TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 7
Chapter: 7
Paragraph: 1
Verse: 1
Sentence: 1
pākayajñáṃ
vā́
ánv
ā́hitāgneḥ
paśáva
úpa
tiṣṭʰanta
íḍā
kʰálu
vái
pākayajñáḥ
Sentence: 2
sáiṣā́ntarā́
prayājānūyājā́n
yájamānasya
loké
'vahitā
/
tā́m
āhriyámāṇām
abʰí
mantrayeta
Sentence: 3
súrūpavarṣavarṇa
éhī́ti
paśávo
vā́
íḍā
paśū́n
evópa
hvayate
/
yajñáṃ
vái
devā́
aduhran
yajñó
'surāṁ
aduhat
Sentence: 4
té
'surā
yajñádugdʰāḥ
párābʰavan
yó
vái
yajñásya
dóhaṃ
vidvā́n
//
Verse: 2
Sentence: 1
yájaté
'py
anyáṃ
yájamānaṃ
duhe
/
sā́
me
satyā́śī́r
asyá
yajñásya
bʰūyād
íty
āhaiṣá
vái
yajñásya
dóhas
Sentence: 2
ténaiváinaṃ
duhe
/
práttā
vái
gáur
duhe
práttéḍā
yájamānāya
duha
eté
vā́
íḍāyai
stánā
íḍópahūtéti
vāyúr
vatsó
/
yárhi
hótéḍām
upahvyáyeta
tárhi
yájamāno
hótāram
ī́kṣamāṇo
vāyúm
mánasā
dʰyāyet
//
Verse: 3
Sentence: 1
mātré
vatsám
upā́vasr̥jati
/
sárveṇa
vái
yajñéna
devā́ḥ
suvargáṃ
lokám
Sentence: 2
pākayajñéna
mánur
aśrāmyat
séḍā
mánum
upā́vartata
tā́ṃ
devāsurā́
vy
àhvayanta
pratī́cīṃ
devā́ḥ
párācīṃ
ásurāḥ
sā́
devā́n
upāvartata
paśávo
vái
tád
devā́n
avr̥ṇata
paśávó
'surān
ajahur
/
yáṃ
kāmáyetāpaśúḥ
syād
íti
párācīṃ
tásyéḍām
úpa
hvayetāpaśúr
evá
bʰavanti
Sentence: 3
yám
//
Verse: 4
Sentence: 1
kāmáyeta
paśumā́nt
syād
íti
pratī́cīm
tásyéḍām
úpa
hvayeta
paśumā́n
evá
bʰavati
/
brahmavādíno
vadanti
Sentence: 2
sá
tvā́
íḍāṃ
úpa
hvayeta
yá
íḍāṃ
upahū́yātmā́nam
íḍāyām
upahváyetéti
/
sā́
naḥ
priyā́
suprátūrtir
magʰónī́ty
āhéḍām
evópahū́yātmā́nam
iḍāyām
úpa
hvayate
/
vyàstam
iva
vā́
etád
yajñásya
yád
íḍā
sāmí
prāśnánti
//
Verse: 5
Sentence: 1
sāmí
mārjayanta
etát
práti
vā́
ásurāṇāṃ
yajñó
vy
àcʰidyata
Sentence: 2
bráhmaṇā
devā́ḥ
sám
adadʰur
/
bŕ̥haspátis
tanutām
imáṃ
na
íty
āha
bráhma
vái
devā́nām
bŕ̥haspátir
bráhmaṇaivá
yajñáṁ
sáṃ
dadʰāti
/
vícʰinnaṃ
yajñáṁ
sám
imáṃ
dadʰātv
íty
āha
Sentence: 3
sáṃtatyai
/
víśve
devā́
ihá
mādayantām
íty
āha
saṃtátyaivá
yajñáṃ
devébʰyó
'nu
diśati
/
yā́ṃ
vái
//
Verse: 6
Sentence: 1
yajñé
dákṣiṇāṃ
dádāti
tā́m
asya
paśávó
'nu
sáṃ
krāmanti
Sentence: 2
sá
eṣá
ījānò
'paśúr
bʰā́vuko
yájamānena
kʰálu
vái
tát
kāryàm
íty
āhur
yátʰā
devatrā́
dattáṃ
kurvītā́tmán
paśū́n
ramáyetéti
/
brádʰna
pínvasvéty
āha
Sentence: 3
yajñó
vái
bradʰnó
yajñám
evá
tán
mahayaty
átʰo
devatráivá
dattáṃ
kuruta
ātmán
paśū́n
ramayate
/
dádato
me
mā́
kṣāyī́ty
āhā́kṣitim
evópaiti
/
kurvató
me
mópa
dasad
íty
āha
Sentence: 4
bʰūmā́nam
evópaiti
//
Paragraph: 2
Verse: 1
Sentence: 1
sáṁśravā
ha
sauvarcanasás
túmiṃjam
áupoditim
uvāca
Sentence: 2
yát
sattríṇāṁ
hótābʰūḥ
kā́m
íḍām
úpāhvatʰā
íti
Sentence: 3
tā́m
úpāhva
íti
hovāca
yā́
prāṇéna
devā́n
dadʰā́ra
vyānéna
manuṣyā̀n
apānéna
pitr
́
̥̄n
íti
Sentence: 4
cʰinátti
sā́
ná
cʰinattī́3
íti
Sentence: 5
cʰináttī́ti
hovāca
Sentence: 6
śárīraṃ
vā́
asyai
tád
upāhvatʰā
íti
hovāca
Sentence: 7
gáur
vái
//
Verse: 2
Sentence: 1
asyai
śárīram
\
Sentence: 2
gā́ṃ
vā́vá
táu
tát
páry
avadatām
\
Sentence: 3
yā́
yajñé
dīyáte
sā́
prāṇéna
devā́n
dādʰāra
yáyā
manuṣyā̀
jī́vanti
sā́
vyānéna
manuṣyā̀n
yā́m
pitŕ̥bʰyo
gʰnánti
sā́pānéna
pitr
́
̥̄n
Sentence: 4
yá
eváṃ
véda
paśumā́n
bʰavati
\
Sentence: 5
átʰa
vái
tā́m
úpāhva
íti
hovāca
yā́
prajā́ḥ
prabʰávantīḥ
práty
ābʰávatī́ti
\
Sentence: 6
ánnaṃ
vā́
asyai
tát
//
Verse: 3
Sentence: 1
úpāhvatʰā
íti
hovāca
\
Sentence: 2
óṣadʰayo
vā́
asyā
ánnam
Sentence: 3
óṣadʰayo
vái
prajā́ḥ
prabʰávantīḥ
práty
ā́
bʰavanti
Sentence: 4
yá
eváṃ
védānnādó
bʰavati
\
Sentence: 5
átʰa
vái
tā́m
úpāhva
íti
hovāca
yā́
prajā́ḥ
parābʰávantīr
anugr̥hṇā́ti
práty
ābʰávantīr
gr̥hṇā́tī́ti
Sentence: 6
pratiṣṭʰā́ṃ
vā́
asyai
tád
úpāhvatʰā
íti
hovāca
\
Sentence: 7
iyáṃ
vā́
asyai
pratiṣṭʰā́
//
Verse: 4
Sentence: 1
iyáṃ
vái
prajā́ḥ
parābʰávantīr
ánu
gr̥hṇāti
práty
ābʰávantīr
gr̥hṇāti
Sentence: 2
yá
eváṃ
véda
práty
evá
tiṣṭʰati
\
Sentence: 3
átʰa
vái
tā́m
úpāhva
íti
hovāca
yásyai
nikrámaṇe
gʰr̥tám
prajā́ḥ
saṃjī́vantīḥ
píbantī́ti
Sentence: 4
cʰinátti
sā́
ná
cʰinattī́3
íti
Sentence: 5
ná
cʰinattī́ti
hovāca
prá
tú
janayatī́ti
\
Sentence: 6
eṣá
vā́
íḍām
úpāhvatʰā
íti
hovāca
Sentence: 7
vŕ̥ṣṭir
vā́
íḍā
Sentence: 8
vŕ̥ṣṭyai
vái
nikrámaṇe
gʰr̥tám
prajā́ḥ
saṃjī́vantīḥ
pibanti
Sentence: 9
yá
eváṃ
véda
práivá
jāyate
'nnādó
bʰavati
//
Paragraph: 3
Verse: 1
Sentence: 1
paró'kṣaṃ
vā́
anyé
devā́
ijyánte
pratyákṣam
anyé
Sentence: 2
yád
yájate
yá
evá
devā́ḥ
paró'kṣam
ijyánte
tā́n
evá
tád
yajati
Sentence: 3
yád
anvāhāryàm
āháraty
eté
vái
devā́ḥ
pratyákṣaṃ
yád
brāhmaṇā́s
tā́n
evá
téna
prīṇāti
\
Sentence: 4
átʰo
dákṣiṇaivā́syaiṣā́
\
Sentence: 5
átʰo
yajñásyaivá
cʰidrám
ápi
dadʰāti
Sentence: 6
yád
vái
yajñásya
krūráṃ
yád
víliṣṭaṃ
tád
anvāhāryèṇa
//
Verse: 2
Sentence: 1
anvā́harati
Sentence: 2
tád
anvāhāryàsyānvāhāryatvám
\
Sentence: 3
devadūtā́
vā́
eté
yád
r̥tvíjas
\
Sentence: 4
yád
anvāhāryàm
āhárati
devadūtā́n
evá
prīṇāti
Sentence: 5
prajā́patir
devébʰyo
yajñā́n
vyā́diśat
Sentence: 6
sá
riricānò
'manyata
Sentence: 7
sá
etám
anvāhāryàm
ábʰaktam
apaśyat
Sentence: 8
tám
ātmánn
adʰatta
Sentence: 9
sá
vā́
eṣá
prājāpatyó
yád
anvāhāryàs
\
Sentence: 10
yásyaivaṃvidúṣo
'nvāhāryà
āhriyáte
sākṣā́d
evá
prajā́patim
r̥dʰnoti
\
Sentence: 11
áparimito
nirúpyas
\
Sentence: 12
áparimitaḥ
prajā́patis
\
Sentence: 13
prajā́pateḥ
//
Verse: 3
Sentence: 1
ā́ptyai
Sentence: 2
devā́
vái
yád
yajñé
'kurvata
tád
ásurā
akruvata
Sentence: 3
té
devā́
etám
prājāpatyám
anvāhāryàm
apaśyan
Sentence: 4
tám
anvā́haranta
Sentence: 5
táto
devā́
ábʰavan
párāsurā́s
\
Sentence: 6
yásyaiváṃ
viduṣo
'nvāhāryà
āhriyáte
bʰávaty
ātmánā
párāsya
bʰrā́tr̥vyo
bʰavati
Sentence: 7
yajñéna
vā́
iṣṭī́
pakvéna
pūrtī́
Sentence: 8
yásyaiváṃ
vidúṣo
'nvāhāryà
āhriyáte
sá
tv
èvéṣṭāpūrtī́
Sentence: 9
prajā́pater
bʰāgò
'si
//
Verse: 4
Sentence: 1
íty
āha
Sentence: 2
prajā́patim
evá
bʰāgadʰéyena
sám
ardʰayati
\
Sentence: 3
ū́rjasvān
páyasvān
íty
āha
\
Sentence: 4
ū́rjam
evā́smin
páyo
dadʰāti
Sentence: 5
prāṇāpānáu
me
pāhi
samānavyānáu
me
pāhī́ty
āha
\
Sentence: 6
āśíṣam
eváitā́m
ā́
śāste
\
Sentence: 7
ákṣito
'sy
ákṣityai
tvā
mā́
me
kṣeṣṭʰā
amútrāmúṣmim̐
loká
íty
āha
Sentence: 8
kṣī́yate
vā́
amúṣmim̐
loké
'nnam
Sentence: 9
itáḥpradānaṁ
hy
àmuṣmim̐
loké
prajā
upajī́vanti
Sentence: 10
yád
evám
abʰimr̥śáty
ákṣitim
eváinad
gamayati
nā́syāmúṣmim̐
loké
'nnaṃ
kṣīyate
//
Paragraph: 4
Verse: 1
Sentence: 1
barhíṣo
'háṃ
devayajyáyā
prajā́vān
bʰūyāsam
íty
āha
Sentence: 2
barhíṣā
vái
prajā́patiḥ
prajā́
asr̥jata
Sentence: 3
ténaivá
prajā́ḥ
sr̥jate
Sentence: 4
nárāśáṁsasyāháṃ
devayajyáyā
paśumā́n
bʰūyāsam
íty
āha
Sentence: 5
nárāśáṁsena
vái
prajā́patiḥ
paśū́n
asr̥jata
Sentence: 6
ténaivá
paśū́nt
sr̥jate
\
Sentence: 7
agnéḥ
sviṣṭakŕ̥to
'háṃ
devayajyáyā́yuṣmān
yajñéna
pratiṣṭʰā́ṃ
gameyam
íty
āha
\
Sentence: 8
ā́yur
evā́tmán
dʰatte
práti
yajñéna
tiṣṭʰati
Sentence: 9
darśapūrṇamāsáyoḥ
//
Verse: 2
Sentence: 1
vái
devā́
újjitim
ánū́d
ajayan
darśapūrṇamāsā́bʰyām
ásurān
ápānudanta
\
Sentence: 2
anér
ahám
újjitim
ánū́j
jeṣam
íty
āha
Sentence: 3
darśapūrṇamāsáyor
evá
devátānāṃ
yájamāna
újjitim
ánū́j
jayati
darśapūrṇamāsā́bʰyām
bʰrā́tr̥vyān
ápa
nudate
Sentence: 4
vā́javatībʰyāṃ
vy
ū̀hati
\
Sentence: 5
ánnaṃ
vái
vā́jas
\
Sentence: 6
ánnam
evā́va
runddʰe
Sentence: 7
dvā́bʰyām
prátiṣṭʰityai
Sentence: 8
yó
vái
yajñásya
dváu
dóhau
vidvā́n
yájata
ubʰayátaḥ
//
Verse: 3
Sentence: 1
evá
yajñáṃ
duhe
purástā
ccopáriṣṭāc
cáiṣá
vā́
anyó
yajñásya
dóha
íḍāyām
anyás
\
Sentence: 2
yárhi
hótā
yájamānasya
nā́ma
gr̥hṇīyā́t
tárhi
brūyāt
\
Sentence: 3
émā́
agmann
āśíṣo
dóhakāmā
íti
Sentence: 4
sáṁstutā
evá
devátā
duhe
\
Sentence: 5
átʰo
ubʰayáta
evá
yajñáṃ
duhe
purástāc
copáriṣṭʰāc
ca
Sentence: 6
róhitena
tvāgnír
devátāṃ
gamayatv
íty
āha
\
Sentence: 7
eté
vái
devāśvā́ḥ
//
Verse: 4
Sentence: 1
yájamānaḥprastarás
\
Sentence: 2
yád
etáiḥ
prastarám
prahárati
devāśváir
evá
yájamānaṁ
suvargáṃ
lokáṃ
gamayati
Sentence: 3
ví
te
muñcāmi
raśanā́
ví
raśmī́n
íty
āha
\
Sentence: 4
eṣá
vā́
agnér
vimokás
Sentence: 5
ténaiváinaṃ
ví
muñcati
Sentence: 6
víṣṇoḥ
śamyór
aháṃ
devayajyáyā
yajñéna
pratiṣṭʰā́ṃ
gameyam
íty
āha
Sentence: 7
yajñó
vái
víṣṇur
yajñá
evā́ntaráḥ
práti
tiṣṭʰati
Sentence: 8
sómasyāháṃ
devayajyáyā
surétāḥ
//
Verse: 5
Sentence: 1
réto
dʰiṣīyéty
āha
Sentence: 2
sómo
vái
retodʰā́s
ténaivá
réta
ātmán
dʰatte
Sentence: 3
tváṣṭur
aháṃ
devayajyáyā
paśūnā́ṁ
rūpám
puṣeyam
íty
āha
Sentence: 4
tváṣṭā
vái
paśūnā́m
mitʰunā́nāṁ
rūpakŕ̥t
Sentence: 5
ténaivá
paśūnā́ṁ
rūpám
ātmán
dʰatte
Sentence: 6
devā́nām
pátnīr
agnír
gr̥hápatir
yajñásya
mitʰunáṃ
táyor
aháṃ
devayajyáyā
mitʰunéna
prá
bʰūyāsam
íty
āha
\
Sentence: 7
etásmād
vái
mitʰunā́t
prajā́patir
mitʰunéna
//
Verse: 6
Sentence: 1
prā́jāyata
Sentence: 2
tásaṃd
evá
yájamāno
mitʰunéna
prá
jāyate
Sentence: 3
vedò
'si
víttir
asi
vidéyéty
āha
Sentence: 4
vedéna
vái
devā́
ásurāṇāṃ
vittáṃ
védyam
avindanta
Sentence: 5
tád
vedásya
vedatvám
\
Sentence: 6
yádyad
bʰrā́tr̥vyasyābʰidʰyā́yet
tásya
nā́ma
gr̥hṇīyāt
Sentence: 7
tád
evā́sya
sárvaṃ
vr̥ṅkte
Sentence: 8
gʰr̥távantaṃ
kulāyínaṁ
rāyás
póṣaṁ
sahasríṇaṃ
vedó
dadātu
vājínam
íty
āha
Sentence: 9
prá
sahásram
paśū́n
āpnoti
\
Sentence: 10
ā́sya
prajā́yāṃ
vājī́
jāyate
yá
eváṃ
véda
//
Paragraph: 5
Verse: 1
Sentence: 1
dʰruvā́ṃ
vái
rícyamānāṃ
yajñó
'nu
ricyate
yajñáṃ
yájamāno
yájamānam
prajā́s
\
Sentence: 2
dʰruvā́m
āpyā́yamānāṃ
yajñó
'nv
ā́
pyāyate
yajñáṃ
yájamāno
yájamānam
prajā́s
\
Sentence: 3
ā́
pyāyatāṃ
dʰruvā́
gʰr̥ténéty
āha
Sentence: 4
dʰruvā́m
evā́
pyāyayati
Sentence: 5
tā́m
āpyā́yamānāṃ
yajñó
'nv
ā́
pyāyate
yajñáṃ
yájamāno
yájamānam
prajā́ḥ
Sentence: 6
prajā́pater
vibʰā́n
nā́ma
lokás
tásmiṁs
tvā
dadʰāmi
sahá
yájamānenéti
//
Verse: 2
Sentence: 1
āha
\
Sentence: 2
ayáṃ
vái
prajā́pater
vibʰā́n
nā́ma
lokás
Sentence: 3
tásminn
eváinaṃ
dadʰāti
sahá
yájamānena
Sentence: 4
rícyata
iva
vā́
etád
yád
yájate
Sentence: 5
yád
yajamānabʰāgám
prāśnā́ty
ātmā́nam
evá
prīṇāti
\
Sentence: 6
etā́vān
vái
yajñó
yā́vān
yajamānabʰāgás
\
Sentence: 7
yajñó
yájamānas
\
Sentence: 8
yád
yajamāna
bʰāgám
prāśnā́ti
yajñá
evá
yajñám
práti
ṣṭʰāpayati
\
Sentence: 9
etád
vái
sūyávasaṁ
sódakaṃ
yád
barhíś
cā́paś
ca
\
Sentence: 10
etát
//
Verse: 3
Sentence: 1
yájamānasyāyátanaṃ
yád
védis
\
Sentence: 2
yád
pūrṇapātrám
antarvedí
nináyati
svá
evā́yátane
sūyávasaṁ
sódakaṃ
kurute
Sentence: 3
sád
asi
sán
me
bʰūyā
íty
āha
\
Sentence: 4
ā́po
vái
yajñás
\
Sentence: 5
ā́po
'mŕ̥tam
\
Sentence: 6
yajñám
evā́mŕ̥tam
ātmán
dʰatte
Sentence: 7
sárvāṇi
vái
bʰūtā́ni
vratám
upayántam
ánū́pa
yanti
Sentence: 8
prā́cyāṃ
diśí
devā́
r̥tvíjo
mārjayantām
íty
āha
\
Sentence: 9
eṣá
vái
darśapūrṇamāsáyor
avabʰr̥tʰáḥ
//
Verse: 4
Sentence: 1
yā́ny
eváinam
bʰūtā́ni
vratám
upayántam
anūpayánti
táir
evá
sahā́vabʰr̥tʰám
ávaiti
Sentence: 2
víṣṇumukʰā
vái
devā́ś
cʰándobʰir
imā́m̐
lokā́n
anapajayyám
abʰy
àjayan
Sentence: 3
yád
viṣṇukramā́n
krámate
víṣṇur
evá
bʰūtvā́
yájamānas
\
Sentence: 4
cʰándobʰir
imā́m̐
lokā́n
anapajayyám
abʰí
jayati
Sentence: 5
víṣṇoḥ
krámo
'sy
abʰimātihéty
āha
Sentence: 6
gāyatrī́
vái
pr̥tʰivī́
tráiṣṭubʰam
antárikṣaṃ
jā́gatī
dyaur
ā́nuṣṭubʰīr
díśas
\
Sentence: 7
cʰándobʰir
evémā́m̐
lokā́n
yatʰāpūrvám
abʰí
jayati
//
Paragraph: 6
Verse: 1
Sentence: 1
áganma
súvaḥ
súvar
aganméty
āha
súvargám
evá
lokám
eti
Sentence: 2
saṃdŕ̥śas
te
mā́
cʰitsi
yát
te
tápas
tásmai
te
mā́
vŕ̥kṣī́ty
āha
Sentence: 3
yatʰāyajúr
eváitát
Sentence: 4
subʰū́r
asi
śréṣṭʰo
raśmīnā́m
āyurdʰā́
asy
ā́yur
me
dʰehī́ty
āha
\
Sentence: 5
āśíṣam
eváitā́m
ā́
śāste
prá
vā́
eṣò
'smā́l
lokā́c
cyavate
yáḥ
//
Verse: 2
Sentence: 1
viṣṇukramā́n
krámate
suvargā́ya
hí
lokā́ya
viṣṇukramā́ḥ
kramyánte
Sentence: 2
brahmavādíno
vadanti
Sentence: 3
sá
tvái
viṣṇukramā́n
krameta
yá
imā́m̐
lokā́n
bʰrā́tr̥vyasya
saṃvídya
púnar
imáṃ
lokam
pratyavaróhed
íti
\
Sentence: 4
eṣá
vā́
asyá
lokásya
pratyavarohó
yád
āha
\
Sentence: 5
idám
ahám
amúm
bʰrā́tr̥vyam
ābʰyó
digbʰyò
'syái
divá
íti
\
Sentence: 6
imā́n
evá
lokā́n
bʰrā́tr̥vyasya
saṃvídya
púnar
imáṃ
lokám
pratyávarohati
Sentence: 7
sám
//
Verse: 3
Sentence: 1
jyótiṣābʰūvam
íty
āha
\
Sentence: 2
asmínn
evá
loké
práti
tiṣṭʰati
\
Sentence: 3
aindrī́m
āvŕ̥tam
anvā́varta
íty
āha
\
Sentence: 4
asáu
vā́
ādityá
índras
tásyaivā́vŕ̥tam
ánu
paryā́vartate
Sentence: 5
dakṣiṇā́
paryā́vartate
svám
evá
vīryàm
ánu
paryā́vartate
tásmād
dákṣinó
'rdʰa
ātmáno
vīryā̀vattaró
'tʰo
ādityásyaivā́vŕ̥tam
ánu
paryā́vartate
Sentence: 6
sám
ahám
prajáyā
sám
máyā
prajéty
āha
\
Sentence: 7
āśíṣam
//
Verse: 4
Sentence: 1
eváitā́m
ā́
śāste
Sentence: 2
sámiddʰo
agne
me
dīdihi
sameddʰā́
te
agne
dīdyāsam
íty
āha
Sentence: 3
yatʰāyajúr
eváitát
\
Sentence: 4
vásumān
yajñó
vásīyān
bʰūyāsam
íty
āha
\
Sentence: 5
āśíṣam
eváitā́m
ā́
śāste
Sentence: 6
bahú
vái
gā́rhapatyasyā́nte
miśrám
iva
caryata
āgnipāvamānī́bʰyām
gā́rhapatyam
úpa
tiṣṭʰate
punā́ty
evā́gním
punītá
ātmā́naṃ
dvā́bʰyām
prátiṣṭʰityai
\
Sentence: 7
ágne
gr̥hapata
íty
āha
//
Verse: 5
Sentence: 1
yatʰāyajúr
eváitác
cʰatáṁ
hímā
íty
āha
śatáṃ
tvā
hemantā́n
indʰiṣīyéti
vā́váitád
āha
Sentence: 2
putrásya
nā́ma
gr̥hṇāty
annādám
eváinaṃ
karoti
Sentence: 3
tā́m
āśíṣam
ā́
śāse
tántave
jyótiṣmatīm
íti
brūyād
yásya
putró
'jātaḥ
syā́t
tejasvy
èvā́sya
brahmavarcasī́
putró
jāyate
Sentence: 4
tā́m
āśíṣam
ā́
śāse
'múṣmai
jyótiṣmatīm
íti
brūyād
yásya
putráḥ
//
Verse: 6
Sentence: 1
jātáḥ
syā́t
téja
evā́smin
brahmavarcasáṃ
dadʰāti
Sentence: 2
yó
vái
yajñám
prayújya
ná
vimuñcáty
apratiṣṭʰānó
vái
sá
bʰavati
Sentence: 3
kás
tvā
yunakti
sá
tvā
ví
muñcatv
íty
āha
prajā́patir
vái
káḥ
prajā́patinaiváinaṃ
yunákti
prajā́patinā
ví
muñcati
prátiṣṭʰityai
\
Sentence: 4
īśvaráṃ
vái
vratám
ávisr̥ṣṭam
pradáhó
'gne
vratapate
vratám
acāriṣam
íty
āha
vratám
evá
//
Verse: 7
Sentence: 1
ví
sr̥jate
śā́ntyā
ápradāhāya
Sentence: 2
párāṅ
vā́vá
yajñá
eti
ná
ní
vartate
púnar
yó
vái
yajñásya
punarālambʰáṃ
vidvā́n
yájate
tám
abʰí
ní
vartate
Sentence: 3
yajñó
babʰūva
sá
ā́
babʰūvéty
āhaiṣá
vái
yajñásya
punarālambʰás
ténaiváinam
púnar
ā́
labʰate
\
Sentence: 4
ánavaruddʰā
vā́
etásya
virā́ḍ
yá
ā́hitāgniḥ
sánn
asabʰáḥ
paśávaḥ
kʰálu
vái
brāhmaṇásya
sabʰā́
\
Sentence: 5
iṣṭvā́
prā́ṅ
utkrámya
brūyād
gómāṁ
agné
'vimā́ṁ
aśvī́
yajñá
íty
áva
sabʰā́ṁ
runddʰe
prá
sahásram
paśū́n
āpnoty
ā́sya
prajā́yāṃ
vājī́
jāyate
//
Paragraph: 7
Verse: 1
Sentence: 1=a
déva
savitaḥ
prá
suva
yajñám
prá
suva
yajñápatim
bʰágāya
divyó
gandʰarváḥ
ketapū́ḥ
ketáṃ
naḥ
punātu
vā́cas
pátir
vā́cam
adyá
svadāti
naḥ
/
Sentence: 2=b
índrasya
vájro
'si
vā́rtragʰnas
tváyāyáṃ
vr̥tráṃ
vadʰyāt
/
Sentence: 3=c
vājásya
nú
prasavé
mātáram
mahī́m
áditiṃ
nā́ma
vácasā
karāmahe
/
yásyām
idáṃ
víśvam
bʰúvanam
āvivéśa
tásyāṃ
no
deváḥ
savitā́
dʰárma
sāviṣat
/
Sentence: 4=d
apsú
//
Verse: 2
Sentence: 1
antár
amŕ̥tam
apsú
bʰeṣajám
apā́m
utá
práśastiṣv
áśvā
bʰavatʰa
vājinaḥ
//
Sentence: 2=e
vāyúr
vā
tvā
mánur
vā
tvā
gandʰarvā́ḥ
saptáviṁśatiḥ
/
té
ágre
áśvam
āyuñjan
té
asmiñ
javám
ā́dadʰuḥ
//
Sentence: 3=f
ápāṃ
napād
āśuheman
yá
ūrmíḥ
kakúdmān
prátūrtir
vājasā́tamas
ténāyaṃ
vā́jaṁ
set
\
Sentence: 4=g
víṣṇoḥ
krámo
'si
víṣṇoḥ
krāntám
asi
víṣṇor
víkrāntam
asi
\
Sentence: 5=h
aṅkáu
nyaṅkā́v
abʰíto
rátʰaṃ
yáu
dʰvāntáṃ
vātāgrám
ánu
saṃcárantau
/
dūréhetir
indriyā́vān
patatrī́
té
no
'gnáyaḥ
páprayaḥ
pārayantu
//
Paragraph: 8
Verse: 1
Sentence: 1=a
devásyāháṁ
savitúḥ
prasavé
bŕ̥haspátinā
vājajítā
vā́jaṃ
jeṣam
\
Sentence: 2=b
devásyāháṁ
savitúḥ
prasavé
bŕ̥haspátinā
vājajítā
várṣiṣṭʰaṃ
nā́kaṁ
ruheyam
Sentence: 3=c
índrāya
vā́caṃ
vadaténdraṃ
vā́jaṃ
jāpayaténdro
vā́jam
ajayit
/
Sentence: 4=d
áśvājani
vājini
vā́jeṣu
vājinīvaty
áśvānt
samátsu
vājaya
/
Sentence: 5=e
árvāsi
sáptir
asi
vājy
àsi
Sentence: 6=f
vā́jino
vā́jaṃ
dʰāvata
marútām
prasavé
jayata
ví
yójanā
mimīdʰvam
ádʰvana
skabʰnīta
//
Verse: 2
Sentence: 1
kā́ṣṭʰāṃ
gacʰata
Sentence: 2=g
vā́jevāje
'vata
vājino
no
dʰáneṣu
viprā
amr̥tā
r̥tajñāḥ
/
asyá
mádʰvaḥ
pibata
mādáyadʰvaṃ
tr̥ptā́
yāta
patʰíbʰir
devayā́naiḥ
//
Sentence: 3=h
té
no
árvanto
havanaśrúto
hávaṃ
víśve
śr̥ṇvantu
vājínaḥ
/
Sentence: 4=i
mitádravaḥ
Sentence: 5=i
sahasrasā́
medʰásātā
saniṣyávaḥ
/
mahó
yé
rántaṁ
samitʰéṣu
jabʰriré
śáṃ
no
bʰavantu
vājíno
havéṣu
Sentence: 6=k
devátātā
mitádravaḥ
svarkā́ḥ
/
jambʰáyantó
'hiṃ
vŕ̥kaṁ
rákṣāṁsi
sánemy
asmád
yuyavan
//
Verse: 3
Sentence: 1
ámīvāḥ
//
Sentence: 2=l
eṣá
syá
vājī́
kṣipaṇíṃ
turaṇyati
grīvā́yām
baddʰó
apikakṣá
āsáni
/
krátuṃ
dadʰikrā́
ánu
saṃtávītvat
patʰā́m
áṅkāṁsy
ánv
āpánīpʰaṇat
//
Sentence: 3=m
utá
smāsya
drávatas
turaṇyatáḥ
parṇáṃ
ná
vér
ánu
vāti
pragardʰínaḥ
/
śyenásyeva
dʰrájato
aṅkasám
pári
dadʰikrā́vṇaḥ
sahórjā́
táritrataḥ
//
Sentence: 4=n
ā́
mā
vā́jasya
prasavó
jagamyād
ā́
dyā́vāpr̥tʰivī́
viśváśambʰū
/
ā́
mā
gantām
pitárā
//
Verse: 4
Sentence: 1
mātárā
cā́
mā
sómo
amr̥tatvā́ya
gamyāt
//
Sentence: 2=o
vā́jino
vājajito
vā́jaṁ
sariṣyánto
vā́jaṃ
jeṣyánto
bŕ̥haspáter
bʰāgám
áva
jigʰrata
//
Sentence: 3=p
vā́jino
vājajito
vā́jaṁ
sasr̥vā́ṁso
vā́jaṃ
jigivā́ṁso
bŕ̥haspáter
bʰāgé
ní
mr̥ḍḍʰvam
Sentence: 4=q
iyáṃ
vaḥ
sā́
satyā́
saṃdʰā́bʰūd
yā́m
índreṇa
samádʰaddʰvam
Sentence: 5=r
ájījipata
vanaspataya
índraṃ
vā́jaṃ
ví
mucyadʰvam
//
Paragraph: 9
Verse: 1
Sentence: 1=a
kṣátrasyólbam
asi
kṣatrásya
yónir
asi
Sentence: 2=b
jā́ya
éhi
súvo
róhāva
róhāva
hí
súvar
aháṃ
nāv
ubʰáyoḥ
súvo
rokṣyāmi
Sentence: 3=c
vā́jaś
ca
prasaváś
cāpijáś
ca
krátuś
ca
súvaś
ca
mūrdʰā́
ca
vyáśniyaś
cāntyāyanáś
cā́ntyaś
ca
bʰauvanáś
ca
bʰúvanaś
cā́dʰipatiś
ca
/
Sentence: 4=d
ā́yur
yajñéna
kalpatām
prāṇó
yajñéna
kalpatām
apānáḥ
//
Verse: 2
Sentence: 1
yajñéna
kalpatāṃ
vyānó
yajñéna
kalpatāṃ
cákṣur
yajñéna
kalpatāṁ
śrótraṃ
yajñéna
kalpatām
máno
yajñéna
kalpatāṃ
vā́g
yajñéna
kalpatām
ātmā́
yajñéna
kalpatāṃ
yajñó
yajñéna
kalpatām
\
Sentence: 2=e
súvar
devā́ṁ
aganmāmŕ̥tā
abʰūma
prajā́pateḥ
prajā́
abʰūma
Sentence: 3=f
sám
ahám
prajáyā
sám
máyā
prajā́
sám
aháṁ
rāyás
póṣeṇa
sám
máyā
rāyás
póṣas
\
Sentence: 4=g
ánnāya
tvānnā́dyāya
tvā
vā́jāya
tvā
vājajityā́yai
tvā
\
Sentence: 5=h
amŕ̥tam
asi
púṣṭir
asi
prajánanam
asi
//
Paragraph: 10
Verse: 1
Sentence: 1=a
vā́jasyemám
prasaváḥ
suṣuve
ágre
sómaṁ
rā́jānam
óṣadʰīṣv
apsú
/
tā́
asmábʰyam
mádʰumatīr
bʰavantu
vayáṁ
rāṣṭré
jāgriyāma
puróhitāḥ
//
Sentence: 2=b
vā́jasyedám
prasavá
ā́
babʰūvemā́
ca
víśvā
bʰúvanāni
sarvátaḥ
/
sá
virā́jam
páry
eti
prajānán
prajám
púṣṭiṃ
vardʰáyamāno
asmé
//
Sentence: 3=c
vā́jasyemā́m
prasaváḥ
śiśriye
dívam
imā́
ca
víśvā
bʰúvanāni
samrā́ṭ
/
áditsantaṃ
dāpayatu
prajānán
rayím
//
Verse: 2
Sentence: 1
ca
naḥ
sárvavīrāṃ
ní
yacʰatu
//
Sentence: 2=d
ágne
ácʰā
vadehá
naḥ
práti
naḥ
sumánā
bʰava
/
prá
ṇo
yacʰa
bʰuvas
pate
dʰanadā́
asi
nas
tvám
//
Sentence: 3=e
prá
ṇo
yacʰatv
aryamā́
prá
bʰágaḥ
prá
bŕ̥haspátiḥ
/
prá
devā́ḥ
prótá
sūnŕ̥tā
prá
vā́g
devī́
dadātu
naḥ
//
Sentence: 4=f
aryamánam
bŕ̥haspátim
índraṃ
dā́nāya
codaya
/
vā́caṃ
víṣṇuṁ
sárasvatīṁ
savitā́ram
//
Verse: 3
Sentence: 1
ca
vājínam
//
Sentence: 2=g
sómaṁ
rā́jānaṃ
váruṇam
agním
anvā́rabʰāmahe
/
ādityā́n
víṣṇuṁ
sū́ryam
brahmā́ṇaṃ
ca
bŕ̥haspátim
/
Sentence: 3=h
devásya
tvā
savitúḥ
prasavé
'śvíṇor
bāhúbʰyām
pūṣṇó
hástābʰyāṁ
sárasvatyai
vācó
yantúr
yantréṇāgnés
tvā
sā́mrājyenābʰí
ṣiñcāmī́ndrasya
bŕ̥haspátes
tvā
sā́mrājyeṇābʰí
ṣiñcāmi
//
Paragraph: 11
Verse: 1
Sentence: 1
agnír
ékākṣareṇa
vā́cam
úd
ajayat
\
Sentence: 2
aśvínau
dvyàkṣareṇa
prāṇāpānáv
úd
ajayatām
\
Sentence: 3
víṣṇus
tryàkṣareṇa
trī́n
lokā́n
úd
ajayat
Sentence: 4
sómaś
cáturakṣareṇa
cátuṣpadaḥ
paśū́n
úd
ajayat
Sentence: 5
pūṣā́
páñcákṣareṇa
paṅktím
úd
ajayat
\
Sentence: 6
dʰātā́
ṣáḍakṣareṇa
ṣáḍ
r̥tū́n
úd
ajayat
\
Sentence: 7
marútaḥ
saptā́kṣareṇa
saptápadāṁ
śákvarīm
úd
ajayan
Sentence: 8
bŕ̥haspátir
aṣṭā́kṣareṇa
gāyatŕ̥m
úd
ajayat
\
Sentence: 9
mitró
návākṣareṇa
trivŕ̥taṁ
stomam
úd
ajayat
//
Verse: 2
Sentence: 1
váruṇo
dáśākṣareṇa
virā́jam
úd
ajayat
\
Sentence: 2
índra
ékādaśākṣareṇa
triṣṭúbʰam
úd
ajayat
\
Sentence: 3
víśve
devā́
dvā́daśākṣareṇa
jágatīm
úd
ajayan
Sentence: 4
vásavas
tráyodaśākṣareṇa
trayodaśáṁ
stómam
úd
ajayan
\
Sentence: 5
rudrā́ś
cáturdaśākṣareṇa
caturdaśáṁ
stómam
úd
ajayan
\
Sentence: 6
ādityā́ḥ
páñcadaśākṣareṇa
pañcadaśáṁ
stómam
úd
ajayat
Sentence: 7
prajā́patiḥ
saptádaśākṣareṇa
saptadaśáṁ
stómam
úd
ajayat
//
Paragraph: 12
Verse: 1
Sentence: 1=a
upayāmágr̥hīto
'si
nr̥ṣádaṃ
tvā
druṣádam
bʰuvanasádam
índrāya
júṣṭaṃ
gr̥hṇāmy
eṣá
te
yónir
índrāya
tvā
\
Sentence: 2=b
upayāmágr̥hīto
'si
apsuṣádaṃ
tvā
gʰr̥tasádam
vyomasádam
índrāya
júṣṭaṃ
gr̥hṇāmy
eṣá
te
yónir
índrāya
tvā
\
Sentence: 3=c
upayāmágr̥hīto
'si
pr̥tʰiviṣádaṃ
tvāntarikṣasádam
nākasádam
índrāya
júṣṭaṃ
gr̥hṇāmy
eṣá
te
yónir
índrāya
tvā
Sentence: 4=d
yé
gráhāḥ
pañcajanī́nā
yéṣāṃ
tisráḥ
paramajā́ḥ
/
dáivyaḥ
kośaḥ
//
Verse: 2
Sentence: 1
sámubjitaḥ
/
téṣāṃ
víśipriyāṇām
íṣam
ū́rjaṁ
sám
agrabʰīm
eṣá
te
yónir
índrāya
tvā
/
Sentence: 2=e
apā́ṁ
rásam
údvayasaṁ
sū́ryaraśmiṁ
samā́bʰr̥tam
/
apā́ṁ
rásasya
yó
rásas
táṃ
vo
gr̥hṇāmy
uttamám
eṣá
te
yónir
índrāya
tvā
\
Sentence: 3=f
ayā́
viṣṭʰā́
janáyan
kárvarāṇi
sá
hí
gʰŕ̥ṇir
urúr
várāya
gātúḥ
/
sá
práty
úd
aid
dʰarúṇo
mádʰvo
ágraṁ
svā́yāṃ
yát
tanúvāṃ
tanū́m
áirayata
/
Sentence: 4=g
upayāmágr̥hīto
'si
prajā́pataye
tvā
júṣṭaṃ
gr̥hṇāmy
eṣá
te
yóniḥ
prajā́pataye
tvā
//
Paragraph: 13
Verse: 1
Sentence: 1=a
ánv
áha
mā́sā
ánv
íd
vánāny
ánv
óṣadʰīr
ánu
párvatāsaḥ
/
ánv
índraṁ
ródasī
vāvaśāné
ánv
ā́po
ājihata
jā́yamānam
//
Sentence: 2=b
ánu
te
dāyi
mahá
indriyā́ya
satrā́
te
víśvam
ánu
vr̥trahátye
/
ánu
kṣatrám
ánu
sáho
yajatréndra
devébʰir
ánu
te
nr̥ṣáhye
/
Sentence: 3=c
indrāṇī́m
āsú
nā́riṣu
supátnīm
ahám
aśravam
/
ná
hy
àsyā
aparáṃ
caná
jarásā
//
Verse: 2
Sentence: 1
márate
pátiḥ
//
Sentence: 2=d
nā́hám
indrāṇi
rāraṇa
sákʰyur
vr̥ṣā́kaper
r̥té
/
yásyedám
ápyaṁ
havíḥ
priyáṃ
devéṣu
gácʰati
//
Sentence: 3=e
yó
jātá
evá
pratʰamó
mánasvān
devó
devā́n
krátunā
paryábʰūṣat
/
yásya
śúṣmād
ródasī
ábʰyasetām
nr̥mṇásya
mahnā́
sá
janāsa
índraḥ
//
Sentence: 4=f
ā́
te
mahá
indroty
ùgra
sámanyavo
yát
samáranta
sénāḥ
/
pátāti
divyún
náryasya
bāhuvór
mā́
te
//
Verse: 3
Sentence: 1
máno
viṣvadríyag
ví
cārīt
//
Sentence: 2=g
mā́
no
mardʰīr
ā́
bʰarā
daddʰí
tán
naḥ
prá
dāśúṣe
dā́tave
bʰū́ri
yát
te
/
návye
deṣṇé
śasté
asmín
ta
uktʰé
prá
bravāma
vayám
indra
stuvántaḥ
//
Sentence: 3=h
ā́
tū́
bʰara
mā́kir
etát
pári
ṣṭʰād
vidmā́
hí
tvā
vásupatiṃ
vásūnām
/
índra
yát
te
mā́hinaṃ
dáttram
ásty
asmábʰyaṃ
tád
dʰaryaśva
//
Verse: 4
Sentence: 1
prá
yandʰi
//
Sentence: 2=i
pradātā́raṁ
havāmaha
índram
ā́
havíṣā
vayám
/
ubʰā́
hí
hástā
vásunā
pr̥ṇásvā́
prá
yacʰa
dákṣiṇād
ótá
savyā́t
//
Sentence: 3=k
pradātā́
vajrī́
vr̥ṣabʰás
turāṣā́ṭ
cʰuṣmī́
rā́jā
vr̥trahā́
somapā́vā
/
asmín
yajñé
barhíṣy
ā́
niṣádyā́tʰā
bʰava
yájamānāya
śáṃ
yóḥ
//
Sentence: 4=l
índraḥ
sutrā́mā
svávāṁ
ávobʰiḥh
sumr̥ḍīkó
bʰavatu
viśvávedāḥ
/
bā́dʰatāṃ
dvéṣo
ábʰayaṃ
kr̥ṇotu
suvī́ryasya
//
Verse: 5
Sentence: 1
pátayaḥ
syāma
//
Sentence: 2=m
tásya
vayáṁ
sumatáu
yajñíyasyā́pi
bʰadré
saumanasé
syāma
/
sá
sutrā́mā
svávāṁ
índro
asmé
ārā́c
cid
dvéṣaḥ
sanutár
yuyotu
//
Sentence: 3=n
revátīr
naḥ
sadʰamā́da
índre
santu
tuvívājāḥ
/
kṣumánto
yā́bʰir
mádema
//
Sentence: 4=o
pró
ṣv
àsmai
puroratʰám
índrāya
śūṣám
arcata
/
abʰī́ke
cid
u
lokakŕ̥t
saṃgé
samátsu
vr̥trahā́
/
asmā́kam
bodʰi
coditā́
nábʰantām
anyakéṣām
/
jyākā́
ádʰi
dʰánvasu
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.