TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 48
Sthanaka: 8
Anuvaka: 1
Line : 10
Pada: a
āgneyaḥ
kr̥ṣṇagrīvas
Pada: b
sārasvatī
meṣī
Pada: c
babʰrus
saumyaḥ
Pada: d
pauṣṇaś
śyāmas
\
Line : 11
Pada: e
śitipr̥ṣṭʰo
bārhaspatyas
\
Pada: f
śilpo
vaiśvadevas
\
Pada: g
aindro
'ruṇas
\
Pada: h
mārutaḥ
kalmāṣas
\
Line : 12
Pada: i
aindrāgnas
sam̐hitas
\
Pada: j
adʰorāmas
sāvitras
\
Pada: k
vāruṇaḥ
petvaḥ
//
Anuvaka: 2
Line : 13
Pada: a
aśvas
tūparo
gomr̥gas
te
prājāpatyās
\
Pada: b
āgneyau
kr̥ṣṇagrīvau
Pada: c
tvāṣṭrau
lomaśasaktʰau
Page: 182
Line : 1
Pada: d
śitipr̥ṣṭʰau
bārhaspatyau
Pada: e
dʰātre
pr̥ṣodaras
Pada: f
sauryo
balakṣaḥ
petvaḥ
//
Anuvaka: 3
Line : 3
Pada: a
agnaye
'nīkavate
rohitāñjir
anaḍvān
Pada: b
adʰorāmau
sāvitrau
Pada: c
pauṣṇau
rajatanābʰī
Line : 4
Pada: d
vaiśvadevau
piśaṅgau
tūparau
Pada: e
mārutaḥ
kalmāṣas
\
Pada: f
āgneyaḥ
kr̥ṣṇo
'jas
Line : 5
Pada: g
sārasvatī
meṣī
Pada: h
vāruṇaḥ
kr̥ṣṇa
ekaśitipāt
petvaḥ
//
Line : 6
Pada: i
iti
petvānuvacanam
aṣṭamam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.