TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 17
Previous part

Sthanaka: 17  
Anuvaka: 1  
Page: 246  
Line : 1  Pada: a     dʰruvákṣitir dʰruváyonir dʰruvā́si dʰruvám̐ yónim ā́sīda sādʰyā́ /

Line : 2  Pada: b     
úkʰyasya ketúṃ pratʰamáṃ juṣāṇā́śvínādʰvaryū́ sādayatām ihá tvā //

Line : 3  Pada: c     
kulāyínī gʰr̥távatī púraṃdʰis syoné sīda sádane pr̥tʰivyā́ḥ /

Line : 4  Pada: d     
abʰí tvā rudrā́ vásavo gr̥ṇantv imā́ bráhma pīpihi saúbʰagāya \

Pada: e     
aśvínādʰvaryū́ sādayatām ihá tvā //

Line : 6  Pada: f     
svaír dákṣair dákṣapitehá sīda devā́nām̐ sumné br̥haté ráṇāya /

Line : 7  Pada: g     
pitévaidʰi sūnáva ā́ suśévas svāveśáyā tanvā̀ sáṃviśasva \

Pada: h     
aśvínādʰvaryū́ sādayatām ihá tvā //

Line : 9  Pada: i     
agnéḥ púrīṣam asy ápso nā́ma tā́ṃ tvā víśve abʰígr̥ṇantu devā́ḥ /

Line : 10  Pada: j     
stómapr̥ṣṭʰā gʰr̥távatīhá sīda prajā́vad asmé dráviṇā́yajasva \

Pada: k     
aśvínādʰvaryū́ sādayatām ihá tvā //

Line : 12  Pada: l     
ádityās tvā pr̥ṣṭʰé sādayāmy antárikṣasya dʰartrī́ṃ viṣṭámbʰanīṃ diśā́m // ádʰipatnīṃ * bʰúvanānām
      
FN Mittwede, Textkritische Bemerkungen, p. 95

Line : 13  Pada: m     
ūrmír drapsó apā́m asi /

Line : 14  Pada: n     
viśvákarmā ta ŕ̥ṣir

Pada: o     
aśvínādʰvaryū́ sādayatām ihá tvā //

Line : 15  Pada: p     
sajū́r r̥túbʰis

Pada: q     
sajū́r vidʰā́bʰis

Pada: r     
sajū́r devaís

Pada: s     
sajū́r devaír vayonādʰaír

Pada: t     
agnáye tvā vaiśvānarā́ya \

Line : 16  Pada: u     
aśvínādʰvaryū́ sādayatām ihá tvā //

Pada: v     
sajū́r r̥túbʰis

Pada: w     
sajū́r vidʰā́bʰis

Line : 17  Pada: x     
sajū́r vásubʰis

Pada: y     
sajū́ rudraís *
      
FN emended. Ed.: rudaís. Mittwede, Textkritische Bemerkungen, p. 95

Pada: z     
sajū́r ādityaís

Pada: aa     
sajū́r víśvair devaír vayonādʰaír

Pada: ab     
agnáye tvā vaiśvānarā́ya \

Line : 18  Pada: ac     
aśvínādʰvaryū́ sādayatām ihá tvā //

Pada: ad     
prāṇáṃ me pāhi

Pada: ae     
vyānáṃ me pāhi \

Line : 19  Pada: af     
apānáṃ me pāhi

Pada: ag     
cákṣur ma urviyā́ víbʰāhi

Pada: ah     
śrótraṃ me ślokaya \

Pada: ai     
apáḥ pinva \

Line : 20  Pada: aj     
óṣadʰīr jinva

Pada: ak     
dvipā́d ava

Pada: al     
cátuṣpāt pāhi

Pada: am     
divó vr̥ṣṭím éraya //


Anuvaka: 2  
Page: 247  
Line : 1  Pada: a     
triyavir vayas \

Pada: b     
gāyatrī cʰandas \

Pada: c     
dityavāḍ vayas

Pada: d     
triṣṭup cʰandaḥ

Pada: e     
pañcāvir vayas \

Line : 2  Pada: f     
virāṭ cʰandas

Pada: g     
trivatso vayas \

Pada: h     
uṣṇihā cʰandas

Pada: i     
turyavāḍ vayas \

Pada: j     
anuṣṭup cʰandaḥ

Line : 3  Pada: k     
paṣṭʰavāḍ vayas \

Pada: l     
br̥hatī cʰandas \

Pada: m     
ukṣā vayaḥ

Pada: n     
kakup cʰandas \

Pada: o     
dʰenur vayas \

Pada: p     
jagatī cʰandas \

Line : 4  Pada: q     
anaḍvān vayaḥ

Pada: r     
paṅktiś cʰandas \

Pada: s     
r̥ṣabʰo vayas

Pada: t     
satobr̥hatī cʰandas \

Pada: u     
basto vayas \

Pada: v     
yuvalaṃ cʰandas \

Line : 5  Pada: w     
vr̥ṣṇir vayas \

Pada: x     
viśālaṃ cʰandas \

Pada: y     
vyāgʰro vayas \

Pada: z     
anādʰr̥ṣyaṃ cʰandas

Pada: aa     
sim̐ho vayas \

Line : 6  Pada: ab     
cʰadiś cʰandaḥ

Pada: ac     
puruṣo vayas

Pada: ad     
tandraṃ cʰandaḥ

Pada: ae     
kṣatraṃ vayas \

Pada: af     
mayandaṃ cʰandas \

Line : 7  Pada: ag     
viṣṭambʰo vayas \

Pada: ah     
adʰipatiś cʰandas \

Pada: ai     
mūrdʰā vayaḥ

Pada: aj     
prajāpatiś cʰandas \

Pada: ak     
viśvakarmā vayaḥ

Line : 8  Pada: al     
parameṣṭʰī cʰandaḥ //


Anuvaka: 3  
Line : 9  Pada: a     
indrāgnī avyatʰamānām iṣṭakāṃ dr̥m̐hataṃ yuvam /

Line : 10  Pada: b     
pr̥ṣṭʰena dyāvāpr̥tʰivī antarikṣaṃ ca vibādʰase //

Line : 11  Pada: c     
rājñy asi prācī dik \

Pada: d     
virāḍ asi dakṣiṇā dik

Pada: e     
samrāḍ asi pratīcī dik

Line : 12  Pada: f     
svarāḍ asy udīcī dik \

Pada: g     
adʰipatny asi br̥hatī dik \

Pada: h     
āyur me pāhi

Pada: i     
prāṇaṃ me pāhi

Line : 13  Pada: j     
vyānaṃ me pāhi \

Pada: k     
apānaṃ me pāhi

Pada: l     
cakṣur me pāhi

Pada: m     
śrotraṃ me pāhi

Pada: n     
mano me pinva

Line : 14  Pada: o     
vācaṃ me jinva \

Pada: p     
ātmānaṃ me pāhi

Pada: q     
jyotir me yaccʰa

Pada: r     
cʰandaḥ

Line : 15  Pada: s     
pramā cʰandaḥ

Pada: t     
pratimā cʰandas \

Pada: u     
asrīvayaś cʰandaḥ

Pada: v     
paṅktiś cʰandas \

Pada: w     
uṣṇihā cʰandas \

Line : 16  Pada: x     
anuṣṭup cʰandas \

Pada: y     
virāṭ cʰandas \

Pada: z     
br̥hatī cʰandas \

Pada: aa     
gāyatrī cʰandas

Pada: ab     
triṣṭup cʰandas \

Pada: ac     
jagatī cʰandaḥ

Line : 17  Pada: ad     
pr̥tʰivī cʰandas \

Pada: ae     
antarikṣaṃ cʰandas \

Pada: af     
dyauś cʰandas

Pada: ag     
samā cʰandas \

Pada: ah     
nakṣatrāṇi cʰandas \

Line : 18  Pada: ai     
vāk cʰandas \

Pada: aj     
manaś cʰandaḥ

Pada: ak     
kr̥ṣiś cʰandas \

Pada: al     
hiraṇyaṃ cʰandas \

Pada: am     
gauś cʰandas \

Line : 19  Pada: an     
ajā cʰandas \

Pada: ao     
aśvaś cʰandas \

Pada: ap     
agnir devatā

Pada: aq     
vāto devatā

Pada: ar     
sūryo devatā

Line : 20  Pada: as     
candramā devatā

Pada: at     
vasavo devatā

Pada: au     
rudrā devatā \

Pada: av     
ādityā devatā

Pada: aw     
maruto devatā

Line : 21  Pada: ax     
viśve devā devatā \

Pada: ay     
indro devatā

Pada: az     
varuṇo devatā

Pada: ba     
br̥haspatir devatā

Pada: bb     
mūrdʰāsi rāṭ \

Line : 22  Pada: bc     
dʰruvāsi dʰaruṇā

Pada: bd     
dʰartry asi dʰaraṇī \

Pada: be     
āyuṣe tvā

Pada: bf     
varcase tvā

Pada: bg     
kr̥ṣyai tvā

Pada: bh     
kṣemāya tvā

Line : 23  Pada: bi     
yantrī rāṭ \

Pada: bj     
yantry asi yamanī

Pada: bk     
dʰruvāsi dʰaritrī \

Pada: bl     
iṣe tvā \

Pada: bm     
ūrje tvā

Pada: bn     
rayyai tvā

Line : 24  Pada: bo     
poṣāya tvā //


Anuvaka: 4  
Page: 248  
Line : 1  Pada: a     
āśus trivr̥t \

Pada: b     
bʰāntaḥ pañcadaśas \

Pada: c     
vyomā saptadaśaḥ

Pada: d     
pratūrtir aṣṭādaśas

Pada: e     
tapo navadaśas \

Line : 2  Pada: f     
abʰīvartas savim̐śas \

Pada: g     
dʰaruṇa ekavim̐śas \

Pada: h     
varco dvāvim̐śas

Pada: i     
saṃbʰaraṇas trayovim̐śas \

Line : 3  Pada: j     
yoniś caturvim̐śas \

Pada: k     
garbʰāḥ pañcavim̐śas \

Pada: l     
ojas triṇavaḥ

Pada: m     
kratur ekatrim̐śaḥ

Line : 4  Pada: n     
pratiṣṭʰā trayastrim̐śas \

Pada: o     
bradʰnasya viṣṭapaṃ catustrim̐śas \

Pada: p     
nākaṣ ṣaṭtrim̐śas \

Line : 5  Pada: q     
vīvarto aṣṭācatvārim̐śas \

Pada: r     
dʰartraṃ catuṣṭomas \

Pada: s     
agner bʰāgo 'si

Pada: t     
dīkṣāyā ādʰipatyam \

Line : 6  Pada: u     
brahma spr̥tam \

Pada: v     
trivr̥t stomas \

Pada: w     
indrasya bʰāgo 'si

Pada: x     
viṣṇor ādʰipatyam \

Line : 7  Pada: y     
kṣatram̐ spr̥tam \

Pada: z     
pañcadaśas stomas \

Pada: aa     
nr̥cakṣasāṃ bʰāgo 'si

Pada: ab     
dʰātur ādʰipatyam \

Line : 8  Pada: ac     
janitram̐ spr̥tam \

Pada: ad     
saptadaśas stomas \

Pada: ae     
mitrasya bʰāgo 'si

Pada: af     
varuṇasyādʰipatyam \

Line : 9  Pada: ag     
divo vr̥ṣṭir

Pada: ah     
vātas spr̥tas \

Pada: ai     
ekavim̐śas stomas \

Pada: aj     
vasūnāṃ bʰāgo 'si

Pada: ak     
rudrāṇām ādʰipatyam \

Line : 10  Pada: al     
catuṣpāt spr̥tam \

Pada: am     
caturvim̐śas stomas \

Pada: an     
ādityānāṃ bʰāgo 'si

Pada: ao     
marutām ādʰipatyam \

Line : 11  Pada: ap     
garbʰās spr̥tāḥ

Pada: aq     
pañcavim̐śas stomas \

Pada: ar     
adityā bʰāgo 'si

Line : 12  Pada: as     
pūṣṇa ādʰipatyam

Pada: at     
ojas spr̥tam \

Pada: au     
triṇavas stomas \

Pada: av     
devasya savitur bʰāgo 'si

Line : 13  Pada: aw     
br̥haspater ādʰipatyam \

Pada: ax     
samīcīr diśas spr̥tās \

Pada: ay     
catuṣṭomas stomas \

Pada: az     
yavānāṃ bʰāgo 'si \

Line : 14  Pada: ba     
ayavānām ādʰipatyam \

Pada: bb     
prajās spr̥tās \

Pada: bc     
catuścatvārim̐śas stomas \

Pada: bd     
r̥bʰūṇāṃ bʰāgo 'si

Line : 15  Pada: be     
viśveṣāṃ devānām ādʰipatyam \

Pada: bf     
bʰūtaṃ niśāntam \

Pada: bg     
trayastrim̐śas stomaḥ //


Anuvaka: 5  
Line : 16  Pada: a     
ekayāstuvata

Pada: b     
prajā adʰīyanta

Pada: c     
prajāpatir adʰipatir āsīt

Pada: d     
tisr̥bʰir astuvata

Line : 17  Pada: e     
brahmāsr̥jyata

Pada: f     
brahmaṇaspatir adʰipatir āsīt

Pada: g     
pañcabʰir astuvata

Pada: h     
bʰūtāny asr̥jyanta

Line : 18  Pada: i     
bʰūtānāṃ patir adʰipatir āsīt

Pada: j     
saptabʰir astuvata

Pada: k     
saptarṣayo 'sr̥jyanta

Pada: l     
dʰātādʰipatir āsīt \

Line : 19  Pada: m     
navabʰir astuvata

Pada: n     
pitaro 'sr̥jyanta \

Pada: o     
aditir adʰipatny āsīt \

Pada: p     
ekādaśabʰir astuvata \

Line : 20  Pada: q     
ārtavā asr̥jyanta \

Pada: r     
r̥tavo 'dʰipataya āsan \

Pada: s     
trayodaśabʰir astuvata

Line : 21  Pada: t     
māsā asr̥jyanta

Pada: u     
saṃvatsaro 'dʰipatir āsīt

Pada: v     
pañcadaśabʰir astuvata

Pada: w     
kṣatram asr̥jyata \

Pada: x     
indro 'dʰipatir āsīt

Line : 22  Pada: y     
saptadaśabʰir astuvata

Pada: z     
paśavo 'sr̥jyanta

Pada: aa     
br̥haspatir adʰipatir āsīt \

Line : 23  Pada: ab     
navadaśabʰir astuvata

Pada: ac     
śūdrāryā asr̥jyetām

Pada: ad     
ahorātre adʰipatnī āstām

Page: 249  
Line : 1  Pada: ae     
ekavim̐śatyāstuvata \

Pada: af     
ekaśapʰāḥ paśavo 'sr̥jyanta

Pada: ag     
varuṇo 'dʰipatir āsīt

Line : 2  Pada: ah     
trayovim̐śatyāstuvata

Pada: ai     
kṣudrāḥ paśavo 'sr̥jyanta

Pada: aj     
pūṣādʰipatir āsīt

Line : 3  Pada: ak     
pañcavim̐śatyāstuvata \

Pada: al     
āraṇyāḥ paśavo 'sr̥jyanta

Pada: am     
vāyur adʰipatir āsīt

Line : 4  Pada: an     
saptavim̐śatyāstuvata

Pada: ao     
dyāvāpr̥tʰivī vyaitām \

Pada: ap     
vasavo rudrā anuvyāyan \

Pada: aq     
ta evādʰipataya āsan

Line : 5  Pada: ar     
navavim̐śatyāstuvata

Pada: as     
vanaspatayo 'sr̥jyanta

Pada: at     
somo 'dʰipatir āsīt \

Line : 6  Pada: au     
ekatrim̐śatāstuvata

Pada: av     
prajā asr̥jyanta

Pada: aw     
yavāś cāyavāś cādʰipataya āsan \

Line : 7  Pada: ax     
trayastrim̐śatāstuvata

Pada: ay     
bʰūtāny aśāmyan

Pada: az     
prajāpatiḥ parameṣṭʰy adʰipatir āsīt //


Anuvaka: 6  
Line : 9  Pada: a     
agne jātān praṇudā nas sapatnān praty ajātāñ jātavedo nudasva /

Line : 10  Pada: b     
adʰi no brūhi sumanā aheḍañ śarman te syāma trivarūtʰa udbʰau //

Line : 11  Pada: c     
sahasā jātān praṇudā nas sapatnān praty ajātāñ jātavedo nudasva /

Line : 12  Pada: d     
adʰi no brūhi sumanasyamāno vayam̐ syāma praṇudā nas sapatnān //

Line : 13  Pada: e     
catuścatvārim̐śas stomas \

Pada: f     
varco draviṇam \

Pada: g     
ṣoḍaśas stomas \

Pada: h     
ojo draviṇam //

Line : 15  Pada: i     
pr̥tʰivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abʰigr̥ṇantu devāḥ /

Line : 16  Pada: j     
stomapr̥ṣṭʰā gʰr̥tavatīha sīda prajāvad asme draviṇāyajasva //

Line : 17  Pada: k     
evaś cʰandas \

Pada: l     
varivaś cʰandas \

Pada: m     
śambʰūś cʰandaḥ

Pada: n     
paribʰūś cʰandas \

Pada: o     
āccʰac cʰandas \

Pada: p     
manaś cʰandas \

Line : 18  Pada: q     
vyacaś cʰandas

Pada: r     
sindʰuś cʰandas

Pada: s     
samudraṃ cʰandas

Pada: t     
sariraṃ cʰandaḥ

Pada: u     
kakup cʰandas

Line : 19  Pada: v     
trikakup cʰandaḥ

Pada: w     
kāvyaṃ cʰandas \

Pada: x     
aṅkupaṃ cʰandaḥ

Pada: y     
kṣuro bʰrajaś cʰandas \

Pada: z     
akṣarapaṅktiś cʰandaḥ

Line : 20  Pada: aa     
padapaṅktiś cʰandas \

Pada: ab     
viṣṭārapaṅktiś cʰandas \

Pada: ac     
āccʰac cʰandaḥ

Pada: ad     
praccʰac cʰandas

Line : 21  Pada: ae     
saṃyac cʰandas \

Pada: af     
viyac cʰandas \

Pada: ag     
br̥hac cʰandas \

Pada: ah     
ratʰantaraṃ cʰandas \

Pada: ai     
nikāyaṃ cʰandas \

Pada: aj     
vīvadʰaś cʰandas \

Line : 22  Pada: ak     
giraś cʰandas \

Pada: al     
bʰrājaś * cʰandas
      
FN Mittwede, Textkritische Bemerkungen, p. 95

Pada: am     
sam̐stup cʰandas \

Pada: an     
anuṣṭup cʰandas \

Pada: ao     
evaś cʰandas \

Page: 250  
Line : 1  Pada: ap     
varivaś cʰandas \

Pada: aq     
vayaś cʰandas \

Pada: ar     
vayaskr̥c cʰandas \

Pada: as     
viśālaṃ cʰandas \

Pada: at     
viṣpardʰāś cʰandas \

Line : 2  Pada: au     
cʰadiś cʰandas \

Pada: av     
dūrohaṇaṃ cʰandas

Pada: aw     
tandraṃ cʰandas \

Pada: ax     
aṅkāṅkaṃ * cʰandaḥ //
      
FN emended. Ed.: aṅkaṅkaṃ. Raghuvira, KpS, xxv. Mittwede, Textkritische Bemerkungen, p. 95


Anuvaka: 7  
Line : 3  Pada: a     
raśmir asi

Pada: b     
kṣayāya tvā

Pada: c     
kṣayaṃ jinva

Pada: d     
pretir asi

Pada: e     
dʰarmaṇe tvā

Pada: f     
dʰarma * jinva \
      
FN Mittwede, Textkritische Bemerkungen, p. 96

Line : 4  Pada: g     
anvitir asi

Pada: h     
dive tvā

Pada: i     
divaṃ jinva

Pada: j     
saṃdʰir asi \

Pada: k     
antarikṣāya tvā \

Pada: l     
antarikṣaṃ * jinva
      
FN emended. Ed.: antakṣiṃ. Mittwede, Textkritische Bemerkungen, p. 96

Line : 5  Pada: m     
pratidʰir asi

Pada: n     
pr̥tʰivyai tvā

Pada: o     
pr̥tʰivīṃ jinva

Pada: p     
viṣṭambʰo 'si

Pada: q     
vr̥ṣṭyai tvā

Line : 6  Pada: r     
vr̥ṣṭiṃ jinva

Pada: s     
pravāsi \

Pada: t     
ahne tvā \

Pada: u     
ahar jinva \

Pada: v     
anuvāsi

Pada: w     
rātryai tvā

Pada: x     
rātrīṃ jinva \

Pada: y     
uśig asi

Line : 7  Pada: z     
vasubʰyas tvā

Pada: aa     
vasūñ jinva

Pada: ab     
praketo 'si

Pada: ac     
rudrebʰyas tvā

Pada: ad     
rudrāñ jinva

Line : 8  Pada: ae     
suditir asi \

Pada: af     
ādityebʰyas tvā \

Pada: ag     
ādityāñ jinva \

Pada: ah     
ojo 'si

Pada: ai     
pitr̥bʰyas tvā

Pada: aj     
pitr̥̄ñ jinva

Line : 9  Pada: ak     
tantur asi

Pada: al     
prajābʰyas tvā

Pada: am     
prajā jinva

Pada: an     
pr̥tanāṣāḍ asi

Pada: ao     
paśubʰyas tvā

Pada: ap     
paśūñ jinva

Line : 10  Pada: aq     
revad asi \

Pada: ar     
oṣadʰībʰyas tvā \

Pada: as     
oṣadʰīr jinva \

Pada: at     
abʰijid asi yuktagrāvā \

Pada: au     
indrāya tvā \

Pada: av     
indraṃ jinva \

Line : 11  Pada: aw     
adʰipatir asi

Pada: ax     
prāṇāya tvā

Pada: ay     
prāṇaṃ jinva

Pada: az     
dʰaruṇo 'si \

Pada: ba     
apānāya tvā \

Pada: bb     
apānaṃ jinva

Line : 12  Pada: bc     
sam̐sarpo 'si

Pada: bd     
cakṣuṣe tvā

Pada: be     
cakṣur jinva

Pada: bf     
vayodʰā asi

Pada: bg     
śrotrāya tvā

Line : 13  Pada: bh     
śrotraṃ jinva

Pada: bi     
trivr̥d asi

Pada: bj     
trivr̥te tvā

Pada: bk     
savr̥d asi

Pada: bl     
savr̥te tvā

Pada: bm     
pravr̥d asi

Pada: bn     
pravr̥te tvā \

Line : 14  Pada: bo     
anūvr̥d asi \

Pada: bp     
anūvr̥te tvā

Pada: bq     
sam̐roho 'si

Pada: br     
viroho 'si

Pada: bs     
praroho 'si \

Pada: bt     
anūroho 'si

Line : 15  Pada: bu     
vasuko 'si

Pada: bv     
vasyaṣṭir asi

Pada: bw     
veṣaśrīr asi

Pada: bx     
devasya savituḥ prasave br̥haspataye stuta //


Anuvaka: 8  
Line : 17  Pada: a     
rājñy asi

Pada: b     
prācī dik \

Pada: c     
vasavas te devā adʰipatayas \

Pada: d     
agnir hetīnāṃ pratidʰartā

Line : 18  Pada: e     
trivr̥t tvā stomaḥ pr̥tʰivyām̐ śrayatu \

Pada: f     
ājyam uktʰam avyatʰāya stabʰnātu

Line : 19  Pada: g     
ratʰantaram̐ sāma pratiṣṭʰityā antarikṣam

Pada: h     
r̥ṣayas tvā pratʰamajā deveṣu divo mātrayā variṇā pratʰantu

Line : 20  Pada: i     
vidʰartā cāyam adʰipatis

Pada: j     
te tvā sarve saṃvidānā nākasya pr̥ṣṭʰe svarge loke yajamānaṃ ca sādayantu

Line : 21  Pada: k     
virāḍ asi

Pada: l     
dakṣiṇā dik \

Page: 251  
Line : 1  Pada: m     
rudrās te devā adʰipatayas \

Pada: n     
indro hetīnāṃ pratidʰartā

Pada: o     
pañcadaśas tvā stomaḥ pr̥tʰivyām̐ śrayatu

Line : 2  Pada: p     
praugam uktʰam avyatʰāya stabʰnātu

Pada: q     
br̥hat sāma pratiṣṭʰityā antarikṣam

Line : 3  Pada: r     
r̥ṣayas tvā pratʰamajā deveṣu divo mātrayā variṇā pratʰantu

Line : 4  Pada: s     
vidʰartā cāyam adʰipatis

Pada: t     
te tvā sarve saṃvidānā nākasya pr̥ṣṭʰe svarge loke yajamānaṃ ca sādayantu

Line : 5  Pada: u     
samrāḍ asi

Pada: v     
pratīcī dik \

Pada: w     
ādityās te devā adʰipatayas

Line : 6  Pada: x     
somo hetīnāṃ pratidʰartā

Pada: y     
saptadaśas tvā stomaḥ pratʰivyām̐ śrayatu

Line : 7  Pada: z     
marutvatīyam uktʰam avyatʰāya stabʰnātu

Pada: aa     
vairūpam̐ sāma pratiṣṭʰityā antarikṣam

Line : 8  Pada: ab     
r̥ṣayas tvā pratʰamajā deveṣu divo mātrayā variṇā pratʰantu

Line : 9  Pada: ac     
vidʰartā cāyam adʰipatis

Pada: ad     
te tvā sarve saṃvidānā nākasya pr̥ṣṭʰe svarge loke yajamānaṃ ca sādayantu

Line : 10  Pada: ae     
svarāḍ asi \

Pada: af     
udīcī diṅ *
      
FN < diś

Pada: ag     
marutas te devā adʰipatayas \

Line : 11  Pada: ah     
varuṇo hetīnāṃ pratidʰartā \

Pada: ai     
ekavim̐śas tvā stomaḥ pr̥tʰivyām̐ śrayatu

Line : 12  Pada: aj     
niṣkevalyam uktʰam avyatʰāya stabʰnātu

Pada: ak     
vairājam̐ sāma pratiṣṭʰityā antarikṣam

Line : 13  Pada: al     
r̥ṣayas tvā pratʰamajā deveṣu divo mātrayā variṇā pratʰantu

Pada: am     
vidʰartā cāyam adʰipatis

Line : 14  Pada: an     
te tvā sarve saṃvidānā nākasya pr̥ṣṭʰe svarge loke yajamānaṃ ca sādayantu \

Line : 15  Pada: ao     
adʰipatny asi

Pada: ap     
br̥hatī dik \

Pada: aq     
viśve te devā adʰipatayas \

Line : 16  Pada: ar     
br̥haspatir hetīnāṃ pratidʰartā

Pada: as     
triṇavatrayastrim̐śau tvā stomau pr̥tʰivyām̐ śrayatām \

Line : 17  Pada: at     
vaiśvadevāgnimārute uktʰe avyatʰāya stabʰnītām \

Pada: au     
śākvararaivate sāmanī pratiṣṭʰityā antarikṣam

Line : 18  Pada: av     
r̥ṣayas tvā pratʰamajā deveṣu divo mātrayā variṇā pratʰantu

Line : 19  Pada: aw     
vidʰartā cāyam adʰipatis

Pada: ax     
te tvā sarve saṃvidānā nākasya pr̥ṣṭʰe svarge loke yajamānaṃ ca sādayantu //


Anuvaka: 9  
Line : 21  Pada: a     
ayaṃ puro harikeśas sūryaraśmis

Pada: b     
tasya ratʰakr̥tsaś * ca ratʰaujāś ca senānīgrāmaṇyau
      
FN Mittwede, Textkritische Bemerkungen, p. 96: ratʰagr̥tsaś

Line : 22  Pada: c     
puñjigastʰalā * ca kr̥tastʰalā cāpsarasau
      
FN Mittwede, Textkritische Bemerkungen, p. 96: puñjikastʰalā

Pada: d     
yātudʰānā hetis \

Line : 23  Pada: e     
rakṣām̐si prahetis

Pada: f     
te naḥ pāntu

Pada: g     
te no 'vantu

Pada: h     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi \

Page: 252  
Line : 1  Pada: i     
ayaṃ dakṣiṇā viśvakarmā

Pada: j     
tasya ratʰasvanaś ca ratʰecitraś ca senānīgrāmaṇyau

Line : 2  Pada: k     
menakā ca sahajanyā cāpsarasau

Pada: l     
daṅkṣṇavaḥ paśavo hetiḥ

Line : 3  Pada: m     
pauruṣeyo vadʰaḥ prahetis

Pada: n     
te naḥ pāntu

Pada: o     
te no 'vantu

Pada: p     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi \

Line : 4  Pada: q     
ayaṃ paścād vidadvasus

Pada: r     
tasya ratʰaprotaś cāsamaratʰaś ca senānīgrāmaṇyau

Line : 5  Pada: s     
pramlocantī cānumlocantī cāpsarasau

Pada: t     
vyāgʰrā hetis

Line : 6  Pada: u     
sarpāḥ prahetis

Pada: v     
te naḥ pāntu

Pada: w     
te no 'vantu

Pada: x     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi \

Line : 7  Pada: y     
ayam uttarāt saṃyadvasus

Pada: z     
tasya tārkṣyaś cāriṣṭanemiś ca senānīgrāmaṇyau

Line : 8  Pada: aa     
viśvācī ca gʰr̥tācī cāpsarasau \

Pada: ab     
āpo hetir

Pada: ac     
vātaḥ prahetis

Line : 9  Pada: ad     
te naḥ pāntu

Pada: ae     
te no 'vantu

Pada: af     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi \

Line : 10  Pada: ag     
ayam upary arvāgvasus

Pada: ah     
tasya senajic ca suṣeṇaś ca senānīgrāmaṇyau \

Line : 11  Pada: ai     
urvaśī ca pūrvacittiś cāpsarasau \

Pada: aj     
avaspʰūrjad dʰetir

Pada: ak     
vidyut prahetis

Pada: al     
te naḥ pāntu

Line : 12  Pada: am     
te no 'vantu

Pada: an     
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambʰe dadʰāmi //



Anuvaka: 10  
Line : 13  Pada: a     
āyos tvā sadane sādayāmy avataś cʰāyāyām \

Pada: b     
namas samudrāya

Pada: c     
namas samudrasya cakṣase //

Line : 15  Pada: d     
protʰad aśvo na yavase 'viṣyan yadā mahas saṃvaraṇe vyastʰāt /

Line : 16  Pada: e     
ād asya vāto anuvāti śocir adʰa sma te vrajanam astu kr̥ṣṇam //

Line : 17  Pada: f     
prajāpatis tvā sādayatu pr̥tʰivyāḥ pr̥ṣṭʰe jyotiṣmatīm \

Pada: g     
viśvasmai prāṇāya vyānāyāpānāya viśvaṃ jyotir yaccʰa \

Line : 18  Pada: h     
agniṣ ṭe 'dʰipatis \

Pada: i     
viśvakarmā tvā sādayatv antarikṣasya pr̥ṣṭʰe jyotiṣmatīm \

Line : 19  Pada: j     
viśvasmai prāṇāya vyānāyāpānāya viśvaṃ jyotir yaccʰa

Line : 20  Pada: k     
vāyuṣ ṭe 'dʰipatiḥ

Pada: l     
parameṣṭʰī tvā sādayatu divaḥ pr̥ṣṭʰe jyotiṣmatīm \

Line : 21  Pada: m     
viśvasmai prāṇāya vyānāyāpānāya viśvaṃ jyotir yaccʰa

Line : 22  Pada: n     
sūryas te 'dʰipatir

Pada: o     
madʰuś ca mādʰavaś ca vāsantikā r̥tū

Pada: p     
agner antaśśleṣo 'si //

Page: 253  
Line : 1  Pada: q     
kalpetāṃ dyāvāpr̥tʰivī kalpantām āpa oṣadʰayaḥ /

Line : 2  Pada: r     
kalpantām agnayaḥ pr̥tʰaṅ mama jyaiṣṭʰyāya savratāḥ //

Line : 3  Pada: s     
ye 'gnayas samanaso 'ntarā dyāvāpr̥tʰivī /

Line : 4  Pada: t     
ime vāsantikā r̥tū abʰikalpamānā indram iva devā abʰisaṃviśantu //

Line : 6  Pada: u     
śukraś ca śuciś ca graiṣmā r̥tū

Pada: v     
nabʰaś ca nabʰasyaś ca vārṣikā r̥tū

Pada: w     
iṣaś corjaś ca śāradā r̥tū

Line : 7  Pada: x     
sahaś ca sahasyaś ca haimantikā r̥tū

Pada: y     
tapaś ca tapasyaś ca śaiśirā r̥tū

Line : 8  Pada: z     
agner antaśśleṣo 'si //

Line : 9  Pada: aa     
kalpetāṃ dyāvāpr̥tʰivī kalpantām āpa oṣadʰayaḥ /

Line : 10  Pada: ab     
kalpantām agnayaḥ pr̥tʰaṅ mama jyaiṣṭʰyāya savratāḥ //

Line : 11  Pada: ac     
ye 'gnayas samanaso 'ntarā dyāvāpr̥tʰivī /

Line : 12  Pada: ad     
ime śaiśirā r̥tū abʰikalpamānā indram iva devā abʰisaṃviśantu //

Line : 13  Pada: ae     
sahasrasya pramāsi

Pada: af     
sahasrasya pratimāsi

Pada: ag     
sahasrasyonmāsi

Pada: ah     
sāhasro 'si

Line : 14  Pada: ai     
sahasrāya tvā \

Pada: aj     
imā me agna iṣṭakā dʰenavas santu \

Pada: ak     
ekā ca daśa ca

Pada: al     
daśa ca śataṃ ca

Line : 15  Pada: am     
śataṃ ca sahasraṃ ca

Pada: an     
sahasraṃ cāyutaṃ ca \

Pada: ao     
ayutaṃ ca prayutaṃ ca

Pada: ap     
prayutaṃ ca niyutaṃ ca

Line : 16  Pada: aq     
niyutaṃ cārbudaṃ ca \

Pada: ar     
arbudaṃ ca nyarbudaṃ ca

Pada: as     
samudraś ca madʰyaṃ ca \

Pada: at     
antaś ca parārdʰaś ca

Line : 17  Pada: au     
me agna iṣṭakā dʰenavas santu \

Pada: av     
r̥tavas stʰartāvr̥dʰas \

Pada: aw     
r̥tuṣṭʰās stʰartuspr̥śas \

Line : 18  Pada: ax     
gʰr̥taścuto madʰuścutas \

Pada: ay     
ūrjasvatīs svadʰāyinīr

Pada: az     
virājo nāma kāmadugʰās

Pada: ba     
me agna iṣṭakā dʰenavas santu //


Anuvaka: 11  
Line : 20  Pada: a     
tát púruṣāya vidmahe mahādevā́ya dʰīmahi * /
      
FN emended. Ed.: dʰī́mahi. Mittwede, Textkritische Bemerkungen, p. 97

Line : 21  Pada: b     
tán no rudráḥ pracodáyāt //

Page: 254  
Line : 1  Pada: c     
námas te rudra manyáve bāhúbʰyām utá te námaḥ /

Line : 2  Pada: d     
utó ta íṣave námaḥ //

Line : 3  Pada: e     
yā́ te rudra śivā́ tanū́r ágʰorā́pāpakāśinī /

Line : 4  Pada: f     
táyā nas tanvā̀ śáṃtamayā gíriśantābʰícākaśīhi //

Line : 5  Pada: g     
yā́m íṣuṃ giriśanta háste bibʰárṣy ástave /

Line : 6  Pada: h     
śivā́ṃ giritra tā́ṃ kuru mā́ him̐sīḥ púruṣaṃ jágat //

Line : 7  Pada: i     
śivéna vácasā tvā gíriśā́ccʰā vadāmasi /

Line : 8  Pada: j     
yátʰā nas sárvam íj jágad ayakṣmám̐ sumánā ásat //

Line : 9  Pada: k     
ádʰyavocad adʰivaktā́ pratʰamó daívyo bʰiṣák /

Line : 10  Pada: l     
áhīm̐ś ca sárvāñ jambʰáya * sárvāś ca yātudʰānyàs \
      
FN Mittwede, Textkritische Bemerkungen, p. 97: jambʰáyan

Pada: m     
adʰarā́cīḥ párāsuva //

Line : 11  Pada: n     
asaú yás tāmró aruṇá utá babʰrús sumaṅgálaḥ /

Line : 12  Pada: o     
cemé rudrā́ abʰíto dikṣú śritā́s sahasraśás \

Pada: p     
ávaiṣām̐ héḍa īmahe //

Line : 13  Pada: q     
asaú 'vasárpati nī́lagrīvo vílohitaḥ /

Line : 14  Pada: r     
utaínaṃ gopā́ adr̥śrann utaínam udahāryàḥ /

Line : 15  Pada: s     
utaínaṃ víśvā bʰūtā́ni dr̥ṣṭó mr̥ḍayāti naḥ //

Line : 16  Pada: t     
námo astu nī́lagrīvāya sahasrākṣā́ya mīḍʰúṣe /

Line : 17  Pada: u     
átʰo asya sátvāno 'háṃ tébʰyo 'karaṃ námaḥ //

Line : 18  Pada: v     
prámuñca dʰánvanas tvám ubʰáyor ā́rtnyor jyā́m /

Line : 19  Pada: w     
yā́ś ca te hásta íṣavaḥ párā tā́ bʰagavo vapa //

Line : 20  Pada: x     
víjyaṃ dʰánuḥ kapardíno víśalyo bā́ṇavān utá /

Line : 21  Pada: y     
áneśann asyéṣava ābʰū́r asya niṣaṅgátʰiḥ //

Line : 22  Pada: z     
yā́ te hetír mīḍʰuṣṭama háste babʰū́va te dʰánuḥ /

Line : 23  Pada: aa     
táyāsmā́n viśvátas tvám ayakṣméṇa páribʰuja //

Page: 255  
Line : 1  Pada: ab     
pári te dʰánvano hétir asmā́n vr̥ṇaktu viśvátaḥ /

Line : 2  Pada: ac     
átʰo iṣudʰís távāré asmán nídʰehi tám //

Line : 3  Pada: ad     
námām̐si ta ā́yudʰāyā́nātatāya dʰr̥ṣṇáve /

Line : 4  Pada: ae     
ubʰā́bʰyām utá te námo bāhúbʰyāṃ táva dʰánvane //

Line : 5  Pada: af     
avatátya dʰánus tvám̐ sáhasrākṣa śáteṣudʰe /

Line : 6  Pada: ag     
niśī́rya śalyā́nāṃ múkʰam̐ śivó nas sumánā bʰava //

Line : 7  Pada: ah     
yā́ ta íṣuś śivátamā śiváṃ babʰū́va te dʰánuḥ /

Line : 8  Pada: ai     
śivā́ śaravyā̀ yā́ táva táyā no mr̥ḍa jīváse //


Anuvaka: 12  
Line : 9  Pada: a     
námo híraṇyabāhave senānyè

Pada: b     
diśā́ṃ ca pátaye námas \

Pada: c     
námo vr̥kṣébʰyo hárikeśebʰyaḥ

Line : 10  Pada: d     
paśūnā́ṃ pátaye námas \

Pada: e     
námaś śaṣpíñjarāya tvíṣīmate

Pada: f     
patʰīnā́ṃ pátaye námas \

Line : 11  Pada: g     
námo babʰluśā́ya vyādʰíne \

Pada: h     
ánnānāṃ pátaye námas \

Pada: i     
námo hárikeśāyopavītíne

Line : 12  Pada: j     
puṣṭā́nāṃ pátaye námas \

Pada: k     
námo bʰavásya hetyaí

Pada: l     
jágatas pátaye námas \

Line : 13  Pada: m     
námo rudrā́yātatāyíne

Pada: n     
kṣétrāṇāṃ pátaye námas \

Pada: o     
námas sūtā́yā́hantvāya

Line : 14  Pada: p     
vánānāṃ pátaye námas \

Pada: q     
námo róhitāya stʰapátaye

Pada: r     
vr̥kṣā́ṇāṃ pátaye námas \

Line : 15  Pada: s     
námo mantríṇe vāṇijā́ya

Pada: t     
kákṣāṇāṃ pátaye námas \

Pada: u     
námo bʰuvantáye vārivaskr̥tā́ya \

Line : 16  Pada: v     
óṣadʰīnāṃ pátaye námas \

Pada: w     
náma ākrandáyata uccaírgʰoṣāya

Pada: x     
sáttvānāṃ * pátaye námas \
      
FN Mittwede, Textkritische Bemerkungen, p. 97: sátvanāṃ

Line : 17  Pada: y     
námaḥ kr̥tsaṃvītā́ya * dʰā́vate
      
FN Mittwede, Textkritische Bemerkungen, p. 97: kr̥tsnavītā́ya

Pada: z     
pattīnā́ṃ pátaye námas \

Pada: aa     
námas sáhamānāya nivyādʰíne \

Line : 18  Pada: ab     
āvyādʰínīnāṃ pátaye námas \

Pada: ac     
námo niṣaṅgíṇe kakubʰā́ya

Line : 19  Pada: ad     
stenā́nāṃ pátaye námas \

Pada: ae     
námo váñcate pariváñcate

Pada: af     
stāyūnā́ṃ pátaye námas \

Line : 20  Pada: ag     
námo nicarā́ya paricarā́ya \

Pada: ah     
áraṇyānāṃ pátaye námas \

Pada: ai     
námo niṣaṅgíṇa iṣudʰimáte

Line : 21  Pada: aj     
táskarāṇāṃ pátaye námas \

Pada: ak     
námas sr̥kāyíbʰyo jígʰām̐sadbʰyas \

Pada: al     
muṣṇatā́ṃ pátaye námas \

Page: 256  
Line : 1  Pada: am     
námo 'simádbʰyo náktaṃ cáradbʰyaḥ

Pada: an     
prakr̥ntā́nāṃ pátaye námas \

Line : 2  Pada: ao     
náma uṣṇīṣíṇe giricarā́ya

Pada: ap     
kuluñcā́nāṃ pátaye námaḥ //


Anuvaka: 13  
Line : 3  Pada: a     
náma iṣukŕ̥dbʰyo dʰanvakŕ̥dbʰyaś ca vo námas \

Pada: b     
náma íṣumadbʰyo dʰanvāyíbʰyaś ca vo námas \

Line : 4  Pada: c     
náma ātanvānébʰyaḥ pratidádʰānebʰyaś ca vo námas \

Pada: d     
náma āyáccʰadbʰyó 'syadbʰyaś ca vo námas \

Line : 5  Pada: e     
námo visr̥jádbʰyo vídʰyadbʰyaś ca vo námas \

Pada: f     
námas svapádbʰyo jā́gradbʰyaś ca vo námas \

Line : 6  Pada: g     
námaś śáyānebʰya ā́sīnebʰyaś ca vo námas \

Line : 7  Pada: h     
námas tíṣṭʰadbʰyo dʰā́vadbʰyaś ca vo námas \

Pada: i     
námas sabʰā́bʰyas sabʰā́patibʰyaś ca vo námas \

Line : 8  Pada: j     
námó 'śvebʰyó 'śvapatibʰyaś ca vo námas \

Pada: k     
náma āvyādʰínībʰyo vivídʰyadbʰyaś ca vo námas \

Line : 9  Pada: l     
náma úgaṇābʰyas tr̥m̐hatī́bʰyaś ca vo námas \

Pada: m     
námo vrā́tebʰyo vrā́tapatibʰyaś ca vo námas \

Line : 10  Pada: n     
námo gaṇébyo gaṇápatibʰyaś ca vo námas \

Line : 11  Pada: o     
námaḥ kr̥ccʰrébʰyaḥ kr̥ccʰrápatibʰyaś ca vo námas \

Pada: p     
námo vírūpebʰyo viśvárūpebʰyaś ca vo námas \

Line : 12  Pada: q     
námas sénābʰyas senānī́bʰyaś ca vo námas \

Pada: r     
námo ratʰíbʰyo varūtʰíbʰyaś ca vo námas \

Line : 13  Pada: s     
námo mahádbʰyo 'rbʰakébʰyaś ca vo námas \

Pada: t     
námo yúvabʰya āśinébʰyaś ca vo námas \

Line : 14  Pada: u     
námaḥ kṣattŕ̥bʰyas saṃgrahītŕ̥bʰyaś ca vo námas \

Pada: v     
námas tákṣabʰyo ratʰakārébʰyaś ca vo námas \

Line : 15  Pada: w     
námaḥ kúlālebʰyaḥ karmā́rebʰyaś ca vo námas \

Line : 16  Pada: x     
námaḥ puñjíṣṭʰebʰyo niṣādébʰyaśca vo námas \

Pada: y     
námaś śvaníbʰyo mr̥gayúbʰyaś ca vo námas \

Line : 17  Pada: z     
námaś śvábʰyaś śvápatibʰyaś ca vo námas \

Pada: aa     
námo bʰavā́ya ca rudrā́ya ca

Pada: ab     
námaś śarvā́ya ca paśupátaye ca

Line : 18  Pada: ac     
námo nī́lagrīvāya ca śitikáṇṭʰāya ca

Pada: ad     
námo vyùptakeśāya ca kapardíne ca

Line : 19  Pada: ae     
námas sahasrākṣā́ya ca śatádʰanvane ca //


Anuvaka: 14  
Page: 257  
Line : 1  Pada: a     
námo giriśā́ya ca śipiviṣṭā́ya * ca
      
FN emended. Ed.: śipiviṣṭʰā́ya. Mittwede, Textkritische Bemerkungen, p. 97

Pada: b     
námo mīḍʰúṣṭamāya céṣumate ca

Line : 2  Pada: c     
námo hrasvā́ya ca vāmanā́ya ca

Pada: d     
námo br̥haté ca várṣīyase ca

Pada: e     
námo vr̥ddʰā́ya ca savŕ̥dʰvane ca

Line : 3  Pada: f     
námó 'gryāya ca pratʰamā́ya ca

Pada: g     
náma āśáve cājirā́ya ca

Line : 4  Pada: h     
námaś śī́bʰāya ca śīgʰrā́ya ca

Pada: i     
náma ū́rmyāya cāvasvanyā̀ya ca

Pada: j     
námo nādyā́ya ca dvī́pyāya ca

Line : 5  Pada: k     
námo jyeṣṭʰā́ya ca kaniṣṭʰā́ya ca

Pada: l     
námaḥ pūrvajā́ya cāparajā́ya ca

Line : 6  Pada: m     
námo madʰyamā́ya cāpagalbʰā́ya ca

Pada: n     
námo budʰnyā̀ya ca jagʰanyā̀ya ca

Line : 7  Pada: o     
námas sóbʰyāya ca pratisaryā̀ya ca

Pada: p     
náma āśúṣeṇāya cāśúratʰāya ca

Line : 8  Pada: q     
námo bilmíne ca kavacíne ca

Pada: r     
námo varmíṇe ca varūtʰíne ca

Pada: s     
námaś śū́rāya cāvabʰedíne ca

Line : 9  Pada: t     
námaś śrutā́ya ca śrutasenā́ya ca

Pada: u     
námo yā́myāya ca kṣémyāya ca

Line : 10  Pada: v     
náma urvaryā̀ya ca kʰályāya ca

Pada: w     
námaś ślókyāya cāvasānyā̀ya ca

Line : 11  Pada: x     
námaś śravā́ya ca pratiśravā́ya ca

Pada: y     
námo ványāya ca kákṣyāya ca

Line : 12  Pada: z     
námo dundubʰyā̀ya cāhananyā̀ya ca

Pada: aa     
námo dʰr̥ṣṇáve ca pramr̥śā́ya ca

Pada: ab     
námo niṣaṅgíṇe ceṣudʰimáte ca

Line : 13  Pada: ac     
námas tīkṣṇéṣave cāyudʰíne ca

Pada: ad     
námas svāyudʰā́ya ca sudʰánvane ca //



Anuvaka: 15  
Line : 15  Pada: a     
námas sŕ̥tyāya ca pátʰyāya ca

Pada: b     
námaḥ kā́ṭyāya ca nī́pyāya ca

Pada: c     
námo nādyā́ya ca vaiśantā́ya ca

Line : 16  Pada: d     
námaḥ kúlyāya ca sarasyā̀ya ca

Pada: e     
námaḥ kū́pyāya cāvaṭyā̀ya ca

Line : 17  Pada: f     
námo várṣyāya cāvarṣyā̀ya ca

Pada: g     
námo megʰyā̀ya ca vidyutyā̀ya ca

Line : 18  Pada: h     
námo vī́dʰryāya cātapyā̀ya ca

Pada: i     
námo vā́tyāya ca réṣmyāya ca

Line : 19  Pada: j     
námo vāstavyā̀ya ca vāstupā́ya ca

Pada: k     
námas sómāya ca rudrā́ya ca

Pada: l     
námas tāmrā́ya cāruṇā́ya ca

Line : 20  Pada: m     
námaś śaṃgáve ca paśupátaye ca

Pada: n     
náma ugrā́ya ca bʰīmā́ya ca

Line : 21  Pada: o     
námo hantré ca hánīyase ca

Pada: p     
námo 'grevadʰā́ya ca dūrevadʰā́ya ca

Page: 258  
Line : 1  Pada: q     
námo vr̥kṣébʰyo hárikeśebʰyas \

Pada: r     
námas tārā́ya

Pada: s     
námaś śaṃbʰáve ca mayobʰáve ca

Line : 2  Pada: t     
námaś śaṃkarā́ya ca mayaskarā́ya ca

Pada: u     
námaś śivā́ya ca śivátarāya ca

Pada: v     
námaḥ kim̐śilā́ya ca kṣayaṇā́ya ca

Line : 3  Pada: w     
náma iriṇyā̀ya ca prapatʰyā̀ya ca

Pada: x     
námaḥ pulastíne ca kapardíne ca

Line : 4  Pada: y     
námo góṣṭʰyāya ca gŕ̥hyāya ca

Pada: z     
námas tálpyāya ca gehyā̀ya * ca
      
FN Mittwede, Textkritische Bemerkungen, p. 97: géhyāya

Line : 5  Pada: aa     
námaḥ pāryā̀ya cāvāryā̀ya ca

Pada: ab     
námaḥ pratáraṇāya cottáraṇāya ca

Line : 6  Pada: ac     
námas tī́rtʰyāya ca kū́lyāya ca

Pada: ad     
námḥ pʰényāya ca śáṣpyāya ca

Line : 7  Pada: ae     
námas sikatyā̀ya ca pravāhyā̀ya ca

Pada: af     
námo hradávyāya * ca niveṣyā̀ya * ca
      
FN Mittwede, Textkritische Bemerkungen, p. 97
      
FN Mittwede, Textkritische Bemerkungen, p. 97: niveṣyyā̀ya

Line : 8  Pada: ag     
námaḥ kā́ṭyāya ca gahvareṣṭʰā́ya ca

Pada: ah     
námaś śúṣkyāya ca harityā̀ya ca

Pada: ai     
námo lópyāya colapyā̀ya ca

Line : 9  Pada: aj     
námaḥ pām̐savyā̀ya ca rajasyā̀ya ca

Pada: ak     
námas sū́rmyāya córmyāya ca

Line : 10  Pada: al     
námaḥ párṇyāya ca parṇaśādā́ya ca

Pada: am     
náma ākʰidaté ca prakʰidaté ca

Line : 11  Pada: an     
námo 'bʰigʰnaté cāpagurámāṇāya ca

Pada: ao     
náma ākʰidā́ya ca vikʰidā́ya ca //


Anuvaka: 16  
Line : 13  Pada: a     
námo vaḥ kirikébʰyo devā́nām̐ hŕ̥dayebʰyas \

Pada: b     
námo vicinvatkébʰyas \

Pada: c     
námo vikṣīṇakébʰyas \

Line : 14  Pada: d     
náma ānirhatébʰyaḥ //

Line : 15  Pada: e     
drā́pe ándʰasas pate dáridra nī́lalohita /

Line : 16  Pada: f     
āsā́ṃ prajā́nām eṣā́ṃ púruṣāṇām eṣā́ṃ paśūnā́m /

Line : 17  Pada: g     
mā́ bʰair mā́ rauṅ mā́ naḥ kíñcanā́mamat //

Line : 18  Pada: h     
imā́ rudrā́ya taváse kapardíne kṣayádvīrāya prábʰarāmahe matī́ḥ /

Line : 19  Pada: i     
yátʰā naś śám ásad dvipáde cátuṣpade víśvaṃ puṣṭáṃ grā́me asmínn anāturám //

Line : 20  Pada: j     
yā́ te rudra śivā́ tanū́ś śivā́ viśvā́ha bʰeṣajī́ /

Line : 21  Pada: k     
śivā́ rutásya bʰeṣajī́ táyā no mr̥ḍa jīváse //

Line : 22  Pada: l     
pári ṇo rudrásya hetír vr̥ṇaktu pári tveṣásya durmatír agʰāyóḥ /

Line : 23  Pada: m     
áva stʰirā́ magʰávadbʰyas tanuṣva mīḍʰvas tokā́ya tánayāya mr̥ḍa //

Page: 259  
Line : 1  Pada: n     
mī́ḍʰuṣṭama śívatama śivó nas sumánā bʰava /

Line : 2  Pada: o     
paramé vr̥kṣá ā́yudʰaṃ nidʰā́ya kŕ̥ttiṃ vásāna úccara

Pada: p     
pínākaṃ bíbʰrad úccara //

Line : 3  Pada: q     
víkiriḍa vílohita námas te astu bʰagavaḥ /

Line : 4  Pada: r     
yā́s te sahásram̐ hetáyo 'nyè 'smán * nívapantu tā́ḥ //
      
FN Mittwede, Textkritische Bemerkungen, p. 98: 'nyám asmán

Line : 5  Pada: s     
sahasradʰā́ sahásrāṇi hetáyas táva bāhvóḥ /

Line : 6  Pada: t     
tā́sām ī́śāno bʰagavaḥ parācī́nā múkʰā kuru //

Line : 7  Pada: u     
ásaṃkʰyātā sahásrāṇi rudrā́ ádʰi bʰū́myām /

Line : 8  Pada: v     
téṣām̐ sahasrayojané 'va dʰánvāni tanmasi //

Line : 9  Pada: w     
'smín mahaty àrṇavè 'ntárikṣe bʰavā́ ádʰi /

Line : 10  Pada: x     
téṣām̐ sahasrayojané 'va dʰánvāni tanmasi //

Line : 11  Pada: y     
nī́lagrīvāś śitikáṇṭʰā dívaṃ rudrā́ úpaśritāḥ /

Line : 12  Pada: z     
téṣām̐ sahasrayojané 'va dʰánvāni tanmasi //

Line : 13  Pada: aa     
nī́lagrīvāś śitikáṇṭʰāś śarvā́ adʰáḥ kṣamācarā́ḥ /

Line : 14  Pada: ab     
téṣām̐ sahasrayojané 'va dʰánvāni tanmasi //

Line : 15  Pada: ac     
váneṣu śaṣpíñjarā nī́lagrīvā vílohitāḥ * /
      
FN emended. Ed.: vílīhitāḥ. Raghuvira, KpS, xxv. Mittwede, Textkritische Bemerkungen, p. 98

Line : 16  Pada: ad     
téṣām̐ sahasrayojané 'va dʰánvāni tanmasi //

Line : 17  Pada: ae     
'nneṣu vivídʰyanti pā́treṣu píbato jánān /

Line : 18  Pada: af     
téṣām̐ sahasrayojané 'va dʰánvāni tanmasi //

Line : 19  Pada: ag     
bʰūtā́nām ádʰipatayo viśikʰā́saḥ kapardínaḥ /

Line : 20  Pada: ah     
téṣām̐ sahasrayojané 'va dʰánvāni tanmasi //

Line : 21  Pada: ai     
patʰīnā́ṃ * patʰirákṣaya aiḍamr̥dā́ yavyúdʰaḥ /
      
FN Mittwede, Textkritische Bemerkungen, p. 98

Line : 22  Pada: aj     
téṣām̐ sahasrayojané 'va dʰánvāni tanmasi //

Page: 260  
Line : 1  Pada: ak     
tīrtʰā́ni pracáranti sr̥kā́vanto niṣaṅgíṇaḥ /

Line : 2  Pada: al     
téṣām̐ sahasryojané 'va dʰánvāni tanmasi //

Line : 3  Pada: am     
etā́vanto bʰū́yām̐so díśo rudrā́ vitastʰiré /

Line : 4  Pada: an     
téṣām̐ sahasrayojané 'va dʰánvāni tanmasi //

Line : 5  Pada: ao     
námo astu rudrébʰyo diví yéṣāṃ varṣám íṣavas

Pada: ap     
tébʰyo dáśa prā́cīr dáśa dakṣiṇā́ dáśa pratī́cīr dáśódīcīr dáśordʰvā́s

Line : 6  Pada: aq     
tébʰyo námo astu

Pada: ar     
no mr̥ḍayantu

Line : 7  Pada: as     
yáṃ dviṣmó yáś ca no dvéṣṭi tám eṣāṃ jámbʰe dadʰāmi /

Pada: at     
námo astu rudrébʰyo 'ntárikṣe yéṣāṃ vā́ta íṣavas

Line : 8  Pada: au     
tébʰyo dáśa prā́cīr dáśa dakṣiṇā́ dáśa pratī́cīr dáśódīcīr dáśordʰvā́s

Line : 9  Pada: av     
tébʰyo námo astu

Pada: aw     
no mr̥ḍayantu

Pada: ax     
yáṃ dviṣmó yáś ca no dvéṣṭi tám eṣāṃ jámbʰe dadʰāmi /

Line : 10  Pada: ay     
námo astu redrébʰyo pr̥tʰivyā́ṃ yéṣām ánnam íṣavas

Line : 11  Pada: az     
tébʰyo dáśa prā́cīr dáśa dakṣiṇā́ dáśa pratī́cīr dáśódīcīr dáśordʰvā́s

Line : 12  Pada: ba     
tébʰyo námo astu

Pada: bb     
no mr̥ḍayantu

Pada: bc     
yáṃ dviṣmó yáś ca no dvéṣṭi tám eṣāṃ jámbʰe dadʰāmi //



Anuvaka: 17  
Line : 14  Pada: a     
áśmann ū́rjaṃ párvate śiśriyāṇā́m adbʰyá óṣadʰībʰyo vánaspátibʰyó 'dʰi sáṃbʰr̥tām /

Line : 16  Pada: b     
tā́ṃ na ū́rjaṃ dʰatta marutas saṃrarāṇā́ áśman te kṣúd yáṃ dviṣmás táṃ te śúg r̥ccʰatu //

Line : 18  Pada: c     
samudrásya tvā́vakayā́gne párivyayāmasi /

Line : 19  Pada: d     
anyā́m̐s te asmát tapantu hetáyaḥ pāvakó asmábʰyam̐ śivó bʰava //

Line : 20  Pada: e     
himásya tvā jarā́yuṇā́gne párivyayāmasi /

Line : 21  Pada: f     
anyā́m̐s te asmát tapantu hetáyaḥ pāvakó asmábʰyam̐ śivó bʰava //

Page: 261  
Line : 1  Pada: g     
úpa jmánn úpa vetasé 'vatara nadī́ṣv ā́ /

Line : 2  Pada: h     
ágne pittám apā́m asi máṇḍūki tā́bʰir ā́gahi /

Line : 3  Pada: i     
sémáṃ no yajñáṃ pāvakávarṇam̐ śiváṃ kr̥dʰi //

Line : 4  Pada: j     
apā́m idáṃ nyáyanam̐ samudrásya vimócanam /

Line : 5  Pada: k     
anyā́m̐s te asmát tapantu hetáyaḥ pāvakó asmábʰyam̐ śivó bʰava //

Line : 6  Pada: l     
ágne pāvaka rocíṣā mandráyā deva jihváyā /

Line : 7  Pada: m     
ā́ devā́n vakṣi yákṣi ca //

Line : 8  Pada: n     
pāvakáyā yáś citáyantyā kr̥pā́ kṣā́mā rurucá uṣáso ketúnā /

Line : 9  Pada: o     
turó yā́mann étaśasya nū́ ráṇa ā́ gʰr̥ṇé tatr̥ṣāṇó ajáraḥ //

Line : 10  Pada: p     
námas te hárase śocíṣe námas te astv arcíṣe /

Line : 11  Pada: q     
anyā́m̐s te asmát tapantu hetáyaḥ pāvakó asmábʰyam̐ śivó bʰava //

Line : 12  Pada: r     
nr̥ṣáde véṭ \

Pada: s     
vanr̥ṣáde * véṭ \
      
FN Mittwede, Textkritische Bemerkungen, p. 98: vanarṣáde

Pada: t     
apsuṣáde véṭ \

Pada: u     
barhiṣáde véṭ

Pada: v     
svarvíde véṭ //

Line : 13  Pada: w     
devā́ devā́nāṃ yajñíyā yajñíyānām̐ saṃvatsarī́ṇam úpa bʰāgám ā́sate /

Line : 14  Pada: x     
ahutādo haviṣo yajñe asmin svayaṃ pibantu madʰuno gʰr̥tasya //

Line : 15  Pada: y     
ye devā devebʰyo adʰi devatvam āyan ye brahmaṇaḥ puraetāro asya /

Line : 16  Pada: z     
yebʰyo narte pavate dʰāma kiṃcana na te divo na pr̥tʰivyā adʰi snuṣu //

Line : 17  Pada: aa     
prāṇadā vyānadā apānadā varcodā varivodāḥ /

Line : 18  Pada: ab     
anyām̐s te asmat tapantu hetayaḥ pāvako asmabʰyam̐ śivo bʰava //


Anuvaka: 18  
Line : 19  Pada: a     
sa ā no yonim̐ sadatu preṣṭʰo br̥haspatir viśvavāro yo asti /

Line : 20  Pada: b     
kāmo rāyas suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān //

Page: 262  
Line : 1  Pada: c     
tam̐ śagmāso aruṣāso aśvā br̥haspatim̐ sahavāho vahanti /

Line : 2  Pada: d     
sahaś cid yasya nīlavat sadʰastʰaṃ nabʰo na rūpam aruṣaṃ vasānāḥ //

Line : 3  Pada: e     
br̥haspatiḥ pratʰamaṃ jāyamānaḥ //

Line : 4  Pada: f     
tam ā no arkam amr̥tāya juṣṭam ime dʰāsur amr̥tāsaḥ purājāḥ /

Line : 5  Pada: g     
śucikrandaṃ yajataṃ pastyānāṃ br̥haspatim anarvāṇam̐ huvema //

Line : 6  Pada: h     
sa hi śuciś śatapatras sa śundʰyur hiraṇyavāśīr iṣiras svarṣāḥ /

Line : 7  Pada: i     
br̥haspatis sa svāveśa r̥ṣvaḥ purū sakʰibʰya āsutiṃ kariṣṭʰaḥ //

Line : 8  Pada: j     
evā pitre viśvadevāya vr̥ṣṇe yajñair vidʰema namasā havirbʰiḥ /

Line : 9  Pada: k     
br̥haspate suprajā vīravanto vayam̐ syāma patayo rayīṇām //

Line : 10  Pada: l     
pra vāṃ dam̐sām̐sy aśvinā avocam asya patis syām̐ sugavas suvīraḥ /

Line : 11  Pada: m     
uta paśyann aśnuvan dīrgʰam āyur astam ivej jarimāṇaṃ jagamyām //

Line : 12  Pada: n     
atāriṣma tamasas pāram asya prati stomaṃ devayanto dadʰānāḥ /

Line : 13  Pada: o     
purudam̐sā purutamā purājāmartyā havate aśvinā gīḥ //

Line : 14  Pada: p     
yo ha sya vāṃ ratʰirā vasta usrā ratʰo yujānaḥ pariyāti vartiḥ /

Line : 15  Pada: q     
tena naś śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin //

Line : 16  Pada: r     
tribandʰureṇa trivr̥tā ratʰena tricakreṇa suvr̥tā yātam arvāk /

Line : 17  Pada: s     
pinvataṃ jinvatam arvato no vardʰayatam aśvinā vīram asme //

Line : 18  Pada: t     
sarasvatīṃ devayanto havante sarasvatīm adʰvare tāyamāne /

Line : 19  Pada: u     
sarasvatīm̐ sukr̥to ahvayanta sarasvatī dāśuṣe vāryaṃ dāt //

Line : 20  Pada: v     
sarasvaty abʰi no neṣi vasyo māpa spʰarīḥ payasā na ā dʰak /

Line : 21  Pada: w     
juṣasva nas sakʰyā veśyā ca tvat kṣetrāṇy araṇāni ganma //

Line : 22  Pada: x     
imā juhvānā //

Line : 23  Pada: y     
pāvīravī kanyā citrāyus sarasvatī vīrapatnī dʰiyaṃ dʰāt /

Line : 24  Pada: z     
gnābʰir accʰidram̐ śaraṇam̐ sajoṣā durādʰarṣaṃ gr̥ṇate śarma yam̐sat //

Page: 263  
Line : 1  Pada: aa     
indras sutrāmā /

Pada: ab     
tasya vayam //

Line : 2  Pada: ac     
trātāram indram avitāram indram̐ havehave suhavam̐ śūram indram /

Line : 3  Pada: ad     
hvayāmi śakraṃ puruhūtam indram̐ svasti no magʰavā dʰātv indraḥ //

Line : 4  Pada: ae     
ugro jajñe vīryāya svadʰāvāñ cakrir apo naryo yat kariṣyan /

Line : 5  Pada: af     
jagmir yuvā nr̥ṣadanam avobʰis trātā na indra enaso mahaś cit //

Line : 6  Pada: ag     
adʰa smā te carṣaṇayo yad ejān indra trātota bʰavā varūtā /

Line : 7  Pada: ah     
asmākāso ye nr̥tamāso arya indra sūrayo dadʰire puro naḥ //

Line : 8  Pada: ai     
svastaye vājibʰiś ca praṇetaḥ //


Anuvaka: 19  
Line : 9  Pada: a     
yuvam̐ surāmam aśvinā namucā āsure sacā /

Line : 10  Pada: b     
vipipānā śubʰas patī indraṃ karmasv āvatam //

Line : 11  Pada: c     
hotā yakṣad aśvinā sarasvatīm indram̐ sutrāmāṇam̐ somānām̐ surāmṇāṃ juṣantāṃ vyantu pibantu somān surāmṇas \

Line : 12  Pada: d     
hotar yaja //

Line : 13  Pada: e     
putram iva pitarā aśvinobʰendrāvataṃ kāvyair dam̐sanābʰiḥ /

Line : 14  Pada: f     
yat surāmaṃ vyapibaś śacībʰis sarasvatī tvā magʰavann abʰiṣṇak //

Line : 15  Pada: g     
ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ /

Line : 16  Pada: h     
haste dadʰāno naryā purūṇi niveśayañ ca prasuvañ ca bʰūma //

Line : 17  Pada: i     
asmabʰyaṃ tad divo adbʰyaḥ pr̥tʰivyās tvayā dattaṃ kāmyaṃ rādʰa āgāt /

Line : 18  Pada: j     
śaṃ yat stotr̥bʰya āpaye bʰavāty uruśam̐sāya savitar jaritre //

Line : 19  Pada: k     
evā vandasva varuṇaṃ br̥hantaṃ namasyā dʰīram amr̥tasya gopām /

Line : 20  Pada: l     
sa naś śarma trivarūtʰaṃ viyam̐sat pātaṃ no dyāvāpr̥tʰivī upastʰe //

Line : 21  Pada: m     
tat tvā yāmi //

Line : 22  Pada: n     
yad atra śiṣṭaṃ rasinas sutasya yasyendro apibac cʰacībʰiḥ /

Line : 23  Pada: o     
tenāham adya manasā sutasya somaṃ rājānam iha bʰakṣayāmi //

Line : 24  Pada: p     
iṣireṇa te manasā sutasya bʰakṣīmahi pitryasyeva rāyaḥ /

Line : 25  Pada: q     
ahānīva sūryo vāsarāṇi prā ṇa āyur jīvase soma tārīḥ //

Page: 264  
Line : 1  Pada: r     
nānā hi devaiś cakr̥pe sado vāṃ sam̐sr̥kṣātʰāṃ parame vyoman /

Line : 2  Pada: s     
surā tvam asi śuṣmiṇī soma eṣa mām̐ him̐siṣṭaṃ yat svaṃ yonim āviśātʰaḥ //

Line : 4  Pada: t     
tvam̐ soma surayā saṃvidānaḥ prajām anyaḥ kṣatram anyaḥ pipartu /

Line : 5  Pada: u     
yuvaṃ no atra varivaḥ kr̥ṇutaṃ vayam̐ syāma patayo rayīṇām //

Line : 6  Pada: v     
indrāgnī maitaṃ nirhvetʰāṃ yam̐ somaṃ papimā vayam /

Line : 7  Pada: w     
ihaiṣo astu bʰakṣitaś śivaś śivābʰir ūtibʰiḥ //

Line : 8  Pada: x     
dve sr̥tī aśr̥ṇavaṃ pitr̥̄ṇām ahaṃ devānām uta martyānām /

Line : 9  Pada: y     
tābʰyām idaṃ viśvaṃ bʰuvanam̐ sameti yad antarā pitaraṃ mātaraṃ ca //

Line : 10  Pada: z     
yas te rājan varuṇa druhaḥ pāśo gāyatraccʰandāḥ pr̥tʰivīm anvāviveśa brahmaṇi pratiṣṭʰitas taṃ ta etad avayaje tasmai svāhā

Line : 11  Pada: aa     
yas te rājan varuṇa druhaḥ pāśas triṣṭupcʰandā antarikṣam anvāviveśa kṣatre pratiṣṭʰitas taṃ ta etad avayaje tasmai svāhā

Line : 13  Pada: ab     
yas te rājan varuṇa druhaḥ pāśo jagaccʰandā divam anvāviveśa viśi pratiṣṭʰitas taṃ ta etad avayaje tasmai svāhā

Line : 14  Pada: ac     
yas te rājan varuṇa druhaḥ pāśo 'nuṣṭupcʰandā diśo 'nvāviveśa paśuṣu pratiṣṭʰitas taṃ ta etad avayaje tasmai svāhā //


Line : 17  Pada: ad     
iti śrīmadyajuṣi kāṭʰake carakaśākʰāyām iṭʰimikāyāṃ dʰruvakṣitir nāma saptādaśaṃ stʰānakaṃ saṃpūrṇam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.