TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 49
Previous part

Sthanaka: 9  
Anuvaka: 1  
Line : 7  Pada: a     rohito dʰūmralohitaḥ karkandʰurohitas te prājāpatyās \

Pada: b     
babʰrur aruṇababʰruś śukababʰrus te raudrās \

Line : 8  Pada: c     
śyetaś śyetākṣaś śyetagrīvas te pitr̥devatyās

Pada: d     
tisraḥ kr̥ṣṇā vaśā vāruṇyas

Line : 9  Pada: e     
tisraś śvetā vaśās sauryas \

Pada: f     
maitrābārhaspatyā dʰūmralalāmās tūparāḥ //


Anuvaka: 2  
Line : 11  Pada: a     
pr̥śnis tiraścīnapr̥śnir ūrdʰvapr̥śnis te mārutāḥ

Pada: b     
pʰalgur lohitorṇī balakṣī * tās sārasvatyaḥ
      
FN Mittwede, Textkritische Bemerkungen, p. 156: balakṣīs

Line : 12  Pada: c     
pr̥ṣatī kṣudrapr̥ṣatī stʰūlapr̥ṣatī vaiśvadevyas

Pada: d     
tisraś śyāmā vaśāḥ pauṣṇyas

Line : 13  Pada: e     
tisro rohiṇyo vaśā maitryas \

Pada: f     
aindrābārhaspatyā aruṇalalāmās tūparāḥ //


Anuvaka: 3  
Line : 15  Pada: a     
śitibāhur anyataśśitibāhus samantaśitibāhus ta aindravāyavās \

Pada: b     
śitirandʰro 'nyataśśitirandʰras samantaśitirandʰras te maitrāvaruṇās \

Page: 183  
Line : 1  Pada: c     
śuddʰavālas sarvaśuddʰavālo maṇivālas ta āśvinās

Line : 2  Pada: d     
tisraś śilpā vaśā vaiśvadevyas

Line : 3  Pada: e     
tisraś śyenīḥ parameṣṭʰine

Pada: f     
saumāpauṣṇāś śyāmalalāmās tūparāḥ //


Anuvaka: 4  
Line : 4  Pada: a     
unnata r̥ṣabʰo vāmanas ta aindrāvaruṇās \

Pada: b     
śitikakuc cʰitipr̥ṣṭʰaś śitibʰasat ta aindrābārhaspatyās \

Line : 5  Pada: c     
śitipāc cʰityoṣṭʰaś śitibʰrūs ta aindrāvaiṣṇavās

Line : 6  Pada: d     
tisras sidʰmā vaśā vaiśvakarmaṇyas

Pada: e     
tisro dʰātre pr̥ṣodarāḥ pauṣṇāś śyetalalāmās tūparāḥ //



Anuvaka: 5  
Line : 8  Pada: a     
karṇās trayo yāmās

Pada: b     
saumyās trayaś śitiṅgās \

Pada: c     
agnaye yaviṣṭʰāya trayo nakulās

Line : 9  Pada: d     
tisro rohiṇyas triyavyas vasūnām \

Pada: e     
tisro 'ruṇā dityauhyas rudrāṇām \

Line : 10  Pada: f     
saumendrā babʰrulalāmās tūparāḥ //


Anuvaka: 6  
Line : 11  Pada: a     
śuṇṭʰās trayo vaiṣṇavās \

Pada: b     
adʰīlodʰakarṇās trayo viṣṇava urukramāya

Pada: c     
lapsudinas trayo viṣṇava urugāyāya

Line : 12  Pada: d     
pañcāvyas tisra ādityānām \

Pada: e     
trivatsās tisro 'ṅgirasām

Line : 13  Pada: f     
āgnendrāḥ kr̥ṣṇalalāmās tūparāḥ //



Anuvaka: 7  
Line : 14  Pada: a     
indrāya rājñe trayaś śitipr̥ṣṭʰās \

Pada: b     
indrāyādʰirājāya trayaś śitikakudas \

Line : 15  Pada: c     
indrāya svarāje trayaś śitibʰasadas

Pada: d     
tisras turyauhyas sādʰyānām \

Pada: e     
tisraḥ paṣṭʰauhyo viśveṣāṃ devānām

Line : 16  Pada: f     
aindrāvaiṣṇavā gauralalāmās tūparāḥ //


Anuvaka: 8  
Line : 17  Pada: a     
adityai trayo rohitaitās \

Pada: b     
indrāṇyai trayaḥ kr̥ṣṇaitāḥ

Pada: c     
kuhvai trayo 'ruṇaitās

Line : 18  Pada: d     
tisro dʰenavo rākāyai

Pada: e     
trayo 'naḍvāhas sinīvālyai \

Pada: f     
āgnāvaiṣṇavā rohitalalāmās tūparāḥ //



Anuvaka: 9  
Line : 20  Pada: a     
saumyās trayaḥ piśaṅgās

Pada: b     
somāya rājñe trayas sāraṅgāḥ

Pada: c     
pārjanyā nabʰorūpās

Page: 184  
Line : 1  Pada: d     
tisro 'jā malhā indrāṇyai

Pada: e     
tisro meṣya ādityās \

Pada: f     
dyāvāpr̥tʰivyā mālaṅgās tūparāḥ //


Anuvaka: 10  
Line : 3  Pada: a     
vāruṇās trayaḥ kr̥ṣṇalalāmās \

Pada: b     
varuṇāya rājñe trayo lohitalalāmās \

Line : 4  Pada: c     
varuṇāya riśādase trayo 'ruṇalalāmās \

Pada: d     
śilpās trayo vaiśvadevās

Pada: e     
trayaḥ pr̥śnayas sarvadevatyās \

Line : 5  Pada: f     
aindrāsaurāś śyāmalalāmās tūparāḥ //


Line : 6  Pada: g     
iti rohitānuvacanaṃ navamam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.