰantu
Line : 19
Pada: aw
vidʰartā
cāyam
adʰipatis
Pada: ax
te
tvā
sarve
saṃvidānā
nākasya
pr̥ṣṭʰe
svarge
loke
yajamānaṃ
ca
sādayantu
//
Anuvaka: 9
Line : 21
Pada: a
ayaṃ
puro
harikeśas
sūryaraśmis
Pada: b
tasya
ratʰakr̥tsaś
*
ca
ratʰaujāś
ca
senānīgrāmaṇyau
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 96:
ratʰagr̥tsaś
Line : 22
Pada: c
puñjigastʰalā
*
ca
kr̥tastʰalā
cāpsarasau
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 96:
puñjikastʰalā
Pada: d
yātudʰānā
hetis
\
Line : 23
Pada: e
rakṣām̐si
prahetis
Pada: f
te
naḥ
pāntu
Pada: g
te
no
'vantu
Pada: h
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
\
Page: 252
Line : 1
Pada: i
ayaṃ
dakṣiṇā
viśvakarmā
Pada: j
tasya
ratʰasvanaś
ca
ratʰecitraś
ca
senānīgrāmaṇyau
Line : 2
Pada: k
menakā
ca
sahajanyā
cāpsarasau
Pada: l
daṅkṣṇavaḥ
paśavo
hetiḥ
Line : 3
Pada: m
pauruṣeyo
vadʰaḥ
prahetis
Pada: n
te
naḥ
pāntu
Pada: o
te
no
'vantu
Pada: p
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
\
Line : 4
Pada: q
ayaṃ
paścād
vidadvasus
Pada: r
tasya
ratʰaprotaś
cāsamaratʰaś
ca
senānīgrāmaṇyau
Line : 5
Pada: s
pramlocantī
cānumlocantī
cāpsarasau
Pada: t
vyāgʰrā
hetis
Line : 6
Pada: u
sarpāḥ
prahetis
Pada: v
te
naḥ
pāntu
Pada: w
te
no
'vantu
Pada: x
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
\
Line : 7
Pada: y
ayam
uttarāt
saṃyadvasus
Pada: z
tasya
tārkṣyaś
cāriṣṭanemiś
ca
senānīgrāmaṇyau
Line : 8
Pada: aa
viśvācī
ca
gʰr̥tācī
cāpsarasau
\
Pada: ab
āpo
hetir
Pada: ac
vātaḥ
prahetis
Line : 9
Pada: ad
te
naḥ
pāntu
Pada: ae
te
no
'vantu
Pada: af
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
\
Line : 10
Pada: ag
ayam
upary
arvāgvasus
Pada: ah
tasya
senajic
ca
suṣeṇaś
ca
senānīgrāmaṇyau
\
Line : 11
Pada: ai
urvaśī
ca
pūrvacittiś
cāpsarasau
\
Pada: aj
avaspʰūrjad
dʰetir
Pada: ak
vidyut
prahetis
Pada: al
te
naḥ
pāntu
Line : 12
Pada: am
te
no
'vantu
Pada: an
te
yaṃ
dviṣmo
yaś
ca
no
dveṣṭi
tam
eṣāṃ
jambʰe
dadʰāmi
//
Anuvaka: 10
Line : 13
Pada: a
āyos
tvā
sadane
sādayāmy
avataś
cʰāyāyām
\
Pada: b
namas
samudrāya
Pada: c
namas
samudrasya
cakṣase
//
Line : 15
Pada: d
protʰad
aśvo
na
yavase
'viṣyan
yadā
mahas
saṃvaraṇe
vyastʰāt
/
Line : 16
Pada: e
ād
asya
vāto
anuvāti
śocir
adʰa
sma
te
vrajanam
astu
kr̥ṣṇam
//
Line : 17
Pada: f
prajāpatis
tvā
sādayatu
pr̥tʰivyāḥ
pr̥ṣṭʰe
jyotiṣmatīm
\
Pada: g
viśvasmai
prāṇāya
vyānāyāpānāya
viśvaṃ
jyotir
yaccʰa
\
Line : 18
Pada: h
agniṣ
ṭe
'dʰipatis
\
Pada: i
viśvakarmā
tvā
sādayatv
antarikṣasya
pr̥ṣṭʰe
jyotiṣmatīm
\
Line : 19
Pada: j
viśvasmai
prāṇāya
vyānāyāpānāya
viśvaṃ
jyotir
yaccʰa
Line : 20
Pada: k
vāyuṣ
ṭe
'dʰipatiḥ
Pada: l
parameṣṭʰī
tvā
sādayatu
divaḥ
pr̥ṣṭʰe
jyotiṣmatīm
\
Line : 21
Pada: m
viśvasmai
prāṇāya
vyānāyāpānāya
viśvaṃ
jyotir
yaccʰa
Line : 22
Pada: n
sūryas
te
'dʰipatir
Pada: o
madʰuś
ca
mādʰavaś
ca
vāsantikā
r̥tū
Pada: p
agner
antaśśleṣo
'si
//
Page: 253
Line : 1
Pada: q
kalpetāṃ
dyāvāpr̥tʰivī
kalpantām
āpa
oṣadʰayaḥ
/
Line : 2
Pada: r
kalpantām
agnayaḥ
pr̥tʰaṅ
mama
jyaiṣṭʰyāya
savratāḥ
//
Line : 3
Pada: s
ye
'gnayas
samanaso
'ntarā
dyāvāpr̥tʰivī
/
Line : 4
Pada: t
ime
vāsantikā
r̥tū
abʰikalpamānā
indram
iva
devā
abʰisaṃviśantu
//
Line : 6
Pada: u
śukraś
ca
śuciś
ca
graiṣmā
r̥tū
Pada: v
nabʰaś
ca
nabʰasyaś
ca
vārṣikā
r̥tū
Pada: w
iṣaś
corjaś
ca
śāradā
r̥tū
Line : 7
Pada: x
sahaś
ca
sahasyaś
ca
haimantikā
r̥tū
Pada: y
tapaś
ca
tapasyaś
ca
śaiśirā
r̥tū
Line : 8
Pada: z
agner
antaśśleṣo
'si
//
Line : 9
Pada: aa
kalpetāṃ
dyāvāpr̥tʰivī
kalpantām
āpa
oṣadʰayaḥ
/
Line : 10
Pada: ab
kalpantām
agnayaḥ
pr̥tʰaṅ
mama
jyaiṣṭʰyāya
savratāḥ
//
Line : 11
Pada: ac
ye
'gnayas
samanaso
'ntarā
dyāvāpr̥tʰivī
/
Line : 12
Pada: ad
ime
śaiśirā
r̥tū
abʰikalpamānā
indram
iva
devā
abʰisaṃviśantu
//
Line : 13
Pada: ae
sahasrasya
pramāsi
Pada: af
sahasrasya
pratimāsi
Pada: ag
sahasrasyonmāsi
Pada: ah
sāhasro
'si
Line : 14
Pada: ai
sahasrāya
tvā
\
Pada: aj
imā
me
agna
iṣṭakā
dʰenavas
santu
\
Pada: ak
ekā
ca
daśa
ca
Pada: al
daśa
ca
śataṃ
ca
Line : 15
Pada: am
śataṃ
ca
sahasraṃ
ca
Pada: an
sahasraṃ
cāyutaṃ
ca
\
Pada: ao
ayutaṃ
ca
prayutaṃ
ca
Pada: ap
prayutaṃ
ca
niyutaṃ
ca
Line : 16
Pada: aq
niyutaṃ
cārbudaṃ
ca
\
Pada: ar
arbudaṃ
ca
nyarbudaṃ
ca
Pada: as
samudraś
ca
madʰyaṃ
ca
\
Pada: at
antaś
ca
parārdʰaś
ca
Line : 17
Pada: au
tā
me
agna
iṣṭakā
dʰenavas
santu
\
Pada: av
r̥tavas
stʰartāvr̥dʰas
\
Pada: aw
r̥tuṣṭʰās
stʰartuspr̥śas
\
Line : 18
Pada: ax
gʰr̥taścuto
madʰuścutas
\
Pada: ay
ūrjasvatīs
svadʰāyinīr
Pada: az
virājo
nāma
kāmadugʰās
Pada: ba
tā
me
agna
iṣṭakā
dʰenavas
santu
//
Anuvaka: 11
Line : 20
Pada: a
tát
púruṣāya
vidmahe
mahādevā́ya
dʰīmahi
* /
FN
emended
.
Ed
.:
dʰī́mahi
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 97
Line : 21
Pada: b
tán
no
rudráḥ
pracodáyāt
//
Page: 254
Line : 1
Pada: c
námas
te
rudra
manyáve
bāhúbʰyām
utá
te
námaḥ
/
Line : 2
Pada: d
utó
ta
íṣave
námaḥ
//
Line : 3
Pada: e
yā́
te
rudra
śivā́
tanū́r
ágʰorā́pāpakāśinī
/
Line : 4
Pada: f
táyā
nas
tanvā̀
śáṃtamayā
gíriśantābʰícākaśīhi
//
Line : 5
Pada: g
yā́m
íṣuṃ
giriśanta
háste
bibʰárṣy
ástave
/
Line : 6
Pada: h
śivā́ṃ
giritra
tā́ṃ
kuru
mā́
him̐sīḥ
púruṣaṃ
jágat
//
Line : 7
Pada: i
śivéna
vácasā
tvā
gíriśā́ccʰā
vadāmasi
/
Line : 8
Pada: j
yátʰā
nas
sárvam
íj
jágad
ayakṣmám̐
sumánā
ásat
//
Line : 9
Pada: k
ádʰyavocad
adʰivaktā́
pratʰamó
daívyo
bʰiṣák
/
Line : 10
Pada: l
áhīm̐ś
ca
sárvāñ
jambʰáya
*
sárvāś
ca
yātudʰānyàs
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 97:
jambʰáyan
Pada: m
adʰarā́cīḥ
párāsuva
//
Line : 11
Pada: n
asaú
yás
tāmró
aruṇá
utá
babʰrús
sumaṅgálaḥ
/
Line : 12
Pada: o
yé
cemé
rudrā́
abʰíto
dikṣú
śritā́s
sahasraśás
\
Pada: p
ávaiṣām̐
héḍa
īmahe
//
Line : 13
Pada: q
asaú
yò
'vasárpati
nī́lagrīvo
vílohitaḥ
/
Line : 14
Pada: r
utaínaṃ
gopā́
adr̥śrann
utaínam
udahāryàḥ
/
Line : 15
Pada: s
utaínaṃ
víśvā
bʰūtā́ni
sá
dr̥ṣṭó
mr̥ḍayāti
naḥ
//
Line : 16
Pada: t
námo
astu
nī́lagrīvāya
sahasrākṣā́ya
mīḍʰúṣe
/
Line : 17
Pada: u
átʰo
yé
asya
sátvāno
'háṃ
tébʰyo
'karaṃ
námaḥ
//
Line : 18
Pada: v
prámuñca
dʰánvanas
tvám
ubʰáyor
ā́rtnyor
jyā́m
/
Line : 19
Pada: w
yā́ś
ca
te
hásta
íṣavaḥ
párā
tā́
bʰagavo
vapa
//
Line : 20
Pada: x
víjyaṃ
dʰánuḥ
kapardíno
víśalyo
bā́ṇavān
utá
/
Line : 21
Pada: y
áneśann
asyéṣava
ābʰū́r
asya
niṣaṅgátʰiḥ
//
Line : 22
Pada: z
yā́
te
hetír
mīḍʰuṣṭama
háste
babʰū́va
te
dʰánuḥ
/
Line : 23
Pada: aa
táyāsmā́n
viśvátas
tvám
ayakṣméṇa
páribʰuja
//
Page: 255
Line : 1
Pada: ab
pári
te
dʰánvano
hétir
asmā́n
vr̥ṇaktu
viśvátaḥ
/
Line : 2
Pada: ac
átʰo
yá
iṣudʰís
távāré
asmán
nídʰehi
tám
//
Line : 3
Pada: ad
námām̐si
ta
ā́yudʰāyā́nātatāya
dʰr̥ṣṇáve
/
Line : 4
Pada: ae
ubʰā́bʰyām
utá
te
námo
bāhúbʰyāṃ
táva
dʰánvane
//
Line : 5
Pada: af
avatátya
dʰánus
tvám̐
sáhasrākṣa
śáteṣudʰe
/
Line : 6
Pada: ag
niśī́rya
śalyā́nāṃ
múkʰam̐
śivó
nas
sumánā
bʰava
//
Line : 7
Pada: ah
yā́
ta
íṣuś
śivátamā
śiváṃ
babʰū́va
te
dʰánuḥ
/
Line : 8
Pada: ai
śivā́
śaravyā̀
yā́
táva
táyā
no
mr̥ḍa
jīváse
//
Anuvaka: 12
Line : 9
Pada: a
námo
híraṇyabāhave
senānyè
Pada: b
diśā́ṃ
ca
pátaye
námas
\
Pada: c
námo
vr̥kṣébʰyo
hárikeśebʰyaḥ
Line : 10
Pada: d
paśūnā́ṃ
pátaye
námas
\
Pada: e
námaś
śaṣpíñjarāya
tvíṣīmate
Pada: f
patʰīnā́ṃ
pátaye
námas
\
Line : 11
Pada: g
námo
babʰluśā́ya
vyādʰíne
\
Pada: h
ánnānāṃ
pátaye
námas
\
Pada: i
námo
hárikeśāyopavītíne
Line : 12
Pada: j
puṣṭā́nāṃ
pátaye
námas
\
Pada: k
námo
bʰavásya
hetyaí
Pada: l
jágatas
pátaye
námas
\
Line : 13
Pada: m
námo
rudrā́yātatāyíne
Pada: n
kṣétrāṇāṃ
pátaye
námas
\
Pada: o
námas
sūtā́yā́hantvāya
Line : 14
Pada: p
vánānāṃ
pátaye
námas
\
Pada: q
námo
róhitāya
stʰapátaye
Pada: r
vr̥kṣā́ṇāṃ
pátaye
námas
\
Line : 15
Pada: s
námo
mantríṇe
vāṇijā́ya
Pada: t
kákṣāṇāṃ
pátaye
námas
\
Pada: u
námo
bʰuvantáye
vārivaskr̥tā́ya
\
Line : 16
Pada: v
óṣadʰīnāṃ
pátaye
námas
\
Pada: w
náma
ākrandáyata
uccaírgʰoṣāya
Pada: x
sáttvānāṃ
*
pátaye
námas
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 97:
sátvanāṃ
Line : 17
Pada: y
námaḥ
kr̥tsaṃvītā́ya
*
dʰā́vate
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 97:
kr̥tsnavītā́ya
Pada: z
pattīnā́ṃ
pátaye
námas
\
Pada: aa
námas
sáhamānāya
nivyādʰíne
\
Line : 18
Pada: ab
āvyādʰínīnāṃ
pátaye
námas
\
Pada: ac
námo
niṣaṅgíṇe
kakubʰā́ya
Line : 19
Pada: ad
stenā́nāṃ
pátaye
námas
\
Pada: ae
námo
váñcate
pariváñcate
Pada: af
stāyūnā́ṃ
pátaye
námas
\
Line : 20
Pada: ag
námo
nicarā́ya
paricarā́ya
\
Pada: ah
áraṇyānāṃ
pátaye
námas
\
Pada: ai
námo
niṣaṅgíṇa
iṣudʰimáte
Line : 21
Pada: aj
táskarāṇāṃ
pátaye
námas
\
Pada: ak
námas
sr̥kāyíbʰyo
jígʰām̐sadbʰyas
\
Pada: al
muṣṇatā́ṃ
pátaye
námas
\
Page: 256
Line : 1
Pada: am
námo
'simádbʰyo
náktaṃ
cáradbʰyaḥ
Pada: an
prakr̥ntā́nāṃ
pátaye
námas
\
Line : 2
Pada: ao
náma
uṣṇīṣíṇe
giricarā́ya
Pada: ap
kuluñcā́nāṃ
pátaye
námaḥ
//
Anuvaka: 13
Line : 3
Pada: a
náma
iṣukŕ̥dbʰyo
dʰanvakŕ̥dbʰyaś
ca
vo
námas
\
Pada: b
náma
íṣumadbʰyo
dʰanvāyíbʰyaś
ca
vo
námas
\
Line : 4
Pada: c
náma
ātanvānébʰyaḥ
pratidádʰānebʰyaś
ca
vo
námas
\
Pada: d
náma
āyáccʰadbʰyó
'syadbʰyaś
ca
vo
námas
\
Line : 5
Pada: e
námo
visr̥jádbʰyo
vídʰyadbʰyaś
ca
vo
námas
\
Pada: f
námas
svapádbʰyo
jā́gradbʰyaś
ca
vo
námas
\
Line : 6
Pada: g
námaś
śáyānebʰya
ā́sīnebʰyaś
ca
vo
námas
\
Line : 7
Pada: h
námas
tíṣṭʰadbʰyo
dʰā́vadbʰyaś
ca
vo
námas
\
Pada: i
námas
sabʰā́bʰyas
sabʰā́patibʰyaś
ca
vo
námas
\
Line : 8
Pada: j
námó
'śvebʰyó
'śvapatibʰyaś
ca
vo
námas
\
Pada: k
náma
āvyādʰínībʰyo
vivídʰyadbʰyaś
ca
vo
námas
\
Line : 9
Pada: l
náma
úgaṇābʰyas
tr̥m̐hatī́bʰyaś
ca
vo
námas
\
Pada: m
námo
vrā́tebʰyo
vrā́tapatibʰyaś
ca
vo
námas
\
Line : 10
Pada: n
námo
gaṇébyo
gaṇápatibʰyaś
ca
vo
námas
\
Line : 11
Pada: o
námaḥ
kr̥ccʰrébʰyaḥ
kr̥ccʰrápatibʰyaś
ca
vo
námas
\
Pada: p
námo
vírūpebʰyo
viśvárūpebʰyaś
ca
vo
námas
\
Line : 12
Pada: q
námas
sénābʰyas
senānī́bʰyaś
ca
vo
námas
\
Pada: r
námo
ratʰíbʰyo
varūtʰíbʰyaś
ca
vo
námas
\
Line : 13
Pada: s
námo
mahádbʰyo
'rbʰakébʰyaś
ca
vo
námas
\
Pada: t
námo
yúvabʰya
āśinébʰyaś
ca
vo
námas
\
Line : 14
Pada: u
námaḥ
kṣattŕ̥bʰyas
saṃgrahītŕ̥bʰyaś
ca
vo
námas
\
Pada: v
námas
tákṣabʰyo
ratʰakārébʰyaś
ca
vo
námas
\
Line : 15
Pada: w
námaḥ
kúlālebʰyaḥ
karmā́rebʰyaś
ca
vo
námas
\
Line : 16
Pada: x
námaḥ
puñjíṣṭʰebʰyo
niṣādébʰyaśca
vo
námas
\
Pada: y
námaś
śvaníbʰyo
mr̥gayúbʰyaś
ca
vo
námas
\
Line : 17
Pada: z
námaś
śvábʰyaś
śvápatibʰyaś
ca
vo
námas
\
Pada: aa
námo
bʰavā́ya
ca
rudrā́ya
ca
Pada: ab
námaś
śarvā́ya
ca
paśupátaye
ca
Line : 18
Pada: ac
námo
nī́lagrīvāya
ca
śitikáṇṭʰāya
ca
Pada: ad
námo
vyùptakeśāya
ca
kapardíne
ca
Line : 19
Pada: ae
námas
sahasrākṣā́ya
ca
śatádʰanvane
ca
//
Anuvaka: 14
Page: 257
Line : 1
Pada: a
námo
giriśā́ya
ca
śipiviṣṭā́ya
*
ca
FN
emended
.
Ed
.:
śipiviṣṭʰā́ya
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 97
Pada: b
námo
mīḍʰúṣṭamāya
céṣumate
ca
Line : 2
Pada: c
námo
hrasvā́ya
ca
vāmanā́ya
ca
Pada: d
námo
br̥haté
ca
várṣīyase
ca
Pada: e
námo
vr̥ddʰā́ya
ca
savŕ̥dʰvane
ca
Line : 3
Pada: f
námó
'gryāya
ca
pratʰamā́ya
ca
Pada: g
náma
āśáve
cājirā́ya
ca
Line : 4
Pada: h
námaś
śī́bʰāya
ca
śīgʰrā́ya
ca
Pada: i
náma
ū́rmyāya
cāvasvanyā̀ya
ca
Pada: j
námo
nādyā́ya
ca
dvī́pyāya
ca
Line : 5
Pada: k
námo
jyeṣṭʰā́ya
ca
kaniṣṭʰā́ya
ca
Pada: l
námaḥ
pūrvajā́ya
cāparajā́ya
ca
Line : 6
Pada: m
námo
madʰyamā́ya
cāpagalbʰā́ya
ca
Pada: n
námo
budʰnyā̀ya
ca
jagʰanyā̀ya
ca
Line : 7
Pada: o
námas
sóbʰyāya
ca
pratisaryā̀ya
ca
Pada: p
náma
āśúṣeṇāya
cāśúratʰāya
ca
Line : 8
Pada: q
námo
bilmíne
ca
kavacíne
ca
Pada: r
námo
varmíṇe
ca
varūtʰíne
ca
Pada: s
námaś
śū́rāya
cāvabʰedíne
ca
Line : 9
Pada: t
námaś
śrutā́ya
ca
śrutasenā́ya
ca
Pada: u
námo
yā́myāya
ca
kṣémyāya
ca
Line : 10
Pada: v
náma
urvaryā̀ya
ca
kʰályāya
ca
Pada: w
námaś
ślókyāya
cāvasānyā̀ya
ca
Line : 11
Pada: x
námaś
śravā́ya
ca
pratiśravā́ya
ca
Pada: y
námo
ványāya
ca
kákṣyāya
ca
Line : 12
Pada: z
námo
dundubʰyā̀ya
cāhananyā̀ya
ca
Pada: aa
námo
dʰr̥ṣṇáve
ca
pramr̥śā́ya
ca
Pada: ab
námo
niṣaṅgíṇe
ceṣudʰimáte
ca
Line : 13
Pada: ac
námas
tīkṣṇéṣave
cāyudʰíne
ca
Pada: ad
námas
svāyudʰā́ya
ca
sudʰánvane
ca
//
Anuvaka: 15
Line : 15
Pada: a
námas
sŕ̥tyāya
ca
pátʰyāya
ca
Pada: b
námaḥ
kā́ṭyāya
ca
nī́pyāya
ca
Pada: c
námo
nādyā́ya
ca
vaiśantā́ya
ca
Line : 16
Pada: d
námaḥ
kúlyāya
ca
sarasyā̀ya
ca
Pada: e
námaḥ
kū́pyāya
cāvaṭyā̀ya
ca
Line : 17
Pada: f
námo
várṣyāya
cāvarṣyā̀ya
ca
Pada: g
námo
megʰyā̀ya
ca
vidyutyā̀ya
ca
Line : 18
Pada: h
námo
vī́dʰryāya
cātapyā̀ya
ca
Pada: i
námo
vā́tyāya
ca
réṣmyāya
ca
Line : 19
Pada: j
námo
vāstavyā̀ya
ca
vāstupā́ya
ca
Pada: k
námas
sómāya
ca
rudrā́ya
ca
Pada: l
námas
tāmrā́ya
cāruṇā́ya
ca
Line : 20
Pada: m
námaś
śaṃgáve
ca
paśupátaye
ca
Pada: n
náma
ugrā́ya
ca
bʰīmā́ya
ca
Line : 21
Pada: o
námo
hantré
ca
hánīyase
ca
Pada: p
námo
'grevadʰā́ya
ca
dūrevadʰā́ya
ca
Page: 258
Line : 1
Pada: q
námo
vr̥kṣébʰyo
hárikeśebʰyas
\
Pada: r
námas
tārā́ya
Pada: s
námaś
śaṃbʰáve
ca
mayobʰáve
ca
Line : 2
Pada: t
námaś
śaṃkarā́ya
ca
mayaskarā́ya
ca
Pada: u
námaś
śivā́ya
ca
śivátarāya
ca
Pada: v
námaḥ
kim̐śilā́ya
ca
kṣayaṇā́ya
ca
Line : 3
Pada: w
náma
iriṇyā̀ya
ca
prapatʰyā̀ya
ca
Pada: x
námaḥ
pulastíne
ca
kapardíne
ca
Line : 4
Pada: y
námo
góṣṭʰyāya
ca
gŕ̥hyāya
ca
Pada: z
námas
tálpyāya
ca
gehyā̀ya
*
ca
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 97:
géhyāya
Line : 5
Pada: aa
námaḥ
pāryā̀ya
cāvāryā̀ya
ca
Pada: ab
námaḥ
pratáraṇāya
cottáraṇāya
ca
Line : 6
Pada: ac
námas
tī́rtʰyāya
ca
kū́lyāya
ca
Pada: ad
námḥ
pʰényāya
ca
śáṣpyāya
ca
Line : 7
Pada: ae
námas
sikatyā̀ya
ca
pravāhyā̀ya
ca
Pada: af
námo
hradávyāya
*
ca
niveṣyā̀ya
*
ca
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 97
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 97:
niveṣyyā̀ya
Line : 8
Pada: ag
námaḥ
kā́ṭyāya
ca
gahvareṣṭʰā́ya
ca
Pada: ah
námaś
śúṣkyāya
ca
harityā̀ya
ca
Pada: ai
námo
lópyāya
colapyā̀ya
ca
Line : 9
Pada: aj
námaḥ
pām̐savyā̀ya
ca
rajasyā̀ya
ca
Pada: ak
námas
sū́rmyāya
córmyāya
ca
Line : 10
Pada: al
námaḥ
párṇyāya
ca
parṇaśādā́ya
ca
Pada: am
náma
ākʰidaté
ca
prakʰidaté
ca
Line : 11
Pada: an
námo
'bʰigʰnaté
cāpagurámāṇāya
ca
Pada: ao
náma
ākʰidā́ya
ca
vikʰidā́ya
ca
//
Anuvaka: 16
Line : 13
Pada: a
námo
vaḥ
kirikébʰyo
devā́nām̐
hŕ̥dayebʰyas
\
Pada: b
námo
vicinvatkébʰyas
\
Pada: c
námo
vikṣīṇakébʰyas
\
Line : 14
Pada: d
náma
ānirhatébʰyaḥ
//
Line : 15
Pada: e
drā́pe
ándʰasas
pate
dáridra
nī́lalohita
/
Line : 16
Pada: f
āsā́ṃ
prajā́nām
eṣā́ṃ
púruṣāṇām
eṣā́ṃ
paśūnā́m
/
Line : 17
Pada: g
mā́
bʰair
mā́
rauṅ
mā́
naḥ
kíñcanā́mamat
//
Line : 18
Pada: h
imā́
rudrā́ya
taváse
kapardíne
kṣayádvīrāya
prábʰarāmahe
matī́ḥ
/
Line : 19
Pada: i
yátʰā
naś
śám
ásad
dvipáde
cátuṣpade
víśvaṃ
puṣṭáṃ
grā́me
asmínn
anāturám
//
Line : 20
Pada: j
yā́
te
rudra
śivā́
tanū́ś
śivā́
viśvā́ha
bʰeṣajī́
/
Line : 21
Pada: k
śivā́
rutásya
bʰeṣajī́
táyā
no
mr̥ḍa
jīváse
//
Line : 22
Pada: l
pári
ṇo
rudrásya
hetír
vr̥ṇaktu
pári
tveṣásya
durmatír
agʰāyóḥ
/
Line : 23
Pada: m
áva
stʰirā́
magʰávadbʰyas
tanuṣva
mīḍʰvas
tokā́ya
tánayāya
mr̥ḍa
//
Page: 259
Line : 1
Pada: n
mī́ḍʰuṣṭama
śívatama
śivó
nas
sumánā
bʰava
/
Line : 2
Pada: o
paramé
vr̥kṣá
ā́yudʰaṃ
nidʰā́ya
kŕ̥ttiṃ
vásāna
úccara
Pada: p
pínākaṃ
bíbʰrad
úccara
//
Line : 3
Pada: q
víkiriḍa
vílohita
námas
te
astu
bʰagavaḥ
/
Line : 4
Pada: r
yā́s
te
sahásram̐
hetáyo
'nyè
'smán
*
nívapantu
tā́ḥ
//
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 98:
'nyám asmán
Line : 5
Pada: s
sahasradʰā́
sahásrāṇi
hetáyas
táva
bāhvóḥ
/
Line : 6
Pada: t
tā́sām
ī́śāno
bʰagavaḥ
parācī́nā
múkʰā
kuru
//
Line : 7
Pada: u
ásaṃkʰyātā
sahásrāṇi
yé
rudrā́
ádʰi
bʰū́myām
/
Line : 8
Pada: v
téṣām̐
sahasrayojané
'va
dʰánvāni
tanmasi
//
Line : 9
Pada: w
yè
'smín
mahaty
àrṇavè
'ntárikṣe
bʰavā́
ádʰi
/
Line : 10
Pada: x
téṣām̐
sahasrayojané
'va
dʰánvāni
tanmasi
//
Line : 11
Pada: y
yé
nī́lagrīvāś
śitikáṇṭʰā
dívaṃ
rudrā́
úpaśritāḥ
/
Line : 12
Pada: z
téṣām̐
sahasrayojané
'va
dʰánvāni
tanmasi
//
Line : 13
Pada: aa
yé
nī́lagrīvāś
śitikáṇṭʰāś
śarvā́
adʰáḥ
kṣamācarā́ḥ
/
Line : 14
Pada: ab
téṣām̐
sahasrayojané
'va
dʰánvāni
tanmasi
//
Line : 15
Pada: ac
yé
váneṣu
śaṣpíñjarā
nī́lagrīvā
vílohitāḥ
* /
FN
emended
.
Ed
.:
vílīhitāḥ
.
Raghuvira
,
KpS
,
xxv
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 98
Line : 16
Pada: ad
téṣām̐
sahasrayojané
'va
dʰánvāni
tanmasi
//
Line : 17
Pada: ae
yé
'nneṣu
vivídʰyanti
pā́treṣu
píbato
jánān
/
Line : 18
Pada: af
téṣām̐
sahasrayojané
'va
dʰánvāni
tanmasi
//
Line : 19
Pada: ag
yé
bʰūtā́nām
ádʰipatayo
viśikʰā́saḥ
kapardínaḥ
/
Line : 20
Pada: ah
téṣām̐
sahasrayojané
'va
dʰánvāni
tanmasi
//
Line : 21
Pada: ai
yé
patʰīnā́ṃ
*
patʰirákṣaya
aiḍamr̥dā́
yavyúdʰaḥ
/
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 98
Line : 22
Pada: aj
téṣām̐
sahasrayojané
'va
dʰánvāni
tanmasi
//
Page: 260
Line : 1
Pada: ak
yé
tīrtʰā́ni
pracáranti
sr̥kā́vanto
niṣaṅgíṇaḥ
/
Line : 2
Pada: al
téṣām̐
sahasryojané
'va
dʰánvāni
tanmasi
//
Line : 3
Pada: am
yá
etā́vanto
vā
bʰū́yām̐so
vā
díśo
rudrā́
vitastʰiré
/
Line : 4
Pada: an
téṣām̐
sahasrayojané
'va
dʰánvāni
tanmasi
//
Line : 5
Pada: ao
námo
astu
rudrébʰyo
yé
diví
yéṣāṃ
varṣám
íṣavas
Pada: ap
tébʰyo
dáśa
prā́cīr
dáśa
dakṣiṇā́
dáśa
pratī́cīr
dáśódīcīr
dáśordʰvā́s
Line : 6
Pada: aq
tébʰyo
námo
astu
Pada: ar
té
no
mr̥ḍayantu
Line : 7
Pada: as
té
yáṃ
dviṣmó
yáś
ca
no
dvéṣṭi
tám
eṣāṃ
jámbʰe
dadʰāmi
/
Pada: at
námo
astu
rudrébʰyo
yè
'ntárikṣe
yéṣāṃ
vā́ta
íṣavas
Line : 8
Pada: au
tébʰyo
dáśa
prā́cīr
dáśa
dakṣiṇā́
dáśa
pratī́cīr
dáśódīcīr
dáśordʰvā́s
Line : 9
Pada: av
tébʰyo
námo
astu
Pada: aw
té
no
mr̥ḍayantu
Pada: ax
té
yáṃ
dviṣmó
yáś
ca
no
dvéṣṭi
tám
eṣāṃ
jámbʰe
dadʰāmi
/
Line : 10
Pada: ay
námo
astu
redrébʰyo
yé
pr̥tʰivyā́ṃ
yéṣām
ánnam
íṣavas
Line : 11
Pada: az
tébʰyo
dáśa
prā́cīr
dáśa
dakṣiṇā́
dáśa
pratī́cīr
dáśódīcīr
dáśordʰvā́s
Line : 12
Pada: ba
tébʰyo
námo
astu
Pada: bb
té
no
mr̥ḍayantu
Pada: bc
té
yáṃ
dviṣmó
yáś
ca
no
dvéṣṭi
tám
eṣāṃ
jámbʰe
dadʰāmi
//
Anuvaka: 17
Line : 14
Pada: a
áśmann
ū́rjaṃ
párvate
śiśriyāṇā́m
adbʰyá
óṣadʰībʰyo
vánaspátibʰyó
'dʰi
sáṃbʰr̥tām
/
Line : 16
Pada: b
tā́ṃ
na
ū́rjaṃ
dʰatta
marutas
saṃrarāṇā́
áśman
te
kṣúd
yáṃ
dviṣmás
táṃ
te
śúg
r̥ccʰatu
//
Line : 18
Pada: c
samudrásya
tvā́vakayā́gne
párivyayāmasi
/
Line : 19
Pada: d
anyā́m̐s
te
asmát
tapantu
hetáyaḥ
pāvakó
asmábʰyam̐
śivó
bʰava
//
Line : 20
Pada: e
himásya
tvā
jarā́yuṇā́gne
párivyayāmasi
/
Line : 21
Pada: f
anyā́m̐s
te
asmát
tapantu
hetáyaḥ
pāvakó
asmábʰyam̐
śivó
bʰava
//
Page: 261
Line : 1
Pada: g
úpa
jmánn
úpa
vetasé
'vatara
nadī́ṣv
ā́
/
Line : 2
Pada: h
ágne
pittám
apā́m
asi
máṇḍūki
tā́bʰir
ā́gahi
/
Line : 3
Pada: i
sémáṃ
no
yajñáṃ
pāvakávarṇam̐
śiváṃ
kr̥dʰi
//
Line : 4
Pada: j
apā́m
idáṃ
nyáyanam̐
samudrásya
vimócanam
/
Line : 5
Pada: k
anyā́m̐s
te
asmát
tapantu
hetáyaḥ
pāvakó
asmábʰyam̐
śivó
bʰava
//
Line : 6
Pada: l
ágne
pāvaka
rocíṣā
mandráyā
deva
jihváyā
/
Line : 7
Pada: m
ā́
devā́n
vakṣi
yákṣi
ca
//
Line : 8
Pada: n
pāvakáyā
yáś
citáyantyā
kr̥pā́
kṣā́mā
rurucá
uṣáso
ná
ketúnā
/
Line : 9
Pada: o
turó
ná
yā́mann
étaśasya
nū́
ráṇa
ā́
yó
gʰr̥ṇé
ná
tatr̥ṣāṇó
ajáraḥ
//
Line : 10
Pada: p
námas
te
hárase
śocíṣe
námas
te
astv
arcíṣe
/
Line : 11
Pada: q
anyā́m̐s
te
asmát
tapantu
hetáyaḥ
pāvakó
asmábʰyam̐
śivó
bʰava
//
Line : 12
Pada: r
nr̥ṣáde
véṭ
\
Pada: s
vanr̥ṣáde
*
véṭ
\
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 98:
vanarṣáde
Pada: t
apsuṣáde
véṭ
\
Pada: u
barhiṣáde
véṭ
Pada: v
svarvíde
véṭ
//
Line : 13
Pada: w
yé
devā́
devā́nāṃ
yajñíyā
yajñíyānām̐
saṃvatsarī́ṇam
úpa
bʰāgám
ā́sate
/
Line : 14
Pada: x
ahutādo
haviṣo
yajñe
asmin
svayaṃ
pibantu
madʰuno
gʰr̥tasya
//
Line : 15
Pada: y
ye
devā
devebʰyo
adʰi
devatvam
āyan
ye
brahmaṇaḥ
puraetāro
asya
/
Line : 16
Pada: z
yebʰyo
narte
pavate
dʰāma
kiṃcana
na
te
divo
na
pr̥tʰivyā
adʰi
snuṣu
//
Line : 17
Pada: aa
prāṇadā
vyānadā
apānadā
varcodā
varivodāḥ
/
Line : 18
Pada: ab
anyām̐s
te
asmat
tapantu
hetayaḥ
pāvako
asmabʰyam̐
śivo
bʰava
//
Anuvaka: 18
Line : 19
Pada: a
sa
ā
no
yonim̐
sadatu
preṣṭʰo
br̥haspatir
viśvavāro
yo
asti
/
Line : 20
Pada: b
kāmo
rāyas
suvīryasya
taṃ
dāt
parṣan
no
ati
saścato
ariṣṭān
//
Page: 262
Line : 1
Pada: c
tam̐
śagmāso
aruṣāso
aśvā
br̥haspatim̐
sahavāho
vahanti
/
Line : 2
Pada: d
sahaś
cid
yasya
nīlavat
sadʰastʰaṃ
nabʰo
na
rūpam
aruṣaṃ
vasānāḥ
//
Line : 3
Pada: e
br̥haspatiḥ
pratʰamaṃ
jāyamānaḥ
//
Line : 4
Pada: f
tam
ā
no
arkam
amr̥tāya
juṣṭam
ime
dʰāsur
amr̥tāsaḥ
purājāḥ
/
Line : 5
Pada: g
śucikrandaṃ
yajataṃ
pastyānāṃ
br̥haspatim
anarvāṇam̐
huvema
//
Line : 6
Pada: h
sa
hi
śuciś
śatapatras
sa
śundʰyur
hiraṇyavāśīr
iṣiras
svarṣāḥ
/
Line : 7
Pada: i
br̥haspatis
sa
svāveśa
r̥ṣvaḥ
purū
sakʰibʰya
āsutiṃ
kariṣṭʰaḥ
//
Line : 8
Pada: j
evā
pitre
viśvadevāya
vr̥ṣṇe
yajñair
vidʰema
namasā
havirbʰiḥ
/
Line : 9
Pada: k
br̥haspate
suprajā
vīravanto
vayam̐
syāma
patayo
rayīṇām
//
Line : 10
Pada: l
pra
vāṃ
dam̐sām̐sy
aśvinā
avocam
asya
patis
syām̐
sugavas
suvīraḥ
/
Line : 11
Pada: m
uta
paśyann
aśnuvan
dīrgʰam
āyur
astam
ivej
jarimāṇaṃ
jagamyām
//
Line : 12
Pada: n
atāriṣma
tamasas
pāram
asya
prati
stomaṃ
devayanto
dadʰānāḥ
/
Line : 13
Pada: o
purudam̐sā
purutamā
purājāmartyā
havate
aśvinā
gīḥ
//
Line : 14
Pada: p
yo
ha
sya
vāṃ
ratʰirā
vasta
usrā
ratʰo
yujānaḥ
pariyāti
vartiḥ
/
Line : 15
Pada: q
tena
naś
śaṃ
yor
uṣaso
vyuṣṭau
ny
aśvinā
vahataṃ
yajñe
asmin
//
Line : 16
Pada: r
tribandʰureṇa
trivr̥tā
ratʰena
tricakreṇa
suvr̥tā
yātam
arvāk
/
Line : 17
Pada: s
pinvataṃ
gā
jinvatam
arvato
no
vardʰayatam
aśvinā
vīram
asme
//
Line : 18
Pada: t
sarasvatīṃ
devayanto
havante
sarasvatīm
adʰvare
tāyamāne
/
Line : 19
Pada: u
sarasvatīm̐
sukr̥to
ahvayanta
sarasvatī
dāśuṣe
vāryaṃ
dāt
//
Line : 20
Pada: v
sarasvaty
abʰi
no
neṣi
vasyo
māpa
spʰarīḥ
payasā
mā
na
ā
dʰak
/
Line : 21
Pada: w
juṣasva
nas
sakʰyā
veśyā
ca
mā
tvat
kṣetrāṇy
araṇāni
ganma
//
Line : 22
Pada: x
imā
juhvānā
//
Line : 23
Pada: y
pāvīravī
kanyā
citrāyus
sarasvatī
vīrapatnī
dʰiyaṃ
dʰāt
/
Line : 24
Pada: z
gnābʰir
accʰidram̐
śaraṇam̐
sajoṣā
durādʰarṣaṃ
gr̥ṇate
śarma
yam̐sat
//
Page: 263
Line : 1
Pada: aa
indras
sutrāmā
/
Pada: ab
tasya
vayam
//
Line : 2
Pada: ac
trātāram
indram
avitāram
indram̐
havehave
suhavam̐
śūram
indram
/
Line : 3
Pada: ad
hvayāmi
śakraṃ
puruhūtam
indram̐
svasti
no
magʰavā
dʰātv
indraḥ
//
Line : 4
Pada: ae
ugro
jajñe
vīryāya
svadʰāvāñ
cakrir
apo
naryo
yat
kariṣyan
/
Line : 5
Pada: af
jagmir
yuvā
nr̥ṣadanam
avobʰis
trātā
na
indra
enaso
mahaś
cit
//
Line : 6
Pada: ag
adʰa
smā
te
carṣaṇayo
yad
ejān
indra
trātota
bʰavā
varūtā
/
Line : 7
Pada: ah
asmākāso
ye
nr̥tamāso
arya
indra
sūrayo
dadʰire
puro
naḥ
//
Line : 8
Pada: ai
svastaye
vājibʰiś
ca
praṇetaḥ
//
Anuvaka: 19
Line : 9
Pada: a
yuvam̐
surāmam
aśvinā
namucā
āsure
sacā
/
Line : 10
Pada: b
vipipānā
śubʰas
patī
indraṃ
karmasv
āvatam
//
Line : 11
Pada: c
hotā
yakṣad
aśvinā
sarasvatīm
indram̐
sutrāmāṇam̐
somānām̐
surāmṇāṃ
juṣantāṃ
vyantu
pibantu
somān
surāmṇas
\
Line : 12
Pada: d
hotar
yaja
//
Line : 13
Pada: e
putram
iva
pitarā
aśvinobʰendrāvataṃ
kāvyair
dam̐sanābʰiḥ
/
Line : 14
Pada: f
yat
surāmaṃ
vyapibaś
śacībʰis
sarasvatī
tvā
magʰavann
abʰiṣṇak
//
Line : 15
Pada: g
ā
devo
yātu
savitā
suratno
'ntarikṣaprā
vahamāno
aśvaiḥ
/
Line : 16
Pada: h
haste
dadʰāno
naryā
purūṇi
niveśayañ
ca
prasuvañ
ca
bʰūma
//
Line : 17
Pada: i
asmabʰyaṃ
tad
divo
adbʰyaḥ
pr̥tʰivyās
tvayā
dattaṃ
kāmyaṃ
rādʰa
āgāt
/
Line : 18
Pada: j
śaṃ
yat
stotr̥bʰya
āpaye
bʰavāty
uruśam̐sāya
savitar
jaritre
//
Line : 19
Pada: k
evā
vandasva
varuṇaṃ
br̥hantaṃ
namasyā
dʰīram
amr̥tasya
gopām
/
Line : 20
Pada: l
sa
naś
śarma
trivarūtʰaṃ
viyam̐sat
pātaṃ
no
dyāvāpr̥tʰivī
upastʰe
//
Line : 21
Pada: m
tat
tvā
yāmi
//
Line : 22
Pada: n
yad
atra
śiṣṭaṃ
rasinas
sutasya
yasyendro
apibac
cʰacībʰiḥ
/
Line : 23
Pada: o
tenāham
adya
manasā
sutasya
somaṃ
rājānam
iha
bʰakṣayāmi
//
Line : 24
Pada: p
iṣireṇa
te
manasā
sutasya
bʰakṣīmahi
pitryasyeva
rāyaḥ
/
Line : 25
Pada: q
ahānīva
sūryo
vāsarāṇi
prā
ṇa
āyur
jīvase
soma
tārīḥ
//
Page: 264
Line : 1
Pada: r
nānā
hi
devaiś
cakr̥pe
sado
vāṃ
mā
sam̐sr̥kṣātʰāṃ
parame
vyoman
/
Line : 2
Pada: s
surā
tvam
asi
śuṣmiṇī
soma
eṣa
mā
mām̐
him̐siṣṭaṃ
yat
svaṃ
yonim
āviśātʰaḥ
//
Line : 4
Pada: t
tvam̐
soma
surayā
saṃvidānaḥ
prajām
anyaḥ
kṣatram
anyaḥ
pipartu
/
Line : 5
Pada: u
yuvaṃ
no
atra
varivaḥ
kr̥ṇutaṃ
vayam̐
syāma
patayo
rayīṇām
//
Line : 6
Pada: v
indrāgnī
maitaṃ
nirhvetʰāṃ
yam̐
somaṃ
papimā
vayam
/
Line : 7
Pada: w
ihaiṣo
astu
bʰakṣitaś
śivaś
śivābʰir
ūtibʰiḥ
//
Line : 8
Pada: x
dve
sr̥tī
aśr̥ṇavaṃ
pitr̥̄ṇām
ahaṃ
devānām
uta
martyānām
/
Line : 9
Pada: y
tābʰyām
idaṃ
viśvaṃ
bʰuvanam̐
sameti
yad
antarā
pitaraṃ
mātaraṃ
ca
//
Line : 10
Pada: z
yas
te
rājan
varuṇa
druhaḥ
pāśo
gāyatraccʰandāḥ
pr̥tʰivīm
anvāviveśa
brahmaṇi
pratiṣṭʰitas
taṃ
ta
etad
avayaje
tasmai
svāhā
Line : 11
Pada: aa
yas
te
rājan
varuṇa
druhaḥ
pāśas
triṣṭupcʰandā
antarikṣam
anvāviveśa
kṣatre
pratiṣṭʰitas
taṃ
ta
etad
avayaje
tasmai
svāhā
Line : 13
Pada: ab
yas
te
rājan
varuṇa
druhaḥ
pāśo
jagaccʰandā
divam
anvāviveśa
viśi
pratiṣṭʰitas
taṃ
ta
etad
avayaje
tasmai
svāhā
Line : 14
Pada: ac
yas
te
rājan
varuṇa
druhaḥ
pāśo
'nuṣṭupcʰandā
diśo
'nvāviveśa
paśuṣu
pratiṣṭʰitas
taṃ
ta
etad
avayaje
tasmai
svāhā
//
Line : 17
Pada: ad
iti
śrīmadyajuṣi
kāṭʰake
carakaśākʰāyām
iṭʰimikāyāṃ
dʰruvakṣitir
nāma
saptādaśaṃ
stʰānakaṃ
saṃpūrṇam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.