TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 7
Previous part

Chapter: 7 
Paragraph: 1 
Verse: 1 
Sentence: 1    pākayajñáṃ vā́ ánv ā́hitāgneḥ paśáva úpa tiṣṭʰanta íḍā kʰálu vái pākayajñáḥ
Sentence: 2    
sáiṣā́ntarā́ prayājānūyājā́n yájamānasya loké 'vahitā / tā́m āhriyámāṇām abʰí mantrayeta
Sentence: 3    
súrūpavarṣavarṇa éhī́ti paśávo vā́ íḍā paśū́n evópa hvayate / yajñáṃ vái devā́ aduhran yajñó 'surāṁ aduhat
Sentence: 4    
'surā yajñádugdʰāḥ párābʰavan vái yajñásya dóhaṃ vidvā́n //

Verse: 2 
Sentence: 1    
yájaté 'py anyáṃ yájamānaṃ duhe / sā́ me satyā́śī́r asyá yajñásya bʰūyād íty āhaiṣá vái yajñásya dóhas
Sentence: 2    
ténaiváinaṃ duhe / práttā vái gáur duhe práttéḍā yájamānāya duha eté vā́ íḍāyai stánā íḍópahūtéti vāyúr vatsó / yárhi hótéḍām upahvyáyeta tárhi yájamāno hótāram ī́kṣamāṇo vāyúm mánasā dʰyāyet //

Verse: 3 
Sentence: 1    
mātré vatsám upā́vasr̥jati / sárveṇa vái yajñéna devā́ḥ suvargáṃ lokám
Sentence: 2    
pākayajñéna mánur aśrāmyat séḍā mánum upā́vartata tā́ṃ devāsurā́ vy àhvayanta pratī́cīṃ devā́ḥ párācīṃ ásurāḥ sā́ devā́n upāvartata paśávo vái tád devā́n avr̥ṇata paśávó 'surān ajahur / yáṃ kāmáyetāpaśúḥ syād íti párācīṃ tásyéḍām úpa hvayetāpaśúr evá bʰavanti
Sentence: 3    
yám //

Verse: 4 
Sentence: 1    
kāmáyeta paśumā́nt syād íti pratī́cīm tásyéḍām úpa hvayeta paśumā́n evá bʰavati / brahmavādíno vadanti
Sentence: 2    
tvā́ íḍāṃ úpa hvayeta íḍāṃ upahū́yātmā́nam íḍāyām upahváyetéti / sā́ naḥ priyā́ suprátūrtir magʰónī́ty āhéḍām evópahū́yātmā́nam iḍāyām úpa hvayate / vyàstam iva vā́ etád yajñásya yád íḍā sāmí prāśnánti //

Verse: 5 
Sentence: 1    
sāmí mārjayanta etát práti vā́ ásurāṇāṃ yajñó vy àcʰidyata
Sentence: 2    
bráhmaṇā devā́ḥ sám adadʰur / bŕ̥haspátis tanutām imáṃ na íty āha bráhma vái devā́nām bŕ̥haspátir bráhmaṇaivá yajñáṁ sáṃ dadʰāti / vícʰinnaṃ yajñáṁ sám imáṃ dadʰātv íty āha
Sentence: 3    
sáṃtatyai / víśve devā́ ihá mādayantām íty āha saṃtátyaivá yajñáṃ devébʰyó 'nu diśati / yā́ṃ vái //

Verse: 6 
Sentence: 1    
yajñé dákṣiṇāṃ dádāti tā́m asya paśávó 'nu sáṃ krāmanti
Sentence: 2    
eṣá ījānò 'paśúr bʰā́vuko yájamānena kʰálu vái tát kāryàm íty āhur yátʰā devatrā́ dattáṃ kurvītā́tmán paśū́n ramáyetéti / brádʰna pínvasvéty āha
Sentence: 3    
yajñó vái bradʰnó yajñám evá tán mahayaty átʰo devatráivá dattáṃ kuruta ātmán paśū́n ramayate / dádato me mā́ kṣāyī́ty āhā́kṣitim evópaiti / kurvató me mópa dasad íty āha
Sentence: 4    
bʰūmā́nam evópaiti //

Paragraph: 2 
Verse: 1 
Sentence: 1    
sáṁśravā ha sauvarcanasás túmiṃjam áupoditim uvāca
Sentence: 2    
yát sattríṇāṁ hótābʰūḥ kā́m íḍām úpāhvatʰā íti
Sentence: 3    
tā́m úpāhva íti hovāca yā́ prāṇéna devā́n dadʰā́ra vyānéna manuṣyā̀n apānéna pitŕ̥̄n íti
Sentence: 4    
cʰinátti sā́ cʰinattī́3 íti
Sentence: 5    
cʰináttī́ti hovāca
Sentence: 6    
śárīraṃ vā́ asyai tád upāhvatʰā íti hovāca
Sentence: 7    
gáur vái //

Verse: 2 
Sentence: 1    
asyai śárīram \
Sentence: 2    
gā́ṃ vā́vá táu tát páry avadatām \
Sentence: 3    
yā́ yajñé dīyáte sā́ prāṇéna devā́n dādʰāra yáyā manuṣyā̀ jī́vanti sā́ vyānéna manuṣyā̀n yā́m pitŕ̥bʰyo gʰnánti sā́pānéna pitŕ̥̄n
Sentence: 4    
eváṃ véda paśumā́n bʰavati \
Sentence: 5    
átʰa vái tā́m úpāhva íti hovāca yā́ prajā́ḥ prabʰávantīḥ práty ābʰávatī́ti \
Sentence: 6    
ánnaṃ vā́ asyai tát //

Verse: 3 
Sentence: 1    
úpāhvatʰā íti hovāca \
Sentence: 2    
óṣadʰayo vā́ asyā ánnam
Sentence: 3    
óṣadʰayo vái prajā́ḥ prabʰávantīḥ práty ā́ bʰavanti
Sentence: 4    
eváṃ védānnādó bʰavati \
Sentence: 5    
átʰa vái tā́m úpāhva íti hovāca yā́ prajā́ḥ parābʰávantīr anugr̥hṇā́ti práty ābʰávantīr gr̥hṇā́tī́ti
Sentence: 6    
pratiṣṭʰā́ṃ vā́ asyai tád úpāhvatʰā íti hovāca \
Sentence: 7    
iyáṃ vā́ asyai pratiṣṭʰā́ //

Verse: 4 
Sentence: 1    
iyáṃ vái prajā́ḥ parābʰávantīr ánu gr̥hṇāti práty ābʰávantīr gr̥hṇāti
Sentence: 2    
eváṃ véda práty evá tiṣṭʰati \
Sentence: 3    
átʰa vái tā́m úpāhva íti hovāca yásyai nikrámaṇe gʰr̥tám prajā́ḥ saṃjī́vantīḥ píbantī́ti
Sentence: 4    
cʰinátti sā́ cʰinattī́3 íti
Sentence: 5    
cʰinattī́ti hovāca prá janayatī́ti \
Sentence: 6    
eṣá vā́ íḍām úpāhvatʰā íti hovāca
Sentence: 7    
vŕ̥ṣṭir vā́ íḍā
Sentence: 8    
vŕ̥ṣṭyai vái nikrámaṇe gʰr̥tám prajā́ḥ saṃjī́vantīḥ pibanti
Sentence: 9    
eváṃ véda práivá jāyate 'nnādó bʰavati //

Paragraph: 3 
Verse: 1 
Sentence: 1    
paró'kṣaṃ vā́ anyé devā́ ijyánte pratyákṣam anyé
Sentence: 2    
yád yájate evá devā́ḥ paró'kṣam ijyánte tā́n evá tád yajati
Sentence: 3    
yád anvāhāryàm āháraty eté vái devā́ḥ pratyákṣaṃ yád brāhmaṇā́s tā́n evá téna prīṇāti \
Sentence: 4    
átʰo dákṣiṇaivā́syaiṣā́ \
Sentence: 5    
átʰo yajñásyaivá cʰidrám ápi dadʰāti
Sentence: 6    
yád vái yajñásya krūráṃ yád víliṣṭaṃ tád anvāhāryèṇa //

Verse: 2 
Sentence: 1    
anvā́harati
Sentence: 2    
tád anvāhāryàsyānvāhāryatvám \
Sentence: 3    
devadūtā́ vā́ eté yád r̥tvíjas \
Sentence: 4    
yád anvāhāryàm āhárati devadūtā́n evá prīṇāti
Sentence: 5    
prajā́patir devébʰyo yajñā́n vyā́diśat
Sentence: 6    
riricānò 'manyata
Sentence: 7    
etám anvāhāryàm ábʰaktam apaśyat
Sentence: 8    
tám ātmánn adʰatta
Sentence: 9    
vā́ eṣá prājāpatyó yád anvāhāryàs \
Sentence: 10    
yásyaivaṃvidúṣo 'nvāhāryà āhriyáte sākṣā́d evá prajā́patim r̥dʰnoti \
Sentence: 11    
áparimito nirúpyas \
Sentence: 12    
áparimitaḥ prajā́patis \
Sentence: 13    
prajā́pateḥ //

Verse: 3 
Sentence: 1    
ā́ptyai
Sentence: 2    
devā́ vái yád yajñé 'kurvata tád ásurā akruvata
Sentence: 3    
devā́ etám prājāpatyám anvāhāryàm apaśyan
Sentence: 4    
tám anvā́haranta
Sentence: 5    
táto devā́ ábʰavan párāsurā́s \
Sentence: 6    
yásyaiváṃ viduṣo 'nvāhāryà āhriyáte bʰávaty ātmánā párāsya bʰrā́tr̥vyo bʰavati
Sentence: 7    
yajñéna vā́ iṣṭī́ pakvéna pūrtī́
Sentence: 8    
yásyaiváṃ vidúṣo 'nvāhāryà āhriyáte tv èvéṣṭāpūrtī́
Sentence: 9    
prajā́pater bʰāgò 'si //

Verse: 4 
Sentence: 1    
íty āha
Sentence: 2    
prajā́patim evá bʰāgadʰéyena sám ardʰayati \
Sentence: 3    
ū́rjasvān páyasvān íty āha \
Sentence: 4    
ū́rjam evā́smin páyo dadʰāti
Sentence: 5    
prāṇāpānáu me pāhi samānavyānáu me pāhī́ty āha \
Sentence: 6    
āśíṣam eváitā́m ā́ śāste \
Sentence: 7    
ákṣito 'sy ákṣityai tvā mā́ me kṣeṣṭʰā amútrāmúṣmim̐ loká íty āha
Sentence: 8    
kṣī́yate vā́ amúṣmim̐ loké 'nnam
Sentence: 9    
itáḥpradānaṁ hy àmuṣmim̐ loké prajā upajī́vanti
Sentence: 10    
yád evám abʰimr̥śáty ákṣitim eváinad gamayati nā́syāmúṣmim̐ loké 'nnaṃ kṣīyate //

Paragraph: 4 
Verse: 1 
Sentence: 1    
barhíṣo 'háṃ devayajyáyā prajā́vān bʰūyāsam íty āha
Sentence: 2    
barhíṣā vái prajā́patiḥ prajā́ asr̥jata
Sentence: 3    
ténaivá prajā́ḥ sr̥jate
Sentence: 4    
nárāśáṁsasyāháṃ devayajyáyā paśumā́n bʰūyāsam íty āha
Sentence: 5    
nárāśáṁsena vái prajā́patiḥ paśū́n asr̥jata
Sentence: 6    
ténaivá paśū́nt sr̥jate \
Sentence: 7    
agnéḥ sviṣṭakŕ̥to 'háṃ devayajyáyā́yuṣmān yajñéna pratiṣṭʰā́ṃ gameyam íty āha \
Sentence: 8    
ā́yur evā́tmán dʰatte práti yajñéna tiṣṭʰati
Sentence: 9    
darśapūrṇamāsáyoḥ //

Verse: 2 
Sentence: 1    
vái devā́ újjitim ánū́d ajayan darśapūrṇamāsā́bʰyām ásurān ápānudanta \
Sentence: 2    
anér ahám újjitim ánū́j jeṣam íty āha
Sentence: 3    
darśapūrṇamāsáyor evá devátānāṃ yájamāna újjitim ánū́j jayati darśapūrṇamāsā́bʰyām bʰrā́tr̥vyān ápa nudate
Sentence: 4    
vā́javatībʰyāṃ vy ū̀hati \
Sentence: 5    
ánnaṃ vái vā́jas \
Sentence: 6    
ánnam evā́va runddʰe
Sentence: 7    
dvā́bʰyām prátiṣṭʰityai
Sentence: 8    
vái yajñásya dváu dóhau vidvā́n yájata ubʰayátaḥ //

Verse: 3 
Sentence: 1    
evá yajñáṃ duhe purástā ccopáriṣṭāc cáiṣá vā́ anyó yajñásya dóha íḍāyām anyás \
Sentence: 2    
yárhi hótā yájamānasya nā́ma gr̥hṇīyā́t tárhi brūyāt \
Sentence: 3    
émā́ agmann āśíṣo dóhakāmā íti
Sentence: 4    
sáṁstutā evá devátā duhe \
Sentence: 5    
átʰo ubʰayáta evá yajñáṃ duhe purástāc copáriṣṭʰāc ca
Sentence: 6    
róhitena tvāgnír devátāṃ gamayatv íty āha \
Sentence: 7    
eté vái devāśvā́ḥ //

Verse: 4 
Sentence: 1    
yájamānaḥprastarás \
Sentence: 2    
yád etáiḥ prastarám prahárati devāśváir evá yájamānaṁ suvargáṃ lokáṃ gamayati
Sentence: 3    
te muñcāmi raśanā́ raśmī́n íty āha \
Sentence: 4    
eṣá vā́ agnér vimokás
Sentence: 5    
ténaiváinaṃ muñcati
Sentence: 6    
víṣṇoḥ śamyór aháṃ devayajyáyā yajñéna pratiṣṭʰā́ṃ gameyam íty āha
Sentence: 7    
yajñó vái víṣṇur yajñá evā́ntaráḥ práti tiṣṭʰati
Sentence: 8    
sómasyāháṃ devayajyáyā surétāḥ //

Verse: 5 
Sentence: 1    
réto dʰiṣīyéty āha
Sentence: 2    
sómo vái retodʰā́s ténaivá réta ātmán dʰatte
Sentence: 3    
tváṣṭur aháṃ devayajyáyā paśūnā́ṁ rūpám puṣeyam íty āha
Sentence: 4    
tváṣṭā vái paśūnā́m mitʰunā́nāṁ rūpakŕ̥t
Sentence: 5    
ténaivá paśūnā́ṁ rūpám ātmán dʰatte
Sentence: 6    
devā́nām pátnīr agnír gr̥hápatir yajñásya mitʰunáṃ táyor aháṃ devayajyáyā mitʰunéna prá bʰūyāsam íty āha \
Sentence: 7    
etásmād vái mitʰunā́t prajā́patir mitʰunéna //

Verse: 6 
Sentence: 1    
prā́jāyata
Sentence: 2    
tásaṃd evá yájamāno mitʰunéna prá jāyate
Sentence: 3    
vedò 'si víttir asi vidéyéty āha
Sentence: 4    
vedéna vái devā́ ásurāṇāṃ vittáṃ védyam avindanta
Sentence: 5    
tád vedásya vedatvám \
Sentence: 6    
yádyad bʰrā́tr̥vyasyābʰidʰyā́yet tásya nā́ma gr̥hṇīyāt
Sentence: 7    
tád evā́sya sárvaṃ vr̥ṅkte
Sentence: 8    
gʰr̥távantaṃ kulāyínaṁ rāyás póṣaṁ sahasríṇaṃ vedó dadātu vājínam íty āha
Sentence: 9    
prá sahásram paśū́n āpnoti \
Sentence: 10    
ā́sya prajā́yāṃ vājī́ jāyate eváṃ véda //

Paragraph: 5 
Verse: 1 
Sentence: 1    
dʰruvā́ṃ vái rícyamānāṃ yajñó 'nu ricyate yajñáṃ yájamāno yájamānam prajā́s \
Sentence: 2    
dʰruvā́m āpyā́yamānāṃ yajñó 'nv ā́ pyāyate yajñáṃ yájamāno yájamānam prajā́s \
Sentence: 3    
ā́ pyāyatāṃ dʰruvā́ gʰr̥ténéty āha
Sentence: 4    
dʰruvā́m evā́ pyāyayati
Sentence: 5    
tā́m āpyā́yamānāṃ yajñó 'nv ā́ pyāyate yajñáṃ yájamāno yájamānam prajā́ḥ
Sentence: 6    
prajā́pater vibʰā́n nā́ma lokás tásmiṁs tvā dadʰāmi sahá yájamānenéti //

Verse: 2 
Sentence: 1    
āha \
Sentence: 2    
ayáṃ vái prajā́pater vibʰā́n nā́ma lokás
Sentence: 3    
tásminn eváinaṃ dadʰāti sahá yájamānena
Sentence: 4    
rícyata iva vā́ etád yád yájate
Sentence: 5    
yád yajamānabʰāgám prāśnā́ty ātmā́nam evá prīṇāti \
Sentence: 6    
etā́vān vái yajñó yā́vān yajamānabʰāgás \
Sentence: 7    
yajñó yájamānas \
Sentence: 8    
yád yajamāna bʰāgám prāśnā́ti yajñá evá yajñám práti ṣṭʰāpayati \
Sentence: 9    
etád vái sūyávasaṁ sódakaṃ yád barhíś cā́paś ca \
Sentence: 10    
etát //

Verse: 3 
Sentence: 1    
yájamānasyāyátanaṃ yád védis \
Sentence: 2    
yád pūrṇapātrám antarvedí nináyati svá evā́yátane sūyávasaṁ sódakaṃ kurute
Sentence: 3    
sád asi sán me bʰūyā íty āha \
Sentence: 4    
ā́po vái yajñás \
Sentence: 5    
ā́po 'mŕ̥tam \
Sentence: 6    
yajñám evā́mŕ̥tam ātmán dʰatte
Sentence: 7    
sárvāṇi vái bʰūtā́ni vratám upayántam ánū́pa yanti
Sentence: 8    
prā́cyāṃ diśí devā́ r̥tvíjo mārjayantām íty āha \
Sentence: 9    
eṣá vái darśapūrṇamāsáyor avabʰr̥tʰáḥ //

Verse: 4 
Sentence: 1    
yā́ny eváinam bʰūtā́ni vratám upayántam anūpayánti táir evá sahā́vabʰr̥tʰám ávaiti
Sentence: 2    
víṣṇumukʰā vái devā́ś cʰándobʰir imā́m̐ lokā́n anapajayyám abʰy àjayan
Sentence: 3    
yád viṣṇukramā́n krámate víṣṇur evá bʰūtvā́ yájamānas \
Sentence: 4    
cʰándobʰir imā́m̐ lokā́n anapajayyám abʰí jayati
Sentence: 5    
víṣṇoḥ krámo 'sy abʰimātihéty āha
Sentence: 6    
gāyatrī́ vái pr̥tʰivī́ tráiṣṭubʰam antárikṣaṃ jā́gatī dyaur ā́nuṣṭubʰīr díśas \
Sentence: 7    
cʰándobʰir evémā́m̐ lokā́n yatʰāpūrvám abʰí jayati //

Paragraph: 6 
Verse: 1 
Sentence: 1    
áganma súvaḥ súvar aganméty āha súvargám evá lokám eti
Sentence: 2    
saṃdŕ̥śas te mā́ cʰitsi yát te tápas tásmai te mā́ vŕ̥kṣī́ty āha
Sentence: 3    
yatʰāyajúr eváitát
Sentence: 4    
subʰū́r asi śréṣṭʰo raśmīnā́m āyurdʰā́ asy ā́yur me dʰehī́ty āha \
Sentence: 5    
āśíṣam eváitā́m ā́ śāste prá vā́ eṣò 'smā́l lokā́c cyavate yáḥ //

Verse: 2 
Sentence: 1    
viṣṇukramā́n krámate suvargā́ya lokā́ya viṣṇukramā́ḥ kramyánte
Sentence: 2    
brahmavādíno vadanti
Sentence: 3    
tvái viṣṇukramā́n krameta imā́m̐ lokā́n bʰrā́tr̥vyasya saṃvídya púnar imáṃ lokam pratyavaróhed íti \
Sentence: 4    
eṣá vā́ asyá lokásya pratyavarohó yád āha \
Sentence: 5    
idám ahám amúm bʰrā́tr̥vyam ābʰyó digbʰyò 'syái divá íti \
Sentence: 6    
imā́n evá lokā́n bʰrā́tr̥vyasya saṃvídya púnar imáṃ lokám pratyávarohati
Sentence: 7    
sám //

Verse: 3 
Sentence: 1    
jyótiṣābʰūvam íty āha \
Sentence: 2    
asmínn evá loké práti tiṣṭʰati \
Sentence: 3    
aindrī́m āvŕ̥tam anvā́varta íty āha \
Sentence: 4    
asáu vā́ ādityá índras tásyaivā́vŕ̥tam ánu paryā́vartate
Sentence: 5    
dakṣiṇā́ paryā́vartate svám evá vīryàm ánu paryā́vartate tásmād dákṣinó 'rdʰa ātmáno vīryā̀vattaró 'tʰo ādityásyaivā́vŕ̥tam ánu paryā́vartate
Sentence: 6    
sám ahám prajáyā sám máyā prajéty āha \
Sentence: 7    
āśíṣam //

Verse: 4 
Sentence: 1    
eváitā́m ā́ śāste
Sentence: 2    
sámiddʰo agne me dīdihi sameddʰā́ te agne dīdyāsam íty āha
Sentence: 3    
yatʰāyajúr eváitát \
Sentence: 4    
vásumān yajñó vásīyān bʰūyāsam íty āha \
Sentence: 5    
āśíṣam eváitā́m ā́ śāste
Sentence: 6    
bahú vái gā́rhapatyasyā́nte miśrám iva caryata āgnipāvamānī́bʰyām gā́rhapatyam úpa tiṣṭʰate punā́ty evā́gním punītá ātmā́naṃ dvā́bʰyām prátiṣṭʰityai \
Sentence: 7    
ágne gr̥hapata íty āha //

Verse: 5 
Sentence: 1    
yatʰāyajúr eváitác cʰatáṁ hímā íty āha śatáṃ tvā hemantā́n indʰiṣīyéti vā́váitád āha
Sentence: 2    
putrásya nā́ma gr̥hṇāty annādám eváinaṃ karoti
Sentence: 3    
tā́m āśíṣam ā́ śāse tántave jyótiṣmatīm íti brūyād yásya putró 'jātaḥ syā́t tejasvy èvā́sya brahmavarcasī́ putró jāyate
Sentence: 4    
tā́m āśíṣam ā́ śāse 'múṣmai jyótiṣmatīm íti brūyād yásya putráḥ //

Verse: 6 
Sentence: 1    
jātáḥ syā́t téja evā́smin brahmavarcasáṃ dadʰāti
Sentence: 2    
vái yajñám prayújya vimuñcáty apratiṣṭʰānó vái bʰavati
Sentence: 3    
kás tvā yunakti tvā muñcatv íty āha prajā́patir vái káḥ prajā́patinaiváinaṃ yunákti prajā́patinā muñcati prátiṣṭʰityai \
Sentence: 4    
īśvaráṃ vái vratám ávisr̥ṣṭam pradáhó 'gne vratapate vratám acāriṣam íty āha vratám evá //

Verse: 7 
Sentence: 1    
sr̥jate śā́ntyā ápradāhāya
Sentence: 2    
párāṅ vā́vá yajñá eti vartate púnar vái yajñásya punarālambʰáṃ vidvā́n yájate tám abʰí vartate
Sentence: 3    
yajñó babʰūva ā́ babʰūvéty āhaiṣá vái yajñásya punarālambʰás ténaiváinam púnar ā́ labʰate \
Sentence: 4    
ánavaruddʰā vā́ etásya virā́ḍ ā́hitāgniḥ sánn asabʰáḥ paśávaḥ kʰálu vái brāhmaṇásya sabʰā́ \
Sentence: 5    
iṣṭvā́ prā́ṅ utkrámya brūyād gómāṁ agné 'vimā́ṁ aśvī́ yajñá íty áva sabʰā́ṁ runddʰe prá sahásram paśū́n āpnoty ā́sya prajā́yāṃ vājī́ jāyate //

Paragraph: 7 
Verse: 1 
Sentence: 1=a    
déva savitaḥ prá suva yajñám prá suva yajñápatim bʰágāya divyó gandʰarváḥ ketapū́ḥ ketáṃ naḥ punātu vā́cas pátir vā́cam adyá svadāti naḥ /
Sentence: 2=b    
índrasya vájro 'si vā́rtragʰnas tváyāyáṃ vr̥tráṃ vadʰyāt /
Sentence: 3=c    
vājásya prasavé mātáram mahī́m áditiṃ nā́ma vácasā karāmahe / yásyām idáṃ víśvam bʰúvanam āvivéśa tásyāṃ no deváḥ savitā́ dʰárma sāviṣat /
Sentence: 4=d    
apsú //

Verse: 2 
Sentence: 1    
antár amŕ̥tam apsú bʰeṣajám apā́m utá práśastiṣv áśvā bʰavatʰa vājinaḥ //
Sentence: 2=e    
vāyúr tvā mánur tvā gandʰarvā́ḥ saptáviṁśatiḥ / ágre áśvam āyuñjan asmiñ javám ā́dadʰuḥ //
Sentence: 3=f    
ápāṃ napād āśuheman ūrmíḥ kakúdmān prátūrtir vājasā́tamas ténāyaṃ vā́jaṁ set \
Sentence: 4=g    
víṣṇoḥ krámo 'si víṣṇoḥ krāntám asi víṣṇor víkrāntam asi \
Sentence: 5=h    
aṅkáu nyaṅkā́v abʰíto rátʰaṃ yáu dʰvāntáṃ vātāgrám ánu saṃcárantau / dūréhetir indriyā́vān patatrī́ no 'gnáyaḥ páprayaḥ pārayantu //

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
devásyāháṁ savitúḥ prasavé bŕ̥haspátinā vājajítā vā́jaṃ jeṣam \
Sentence: 2=b    
devásyāháṁ savitúḥ prasavé bŕ̥haspátinā vājajítā várṣiṣṭʰaṃ nā́kaṁ ruheyam
Sentence: 3=c    
índrāya vā́caṃ vadaténdraṃ vā́jaṃ jāpayaténdro vā́jam ajayit /
Sentence: 4=d    
áśvājani vājini vā́jeṣu vājinīvaty áśvānt samátsu vājaya /
Sentence: 5=e    
árvāsi sáptir asi vājy àsi
Sentence: 6=f    
vā́jino vā́jaṃ dʰāvata marútām prasavé jayata yójanā mimīdʰvam ádʰvana skabʰnīta //

Verse: 2 
Sentence: 1    
kā́ṣṭʰāṃ gacʰata
Sentence: 2=g    
vā́jevāje 'vata vājino no dʰáneṣu viprā amr̥tā r̥tajñāḥ / asyá mádʰvaḥ pibata mādáyadʰvaṃ tr̥ptā́ yāta patʰíbʰir devayā́naiḥ //
Sentence: 3=h    
no árvanto havanaśrúto hávaṃ víśve śr̥ṇvantu vājínaḥ /
Sentence: 4=i    
mitádravaḥ
Sentence: 5=i    
sahasrasā́ medʰásātā saniṣyávaḥ / mahó rántaṁ samitʰéṣu jabʰriré śáṃ no bʰavantu vājíno havéṣu
Sentence: 6=k    
devátātā mitádravaḥ svarkā́ḥ / jambʰáyantó 'hiṃ vŕ̥kaṁ rákṣāṁsi sánemy asmád yuyavan //

Verse: 3 
Sentence: 1    
ámīvāḥ //
Sentence: 2=l    
eṣá syá vājī́ kṣipaṇíṃ turaṇyati grīvā́yām baddʰó apikakṣá āsáni / krátuṃ dadʰikrā́ ánu saṃtávītvat patʰā́m áṅkāṁsy ánv āpánīpʰaṇat //
Sentence: 3=m    
utá smāsya drávatas turaṇyatáḥ parṇáṃ vér ánu vāti pragardʰínaḥ / śyenásyeva dʰrájato aṅkasám pári dadʰikrā́vṇaḥ sahórjā́ táritrataḥ //
Sentence: 4=n    
ā́ vā́jasya prasavó jagamyād ā́ dyā́vāpr̥tʰivī́ viśváśambʰū / ā́ gantām pitárā //

Verse: 4 
Sentence: 1    
mātárā cā́ sómo amr̥tatvā́ya gamyāt //
Sentence: 2=o    
vā́jino vājajito vā́jaṁ sariṣyánto vā́jaṃ jeṣyánto bŕ̥haspáter bʰāgám áva jigʰrata //
Sentence: 3=p    
vā́jino vājajito vā́jaṁ sasr̥vā́ṁso vā́jaṃ jigivā́ṁso bŕ̥haspáter bʰāgé mr̥ḍḍʰvam
Sentence: 4=q    
iyáṃ vaḥ sā́ satyā́ saṃdʰā́bʰūd yā́m índreṇa samádʰaddʰvam
Sentence: 5=r    
ájījipata vanaspataya índraṃ vā́jaṃ mucyadʰvam //

Paragraph: 9 
Verse: 1 
Sentence: 1=a    
kṣátrasyólbam asi kṣatrásya yónir asi
Sentence: 2=b    
jā́ya éhi súvo róhāva róhāva súvar aháṃ nāv ubʰáyoḥ súvo rokṣyāmi
Sentence: 3=c    
vā́jaś ca prasaváś cāpijáś ca krátuś ca súvaś ca mūrdʰā́ ca vyáśniyaś cāntyāyanáś cā́ntyaś ca bʰauvanáś ca bʰúvanaś cā́dʰipatiś ca /
Sentence: 4=d    
ā́yur yajñéna kalpatām prāṇó yajñéna kalpatām apānáḥ //

Verse: 2 
Sentence: 1    
yajñéna kalpatāṃ vyānó yajñéna kalpatāṃ cákṣur yajñéna kalpatāṁ śrótraṃ yajñéna kalpatām máno yajñéna kalpatāṃ vā́g yajñéna kalpatām ātmā́ yajñéna kalpatāṃ yajñó yajñéna kalpatām \
Sentence: 2=e    
súvar devā́ṁ aganmāmŕ̥tā abʰūma prajā́pateḥ prajā́ abʰūma
Sentence: 3=f    
sám ahám prajáyā sám máyā prajā́ sám aháṁ rāyás póṣeṇa sám máyā rāyás póṣas \
Sentence: 4=g    
ánnāya tvānnā́dyāya tvā vā́jāya tvā vājajityā́yai tvā \
Sentence: 5=h    
amŕ̥tam asi púṣṭir asi prajánanam asi //

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
vā́jasyemám prasaváḥ suṣuve ágre sómaṁ rā́jānam óṣadʰīṣv apsú / tā́ asmábʰyam mádʰumatīr bʰavantu vayáṁ rāṣṭré jāgriyāma puróhitāḥ //
Sentence: 2=b    
vā́jasyedám prasavá ā́ babʰūvemā́ ca víśvā bʰúvanāni sarvátaḥ / virā́jam páry eti prajānán prajám púṣṭiṃ vardʰáyamāno asmé //
Sentence: 3=c    
vā́jasyemā́m prasaváḥ śiśriye dívam imā́ ca víśvā bʰúvanāni samrā́ṭ / áditsantaṃ dāpayatu prajānán rayím //

Verse: 2 
Sentence: 1    
ca naḥ sárvavīrāṃ yacʰatu //
Sentence: 2=d    
ágne ácʰā vadehá naḥ práti naḥ sumánā bʰava / prá ṇo yacʰa bʰuvas pate dʰanadā́ asi nas tvám //
Sentence: 3=e    
prá ṇo yacʰatv aryamā́ prá bʰágaḥ prá bŕ̥haspátiḥ / prá devā́ḥ prótá sūnŕ̥tā prá vā́g devī́ dadātu naḥ //
Sentence: 4=f    
aryamánam bŕ̥haspátim índraṃ dā́nāya codaya / vā́caṃ víṣṇuṁ sárasvatīṁ savitā́ram //

Verse: 3 
Sentence: 1    
ca vājínam //
Sentence: 2=g    
sómaṁ rā́jānaṃ váruṇam agním anvā́rabʰāmahe / ādityā́n víṣṇuṁ sū́ryam brahmā́ṇaṃ ca bŕ̥haspátim /
Sentence: 3=h    
devásya tvā savitúḥ prasavé 'śvíṇor bāhúbʰyām pūṣṇó hástābʰyāṁ sárasvatyai vācó yantúr yantréṇāgnés tvā sā́mrājyenābʰí ṣiñcāmī́ndrasya bŕ̥haspátes tvā sā́mrājyeṇābʰí ṣiñcāmi //

Paragraph: 11 
Verse: 1 
Sentence: 1    
agnír ékākṣareṇa vā́cam úd ajayat \
Sentence: 2    
aśvínau dvyàkṣareṇa prāṇāpānáv úd ajayatām \
Sentence: 3    
víṣṇus tryàkṣareṇa trī́n lokā́n úd ajayat
Sentence: 4    
sómaś cáturakṣareṇa cátuṣpadaḥ paśū́n úd ajayat
Sentence: 5    
pūṣā́ páñcákṣareṇa paṅktím úd ajayat \
Sentence: 6    
dʰātā́ ṣáḍakṣareṇa ṣáḍ r̥tū́n úd ajayat \
Sentence: 7    
marútaḥ saptā́kṣareṇa saptápadāṁ śákvarīm úd ajayan
Sentence: 8    
bŕ̥haspátir aṣṭā́kṣareṇa gāyatŕ̥m úd ajayat \
Sentence: 9    
mitró návākṣareṇa trivŕ̥taṁ stomam úd ajayat //

Verse: 2 
Sentence: 1    
váruṇo dáśākṣareṇa virā́jam úd ajayat \
Sentence: 2    
índra ékādaśākṣareṇa triṣṭúbʰam úd ajayat \
Sentence: 3    
víśve devā́ dvā́daśākṣareṇa jágatīm úd ajayan
Sentence: 4    
vásavas tráyodaśākṣareṇa trayodaśáṁ stómam úd ajayan \
Sentence: 5    
rudrā́ś cáturdaśākṣareṇa caturdaśáṁ stómam úd ajayan \
Sentence: 6    
ādityā́ḥ páñcadaśākṣareṇa pañcadaśáṁ stómam úd ajayat
Sentence: 7    
prajā́patiḥ saptádaśākṣareṇa saptadaśáṁ stómam úd ajayat //

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
upayāmágr̥hīto 'si nr̥ṣádaṃ tvā druṣádam bʰuvanasádam índrāya júṣṭaṃ gr̥hṇāmy eṣá te yónir índrāya tvā \
Sentence: 2=b    
upayāmágr̥hīto 'si apsuṣádaṃ tvā gʰr̥tasádam vyomasádam índrāya júṣṭaṃ gr̥hṇāmy eṣá te yónir índrāya tvā \
Sentence: 3=c    
upayāmágr̥hīto 'si pr̥tʰiviṣádaṃ tvāntarikṣasádam nākasádam índrāya júṣṭaṃ gr̥hṇāmy eṣá te yónir índrāya tvā
Sentence: 4=d    
gráhāḥ pañcajanī́nā yéṣāṃ tisráḥ paramajā́ḥ / dáivyaḥ kośaḥ //

Verse: 2 
Sentence: 1    
sámubjitaḥ / téṣāṃ víśipriyāṇām íṣam ū́rjaṁ sám agrabʰīm eṣá te yónir índrāya tvā /
Sentence: 2=e    
apā́ṁ rásam údvayasaṁ sū́ryaraśmiṁ samā́bʰr̥tam / apā́ṁ rásasya rásas táṃ vo gr̥hṇāmy uttamám eṣá te yónir índrāya tvā \
Sentence: 3=f    
ayā́ viṣṭʰā́ janáyan kárvarāṇi gʰŕ̥ṇir urúr várāya gātúḥ / práty úd aid dʰarúṇo mádʰvo ágraṁ svā́yāṃ yát tanúvāṃ tanū́m áirayata /
Sentence: 4=g    
upayāmágr̥hīto 'si prajā́pataye tvā júṣṭaṃ gr̥hṇāmy eṣá te yóniḥ prajā́pataye tvā //

Paragraph: 13 
Verse: 1 
Sentence: 1=a    
ánv áha mā́sā ánv íd vánāny ánv óṣadʰīr ánu párvatāsaḥ / ánv índraṁ ródasī vāvaśāné ánv ā́po ājihata jā́yamānam //
Sentence: 2=b    
ánu te dāyi mahá indriyā́ya satrā́ te víśvam ánu vr̥trahátye / ánu kṣatrám ánu sáho yajatréndra devébʰir ánu te nr̥ṣáhye /
Sentence: 3=c    
indrāṇī́m āsú nā́riṣu supátnīm ahám aśravam / hy àsyā aparáṃ caná jarásā //

Verse: 2 
Sentence: 1    
márate pátiḥ //
Sentence: 2=d    
nā́hám indrāṇi rāraṇa sákʰyur vr̥ṣā́kaper r̥té / yásyedám ápyaṁ havíḥ priyáṃ devéṣu gácʰati //
Sentence: 3=e    
jātá evá pratʰamó mánasvān devó devā́n krátunā paryábʰūṣat / yásya śúṣmād ródasī ábʰyasetām nr̥mṇásya mahnā́ janāsa índraḥ //
Sentence: 4=f    
ā́ te mahá indroty ùgra sámanyavo yát samáranta sénāḥ / pátāti divyún náryasya bāhuvór mā́ te //

Verse: 3 
Sentence: 1    
máno viṣvadríyag cārīt //
Sentence: 2=g    
mā́ no mardʰīr ā́ bʰarā daddʰí tán naḥ prá dāśúṣe dā́tave bʰū́ri yát te / návye deṣṇé śasté asmín ta uktʰé prá bravāma vayám indra stuvántaḥ //
Sentence: 3=h    
ā́ tū́ bʰara mā́kir etát pári ṣṭʰād vidmā́ tvā vásupatiṃ vásūnām / índra yát te mā́hinaṃ dáttram ásty asmábʰyaṃ tád dʰaryaśva //

Verse: 4 
Sentence: 1    
prá yandʰi //
Sentence: 2=i    
pradātā́raṁ havāmaha índram ā́ havíṣā vayám / ubʰā́ hástā vásunā pr̥ṇásvā́ prá yacʰa dákṣiṇād ótá savyā́t //
Sentence: 3=k    
pradātā́ vajrī́ vr̥ṣabʰás turāṣā́ṭ cʰuṣmī́ rā́jā vr̥trahā́ somapā́vā / asmín yajñé barhíṣy ā́ niṣádyā́tʰā bʰava yájamānāya śáṃ yóḥ //
Sentence: 4=l    
índraḥ sutrā́mā svávāṁ ávobʰiḥh sumr̥ḍīkó bʰavatu viśvávedāḥ / bā́dʰatāṃ dvéṣo ábʰayaṃ kr̥ṇotu suvī́ryasya //

Verse: 5 
Sentence: 1    
pátayaḥ syāma //
Sentence: 2=m    
tásya vayáṁ sumatáu yajñíyasyā́pi bʰadré saumanasé syāma / sutrā́mā svávāṁ índro asmé ārā́c cid dvéṣaḥ sanutár yuyotu //
Sentence: 3=n    
revátīr naḥ sadʰamā́da índre santu tuvívājāḥ / kṣumánto yā́bʰir mádema //
Sentence: 4=o    
pró ṣv àsmai puroratʰám índrāya śūṣám arcata / abʰī́ke cid u lokakŕ̥t saṃgé samátsu vr̥trahā́ / asmā́kam bodʰi coditā́ nábʰantām anyakéṣām / jyākā́ ádʰi dʰánvasu //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.