TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 49
Sthanaka: 9
Anuvaka: 1
Line : 7
Pada: a
rohito
dʰūmralohitaḥ
karkandʰurohitas
te
prājāpatyās
\
Pada: b
babʰrur
aruṇababʰruś
śukababʰrus
te
raudrās
\
Line : 8
Pada: c
śyetaś
śyetākṣaś
śyetagrīvas
te
pitr̥devatyās
Pada: d
tisraḥ
kr̥ṣṇā
vaśā
vāruṇyas
Line : 9
Pada: e
tisraś
śvetā
vaśās
sauryas
\
Pada: f
maitrābārhaspatyā
dʰūmralalāmās
tūparāḥ
//
Anuvaka: 2
Line : 11
Pada: a
pr̥śnis
tiraścīnapr̥śnir
ūrdʰvapr̥śnis
te
mārutāḥ
Pada: b
pʰalgur
lohitorṇī
balakṣī
*
tās
sārasvatyaḥ
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 156:
balakṣīs
Line : 12
Pada: c
pr̥ṣatī
kṣudrapr̥ṣatī
stʰūlapr̥ṣatī
tā
vaiśvadevyas
Pada: d
tisraś
śyāmā
vaśāḥ
pauṣṇyas
Line : 13
Pada: e
tisro
rohiṇyo
vaśā
maitryas
\
Pada: f
aindrābārhaspatyā
aruṇalalāmās
tūparāḥ
//
Anuvaka: 3
Line : 15
Pada: a
śitibāhur
anyataśśitibāhus
samantaśitibāhus
ta
aindravāyavās
\
Pada: b
śitirandʰro
'nyataśśitirandʰras
samantaśitirandʰras
te
maitrāvaruṇās
\
Page: 183
Line : 1
Pada: c
śuddʰavālas
sarvaśuddʰavālo
maṇivālas
ta
āśvinās
Line : 2
Pada: d
tisraś
śilpā
vaśā
vaiśvadevyas
Line : 3
Pada: e
tisraś
śyenīḥ
parameṣṭʰine
Pada: f
saumāpauṣṇāś
śyāmalalāmās
tūparāḥ
//
Anuvaka: 4
Line : 4
Pada: a
unnata
r̥ṣabʰo
vāmanas
ta
aindrāvaruṇās
\
Pada: b
śitikakuc
cʰitipr̥ṣṭʰaś
śitibʰasat
ta
aindrābārhaspatyās
\
Line : 5
Pada: c
śitipāc
cʰityoṣṭʰaś
śitibʰrūs
ta
aindrāvaiṣṇavās
Line : 6
Pada: d
tisras
sidʰmā
vaśā
vaiśvakarmaṇyas
Pada: e
tisro
dʰātre
pr̥ṣodarāḥ
pauṣṇāś
śyetalalāmās
tūparāḥ
//
Anuvaka: 5
Line : 8
Pada: a
karṇās
trayo
yāmās
Pada: b
saumyās
trayaś
śitiṅgās
\
Pada: c
agnaye
yaviṣṭʰāya
trayo
nakulās
Line : 9
Pada: d
tisro
rohiṇyas
triyavyas
tā
vasūnām
\
Pada: e
tisro
'ruṇā
dityauhyas
tā
rudrāṇām
\
Line : 10
Pada: f
saumendrā
babʰrulalāmās
tūparāḥ
//
Anuvaka: 6
Line : 11
Pada: a
śuṇṭʰās
trayo
vaiṣṇavās
\
Pada: b
adʰīlodʰakarṇās
trayo
viṣṇava
urukramāya
Pada: c
lapsudinas
trayo
viṣṇava
urugāyāya
Line : 12
Pada: d
pañcāvyas
tisra
ādityānām
\
Pada: e
trivatsās
tisro
'ṅgirasām
Line : 13
Pada: f
āgnendrāḥ
kr̥ṣṇalalāmās
tūparāḥ
//
Anuvaka: 7
Line : 14
Pada: a
indrāya
rājñe
trayaś
śitipr̥ṣṭʰās
\
Pada: b
indrāyādʰirājāya
trayaś
śitikakudas
\
Line : 15
Pada: c
indrāya
svarāje
trayaś
śitibʰasadas
Pada: d
tisras
turyauhyas
sādʰyānām
\
Pada: e
tisraḥ
paṣṭʰauhyo
viśveṣāṃ
devānām
Line : 16
Pada: f
aindrāvaiṣṇavā
gauralalāmās
tūparāḥ
//
Anuvaka: 8
Line : 17
Pada: a
adityai
trayo
rohitaitās
\
Pada: b
indrāṇyai
trayaḥ
kr̥ṣṇaitāḥ
Pada: c
kuhvai
trayo
'ruṇaitās
Line : 18
Pada: d
tisro
dʰenavo
rākāyai
Pada: e
trayo
'naḍvāhas
sinīvālyai
\
Pada: f
āgnāvaiṣṇavā
rohitalalāmās
tūparāḥ
//
Anuvaka: 9
Line : 20
Pada: a
saumyās
trayaḥ
piśaṅgās
Pada: b
somāya
rājñe
trayas
sāraṅgāḥ
Pada: c
pārjanyā
nabʰorūpās
Page: 184
Line : 1
Pada: d
tisro
'jā
malhā
indrāṇyai
Pada: e
tisro
meṣya
ādityās
\
Pada: f
dyāvāpr̥tʰivyā
mālaṅgās
tūparāḥ
//
Anuvaka: 10
Line : 3
Pada: a
vāruṇās
trayaḥ
kr̥ṣṇalalāmās
\
Pada: b
varuṇāya
rājñe
trayo
lohitalalāmās
\
Line : 4
Pada: c
varuṇāya
riśādase
trayo
'ruṇalalāmās
\
Pada: d
śilpās
trayo
vaiśvadevās
Pada: e
trayaḥ
pr̥śnayas
sarvadevatyās
\
Line : 5
Pada: f
aindrāsaurāś
śyāmalalāmās
tūparāḥ
//
Line : 6
Pada: g
iti
rohitānuvacanaṃ
navamam
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.